Majjhimapaṇṇāsapāḷi

Majjhimapaṇṇāsapāḷi Kandarakasutta Pucchā – tenāvuso jānatā…pe… sammāsambuddhena kandarakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ. Vissajjanā – campāyaṃ bhante gaggarāya pokkharaṇiyā tīre pessañca hatthārohaputtaṃ

ĐỌC BÀI VIẾT

Sagāthāvaggapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Suttantapiṭaka Saṃyuttanikāye Sagāthāvaggapāḷi Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā

ĐỌC BÀI VIẾT

Nidānavaggapāḷi

Nidānavaggapāḷi Nidānasaṃyutta Paṭiccasamuppādasutta Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena nidānavaggasaṃyutte paṭhamaṃ saṃgītaṃ paṭiccasamuppādasuttaṃ kattha taṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ. Vissajjanā – sāvatthiyaṃ bhante

ĐỌC BÀI VIẾT

Khandhavaggasaṃyuttapāḷi

Khandhavaggasaṃyuttapāḷi Saṃgāyanassa pucchā vissajjanā Nakulapitusutta Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena khandhavaggasaṃyutte paṭhamaṃ nakulapitusuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ. Vissajjanā

ĐỌC BÀI VIẾT

Saḷāyatanavaggasaṃyuttapāḷi

Saḷāyatanavaggasaṃyuttapāḷi Ajjhattāniccasutta, bāhirasutta Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena saḷāyatanavaggasaṃyutte paṭhamaṃ ajjhattāniccasuttañca catutthaṃ bāhirāniccasuttañca kattha kaṃ ārabbha kathañca bhāsitaṃ. Vissajjanā – sāvatthiyaṃ bhante sambahule

ĐỌC BÀI VIẾT

Mahāvaggasaṃyuttapāḷi

Mahāvaggasaṃyuttapāḷi Avijjāvagga Upaḍḍhasutta Pucchā – mahāvaggasaṃyutte panāvuso porāṇakehi dhammasaṃgāhakamahātherehi dutiyaṃ saṃgītaṃ upaḍḍhasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ. Vissajjanā – sakkesu

ĐỌC BÀI VIẾT

Mahāvaggapāḷi

Mahāvaggapāḷi Saṃgāyanassa pucchā vissajjanā Pucchā – ubhato vibhaṅgānantaraṃ āvuso porāṇakehi saṃgītikāramahātherehi kaṃ nāma pāvacanaṃ saṃgītaṃ. Vissajjanā – ubhato vibhaṅgānantaraṃ bhante porāṇakehi saṃgītikāramahātherehi khandhakā

ĐỌC BÀI VIẾT

Cūḷavaggapāḷi

Cūḷavaggapāḷi 1. Kambakkhandhaka Pucchā – bhaṇḍanādikārakassa āvuso bhikkhuno tajjanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ. Vissajjanā – sāvatthiyaṃ bhante paṇḍukalohitake

ĐỌC BÀI VIẾT

Phật Pháp Căn Bản Phần I – Những Hiểu Biết Sai Lầm Hay Tà Kiến Về Kamma (Nghiệp)

NHỮNG HIỂU BIẾT SAI LẦM HAY TÀ KIẾN VỀ KAMMA (NGHIỆP) 1. Tà kiến hay sự hiểu biết sai lầm

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app