Cūḷavaggapāḷi

1. Kambakkhandhaka

Pucchā – bhaṇḍanādikārakassa āvuso bhikkhuno tajjanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante paṇḍukalohitake bhikkhū ārabbha anuññātaṃ, paṇḍukalohitakā bhante bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evamāhaṃsu ‘‘mā kho tumhe āyasmanto eso ajesi, balavābalavaṃ paṭimantetha, tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca, mā cassa bhāyittha, mayampi tumhākaṃ pakkhā bhavissāmā’’ti, tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – tajjanīyakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa tajjanīyakammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā sāvatthiyaṃ anuññātaṃ, teyeva paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattitvā saṅghaṃ upasaṅkamitvā yāciṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – bālassa āvuso abyattassa āpattibahulassa anapadānassa gihisaṃsaṭṭhassa ananulomikehi gihisaṃsaggehi niyassakammaṃ kātuṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ seyyasakaṃ ārabbha paññattaṃ, āyasmā bhante seyyasako bālo ahosi abyatto āpattibahulo anapadāno gihisaṃsaṭṭho vihāsi ananulomikehi gihisaṃsaggehi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – niyassakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa niyassa kammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ, na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, evamādīsu bhante aṭṭhārasasu vattesu sammā vattantassa niyassakammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Pucchā – kuladūsakassa āvuso pāpasamācārassa bhikkhuno pabbājanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante assajipunabbasuke bhikkhū ārabbha anuññātaṃ, assajipunabbasukā bhante bhikkhū kīṭāgirismiṃ kuladūsakā ahesuṃ pāpasamācārā, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – paṭisāraṇīyakammaṃ āvuso pucchāmi, saddhaṃ āvuso pasannaṃ gahapatiṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsentassa bhikkhuno paṭisāraṇīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ sudhammaṃ ārabbha anuññātaṃ, bhagavati bhante sāvatthiyaṃ viharati āyasmā sudhammo macchikāsaṇḍe cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi hīnena vambhesi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Tenahi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karotu ‘‘citto te gahapati khamāpetabbo’’ti –

Pucchā – paṭisāraṇīyakammakatassa āvuso bhikkhuno anudūtaṃ dātuñca tena anudūtena saddhiṃ gantvā yathākhuṃsitaṃ gahapatiṃ khamāpetuṃ ca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃyeva sudhammaṃ ārabbha anuññātaṃ, āyasmā bhante sudhammo macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – paṭisāraṇīyakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa paṭisāraṇīya kammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Pucchā – āpattiṃ āvuso āpajjitvā taṃ āpattiṃ passituṃ vā paṭikātuṃ vā na icchantassa bhikkhuno āpattiyā adassane vā appaṭikamme vā ukkhepanīyakammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channattheraṃ ārabbha paññattaṃ, āyasmā bhante channo āpattiṃ āpajjitvā na icchi taṃ āpattiṃ passituṃ vā paṭikātuṃ vā, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – āpattiyā āvuso adassanena vā appaṭikamme vā ukkhepanīya kammakatena bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – tecattālīsāya bhante vattesu sammā vattitabbaṃ.

Pucchā – ukkhepanīyakammakatassa āvuso bhikkhuno sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃyeva channaṃ ārabbha anuññātaṃ, āyasmā bhante channo saṅghena āpattiyā adassane vā appaṭikamme vā ukkhepanīyakammakato sammā vattesi lomaṃpātesi netthāraṃ vattesi saṅghaṃ upasaṅkamitvā tassa kammassa paṭippassaddhiyā yāci, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – pāpikaṃ āvuso diṭṭhiṃ gahetvā taṃ diṭṭhiṃ na paṭinissajjantassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha paññattaṃ, bhagavati bhante sāvatthiyaṃ viharati ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ ahosi ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathāyeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pāpikāya āvuso diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – tecattālīsāya bhante vattesu sammā vattitabbaṃ.

Pucchā – kammakkhandhakaṃ pucchissaṃ, sanidāni saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – kammakkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

2. Pārivāsikakkhandhaka

Pucchā – pārivāsikassa āvuso pakatattānaṃ bhikkhūnaṃ abhivādanādīni sādiyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante pārivāsike bhikkhū ārabbha paññattaṃ, pārivāsikā bhante bhikkhū sādiyiṃsu pakatattānaṃ bhikkhūnaṃ abhivādanādīni, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pārivāsikena āvuso bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – pārivāsikena bhante bhikkhunā catunavutiyā vattesu sammā vattitabbaṃ.

Pucchā – pārivāsikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – pārivāsikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

3. Samuccayakkhandhaka

Pucchā – samuccayaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – samuccayaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

4. Samathakkhandhaka

Pucchā – asammukhībhūtānaṃ āvuso bhikkhūnaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā kammaṃ karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammaṃ akaṃsu tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sativepullapattassa āvuso bhikkhuno sativinayaṃ dānaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante mettiyabhūmajake bhikkhū ārabbha anuññātaṃ mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – katipanāvuso ettha dhammikāni sativinayadānāni.

Vissajjanā – pañcimāni bhante dhammikāni sativinayassa dānāni, suddho hoti bhikkhu anāpattiko, anuvadanti ca naṃ, yācati ca, tassa saṅgho sativinayaṃ deti dhammena samaggena, imāni kho bhante pañca dhammikāni sati vinayassa dānāni.

Pucchā – amūḷhassa āvuso bhikkhuno amūḷhavinayaṃ dātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codesuṃ ‘‘saratā yasmā evarūpiṃ āpattiṃ āpajjitā’’ti, so evaṃ vadeti ‘‘ahaṃ kho āvuso ummattako ahosi cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ kata’’nti. Evampi naṃ vuccamānā codenteva ‘‘saratā yasmā evarūpiṃ āpattiṃ āpajjitā’’ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kati āvuso adhammikāni amūḷhavinayassa dānāni, vibhajitvā kathehi.

Vissajjanā – tīṇi bhante adhammikāni amūḷhavinayassa dānāni, idha bhante bhikkhu āpattiṃ āpanno hoti, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ‘‘saratāyasmā evarūpiṃ āpattiṃ āpajjitā’’ti, so saramānova evaṃ vadeti ‘‘na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā’’ti. Añño saramānova evaṃ vadeti ‘‘sarāmi kho ahaṃ āvuso yathā supinantenā’’ti. Añño anummattakova ummattakālayaṃ karoti ‘‘ahampi kho evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati, tumhākampetaṃ kappatī’’ti. Esaṃ saṅgho amūḷhavinayaṃ deti, adhammikaṃ bhante amūḷhavinayassa dānaṃ. Imāni kho bhante tīṇi adhammikāni amūḷhavinayassa dānāni.

Pucchā – kati āvuso dhammikāni amūḷhavinayassa dānāni, vibhajitvā kathehi.

Vissajjanā – tīṇi bhante dhammikāni amūḷhavinayassa dānāni, idha bhante bhikkhu ummattako hoti cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ‘‘saratāyasmā evarūpiṃ āpattiṃ āpajjitā’’ti, so assaramānova evaṃ vadeti ‘‘na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā’’ti. Aññopi assaramānova evaṃ vadeti ‘‘sarāmi kho ahaṃ āvuso yathā supinantenā’’ti. Aññopi ummattakova ummattakālayaṃ karoti ‘‘ahampi evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati, tumhākampetaṃ kappatī’’ti. Esaṃ bhante tiṇṇaṃ bhikkhūnaṃ saṅgho amūḷhavinayaṃ deti, dhammikaṃ bhante amūḷhavinayassa dānaṃ. Imāni kho bhante tīṇi dhammikāni amūḷhavinayassa dānāni.

Pucchā – appaṭiññāya āvuso bhikkhūnaṃ tajjanīyādīni kammāni karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū appaṭiññāya bhikkhūnaṃ kammāni akaṃsu tajjanīyādīni, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso adhammikaṃ hoti paṭiññātakaraṇaṃ.

Vissajjanā – aññathā bhante āpattiṃ āpajjantassa aññathā paṭijānantassa yathā so paṭijānāti, tathā saṅgho kāreti, evaṃ kho bhante adhammikaṃ hoti paṭiññātakaraṇaṃ.

Pucchā – kathaṃ āvuso dhammikaṃ hoti paṭiññātakaraṇaṃ.

Vissajjanā – yaṃ bhante āpattiṃ āpajjantassa tameva paṭijānantassa teneva saṅgho kāreti, evaṃ kho bhante dhammikaṃ paṭiññātakaraṇaṃ.

Pucchā – yebhuyyasikāya āvuso adhikaraṇaṃ vūpasametuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā vihariṃsu, na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kathaṃ āvuso adhikaraṇaṃ yebhuyyasikāya vūpasametabbaṃ.

Vissajjanā – pañcahi bhante aṅgehi samannāgato bhikkhu salākaggāhāpako sammannitabbo, tena bhante salākaggāhāpakena salākā gāhātabbā yathā bahutarā bhikkhū dhammavādino vadanti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ, evaṃ kho bhante yebhuyyasikāya adhikaraṇaṃ vūpasametabbaṃ.

Pucchā – kati āvuso adhammikā salākaggāhā.

Vissajjanā – dasa bhante adhammikā salākaggāhā, oramattakañca adhikaraṇaṃ hoti, na ca gatigataṃ hoti, na ca saritasāritaṃ hoti, jānāti ‘adhammavādī bahutarā’ti, appeva nāma adhammavādī bahutarā assūti, jānāti ‘saṅgho bhijjissatī’ti, appeva nāma saṅgho bhijjeyyāti, adhammena gaṇhanti, vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti, ime kho bhante dasa adhammikā kalākaggāhā.

Pucchā – kati āvuso dhammikā salākaggāhā.

Vissajjanā – dasa bhante dhammikā salākaggāhā vuttavipariyāyena.

Pucchā – pāpussannassa āvuso bhikkhussa tassa pāpiyasikā kammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante upavāḷaṃ bhikkhuṃ ārabbha paññattaṃ, upavāḷo bhante bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kati āvuso dhammikāni tassapāpiyasikā kammassa karaṇāni.

Vissajjanā – pañcimāni bhante dhammikāni tassapāpiyasikā kammassa karaṇāni. Asuci ca hoti, alajjī ca, sānuvādo ca, tassa saṅgho tassapāpiyasikā kammaṃ karoti dhammena samaggena, imāni kho bhante pañca dhammikāni tassa pāpiyasikā kammassa karaṇāni.

Pucchā – tassa pāpiyasikākammakatena āvuso bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – tassa pāpiyasikākammakatena bhante bhikkhunā aṭṭhārasasu vattesu sammā vattitabbaṃ. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, evamādīsu bhante aṭṭhārasasu vattesu sammā vattitabbaṃ.

Pucchā – kati āvuso adhikaraṇāni samathehi vūpasametabbāni.

Vissajjanā – cattārimāni bhante adhikaraṇāni samathehi vūpasametabbāni, vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ, imāni bhante cattāri adhikaraṇāni samathehi vūpasametabbāni.

Pucchā – kiṃ āvuso vivādādhikaraṇassa mūlaṃ.

Vissajjanā – cha bhante vivādamūlāni vivādādhikaraṇassa mūlaṃ, tīṇipi akusalamūlāni vivādādhikaraṇassa mūlaṃ, tīṇipi kusalamūlāni vivādādhikaraṇassa mūlaṃ, idaṃ bhante vivādādhikaraṇassa mūlaṃ.

Pucchā – kiṃ panāvuso anuvādādhikaraṇassa mūlaṃ.

Vissajjanā – cha bhante anuvādamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇipi akusalamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇipi kusalamūlāni anuvādādhikaraṇassa mūlaṃ, kāyopi anuvādādhikaraṇassa mūlaṃ, vācāpi anuvādādhikaraṇassa mūlaṃ, idaṃ kho bhante anuvādādhikaraṇassa mūlaṃ.

Pucchā – kiṃ panāvuso āpattādhikaraṇassa mūlaṃ.

Vissajjanā – cha bhante āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ, atti bhante āpatti kāyato samuṭṭhāti na vācato na cittato, atthi bhante āpatti vācato samuṭṭhāti na kāyato na cittato, atthi bhante āpatti kāyato ca vācato ca samuṭṭhāti na cittato, atthi bhante āpatti kāyato ca cittato ca samuṭṭhāti na vācato, atthi bhante āpatti vācato ca cittato ca samuṭṭhāti na kāyato, atthi bhante āpatti kāyato ca vācato ca cittato ca samuṭṭhāti, imāni bhante cha āpatti samuṭṭhānāni āpattādhikaraṇassa mūlaṃ.

Pucchā – kiṃ panāvuso kiccādhikaraṇassa mūlaṃ.

Vissajjanā – kiccādhikaraṇassa bhante ekaṃ mūlaṃ saṅgho.

Pucchā – samathaṃ āvuso pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – samathaṃ bhante vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

5. Khuddakavatthukkhandhaka

Pucchā – nahāyantena āvuso bhikkhunā rukkhe vā thambhe vā kuṭṭe vā kāyaṃ ugghaṃsentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū nahāyamānā rukkhepi thambhepi kuṭṭepi kāyaṃ ugghaṃsesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gandhabbahatthakena vā āvuso kuruvindakasuttiyā vā mallakena vā nahāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhbhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū gandhabbahatthakenapi kuruvindakasuttiyāpi mallakenapi nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pāṇinā āvuso parikammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – vallikaṃ vā āvuso pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā ovaṭṭikaṃ vā kāyuraṃ vā hatthābharaṇaṃ vā aṅgulimuddikaṃ vā dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vallikādīni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dīghe āvuso kese dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dīghe kese dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kocchenavā āvuso phaṇakenavā hatthaphaṇakenavā kese osaṇṭhentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kocchādīhi kese osaṇṭhesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ādāse vā āvuso udakapatte vā mukhanimittaṃ olokentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ādāsepi udakapattepi mukhanimittaṃ olokesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ābādhapaccayā panāvuso ādāse vā udakapatte vā mukhanimittaṃ oloketuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha anuññātaṃ, bhagavati bhante rājagahe viharati aññatarassa bhikkhuno mukhe vaṇo ahosi, so bhikkhū etadavoca ‘‘kīdiso me āvuso vaṇo’’ti, bhikkhū evamāhaṃsu ‘‘ediso te āvuso vaṇo’’ti, so na saddahati, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – mukhālepanādīni āvuso karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mukhālepanādīni akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – naccaṃ vā āvuso gītaṃ vā vāditaṃ vā dassanāya gacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante naccampi gītampi vāditampi dassanāya gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso naccādīni passantassa āpatti hoti, kathaṃ pana anāpatti.

Vissajjanā – naccaṃ vā bhante gītaṃ vā vāditaṃ vā dassanāya gacchati āpatti dukkaṭassa, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa , dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa, ārāme ṭhitassa passato anāpatti, vihārato pana vihāraṃ passissāmīti gacchato āpattiyeva, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa, āsanasālāya nisinno passati anāpatti, passissāmīti vuṭṭhahitvā gacchati āpatti dukkaṭassa, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa, patipathaṃ gacchanto passati anāpatti, gīvaṃ parivattetvā passato pana āpatti bhante.

Pucchā – āyatakena āvuso gītassarena dhammaṃ gāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū āyatakena gītassarena dhammaṃ gāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dārupattaṃ āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ piṇḍolabhāradvājaṃ ārabbha paññattaṃ, āyasmā bhante piṇḍolabhāradvājo chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dasseti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Na ca bhikkhave dārupatto dhāretabbo, yo dhāreyya āpatti dukkaṭassa –

Pucchā – bhagavatā āvuso uccāvace patte paṭikkhipitvā ayo patto bhūmipattoti imeyeva dve pattā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha anuññātā, chabbaggiyā bhante bhikkhū uccāvace patte dhāresuṃ sovaṇṇamayā rūpiyamayā, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – sodakaṃ āvuso pattaṃ paṭisāmentassa ca otāpentassaca uṇhe pattaṃ nidahantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sodakaṃ pattaṃ paṭisāmesuṃ, otāpesuṃ, uṇhe pattaṃ nidahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – chavasīsapattaṃ āvuso dhārentassa ca sabbapaṃsukūlikassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu sabbapaṃsukūliko ahosi, so chavasīsassa pattaṃ dhāresi, aññatarā itthī passitvā bhītā vissaramakāsi ‘‘abhuṃ me pisāco vatāya’’nti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – calakāni vā āvuso aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū calakānipi aṭṭhikānipi ucchiṭṭho dakampi pattena nīhariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – upāhanatthavikā āvuso bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – antarā ca bhante rājagahaṃ antarā ca vesāliṃ aññataraṃ bhikkhuṃ ārabbha anuññātā, aññataro bhante bhikkhu upāhanāyo kāyabandhanena bandhitvā gāmaṃ piṇḍāya pāvisi, aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭeti, so bhikkhu maṅku ahosi, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – addhānamaggappaṭipannena āvuso parissāvanaṃ yāciyamānena na dadantassa ca appaṭissāvanakena addhānaṃ paṭipajjantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – antarā ca bhante rājagahaṃ antarā ca vesāliṃ aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu parissāvanaṃ yāciyamāno na adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pupphābhikiṇṇe āvuso sayane sayantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pupphābhikiṇṇesu sayanesu sayiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ekabhājane vā āvuso bhuñjantānaṃ ekathālake vā pivantānaṃ ekattharaṇapāvuraṇānaṃ vā tuvaṭṭānaṃ dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ekabhājanepi bhuñjiṃsu, ekathālakepi piviṃsu, ekamañcakepi tuvaṭṭesuṃ, ekattharaṇāpi tuvaṭṭesuṃ, ekapāvuraṇāpi tuvaṭṭesuṃ, ekattharaṇapāvuraṇāpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – cāmaribījaniṃ āvuso paṭikkhipitvā tisso bījaniyo bhagavatā kattha anuññātā, kismiñca vatthusmiṃ anuññātā.

Vissajjanā – sāvatthiyaṃ bhante anuññātā, sāvatthiyaṃ bhante bhagavati viharati saṅghassa cāmaribījanī uppannā ahosi, bhagavato etamatthaṃ ārocesuṃ, tasmiṃ bhante vatthusmiṃ anuññātā.

Na bhikkhave cāmaribījanī dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave tisso bījaniyo vākamayaṃ usīramayaṃ morapiñchā mayaṃ.

Pucchā – dīghe āvuso nakhe dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu dīghe nakhe dhāresi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kattarikāya āvuso kese chedāpentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kattarikāya kese chindiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dīghe āvuso nāsikālome dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū dīghāni nāsikālomāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – uccāvacā āvuso kaṇṇamalaharaṇiyo paṭikkhipitvā dasa kaṇṇamalaharaṇiyo bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha anuññātā, chabbaggiyā bhante bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhāresuṃ sovaṇṇamayaṃ rūpiyamayaṃ, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – saṅghāṭipallatthikāya nisīdantassa āvuso dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū saṅghāṭipallatthikāya nisīdiṃsu, saṅghāṭiyā pattā lujjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – akāyabandhanena āvuso gāmaṃ pavisantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu akāyabandhano gāmaṃ piṇḍāya pāvisi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gihinivatthaṃ āvuso nivāsentassa ca, gihipārutaṃ pārupantassa ca, saṃvelliyaṃ nivāsentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū gihinivatthaṃ nivāsiṃsu, gihipārutampi pārupiṃsu, saṃvelliyampi nivāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ubhato kājaṃ āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ubhato kājaṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – lokāyataṃ āvuso pariyāpuṇantassa ca vācentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū lokāyataṃ pariyāpuṇiṃsupi vācesumpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – tiracchānavijjaṃ āvuso pariyāpuṇantassa ca vācentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū tiracchānavijjaṃ pariyāpuṇiṃsupi vācesumpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – khipite āvuso ‘‘jīvā’’tivadantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, bhagavā bhante mahatiyā parisāya parivuto dhammaṃ desento khipi, bhikkhū ‘‘jīvatu bhante bhagavā, jīvatu sugatoti’’ uccāsaddaṃ mahāsaddaṃ akaṃsu, tena saddena dhammakathā antarā ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ārāme āvuso passāvavaccānaṃ tahaṃ tahaṃ karaṇaṃ paṭikkhipitvā ekamantaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū ārāme tahaṃ tahaṃ passāvaṃ akaṃsu, tahaṃ tahaṃ vaccaṃ akaṃsu, ārāmo dussi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Khuddakavatthukkhandhaka

Pucchā – khuddakavatthuṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – khuddakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

6. Senāsanakkhandhaka

Pucchā – pañca āvuso leṇāni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū bhagavantaṃ upasaṅkamitvā etadavocuṃ ‘‘rājagahako bhante seṭṭhī vihāre kārāpetukāmo, kathaṃ nu kho bhante paṭipajjitabba’’nti, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – kathaṃ āvuso vihārā paṭhamaṃ uppannā, kathañca te patiṭṭhāpi tā.

Vissajjanā – ekāheneva bhante rājagahakena seṭṭhinā chaṭṭhivihārā patiṭṭhāpitā, te idha bhante saṭṭhivihārā buddhappamukhassa āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpitā.

Pucchā – vihāre āvuso paṭibhānakammaṃ paṭikkhipitvā mālākammādīni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha anuññātāni. Chabbaggiyā bhante bhikkhū vihāre paṭibhānacittaṃ kārāpesuṃ itthirūpakaṃ purisarūpakaṃ, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – yathāvuḍḍhaṃ āvuso abhivādanādīni ca aggāsanādīni ca anujānitvā saṅghikaṃ yathāvuḍḍhaṃ paṭibāhantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – antarā ca bhante vesāliṃ antarā ca sāvatthiṃ chabbaggiyānaṃ bhikkhūnaṃ antevāsike bhikkhū ārabbha paññattaṃ, chabbaggiyānaṃ bhante bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre paṭiggahesuṃ, seyyāyo paṭiggahesuṃ ‘‘idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī’’ti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ekena āvuso dve paṭibāhantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto eko dve paṭibāhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – navakena āvuso uddisantena samake vā āsane nisīdituṃ uccatare vā dhammagāravena, therena pana bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatare vā dhammagāravena bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū āyasmato upālissa santike vinayaṃ pariyāpuṇiṃsu, āyasmā bhante upāli ṭhitakova uddisati therānaṃ bhikkhūnaṃ gāravena, tattha bhante therā ceva bhikkhū kilamiṃsu āyasmā ca upāli kilami, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – tivassantarena āvuso saha nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulānaṃ bhante bhikkhūnaṃ etadahosi ‘‘kittāvatānu kho samānāsaniko hotī’’ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – mañce ca āvuso pīṭhe ca dvinnaṃyeva nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule samānāsanike ārabbha paññattaṃ, sambahulā bhante bhikkhū samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe nisīditvā pīṭhaṃ bhindiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – dīghāsane panāvuso asamānāsanikehipi nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū dīghāsane asamānāsanikehi saha nisīdituṃ kukkuccāyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – pañca āvuso avissajjiyāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattāni, sambahulā bhante bhikkhū saṅghikaṃ senāsanaṃ vissajjesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pañca āvuso avebhaṅgiyāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.

Vissajjanā – kīṭāgirismiṃ bhante assajipunabbasuke bhikkhū ārabbha paññattāni, assajipunabbasukā bhante bhikkhū saṅghikaṃ senāsanaṃ vibhajiṃsu, tasmiṃ bhante vatthusmiṃ paññattāni.

Pucchā – aññatra paribhogaṃ āvuso aññatra paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – adhotehi ca āvuso allehi ca pādehi senāsanaṃ akkamantassa ca saupāhanena senāsanaṃ akkamantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū adhotehi pādehi senāsanaṃ akkamiṃsu, allehi ca pādehi senāsanaṃ akkamiṃsu, saupāhanāpi senāsanaṃ akkamiṃsu, senāsanaṃ dussi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – parikammakatāya āvuso bhūmiyā niṭṭhubhantassa ca parikammakataṃ bhittiṃ apassayantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante sambahuleva bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū parikammakatāya bhūmiyā niṭṭhubhiṃsu, parikammakataṃ bhittiṃ apassayiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – senāsanakkhandhakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – senāsanakkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

7. Saṅghatedakakkhandhaka

Pucchā – kathaṃ āvuso channaṃ sakyakumārānaṃ saha upālikappakena pabbajjā ahosi, kathañca nesaṃ viseso udapādi.

Vissajjanā – bhagavā bhante upāliṃ kappakaṃ paṭhamaṃ pabbājesi, pacchā te sakyakumāre, atha bhante āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi, āyasmā anuruddho dibbacakkhuṃ uppādesi, āyasmā ānando sotāpattiphalaṃ sacchākāsi, devadatto pothujjanikaṃ iddhiṃ abhinipphādesi. Evaṃ kho bhante channaṃ sakyakumārānaṃ upālikappakena saha pabbajjā ahosi, evañca pana bhante tesaṃ visesādhigamo ahosi.

Pakāsanīya

Pucchā – pakāsanīyakammaṃ āvuso kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante ‘‘sarājikāya maṃ bhagavā parisāya kheḷāsakavādena apasādeti, sāriputtamoggallāneva ukkaṃsatī’’ti kupito anattamano bhagavati āghātaṃ bandhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pakāsanīya

Pucchā – devadattassa āvuso pakāsanīyakammaṃ kārāpetvā kathaṃ bhagavā pakāsetuṃ āṇāpesi.

Vissajjanā – bhagavā bhante devadattassa pakāsanīyakammaṃ kātuṃ paññapetvā āyasmantaṃ sāriputtaṃ āmantesi ‘‘tena hi tvaṃ sāriputta devadattaṃ rājagahe pakāsehī’’ti, evaṃ kho bhante devadattassa pakāsanīyakammaṃ katvā devadattaṃ rājagahe pakāsetuṃ bhagavā āṇāpesi.

Devadatta

Pucchā – kathaṃ āvuso devadattena duṭṭhacittena vadhakacittena tathā gatassa ruhiraṃ uppādetvā paṭhamaṃ ānantariyaṃ kammaṃ upacitaṃ.

Vissajjanā – bhagavā bhante gijjhakūṭassa pabbatassa chāyāyaṃ caṅkami, atha bhante devadatto gijjhakūṭaṃ pabbataṃ āruhitvā mahatiṃ silaṃ pavijjhi ‘‘imāya samaṇaṃ gotamaṃ jīvitā voropessāmī’’ti, atha kho bhante dve pabbatakūṭāni samāgantvā taṃ silaṃ sampaṭicchiṃsu, tato papatikā uppatitvā bhagavato pāde ruhiraṃ uppādesi. Evaṃ kho bhante devadattena duṭṭhena vadhakacittena tathāgatassa ruhiraṃ uppādetvā paṭhamaṃ ānantariyakammaṃ upacitaṃ.

Pucchā – kulesu āvuso tikabhojanaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – alaṃ devadatta, mā te rucci saṅghabhedo, garuko kho devadatta saṅghabhedotiādiko āvuso ovādo bhagavatā kattha dinno, kismiṃ vatthusmiṃ dinno.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha dinno, devadatto bhante saṅghabhedāya parakkami cakkabhedāya, tasmiṃ bhante vatthusmiṃ dinno.

Alaṃ devadatta, mā te rucci saṅghabhedo, garuko kho devadatta saṅghabhedo –

Pucchā – ‘‘sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ. Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara’’nti- āvuso idaṃ udānaṃ bhagavatā kattha udānitaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ udānitaṃ.

Vissajjanā – rājagahe bhante devadattaṃyeva ārabbha udānitaṃ, āyasmā bhante ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi, atha kho bhante devadatto yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca ‘‘ajjatagge dānāhaṃ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaṃ karissāmi saṅghakammaṃ karissāmī’’ti, tasmiṃ bhante vatthusmiṃ udānitaṃ.

Sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ;

Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkaraṃ.

Pucchā – bhedānuvattakānaṃ āvuso bhikkhūnaṃ thullaccayaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, āyasmā bhante sāriputto bhagavantaṃ upasaṅkamitvā etadavoca ‘‘sādhu bhante bhedānuvattakā bhikkhū puna upasampajjeyyu’’nti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

‘‘Sādhu bhante bhedānuvattakā bhikkhū puna upasampajjeyyu’’nti –

Pucchā – kittāvatā nu kho āvuso saṅgharāji hoti no ca saṅghabhedo, kittāvatā ca pana saṅgharāji ceva hoti saṅghabhedo ca.

Vissajjanā – ekato bhante eko hoti, ekato dve catuttho anussāveti, salākaṃ gāheti ‘‘ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti’’, eteneva bhante nayena catunnaṃ vā pañcannaṃ vā channaṃ vā sattannaṃ vā aṭṭhannaṃ vā saṅgharāji hoti, no ca saṅghabhedo, ekato bhante cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti ‘‘ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā’’ti, evaṃ kho bhante saṅgharāji ceva hoti saṅghabhedo ca. Evaṃ kho bhante saṅgharāji hoti, no ca saṅghabhedo, evañca pana bhante saṅgharāji ceva hoti saṅghabhedo ca.

Pucchā – kittāvatā nu kho āvuso saṅgho bhinno hoti.

Vissajjanā – idha bhante bhikkhū adhammādiṃ dhammādīnīti dīpenti, te imehi aṭṭhārasahi vatthūhi apakassanti, avapakassanti, āveniṃ uposathaṃ karonti, āveniṃ pavāraṇaṃ karonti, āveniṃ saṅghakammaṃ karonti, evaṃ kho bhante saṅgho bhinno hoti.

Pucchā – kittāvatā nu kho āvuso saṅgho samaggo hoti.

Vissajjanā – idha bhante bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te imehi aṭṭhārasahi vatthūhi na apakassanti, na avapakassanti, na āveniṃ uposathaṃ karonti, na āveniṃ pavāraṇaṃ karonti, na āveniṃ saṅghakammaṃ karonti, ettāvatā kho bhante saṅgho samaggo hoti.

Pucchā – samaggaṃ āvuso saṅghaṃ bhinditvā kiṃ so pasavati.

Vissajjanā – samaggaṃ kho bhante saṅghaṃ bhinditvā kappaṭṭhitikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi paccati.

Pucchā – bhinnaṃ kho āvuso saṅghaṃ samaggaṃ katvā kiṃ so pasavati.

Vissajjanā – bhinnaṃ kho bhante saṅghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati, kappaṃ saggamhi modati.

Pucchā – saṅghabhedaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – saṅghabhedaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

8. Vattakkhandhaka

Pucchā – āgantukānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule āgantuke bhikkhū ārabbha paññattaṃ, āgantukā bhante bhikkhū saupāhanāpi ārāmaṃ pavisiṃsu, chattapaggahitāpi ārāmaṃ pavisiṃsu, oguṇṭhitāpi ārāmaṃ pavisiṃsu, sīsepi cīvaraṃ karitvā ārāmaṃ pavisiṃsu, pānīyenapi pāde doviṃsu, vuḍḍhatarepi āvāsike bhikkhū nābhivādesuṃ, napi senāsanaṃ pucchiṃsu, tasmiṃ bhante vatthusmiṃ ‘‘tena hi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññapessāmi, yathā āgantukehi bhikkhūhi sammā vattitabbaṃ, āgantukena bhikkhave bhikkhunā idāni ārāmaṃ pavisissāmīti upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā gahetvā chattaṃ apanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe katvā sādhukaṃ ataramānena ārāmo pavisitabbo’’ evamādinā bhante āgantukānaṃ bhikkhūnaṃ vattaṃ paññattaṃ.

Pucchā – āvāsikānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañca pana paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule āvāsike bhikkhū ārabbha paññattaṃ, sambahulā bhante āvāsikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ paññapesuṃ, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipiṃsu, na paccuggantvā pattacīvaraṃ paṭiggahesuṃ, na senāsanaṃ paññapesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ, tasmiṃ bhante vatthusmiṃ –

‘‘Āvāsikena bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbo’’ evamādinā bhante āvāsikānaṃ bhikkhūnaṃ vattaṃ bhagavatā paññattaṃ.

Pucchā – gamikānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañcapana paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule gamike bhikkhū ārabbha paññattaṃ, sambahulā bhante gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ appaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ ‘‘gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchā pakkamitabbaṃ’’ evamādinā bhante ākārena bhagavatā gamikānaṃ bhikkhūnaṃ vattaṃ paññattaṃ.

Pucchā – bhattagge āvuso anumodituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhattagge nānumodiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – bhikkhūnaṃ āvuso bhattaggavattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchiṃsu, tasmiṃ bhante vatthusmiṃ ‘‘sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo’’ti evamādinā bhante bhattaggavattaṃ paññattaṃ.

Pucchā – bhikkhūnaṃ āvuso senāsanavattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañca taṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūsu ajjhokāse cīvaraṃ karontesu paṭivāte aṅgaṇe senāsanaṃ papphoṭesuṃ, tasmiṃ bhante vatthusmiṃ ‘‘yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati sodhetabbo’’ti evamādinā bhante bhikkhūnaṃ senāsanavattaṃ bhagavatā paññattaṃ.

Pucchā – samācāraṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – samācāraṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

9. Pātimokkhaṭṭhapanakkhandhaka

Pucchā – sāpattikena āvuso pātimokkhaṃ suṇantassa pātimokkhaṃ ṭhapetuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ puggalaṃ dussīlaṃ pāpadhammaṃ ārabbha paññattaṃ, aññataro bhante puggalo dussīlo pāpadhammo tadahuposathe saṅghamajjhe nisinno ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ṭhapanaṃ āvuso pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – ṭhapanaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

10. Bhikkhunikkhandhaka

Pucchā – aṭṭhahi āvuso garudhammehi upasampadā bhagavatā kattha anuññātā, kassa anuññātā, kismiñca vatthusmiṃ anuññātā.

Vissajjanā – vesāliyaṃ bhante mahāpajāpatiyā gotamiyā anuññātā, mahāpajāpati bhante gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi, atha kho bhante āyasmā ānando mahāpajāpatiṃ gotamiṃ taṃ kāraṇaṃ pucchitvā bhagavantaṃ catukkhattuṃ yāci mātugāmassa tathāgatappavedite dhammavinaye āgārasmā anāgāriyaṃ pabbajjaṃ, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – bhikkhūhi āvuso bhikkhuniyo upasampādetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – vesāliyaṃ bhante mahāpajāpatiṃ gotamiṃ ārabbha anuññātaṃ, mahāpajāpati bhante gotamī bhagavantaṃ etadavoca ‘‘kathāhaṃ bhante imāsu sākiyānīsu paṭipajjāmī’’ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – ekato upasampannāya āvuso bhikkhunisaṅghe visuddhāya bhikkhusaṅghe upasampādetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhikkhunīnaṃ antarāyike dhamme pucchiṃsu, upasampadāpekkhāyo vitthāyiṃsu, maṅkū ahesuṃ, na sakkhiṃsu vissajjetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – bhikkhunikkhandhakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – bhikkhunikkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

11. Pañcasatikakkhandhaka

Paṭhama saṃgāyanā

Pucchā – pañcasatikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – pañcasatikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.

12. Sattasatikakkhandhaka

Dutiya saṃgāyanā

Pucchā – sattasatikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – sattasatikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhā ca bhante puthujjanakalyāṇakā ca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app