Saḷāyatanavaggasaṃyuttapāḷi

Ajjhattāniccasutta, bāhirasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena saḷāyatanavaggasaṃyutte paṭhamaṃ ajjhattāniccasuttañca catutthaṃ bāhirāniccasuttañca kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha ‘‘cakkhuṃ bhikkhave aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba’’nti evamādināca. ‘‘Rūpā bhikkhave aniccā. Yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, nesohamasmi, na meso attā’’ti ca evamādinā bhagavatā bhāsitaṃ.

Sabbavagga

Ādittasutta

Pucchā – tatthāvuso sabbavagge chaṭṭhaṃ ādittasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – gayāyaṃ bhante gayāsīse purāṇajaṭilaṃ bhikkhusahassaṃ ārabbha ‘‘sabbaṃ bhikkhave ādittaṃ, kiñca bhikkhave sabbaṃ ādittaṃ. Cakkhu bhikkhave ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yampidaṃ cakkhusamphassapaccayā uppajjati, vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃvā, tampi ādittaṃ. Kena ādittaṃ. Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmī’’ti evamādinā bhagavatā bhāsitaṃ.

Migajālavagga

Paṭhama migajālasutta

Pucchā – migajālavagge āvuso paṭhamamigajālasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ migajālattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante migajālatthero bhagavantaṃ etadavoca ‘‘ekavihārī ekavihārīti bhante vuccati, kittāvatānukho bhante ekavihārī hoti, kittāvatāca pana sadutiyavihārī hotī’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘santi kho migajāla cakkhuviññeyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, nandiyā sati sārāgo hoti, sārāge sati saṃyogo hoti, nandisaṃyojanasaṃyutto kho migajāla bhikkhu sadutiyavihārīti vuccatī’’ti evamādinā bhagavatā bhāsitaṃ.

Paṭhama chaphassāyatanasutta

Pucchā – tattheva navamaṃ saṃgītaṃ paṭhamachaphassāyatanasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha ‘‘yo hi koci vikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti, avusitaṃ tena brahmacariyaṃ, ārakā so imasmā dhammavinayā’’ti evamādinā bhagavatā bhāsitaṃ.

Ahaṃ hi bhante channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmi.

Cakkhuṃ etaṃ mama, esohamasmi, eso me attāti samanupassasi.

No hetaṃ bhante.

Ettha ca te bhikkhu cakkhu netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati, esevanto dukkhassa.

Gilānavagga

Paṭhama gilānasutta

Pucchā – gilānavagge panāvuso paṭhamaṃ gilānasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ navaṃ bhikkhuṃ gilānaṃ ābādhitaṃ dukkhitaṃ bāḷhagilānaṃ ārabbha bhāsitaṃ. Aññataro bhante bhikkhu gilāno ābādhiko dukkhito bāḷhagilāno bhagavantaṃ etadavoca ‘‘nakhvāhaṃ bhante sīlavisuddhatthaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’ti. Tasmiṃ bhante vatthusmiṃ taṃ bhikkhuṃ paṭipucchitvā tassa ca vacanaṃ sādhukāraṃ datvā ‘‘rāgavirāgattho hi bhikkhu mayā dhammo desito, taṃ kiṃ maññasi bhikkhu, cakkhu niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti, dukkhaṃ bhante’’ti evamādinā bhagavatā bhāsitaṃ.

Na me bhante khamanīyaṃ.

Sādhu kho tvaṃ bhikkhu rāgavirāgatthaṃ mayā dhammaṃ desitaṃ ājānāsi,

Channavagga

Puṇṇasutta

Pucchā – channavagge panāvuso pañcamaṃ saṃgītaṃ puṇṇasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ puṇṇattheraṃ ārabbha bhāsitaṃ, āyasmā bhante puṇṇatthero bhagavantaṃ etadavoca ‘‘sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti. Tasmiṃ vatthusmiṃ ‘‘santi kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, nandī samudayo dukkhasamudayo puṇṇāti vadāmī’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Pucchā – evañcāvuso bhagavā āyasmato puṇṇattherassa saṃkhittena ovādaṃ datvā kathañca naṃ paṭipucchi, kathañca so bhagavato ārocesi, kathañcassāyasmato puṇṇattherassa abhisamparāyo ahosi.

Vissajjanā – evaṃ kho bhante bhagavā āyasmato puṇṇattherassa saṃkhittena ovādaṃ datvā ‘‘iminā tvaṃ puṇṇa mayā saṃkhittena ovādena ovadito katamasmiṃ janapade viharissasī’’ti taṃ āyasmantaṃ puṇṇattheraṃ paṭipucchi. So ca bhante āyasmā ‘‘atthi bhante sunāparanto nāma janapado, tatthāhaṃ viharissāmī’’ti evamādinā bhagavato ārocesi. So hi bhante āyasmā sunāparante janapade vasitvā teneva antaravassena tisso vijjā sacchākāsi. Teneva antaravassena parinibbāyi. Evaṃ kho bhante tassa āyasmato abhisamparāyo ahosi.

Santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti.

Sakkhissasi kho tvaṃ puṇṇa iminā damūpasamena samannāgato sunāparasantasmiṃ janapade vatthuṃ.

Saḷavagga

Mālukyaputtasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena saḷavagge dutiyaṃ mālukyaputtasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ mālukyaputtattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante mālukyaputtatthero bhagavantaṃ etadavoca ‘‘sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti. Tasmiṃ vatthusmiṃ ‘‘ettha dāni mālukyaputta kiṃ dahare bhikkhū vakkhāmāti’’ādinā theraṃ apasādetvā ceva ussādetvā ca ‘‘taṃ kiṃ maññasi mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti, atthi te tattha chando vā rāgo vā evamādinā bhante bhagavatā bhāsitaṃ.

Pucchā – imasmiṃ ca kho panāvuso bhagavatā ovāde saṃkhittena bhāsite so āyasmā mālukyaputtatthero bhagavantaṃ kiṃ avoca kathañcassa bhagavā anuññāsi. Kīdiso cassāyasmato mālukyaputtattherassa dhammābhisamayo ahosi.

Vissajjanā – imasmiṃ kho bhante ovāde bhagavatā saṃkhittena bhāsite āyasmā mālukyaputtatthero bhagavantaṃ etadavoca ‘‘imassa khvāhaṃ bhante bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi.

Rūpaṃ disvā muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evaṃ ācinato dukkhaṃ, ārā nibbāna vuccati;

Peyyāla

Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;

Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

Yathāssa jānato dhammaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbāna vuccatīti.

Imassa khvāhaṃ bhante bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. Bhagavā ca bhante ‘‘sādhu sādhu mālukyaputta, sādhu kho tvaṃ mālukyaputta mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti sādhukāraṃ datvā–

‘‘Rūpaṃ disvā sati muṭṭho, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhatī’’ti–

Ādinā

Therassa vacanaṃ samanuññāsi. So ca bhante āyasmā mālukyaputtatthero eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, ‘‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataroca panāyasmā mālukyaputto arahataṃ ahosi. Evaṃ kho bhante tassa āyasmato abhisamparāyo ahosi.

Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

Pamādavihārīsutta

Pucchā – tattheva āvuso catutthaṃ pamādavihārīsuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha ‘‘pamādavihāriñca vo bhikkhave desessāmi appamādavihāriñca, taṃ suṇātha. Kathañca bhikkhave pamādavihārī hoti. Cakkhundriyaṃ asaṃvutassa bhikkhave viharato cittaṃ byāsiñcati cakkhuviññeyyesu rūpesu, tassa byāsittacittassa pāmojjaṃ na hoti, pāmojje asati pīti na hoti, pītiyā passaddhi na hoti, passaddhiyā asati dukkhaṃ hoti, dukkhino cittaṃ na samādhiyati, asamāhi te citte dhammā na pātubhavanti, dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchatī’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Lokakāmaguṇavagga

Rāhulovādasutta

Pucchā – lokakāmaguṇavagge āvuso aṭṭhamaṃ rāhulovādasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante āyasmantaṃ rāhulaṃ ārabbha ‘‘taṃ kiṃ maññasi rāhula, cakkhu niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃvāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ ‘etaṃ mama, esohamasmi, eso me attā’ti. No hetaṃ bhante’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyaṃ.

Gaṇhāhi rāhula nisīdanaṃ.

Gahapativagga

Bhāradvājasutta

Pucchā – gahapativagge āvuso porāṇakehi dhammasaṃgāhakamahātherehi catutthaṃ saṃgītaṃ bhāradvājasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante rājānaṃ udenaṃ ārabbha āyasmatā piṇḍolabhāradvājattherena bhāsitaṃ. Rājā bhante udeno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca ‘‘ko nu kho bho bhāradvāja hetu ko paccayo, yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentī’’ti. Tasmiṃ vatthusmiṃ ‘‘vuttaṃ kho

Etaṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha tumhe bhikkhave mātumattīsu mātucittaṃ upaṭṭhapetha. Bhaganimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā’’ti evamādinā bhante āyasmatā piṇḍola bhāradvājattherena bhāsitaṃ.

Verahaccānisutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ verahaccānisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – kāmaṇḍāyaṃ bhante verahaccānigottaṃ brāhmaṇiṃ ārabbha āyasmatā udāyittherena bhāsitaṃ. Verahaccānīgottā bhante brāhmaṇī āyasmantaṃ udāyittheraṃ etadavoca ‘‘kismiṃ nu kho bhante sati arahanto sukhadukkhaṃ paññapenti, kismiṃ asati arahanto sukhadukkhaṃ na paññapentī’’ti. Tasmiṃ vatthusmiṃ ‘‘cakkhusmiṃ kho bhagini sati arahanto sukhadukkhaṃ paññapenti, cakkhusmiṃ asati arahanto sukhadukkhaṃ na paññapentī’’ti evamādinā bhante āyasmatā udāyittherena bhāsitaṃ.

Devadahavagga

Khaṇasutta

Pucchā – devadahavagge āvuso khaṇasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante devadahe nāma sakyānaṃ nigame sambahule bhikkhū ārabbha ‘‘lābhā vo bhikkhave, suladdhaṃ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāyā’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Samuddavagga

Bāḷisikopamasutta

Pucchā – samuddavagge panāvuso tatiyaṃ bāḷisikopamasuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – rājagahe bhante jīvakambavane sambahule bhikkhū ārabbha ‘‘seyyathāpi bhikkhave bāḷisiko āmisagatabaḷisaṃ gambhīre udakarahade pakkhipeyyā’’ti evamādinā bhagavatā bhāsitaṃ.

Ādittapariyāyasutta

Pucchā – saḷāyatanavaggasaṃyutte samuddavagge panāvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ aṭṭhamaṃ ādittapariyāyasuttaṃ bhagavatā kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha ‘‘ādittapariyāyaṃ vo bhikkhave dhammapariyāyaṃ desessāmi, taṃ suṇātha. Katamo ca bhikkhave ādittapariyāyo dhammapariyāyo. Varaṃ bhikkhave tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, natveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho’’tiādinā bhagavatā bhāsitaṃ.

Āsīvisavagga

Paṭhamadārukkhandhopamasutta

Pucchā – āsīvisavagge āvuso porāṇakehi dhammasaṃgāhakamahātherehi catutthaṃ saṃgītaṃ paṭhamadārukkhandhopamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante gaṅgāya nadiyā tīre sambahule bhikkhū ārabbha ‘‘passatha no tumhe bhikkhave amhaṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti evamādinā bhagavatā bhāsitā.

Upacāravacanaṃ

Pucchā – kathañcāvuso tattha bhagavatā orimatīrādīnaṃ upacāravacanānaṃ attho vitthārena vibhajitvā pakāsito.

Vissajjanā – orimaṃ tīranti kho bhikkhu channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Pārimaṃ tīranti kho bhikkhu channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. Majjhe saṃsīdoti kho bhikkhu nandirāgassetaṃ adhivacanaṃ. Thale ussādoti kho bhikkhu asmimānassetaṃ adhivacananti evamādinā bhante bhagavatā tattha orimatīrādīnaṃ upacāravacanānaṃ attho vitthārena vibhajitvā pakāsito.

Pucchā – imasmiṃ kho pana āvuso sutte bhagavatā bhāsite visesato kassa kīdiso attho kathañca paṭiladdho.

Vissajjanā – imasmiṃ bhante sutte bhagavatā bhāsite visesato nandassa gopālakassa pabbajjā ca upasampadā ca yāva arahattāca visesato attho adhigato.

Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ.

Tena hi tvaṃ nanda sāmikānaṃ gāvo niyyātehi.

Gamissanti bhante gāvo vacchagiddhiniyo.

Kiṃsukopamasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi aṭṭhamaṃ saṃgītaṃ kiṃsukopamasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme aññataraṃ kārakaṃ bhikkhuṃ ārabbha bhāsitaṃ. Aññataro bhante kārako bhikkhu cattāro khāṇāsave bhikkhū ñāṇadassanavisuddhaṃ pucchitvā asantuṭṭho tesaṃ bhikkhūnaṃ pañhāveyyākaraṇena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca ‘‘kittāvatā nu kho bhante bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti. Tasmiṃ vatthusmiṃ ‘‘seyyathāpi bhikkhu purisassa kiṃsuko adiṭṭhapubbo assa, so yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyyā’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Chappāṇakopamasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ chappāṇakopamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sakkesuyeva bhante sambahule bhikkhū ārabbha ‘‘seyyathāpi, bhikkhave puriso arugatto pakkagatto saravanaṃ paviseyyā’ti evamādinā bhagavatā bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā asaṃvaro vitthārena vibhajitvā desito.

Vissajjanā – kathañca bhikkhave asaṃvaro hoti, idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhantīti evamādinā bhante bhagavatā tattha asaṃvaro vitthārena vibhajitvā desito.

Pucchā – kathañcāvuso tattha bhagavatā saṃvaro vibhajitvā vitthārena desito.

Vissajjanā – kathañca bhikkhave saṃvaro hoti, idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjatīti, evamādinā bhante bhagavatā tattha saṃvaro vibhajitvā vitthārena desito.

Vedanāsaṃyutta

Daṭṭhabbasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena vedanāsaṃyutte pañcamaṃ daṭṭhabbasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme sambahule bhikkhū ārabbha ‘‘tisso imā bhikkhave vedanā. Katamā tisso, sukhā vedanā dukkhāvedanā adukkhamasukhā vedanā. Sukhā bhikkhave vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā’’ti evamādinā bhagavatā bhāsitaṃ.

Sukhā bhikkhave vedanā dukkhato daṭṭhabbā.

Yo sukhaṃ dukkhato addasa, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhinaṃ aniccato.

Sa ve sammaddaso bhikkhu, parijānāti vedanā;

So vedanā pariññāya, diṭṭhe dhamme anāsavo;

Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū.

Sallasutta

Pucchā – tattheva āvuso chaṭṭhaṃ sallasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme sambahule bhikkhū ārabbha ‘‘assutavā bhikkhave puthujjano sukhampi vedanaṃ vedayati, dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Sutavā bhikkhave ariyasāvako sukhampi vedanaṃ vedayati, dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Tatra bhikkhave ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ sutavato ariyabhāvakassa assutavatā puthujjanenā’’ti evamādinā bhagavatā bhāsitaṃ.

Jambukhādakasaṃyutta

Nibbānapañhāsutta

Pucchā – jambukhādakasaṃyutte āvuso paṭhamaṃ nibbānapañhāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – magadhesu bhante nālakagāmake jambukhādakaṃ paribbājakaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Jambukhādako bhante paribbājako āyasmantaṃ sāriputtaṃ etadavoca ‘‘nibbānaṃ nibbānanti āvuso sāriputta vuccati, katamaṃ nukho āvuso nibbāna’’nti. Tasmiṃ bhante vatthusmiṃ ‘‘yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati nibbāna’’nti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Dhammavādīpañhāsutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi tatiyaṃ saṃgītaṃ dhammavādīpañhāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – magadhesuyeva bhante nālakagāme jambukhādakaṃ paribbājakaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Jambukhādako bhante paribbājako āyasmantaṃ sāriputtaṃ etadavoca ‘‘ke nu kho āvuso sāriputta loke dhammavādino, ke loke suppaṭipannā, ke loke sugatā’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘ye kho āvuso rāgappahānāya dhammaṃ desenti, dosappahānāya dhammaṃ desenti, mohappahānāya dhammaṃ desenti. Te loke dhammavādino’’ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Ke loke suppaṭipannā.

Ke loke sugatā.

Dukkarapañhāsutta

Pucchā – tattheva porāṇakehi dhammasaṃgāhaka mahātherehi pariyosānasuttabhāvena saṃgītaṃ dukkarapañhāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – magadhesuyeva nālakagāme jambukhādakaṃ paribbājakaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Jambukhādako bhante paribbājako āyasmantaṃ sāriputtaṃ etadavoca ‘‘kiṃ nu kho āvuso sāriputta imasmiṃ dhammavinaye dukkara’’nti. Tasmiṃ bhante vatthusmiṃ ‘‘pabbajjā kho āvuso imasmiṃ dhammavinaye dukkarā’’ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Moggallānasaṃyutta

Sakkasutta

Pucchā – moggallānasaṃyutte āvuso dasamaṃ saṃgītaṃ sakkasuttaṃ kattha kaṃ ārabbha kena kathañca bhāsitaṃ.

Vissajjanā – devesu bhante tāvatiṃsesu sakkaṃ devānamindaṃ ārabbha ‘‘sādhu kho devānaminda buddhasaraṇagamanaṃ hoti, buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti evamādinā bhante āyasmatā mahāmoggallānattherena bhāsitaṃ.

Cittasaṃyutta

Nigaṇṭhanāṭaputtasutta

Pucchā – cittasaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi aṭṭhamaṃ saṃgītaṃ nigaṇṭhanāṭaputtasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – macchikāsaṇḍe bhante nigaṇṭhaṃ nāṭaputtaṃ ārabbha cittena gahapatinā bhāsitaṃ. Nigaṇṭho bhante nāṭaputto cittaṃ gahapatiṃ etadavoca ‘‘saddahasi tvaṃ gahapati samaṇassa gotamassa atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmi, atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho’’ti evamādinā cittena gahapatinā bhāsitaṃ.

Idaṃ bhavanto passantu.

Yāva ujuko cāyaṃ citto gahapati.

‘‘Ahaṃ kho bhante yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi’’ –

Idaṃ bhavanto passantu.

Acelakassapasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi navamaṃ saṃgītaṃ acelakassapasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – tattheva bhante macchikāsaṇḍe acelaṃ kassapaṃ ārabbha cittena gahapatinā bhāsitaṃ. Acelo bhante kassapo cittaṃ gahapatiṃ etadavoca ‘‘imehi pana te gahapati tiṃsamattehi vassehi atthi koci uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘gihinopi siyā bhante ahañhi bhante yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmī’’ti evamādinā cittena gahapatinā bhāsitaṃ.

Gāmaṇisaṃyutta

Caṇḍasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena gāmaṇisaṃyutte paṭhamaṃ caṇḍasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante caṇḍaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Caṇḍo bhante gāmaṇi bhagavantaṃ etadavoca ‘‘ko nu kho bhante hetu ko paccayo, yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati. Ko pana bhante hetu ko paccayo, yena midhekacco sorato soratotveva saṅkhaṃ gacchatī’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘idha gāmaṇi ekaccassa rāgo appahīno hoti, rāgassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti, so caṇḍotveva saṅkhaṃ gacchatī’’ti evamādinā bhagavatā bhāsitaṃ.

Khettūpamasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi sattamaṃ saṃgītaṃ khettūpamasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – nāḷandāyaṃ bhante pāvārikambavane asibandhakaputtaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Asibandhakaputto bhante gāmaṇi bhagavantaṃ etadavoca ‘‘nanu bhante bhagavā sabbapāṇabhūtahitānukampī viharatīti. Evaṃ gāmaṇi tathāgato sabbapāṇabhūtahitānukampī viharatīti. Atha kiñcarahi bhante bhagavā ekaccānaṃ sakkaccaṃ dhammaṃ deseti, ekaccānaṃ no tathā sakkaccaṃ dhammaṃ desetī’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘tena hi gāmaṇi taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsī’’ti evamādinā bhagavatā bhāsitaṃ.

Saṅkhadhamasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhaka mahātherehi aṭṭhamaṃ saṃgītaṃ saṅkhadhamasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – nāḷandāyaṃyeva bhante pāvārikambavane asibandhakaputtaṃ gāmaṇiṃ nigaṇṭhasāvakaṃ ārabbha bhāsitaṃ. Bhagavā bhante asibandhakaputtaṃ gāmaṇiṃ nigaṇṭhasāvakaṃ etadavoca ‘‘kathaṃ nu kho gāmaṇi nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ desetī’’ti. Evaṃ kho bhante nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ deseti ‘‘yo koci pāṇaṃ atipāteti, sabbo so āpāyiko nerayiko. (Peyyāla) yaṃbahulaṃ yaṃbahulaṃ viharati, tena tena nīyatī’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘yaṃbahulaṃ yaṃbahulañca gāmaṇi viharati, tena tena nīyati, evaṃ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacana’’nti evaṃ kho bhagavatā saṃkhittena bhāsitaṃ.

Yaṃ bahulavāda

Pucchā – kathañcāvuso tattha bhagavatā yaṃbahulavāde doso pakāsito.

Vissajjanā – taṃ kiṃ maññasi gāmaṇi, yo so puriso pāṇātipātī rattiyā vā divasassa vā samayāsamayaṃ upādāya katamo bahutaro samayo yaṃ vāso pāṇamatipāteti. Yaṃ vā so pāṇaṃ nātipātetīti evamādinā bhante tattha bhagavatā asibandhakaṃ nigaṇṭhanāṭaputtassa sāvakaṃ gāmaṇiṃ pucchitvā pucchitvā yaṃbahulavāde doso pakāsito.

Pucchā – kathañcāvuso tattha bhagavatā anekaṃsa vipākakammassa ekaṃ savipākavāde doso pakāsito.

Vissajjanā – idha gāmaṇi ekacco satthā evaṃvādī hoti evaṃdiṭṭhi yo koci pāṇamatipāteti, sabbo so āpāyiko nerayikoti evamādinā bhante tattha bhagavatā anekaṃsa kammavipākassa ekaṃsavipākavāde doso vitthāretvā pakāsito.

Pucchā – kathañcāvuso tattha bhagavatā yathādhammasāsane guṇovibhajitvā pakāsito.

Vissajjanā – idha pana gāmaṇi tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaropurisa dammasārathi satthādevamanussānaṃ buddho bhagavā, so anekapariyāyena pāṇātipātaṃ garahati vigarahati. ‘‘Pāṇātipātā viramathā’’ti cāhāti evamādinā bhante bhagavatā tattha yathādhammasāsane guṇo vitthāretvā pakāsito.

Bhadrakasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi ekādasamaṃ saṃgītaṃ bhadrakasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – mallesu bhante uruvelakappenāma mallānaṃ nigame bhadrakaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Bhadrako bhante gāmaṇi bhagavantaṃ etadavoca ‘‘sādhu me bhante bhagavā dukkhassa samudayañca atthaṅgamañca desetū’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘ahañce te gāmaṇi atītamaddhānaṃ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṃ ‘evaṃ ahosi atītamaddhāna’nti. Tatra te siyā kaṅkhā siyā vimatī’’ti evamādinā bhagavatā bhāsitaṃ.

Sādhu me bhante bhagavā dukkhassa

Samudayañca atthaṅgamañca desetu–

‘‘Taṃ kiṃ maññasi gāmaṇi, atthi uruvelakappe manussā’’ –

Rāsiyasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena gāmaṇisaṃyutte dvādasamaṃ saṃgītaṃ rāsiyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – mallesu bhante uruvelakappenāma mallānaṃ nigame rāsiyaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Rāsiyo bhante gāmaṇi bhagavantaṃ upasaṅkamitvā etadadoca ‘‘sutaṃ me bhante ‘samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tamassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī’’ti. Ye te bhante evamāhaṃsu ‘samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī’’ti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākarontī’’ti. Tasmiṃ bhante vatthusmiṃ ye te gāmaṇi evamāhaṃsu ‘‘samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī’’ti evamādinā bhagavatā bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā garahitabbāgarahitabbā kāmabhogino vitthārena vibhajitvā pakāsitā.

Vissajjanā – tayo kho me gāmaṇi kāmabhogino santo saṃvijjamānā lokasmiṃ. Katame tayo. Idha gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti na pīṇeti, na saṃvibhajati na puññāni karotīti evamādinā bhante tattha bhagavatā garahitabbāgarahitabbā kāmabhogino vitthārena vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā garahitabbāgarahitabbā tapassino lūkhajīvino vitthārena vibhajitvā pakāsitā.

Vissajjanā – tayo me gāmaṇi tapassino lūkhajīvino santo saṃvijjamānā lokasmiṃ. Katame tayo. Idha gāmaṇī ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṃ pabbajito hoti ‘‘appeva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ, appeva nāma uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyya’’nti, so attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ nādhigacchati, uttari ca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikarotīti evamādinā bhante tattha bhagavatā garahitabbāgarahitabbā tapassino lūkhajīvino vitthārena vibhajitvā pakāsitā.

Abyākatasaṃyutta

Khemāsutta

Pucchā – abyākatasaṃyutte panāvuso porāṇakehi dhammasaṃgāhaka mahātherehi paṭhamaṃ saṃgītaṃ khemāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ. Kathañca taṃ bhagavatāpi puna bhāsitaṃ.

Vissajjanā – antarā ca bhante sāvatthiṃ antarā ca sāketaṃ toraṇavatthusmiṃ padese rājānaṃ pasenadiṃ kosalaṃ ārabbha khemāya bhikkhuniyā bhāsitaṃ. Rājā bhante pasenadi kosalo yena khemā bhikkhunī tenupasaṅkami, upasaṅkamitvā abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho bhante rājā pasenadikosalo khemaṃ bhikkhuniṃ etadavoca ‘‘kiṃ nukho ayye hoti tathāgato paraṃmaraṇā’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘abyākataṃ kho etaṃ mahārāja bhagavatā hoti tathāgato paraṃ maraṇā’’ti evamādinā khemāya bhikkhuniyā bhāsitaṃ. Bhagavatā ca bhante aparena samayena raññā pasenadikosalena puṭṭhena evameva puna bhāsitaṃ.

Kiṃ panayye nahoti tathāgato paraṃ maraṇā.

Kutūhalasālāsutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi navamaṃ saṃgītaṃ kutūhalasālāsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante vacchagottaṃ paribbājakaṃ ārabbha bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ upasaṅkamitvā ‘‘purimāni bho gotama divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādī’’ti evamādikaṃ vacanaṃ avoca. Tasmiṃ bhante vatthusmiṃ ‘‘alañhi te vaccha kaṅkhituṃ, alaṃ vicikicchituṃ. Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā’’ti evamādinā bhagavatā bhāsitaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app