Abhidhammapiṭaka

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭaka Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake ca

ĐỌC BÀI VIẾT

Cūḷavaggapāḷi

Cūḷavaggapāḷi 1. Kambakkhandhaka Pucchā – bhaṇḍanādikārakassa āvuso bhikkhuno tajjanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ. Vissajjanā – sāvatthiyaṃ bhante paṇḍukalohitake

ĐỌC BÀI VIẾT

Mahāvaggapāḷi

Mahāvaggapāḷi Saṃgāyanassa pucchā vissajjanā Pucchā – ubhato vibhaṅgānantaraṃ āvuso porāṇakehi saṃgītikāramahātherehi kaṃ nāma pāvacanaṃ saṃgītaṃ. Vissajjanā – ubhato vibhaṅgānantaraṃ bhante porāṇakehi saṃgītikāramahātherehi khandhakā

ĐỌC BÀI VIẾT

Nissaggipācittiya

Nissaggipācittiya 1. Cīvaravagga 1. paṭhamakathina sikkhāpucchā Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ. Vissajjanā – vesāliyaṃ

ĐỌC BÀI VIẾT

Saṅghādisesa Sikkhāpucchā

Saṅghādisesa sikkhāpucchā 1. Sukkavissaṭṭhisaṅghādisesa sikkhāpucchā Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto. Vissajjanā

ĐỌC BÀI VIẾT

Aṅguttaranikāye

Namo tassa bhagavato arahato sammāsambuddhassa Suttantapiṭaka Aṅguttaranikāye Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake

ĐỌC BÀI VIẾT

Mahāvaggasaṃyuttapāḷi

Mahāvaggasaṃyuttapāḷi Avijjāvagga Upaḍḍhasutta Pucchā – mahāvaggasaṃyutte panāvuso porāṇakehi dhammasaṃgāhakamahātherehi dutiyaṃ saṃgītaṃ upaḍḍhasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ. Vissajjanā – sakkesu

ĐỌC BÀI VIẾT

Saḷāyatanavaggasaṃyuttapāḷi

Saḷāyatanavaggasaṃyuttapāḷi Ajjhattāniccasutta, bāhirasutta Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena saḷāyatanavaggasaṃyutte paṭhamaṃ ajjhattāniccasuttañca catutthaṃ bāhirāniccasuttañca kattha kaṃ ārabbha kathañca bhāsitaṃ. Vissajjanā – sāvatthiyaṃ bhante sambahule

ĐỌC BÀI VIẾT

Khandhavaggasaṃyuttapāḷi

Khandhavaggasaṃyuttapāḷi Saṃgāyanassa pucchā vissajjanā Nakulapitusutta Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena khandhavaggasaṃyutte paṭhamaṃ nakulapitusuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ. Vissajjanā

ĐỌC BÀI VIẾT

Nidānavaggapāḷi

Nidānavaggapāḷi Nidānasaṃyutta Paṭiccasamuppādasutta Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena nidānavaggasaṃyutte paṭhamaṃ saṃgītaṃ paṭiccasamuppādasuttaṃ kattha taṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ. Vissajjanā – sāvatthiyaṃ bhante

ĐỌC BÀI VIẾT

Sagāthāvaggapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Suttantapiṭaka Saṃyuttanikāye Sagāthāvaggapāḷi Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā

ĐỌC BÀI VIẾT

Majjhimapaṇṇāsapāḷi

Majjhimapaṇṇāsapāḷi Kandarakasutta Pucchā – tenāvuso jānatā…pe… sammāsambuddhena kandarakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ. Vissajjanā – campāyaṃ bhante gaggarāya pokkharaṇiyā tīre pessañca hatthārohaputtaṃ

ĐỌC BÀI VIẾT

Mūlapaṇṇāsapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Suttantapiṭaka Majjhimanikāya Mūlapaṇṇāsapāḷi Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā dīghanikāyaṃ saṃgāyitvā tadanantaraṃ kiṃ

ĐỌC BÀI VIẾT

Sāmaññaphalasutta

Sāmaññaphalasutta Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sāmaññaphalasuttaṃ kattha bhāsitaṃ. Vissajjanā – rājagahe bhante jīvakassa komārabhaccassa ambavane bhāsitaṃ. Pucchā – kenāvuso saddhiṃ bhagavatā bhāsitaṃ. Vissajjanā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app