VINAYAPITAKE VINAYASANGAHA-ATTHAKATHA

Vinayapitake Vinayasangaha-atthakatha Vatthuttayaṃ namassitvā, saraṇaṃ sabbapāṇinaṃ; Vinaye pāṭavatthāya, yogāvacarabhikkhunaṃ. Vippakiṇṇamanekattha, pāḷimuttavinicchayaṃ; Samāharitvā ekattha, dassayissamanākulaṃ. Tatrāyaṃ mātikā – ‘‘Divāseyyā parikkhāro, bhesajjakaraṇampi

ĐỌC BÀI VIẾT

VINAYAPITAKE VINAYALANKARA-TIKA

Vinayapitake Vinayalankara-tika Yo loke lokaloko varataraparado rājarājaggajañño; Ākāsākārakāro paramaratirato devadevantavajjo. Saṃsārāsārasāro sunaranamanato mārahārantaraṭṭho; Lokālaṅkārakāro atisatigatimā dhīravīrattarammo.     TẢI MOBILE

ĐỌC BÀI VIẾT

VINAYAPITAKE VIMATIVINODANI-TIKA

Vinayapitake Vimativinodani-tika Karuṇāpuṇṇahadayaṃ, sugataṃ hitadāyakaṃ; Natvā dhammañca vimalaṃ, saṅghañca guṇasampadaṃ. Vaṇṇanā nipuṇāhesuṃ, vinayaṭṭhakathāya yā; Pubbakehi katā nekā, nānānayasamākulā. Tattha kāci

ĐỌC BÀI VIẾT

VINAYAPITAKE VAJIRABUDDHI-TIKA

Vinayapitake Vajirabuddhi-tika Paññāvisuddhāya dayāya sabbe; Vimocitā yena vineyyasattā; Taṃ cakkhubhūtaṃ sirasā namitvā; Lokassa lokantagatassa dhammaṃ. Saṅghañca sīlādiguṇehi yuttaMādāya sabbesu padesu

ĐỌC BÀI VIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA

Vinayapitake Saratthadipani-tika Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha ‘‘khuddaka-saddo bahu-saddapariyāyo. Bahubhāvato imāni khuddakāni nāma jātānī’’ti vadanti. Tatthāti tesu navasu vaggesu, tesu vā

ĐỌC BÀI VIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA

Vinayapitake Saratthadipani-tika Anupadavaṇṇananti padaṃ padaṃ paṭivaṇṇanaṃ, padānukkamena vaṇṇanaṃ vā. Bhaṇḍappayojanauddhārasāraṇādinā kiccenāti ettha vikkāyikabhaṇḍassa vikkiṇanaṃ bhaṇḍappayojanaṃ, dātuṃ saṅketite divase gantvā gahaṇaṃ

ĐỌC BÀI VIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA

Vinayapitake Saratthadipani-tika Mahākāruṇikaṃ buddhaṃ, dhammañca vimalaṃ varaṃ; Vande ariyasaṅghañca, dakkhiṇeyyaṃ niraṅgaṇaṃ. Uḷārapuññatejena, katvā sattuvimaddanaṃ; Pattarajjābhisekena, sāsanujjotanatthinā. Nissāya sīhaḷindena, yaṃ parakkamabāhunā;

ĐỌC BÀI VIẾT

KANKHAVITARANIPURANA-TIKA

Kankhavitaranipurana-tika Vippasannenāti vividhappasannena. Kathaṃ? ‘‘Itipi so…pe… buddho bhagavā, svākkhāto…pe… viññūhi, suppaṭipanno…pe… lokassā’’ti (a. ni. 5.10) evamādinā. ‘‘Cetasā’’ti vuttattā tīsu vandanāsu

ĐỌC BÀI VIẾT

BUDDHAGUṆAGĀTHĀVALĪ

Dvematikapali Bhikkhupatimokkhapali Suṇātu me bhante saṅgho? Ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya. Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ

ĐỌC BÀI VIẾT

VIBHANGA-ATTHAKATHA – ABHIDHAMMAPITAKE

Vibhanga-atthakatha – Abhidhammapitake Pañcakkhandhā – rūpakkhandho…pe… viññāṇakkhandhoti idaṃ vibhaṅgappakaraṇassa ādibhūte khandhavibhaṅge suttantabhājanīyaṃ nāma. Tattha pañcāti gaṇanaparicchedo. Tena na tato heṭṭhā

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PANCAPAKARANA-ATTHAKATHA

Abhidhammapitake Pancapakarana-atthakatha Saṅgaho asaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ cuddasavidhena vibhattanti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tattha mātikā uddeso. Sā pañcavidhā

ĐỌC BÀI VIẾT

SAMYUTTANIKAYE SALAYATANAVAGGA-ATTHAKATHA

Samyuttanikaye Salayatanavagga-atthakatha Saḷāyatanavaggassa paṭhame cakkhunti dve cakkhūni – ñāṇacakkhu ceva maṃsacakkhu ca. Tattha ñāṇacakkhu pañcavidhaṃ – buddhacakkhu, dhammacakkhu, samantacakkhu, dibbacakkhu,

ĐỌC BÀI VIẾT

SAMYUTTANIKAYE SAGATHAVAGGA-ATTHAKATHA

Samyuttanikaye Sagathavagga-atthakatha Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC BÀI VIẾT

SAMYUTTANIKAYE NIDANAVAGGA-ATTHAKATHA

Samyuttanikaye Nidanavagga-atthakatha Evaṃ me sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā – tatra kho bhagavā bhikkhū āmantesīti, ettha tatrāti desakālaparidīpanaṃ.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app