6. Balasaṃyuttaṃ

6. Balasaṃyuttaṃ 1. Gaṅgāpeyyālavaggo 1-12. Balādisuttadvādasakaṃ 705-716. ‘‘Pañcimāni , bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho,

ĐỌC BÀI VIẾT

5. Sammappadhānasaṃyuttaṃ

5. Sammappadhānasaṃyuttaṃ 1. Gaṅgāpeyyālavaggo 1-12. Pācīnādisuttadvādasakaṃ 651-662. Sāvatthinidānaṃ . Tatra kho bhagavā etadavoca – ‘‘cattārome, bhikkhave, sammappadhānā. Katame cattāro? Idha, bhikkhave,

ĐỌC BÀI VIẾT

4. Indriyasaṃyuttaṃ

4. Indriyasaṃyuttaṃ 1. Suddhikavaggo 1. Suddhikasuttaṃ 471. Sāvatthinidānaṃ . ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – imāni

ĐỌC BÀI VIẾT

2. Bojjhaṅgasaṃyuttaṃ

2. Bojjhaṅgasaṃyuttaṃ 1. Pabbatavaggo 1. Himavantasuttaṃ 182. Sāvatthinidānaṃ . ‘‘Seyyathāpi, bhikkhave, himavantaṃ pabbatarājānaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti; te tattha kāyaṃ

ĐỌC BÀI VIẾT

9. Asaṅkhatasaṃyuttaṃ

9. Asaṅkhatasaṃyuttaṃ 1. Paṭhamavaggo 1. Kāyagatāsatisuttaṃ 366. Sāvatthinidānaṃ . ‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave,

ĐỌC BÀI VIẾT

8. Gāmaṇisaṃyuttaṃ

8. Gāmaṇisaṃyuttaṃ 1. Caṇḍasuttaṃ 353. Sāvatthinidānaṃ . Atha kho caṇḍo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho

ĐỌC BÀI VIẾT

7. Cittasaṃyuttaṃ

7. Cittasaṃyuttaṃ 1. Saṃyojanasuttaṃ 343. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ

ĐỌC BÀI VIẾT

6. Moggallānasaṃyuttaṃ

6. Moggallānasaṃyuttaṃ 1. Paṭhamajhānapañhāsuttaṃ 332. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘āvuso,

ĐỌC BÀI VIẾT

5. Sāmaṇḍakasaṃyuttaṃ

5. Sāmaṇḍakasaṃyuttaṃ 1. Sāmaṇḍakasuttaṃ 330. Ekaṃ samayaṃ āyasmā sāriputto vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍako [sāmaṇḍakāni (sī.)] paribbājako yenāyasmā sāriputto

ĐỌC BÀI VIẾT

4. Jambukhādakasaṃyuttaṃ

4. Jambukhādakasaṃyuttaṃ 1. Nibbānapañhāsuttaṃ 314. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho jambukhādako paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app