5. Sāmaṇḍakasaṃyuttaṃ

open all | close all

1. Sāmaṇḍakasuttaṃ

330. Ekaṃ samayaṃ āyasmā sāriputto vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍako [sāmaṇḍakāni (sī.)] paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍako paribbājako āyasmantaṃ sāriputtaṃ etadavoca –

‘‘‘Nibbānaṃ, nibbāna’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbāna’’nti? ‘‘Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati nibbāna’’nti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā’’ti.

‘‘Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa nibbānassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa nibbānassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Paṭhamaṃ.

(Yathā jambukhādakasaṃyuttaṃ, tathā vitthāretabbaṃ).

2. Dukkarasuttaṃ

331. ‘‘Kiṃ nu kho, āvuso sāriputta, imasmiṃ dhammavinaye dukkara’’nti ? ‘‘Pabbajjā kho, āvuso, imasmiṃ dhammavinaye dukkarā’’ti. ‘‘Pabbajitena panāvuso, kiṃ dukkara’’nti? ‘‘Pabbajitena kho, āvuso, abhirati dukkarā’’ti. ‘‘Abhiratena panāvuso, kiṃ dukkara’’nti? ‘‘Abhiratena kho, āvuso, dhammānudhammappaṭipatti dukkarā’’ti. ‘‘Kīvaciraṃ panāvuso, dhammānudhammappaṭipanno bhikkhu arahaṃ assā’’ti? ‘‘Naciraṃ, āvuso’’ti. Soḷasamaṃ.

(Purimakasadisaṃ uddānaṃ.)

Sāmaṇḍakasaṃyuttaṃ samattaṃ.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app