4. Jambukhādakasaṃyuttaṃ

open all | close all

1. Nibbānapañhāsuttaṃ

314. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho jambukhādako paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jambukhādako paribbājako āyasmantaṃ sāriputtaṃ etadavoca –

‘‘‘Nibbānaṃ, nibbāna’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbāna’’nti? ‘‘Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati nibbāna’’nti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa nibbānassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Paṭhamaṃ.

2. Arahattapañhāsuttaṃ

315. ‘‘‘Arahattaṃ, arahatta’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso , arahatta’’nti? ‘‘Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati arahatta’’nti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etassa arahattassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etassa arahattassa sacchikiriyāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā etassa arahattassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa arahattassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso, maggo, ayaṃ paṭipadā etassa arahattassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā etassa arahattassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Dutiyaṃ.

3. Dhammavādīpañhāsuttaṃ

316. ‘‘Ke nu kho, āvuso sāriputta, loke dhammavādino, ke loke suppaṭipannā, ke loke sugatā’’ti? ‘‘Ye kho, āvuso, rāgappahānāya dhammaṃ desenti, dosappahānāya dhammaṃ desenti, mohappahānāya dhammaṃ desenti, te loke dhammavādino. Ye kho, āvuso, rāgassa pahānāya paṭipannā, dosassa pahānāya paṭipannā, mohassa pahānāya paṭipannā, te loke suppaṭipannā. Yesaṃ kho, āvuso, rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, doso pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, moho pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, te loke sugatā’’ti.

‘‘Atthi panāvuso, maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti. ‘‘Katamo, panāvuso, maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa mohassa pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa rāgassa dosassa mohassa pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Tatiyaṃ.

4. Kimatthiyasuttaṃ

317. ‘‘Kimatthiyaṃ , āvuso sāriputta, samaṇe gotame brahmacariyaṃ vussatī’’ti? ‘‘Dukkhassa kho, āvuso, pariññatthaṃ bhagavati brahmacariyaṃ vussatī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etassa dukkhassa pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa dukkhassa pariññāyā’’ti? ‘‘Katamo panāvuso, maggo katamā paṭipadā, etassa dukkhassa pariññāyā’’ti?

‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa dukkhassa pariññāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa dukkhassa pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa dukkhassa pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Catutthaṃ.

5. Assāsappattasuttaṃ

318. ‘‘‘Assāsappatto, assāsappatto’ti, āvuso sāriputta, vuccati. Kittāvatā nu kho, āvuso, assāsappatto hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, assāsappatto hotī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa assāsassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa assāsassa sacchikiriyāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etassa assāsassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa assāsassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso , maggo ayaṃ paṭipadā, etassa assāsassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa assāsassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Pañcamaṃ.

6. Paramassāsappattasuttaṃ

319. ‘‘‘Paramassāsappatto, paramassāsappatto’ti, āvuso sāriputta, vuccati. Kittāvatā nu kho, āvuso, paramassāsappatto hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti, ettāvatā kho, āvuso, paramassāsappatto hotī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti. ‘‘Katamo pana, āvuso, maggo katamā paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa paramassāsassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa paramassāsassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Chaṭṭhaṃ.

7. Vedanāpañhāsuttaṃ

320. ‘‘‘Vedanā, vedanā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vedanā’’ti? ‘‘Tisso imāvuso, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, āvuso, tisso vedanā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṃ tissannaṃ vedanānaṃ pariññāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Sattamaṃ.

8. Āsavapañhāsuttaṃ

321. ‘‘‘Āsavo , āsavo’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, āsavo’’ti? ‘‘Tayo me, āvuso, āsavā . Kāmāsavo, bhavāsavo, avijjāsavo – ime kho, āvuso, tayo āsavā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā etesaṃ āsavānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etesaṃ āsavānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ āsavānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ āsavānaṃ pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Aṭṭhamaṃ.

9. Avijjāpañhāsuttaṃ

322. ‘‘‘Avijjā, avijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā’’ti? ‘‘Yaṃ kho, āvuso, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ – ayaṃ vuccatāvuso, avijjā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etissā avijjāya pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etissā avijjāya pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etissā avijjāya pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etissā avijjāya pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Navamaṃ.

10. Taṇhāpañhāsuttaṃ

323. ‘‘‘Taṇhā, taṇhā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, taṇhā’’ti? ‘‘Tisso imā, āvuso, taṇhā. Kāmataṇhā, bhavataṇhā, vibhavataṇhā – imā kho, āvuso, tisso taṇhā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṃ taṇhānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā , etāsaṃ taṇhānaṃ pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Dasamaṃ.

11. Oghapañhāsuttaṃ

324. ‘‘‘Ogho, ogho’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, ogho’’ti? ‘‘Cattārome, āvuso, oghā. Kāmogho, bhavogho, diṭṭhogho, avijjogho – ime kho, āvuso, cattāro oghā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṃ oghānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti. ‘‘Bhaddako , āvuso, maggo bhaddikā paṭipadā, etesaṃ oghānaṃ pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Ekādasamaṃ.

12. Upādānapañhāsuttaṃ

325. ‘‘‘Upādānaṃ, upādāna’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, upādāna’’nti? ‘‘Cattārimāni, āvuso, upādānāni. Kāmupādānaṃ, diṭṭhupādānaṃ sīlabbatupādānaṃ, attavādupādānaṃ – imāni kho, āvuso, cattāri upādānānī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti . ‘‘Katamo panāvuso, maggo katamā paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṃ upādānānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ upādānānaṃ pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Dvādasamaṃ.

13. Bhavapañhāsuttaṃ

326. ‘‘‘Bhavo, bhavo’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, bhavo’’ti? ‘‘Tayo me, āvuso, bhavā. Kāmabhavo, rūpabhavo, arūpabhavo – ime kho, āvuso, tayo bhavā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etesaṃ bhavānaṃ pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etesaṃ bhavānaṃ pariññāyā’’ti. ‘‘Katamo, panāvuso, maggo katamā paṭipadā, etesaṃ bhavānaṃ pariññāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṃ bhavānaṃ pariññāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ bhavānaṃ pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ bhavānaṃ pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Terasamaṃ.

14. Dukkhapañhāsuttaṃ

327. ‘‘‘Dukkhaṃ , dukkha’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, dukkha’’nti? ‘‘Tisso imā, āvuso, dukkhatā. Dukkhadukkhatā, saṅkhāradukkhatā , vipariṇāmadukkhatā – imā kho, āvuso, tisso dukkhatā’’ti. ‘‘Atthi panāvuso maggo atthi paṭipadā, etāsaṃ dukkhatānaṃ pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṃ dukkhatānaṃ pariññāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etāsaṃ dukkhatānaṃ pariññāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṃ dukkhatānaṃ pariññāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etāsaṃ dukkhatānaṃ pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṃ dukkhatānaṃ pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Cuddasamaṃ.

15. Sakkāyapañhāsuttaṃ

328. ‘‘‘Sakkāyo , sakkāyo’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, sakkāyo’’ti? ‘‘Pañcime, āvuso, upādānakkhandhā sakkāyo vutto bhagavatā, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho . Ime kho, āvuso, pañcupādānakkhandhā sakkāyo vutto bhagavatā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa sakkāyassa pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa sakkāyassa pariññāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etassa sakkāyassa pariññāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa sakkāyassa pariññāya , seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa sakkāyassa pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa sakkāyassa pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Pannarasamaṃ.

16. Dukkarapañhāsuttaṃ

329. ‘‘Kiṃ nu kho, āvuso sāriputta, imasmiṃ dhammavinaye dukkara’’nti? ‘‘Pabbajjā kho, āvuso, imasmiṃ dhammavinaye dukkarā’’ti. ‘‘Pabbajitena panāvuso, kiṃ dukkara’’nti? ‘‘Pabbajitena kho, āvuso, abhirati dukkarā’’ti. ‘‘Abhiratena panāvuso, kiṃ dukkara’’nti? ‘‘Abhiratena kho, āvuso, dhammānudhammappaṭipatti dukkarā’’ti. ‘‘Kīvaciraṃ panāvuso, dhammānudhammappaṭipanno bhikkhu arahaṃ assā’’ti? ‘‘Naciraṃ, āvuso’’ti. Soḷasamaṃ.

Jambukhādakasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Nibbānaṃ arahattañca, dhammavādī kimatthiyaṃ;

Assāso paramassāso, vedanā āsavāvijjā;

Taṇhā oghā upādānaṃ, bhavo dukkhañca sakkāyo.

Imasmiṃ dhammavinaye dukkaranti.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app