6. Paṭiccasamuppādavibhaṅgo

6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ 225. Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ,

ĐỌC BÀI VIẾT

5. Indriyavibhaṅgo

5. Indriyavibhaṅgo 1. Abhidhammabhājanīyaṃ 219. Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ,

ĐỌC BÀI VIẾT

4. Saccavibhaṅgo

4. Saccavibhaṅgo 1. Suttantabhājanīyaṃ 189. Cattāri ariyasaccāni – dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ [dukkhasamudayo (syā.)] ariyasaccaṃ, dukkhanirodhaṃ [dukkhanirodho (syā.)] ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 1. Dukkhasaccaṃ 190. Tattha

ĐỌC BÀI VIẾT

2. Āyatanavibhaṅgo

2. Āyatanavibhaṅgo 1. Suttantabhājanīyaṃ 154. Dvādasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Cakkhuṃ aniccaṃ

ĐỌC BÀI VIẾT

1. Khandhavibhaṅgo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Vibhaṅgapāḷi 1. Khandhavibhaṅgo 1. Suttantabhājanīyaṃ 1. Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho. 1. Rūpakkhandho

ĐỌC BÀI VIẾT

Matika

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Puggalapaññattipāḷi Mātikā 1. Ekakauddeso 1. Cha paññattiyo – khandhapaññatti, āyatanapaññatti, dhātupaññatti, saccapaññatti, indriyapaññatti, puggalapaññattīti. 2.

ĐỌC BÀI VIẾT

3. Nikkhepakaṇḍaṃ

3. Nikkhepakaṇḍaṃ Tikanikkhepaṃ 985. Katame dhammā kusalā? Tīṇi kusalamūlāni – alobho, adoso, amoho; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ,

ĐỌC BÀI VIẾT

2. Rūpakaṇḍaṃ

2. Rūpakaṇḍaṃ Uddeso 583. Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye ca dhammā

ĐỌC BÀI VIẾT

1. Cittuppādakaṇḍaṃ

1. Cittuppādakaṇḍaṃ Kāmāvacarakusalaṃ Padabhājanī 1. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā

ĐỌC BÀI VIẾT

4. Khattiyāvaggo

4. Khattiyāvaggo 1. Yasavatīpamukhaaṭṭhārasabhikkhunīsahassaapadānaṃ 1. ‘‘Bhavā sabbe parikkhīṇā, bhavā santi vimocitā; Sabbāsavā ca no natthi, ārocema mahāmune. 2. ‘‘Purimaṃ kusalaṃ kammaṃ [parikammañca

ĐỌC BÀI VIẾT

3. Kuṇḍalakesīvaggo

3. Kuṇḍalakesīvaggo 1. Kuṇḍalakesātherīapadānaṃ 1. ‘‘Padumuttaro nāma jino, sabbadhammāna pāragū; Ito satasahassamhi, kappe uppajji nāyako. 2. ‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app