3. Nikkhepakaṇḍaṃ

3. Nikkhepakaṇḍaṃ Tikanikkhepaṃ 985. Katame dhammā kusalā? Tīṇi kusalamūlāni – alobho, adoso, amoho; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ,

ĐỌC BÀI VIẾT

2. Rūpakaṇḍaṃ

2. Rūpakaṇḍaṃ Uddeso 583. Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye ca dhammā

ĐỌC BÀI VIẾT

1. Cittuppādakaṇḍaṃ

1. Cittuppādakaṇḍaṃ Kāmāvacarakusalaṃ Padabhājanī 1. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app