3. Nikkhepakaṇḍaṃ

Tikanikkhepaṃ

985. Katame dhammā kusalā? Tīṇi kusalamūlāni – alobho, adoso, amoho; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā kusalā.

986. Katame dhammā akusalā? Tīṇi akusalamūlāni – lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā akusalā.

987. Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā abyākatā.

988. Katame dhammā sukhāya vedanāya sampayuttā? Sukhabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhāya vedanāya sampayuttā.

989. Katame dhammā dukkhāya vedanāya sampayuttā? Dukkhabhūmiyaṃ kāmāvacare, dukkhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā dukkhāya vedanāya sampayuttā .

990. Katame dhammā adukkhamasukhāya vedanāya sampayuttā? Adukkhamasukhabhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, adukkhamasukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā adukkhamasukhāya vedanāya sampayuttā.

991. Katame dhammā vipākā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā vipākā.

992. Katame dhammā vipākadhammadhammā? Kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā vipākadhammadhammā.

993. Katame dhammā nevavipākanavipākadhammadhammā? Ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nevavipākanavipākadhammadhammā.

994. Katame dhammā upādiṇṇupādāniyā? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; yañca rūpaṃ kammassa katattā – ime dhammā upādiṇṇupādāniyā.

995. Katame dhammā anupādiṇṇupādāniyā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; yañca rūpaṃ na kammassa katattā – ime dhammā anupādiṇṇupādāniyā.

996. Katame dhammā anupādiṇṇaanupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādiṇṇaanupādāniyā.

997. Katame dhammā saṃkiliṭṭhasaṃkilesikā? Tīṇi akusalamūlāni – lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā saṃkiliṭṭhasaṃkilesikā.

998. Katame dhammā asaṃkiliṭṭhasaṃkilesikā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho, vedanākkhandho , saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā asaṃkiliṭṭhasaṃkilesikā.

999. Katame dhammā asaṃkiliṭṭhaasaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃkiliṭṭhaasaṃkilesikā.

1000. Katame dhammā savitakkasavicārā? Savitakkasavicārabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne , vitakkavicāre ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā savitakkasavicārā.

1001. Katame dhammā avitakkavicāramattā? Avitakkavicāramattabhūmiyaṃ rūpāvacare, apariyāpanne, vicāraṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā avitakkavicāramattā.

1002. Katame dhammā avitakkaavicārā? Avitakkaavicārabhūmiyaṃ kāmāvacare, rūpāvacare , arūpāvacare, apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avitakkaavicārā.

1003. Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne , pītiṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā pītisahagatā.

1004. Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhasahagatā.

1005. Katame dhammā upekkhāsahagatā? Upekkhābhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, upekkhaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā upekkhāsahagatā.

1006. Katame dhammā dassanena pahātabbā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

1007. Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ [diṭṭhivisūkāyitaṃ (sī.)] diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.

1008. Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.

1009. Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ ‘sīlena suddhi, vatena suddhi, sīlabbatena suddhī’ti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso.

1010. Imāni tīṇi saṃyojanāni; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbā.

1011. Katame dhammā bhāvanāya pahātabbā? Avaseso lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā bhāvanāya pahātabbā.

1012. Katame dhammā neva dassanena na bhāvanāya pahātabbā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho ; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva dassanena na bhāvanāya pahātabbā.

1013. Katame dhammā dassanena pahātabbahetukā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

1014. Tattha katamā sakkāyadiṭṭhi…pe… ayaṃ vuccati sakkāyadiṭṭhi.

1015. Tattha katamā vicikicchā…pe… ayaṃ vuccati vicikicchā.

1016. Tattha katamo sīlabbataparāmāso…pe… ayaṃ vuccati sīlabbataparāmāso.

1017. Imāni tīṇi saṃyojanāni; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā dassanena pahātabbahetukā. Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – ime dhammā dassanena pahātabbā. Tadekaṭṭho lobho, doso, moho – ime dhammā dassanena pahātabbahetū. Tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā dassanena pahātabbahetukā.

1018. Katame dhammā bhāvanāya pahātabbahetukā? Avaseso lobho, doso, moho – ime dhammā bhāvanāya pahātabbahetū. Tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā bhāvanāya pahātabbahetukā.

1019. Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.

1020. Katame dhammā ācayagāmino? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ācayagāmino.

1021. Katame dhammā apacayagāmino? Cattāro maggā apariyāpannā – ime dhammā apacayagāmino.

1022. Katame dhammā neva ācayagāmi na apacayagāmino? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā ; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva ācayagāmi na apacayagāmino.

1023. Katame dhammā sekkhā? Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni – ime dhammā sekkhā.

1024. Katame dhammā asekkhā? Upariṭṭhimaṃ [uparimaṃ (syā.)] arahattaphalaṃ – ime dhammā asekkhā.

1025. Katame dhammā nevasekkhanāsekkhā? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nevasekkhanāsekkhā.

1026. Katame dhammā parittā? Sabbeva kāmāvacarā kusalākusalābyākatā dhammā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parittā.

1027. Katame dhammā mahaggatā? Rūpāvacarā, arūpāvacarā, kusalābyākatā dhammā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā mahaggatā.

1028. Katame dhammā appamāṇā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā appamāṇā.

1029. Katame dhammā parittārammaṇā? Paritte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā parittārammaṇā.

1030. Katame dhammā mahaggatārammaṇā? Mahaggate dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā mahaggatārammaṇā.

1031. Katame dhammā appamāṇārammaṇā? Appamāṇe dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā appamāṇārammaṇā.

1032. Katame dhammā hīnā? Tīṇi akusalamūlāni – lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā hīnā.

1033. Katame dhammā majjhimā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā majjhimā.

1034. Katame dhammā paṇītā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā paṇītā.

1035. Katame dhammā micchattaniyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhiniyatā – ime dhammā micchattaniyatā.

1036. Katame dhammā sammattaniyatā? Cattāro maggā apariyāpannā – ime dhammā sammattaniyatā.

1037. Katame dhammā aniyatā? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyatā.

1038. Katame dhammā maggārammaṇā? Ariyamaggaṃ ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā maggārammaṇā.

1039. Katame dhammā maggahetukā? Ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā. Ariyamaggasamaṅgissa sammādiṭṭhi maggo ceva hetu ca, sammādiṭṭhiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā. Ariyamaggasamaṅgissa alobho, adoso, amoho – ime dhammā maggahetū. Taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā.

1040. Katame dhammā maggādhipatino? Ariyamaggaṃ adhipatiṃ karitvā ye uppajjanti cittacetasikā dhammā – ime dhammā maggādhipatino. Ariyamaggasamaṅgissa vīmaṃsādhipateyyaṃ maggaṃ bhāvayantassa vīmaṃsaṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggādhipatino.

1041. Katame dhammā uppannā? Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā uppannā uppannaṃsena saṅgahitā, rūpaṃ [rūpā (bahūsu)], vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā uppannā.

1042. Katame dhammā anuppannā? Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anuppannā anuppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā anuppannā.

1043. Katame dhammā uppādino? Kusalākusalānaṃ dhammānaṃ avipakkavipākānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; yañca rūpaṃ kammassa katattā uppajjissati – ime dhammā uppādino.

1044. Katame dhammā atītā? Ye dhammā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā atītā.

1045. Katame dhammā anāgatā? Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā anāgatā.

1046. Katame dhammā paccuppannā? Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā paccuppannā.

1047. Katame dhammā atītārammaṇā? Atīte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā atītārammaṇā.

1048. Katame dhammā anāgatārammaṇā? Anāgate dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā anāgatārammaṇā.

1049. Katame dhammā paccuppannārammaṇā? Paccuppanne dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā paccuppannārammaṇā.

1050. Katame dhammā ajjhattā? Ye dhammā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyatā pāṭipuggalikā upādiṇṇā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā ajjhattā.

1051. Katame dhammā bahiddhā? Ye dhammā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyatā pāṭipuggalikā upādiṇṇā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā bahiddhā.

1052. Katame dhammā ajjhattabahiddhā? Tadubhayaṃ – ime dhammā ajjhattabahiddhā.

1053. Katame dhammā ajjhattārammaṇā? Ajjhatte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā ajjhattārammaṇā.

1054. Katame dhammā bahiddhārammaṇā? Bahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā bahiddhārammaṇā.

1055. Katame dhammā ajjhattabahiddhārammaṇā? Ajjhattabahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā ajjhattabahiddhārammaṇā.

1056. Katame dhammā sanidassanasappaṭighā? Rūpāyatanaṃ – ime dhammā sanidassanasappaṭighā.

1057. Katame dhammā anidassanasappaṭighā? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ , rasāyatanaṃ, phoṭṭhabbāyatanaṃ – ime dhammā anidassanasappaṭighā.

1058. Katame dhammā anidassanaappaṭighā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ; asaṅkhatā ca dhātu – ime dhammā anidassanaappaṭighā.

Tikaṃ.

Dukanikkhepaṃ

Hetugocchakaṃ

1059. Katame dhammā hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū, nava kāmāvacarahetū cha rūpāvacarahetū, cha arūpāvacarahetū, cha apariyāpannahetū.

1060. Tattha katame tayo kusalahetū? Alobho, adoso, amoho.

1061. Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati alobho.

1062. Tattha katamo adoso? Yo adoso adussanā adussitattaṃ metti mettāyanā mettāyitattaṃ anuddā anuddāyanā anudāyitattaṃ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati adoso.

1063. Tattha katamo amoho? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati amoho.

Ime tayo kusalahetū.

1064. Tattha katame tayo akusalahetū? Lobho, doso, moho.

1065. Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo [nandirāgo (sī.)] cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī [sibbanī (sī.)] jālinī saritā visattikā suttaṃ visaṭā āyūhinī [āyūhanī (sī. syā.)] dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ [āsiṃsanā āsiṃsitattaṃ (sī. syā.)] rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā [puñcikatā (syā.) pucchikatā (sī.)] sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati lobho.

1066. Tattha katamo doso? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati doso.

1067. Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati moho.

Ime tayo akusalahetū.

1068. Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho – ime tayo abyākatahetū.

1069. Tattha katame nava kāmāvacarahetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū – ime nava kāmāvacarahetū.

1070. Tattha katame cha rūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha rūpāvacarahetū.

1071. Tattha katame cha arūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha arūpāvacarahetū.

1072. Tattha katame cha apariyāpannahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha apariyāpannahetū.

1073. Tattha katame tayo kusalahetū? Alobho, adoso, amoho.

1074. Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati alobho.

1075. Tattha katamo adoso? Yo adoso adussanā adussitattaṃ…pe… abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati adoso.

1076. Tattha katamo amoho ? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati amoho.

Ime tayo kusalahetū.

1077. Tattha katame tayo abyākatahetū? Kusalānaṃ dhammānaṃ vipākato alobho adoso amoho – ime tayo abyākatahetū. Ime cha apariyāpannahetū – ime dhammā hetū.

1078. Katame dhammā na hetū? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na hetū.

1079. Katame dhammā sahetukā? Tehi dhammehi ye dhammā sahetukā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sahetukā .

1080. Katame dhammā ahetukā? Tehi dhammehi ye dhammā ahetukā vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā ahetukā.

1081. Katame dhammā hetusampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā hetusampayuttā.

1082. Katame dhammā hetuvippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā hetuvippayuttā.

1083. Katame dhammā hetū ceva sahetukā ca? Lobho mohena hetu ceva sahetuko ca, moho lobhena hetu ceva sahetuko ca, doso mohena hetu ceva sahetuko ca, moho dosena hetu ceva sahetuko ca; alobho adoso amoho, te aññamaññaṃ hetū ceva sahetukā ca – ime dhammā hetū ceva sahetukā ca.

1084. Katame dhammā sahetukā ceva na ca hetū? Tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā, vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sahetukā ceva na ca hetū.

1085. Katame dhammā hetū ceva hetusampayuttā ca? Lobho mohena hetu ceva hetusampayutto ca, moho lobhena hetu ceva hetusampayutto ca, doso mohena hetu ceva hetusampayutto ca, moho dosena hetu ceva hetusampayutto ca; alobho adoso amoho , te aññamaññaṃ hetū ceva hetusampayuttā ca – ime dhammā hetū ceva hetusampayuttā ca.

1086. Katame dhammā hetusampayuttā ceva na ca hetū? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā, vedanākkhandho…pe… viññāṇakkhandho – ime dhammā hetusampayuttā ceva na ca hetū.

1087. Katame dhammā na hetū sahetukā? Tehi dhammehi ye dhammā na hetū sahetukā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā na hetū sahetukā.

1088. Katame dhammā na hetū ahetukā? Tehi dhammehi ye dhammā na hetū ahetukā vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na hetū ahetukā.

Cūḷantaradukaṃ

1089. Katame dhammā sappaccayā? Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho , saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sappaccayā.

1090. Katame dhammā appaccayā? Asaṅkhatā dhātu – ime dhammā appaccayā.

1091. Katame dhammā saṅkhatā? Yeva te dhammā sappaccayā, teva te dhammā saṅkhatā.

1092. Katame dhammā asaṅkhatā? Yo eva so dhammo appaccayo, so eva so dhammo asaṅkhato.

1093. Katame dhammā sanidassanā? Rūpāyatanaṃ – ime dhammā sanidassanā .

1094. Katame dhammā anidassanā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ, vedanākkhandho…pe… viññāṇakkhandho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu – ime dhammā anidassanā.

1095. Katame dhammā sappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā sappaṭighā.

1096. Katame dhammā appaṭighā? Vedanākkhandho…pe… viññāṇakkhandho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu – ime dhammā appaṭighā.

1097. Katame dhammā rūpino? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ – ime dhammā rūpino.

1098. Katame dhammā arūpino? Vedanākkhandho…pe… viññāṇakkhandho, asaṅkhatā ca dhātu – ime dhammā arūpino.

1099. Katame dhammā lokiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā lokiyā.

1100. Katame dhammā lokuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā lokuttarā.

1101. Katame dhammā kenaci viññeyyā, kenaci na viññeyyā? Ye te dhammā cakkhuviññeyyā , na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā. Ye te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā. Ye te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā. Ye te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā. Ye te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā. Ye te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā. Ye te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā. Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā. Ye te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā. Ye te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā. Ye te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā. Ye te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā. Ye te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā. Ye te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā. Ye te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā. Ye te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā. Ye te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā. Ye te dhammā kāyaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā. Ye te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā. Ye te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā. Ime dhammā kenaci viññeyyā kenaci na viññeyyā.

Āsavagocchakaṃ

1102. Katame dhammā āsavā? Cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

1103. Tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – ayaṃ vuccati kāmāsavo.

1104. Tattha katamo bhavāsavo? Yo bhavesu bhavachando [bhavacchando (sī. syā.)] bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ – ayaṃ vuccati bhavāsavo.

1105. Tattha katamo diṭṭhāsavo? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo.

1106. Tattha katamo avijjāsavo? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ , pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃyaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjāsavo.

Ime dhammā āsavā.

1107. Katame dhammā no āsavā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ asaṅkhatā ca dhātu – ime dhammā no āsavā.

1108. Katame dhammā sāsavā? Kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sāsavā.

1109. Katame dhammā anāsavā? Apariyāpannā maggā ca maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anāsavā.

1110. Katame dhammā āsavasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā āsavasampayuttā.

1111. Katame dhammā āsavavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā āsavavippayuttā.

1112. Katame dhammā āsavā ceva sāsavā ca? Teyeva āsavā āsavā ceva sāsavā ca.

1113. Katame dhammā sāsavā ceva no ca āsavā? Tehi dhammehi ye dhammā sāsavā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā , arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sāsavā ceva no ca āsavā.

1114. Katame dhammā āsavā ceva āsavasampayuttā ca? Kāmāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo kāmāsavena āsavo ceva āsavasampayutto ca, bhavāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo bhavāsavena āsavo ceva āsavasampayutto ca, diṭṭhāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo diṭṭhāsavena āsavo ceva āsavasampayutto ca – ime dhammā āsavā ceva āsavasampayuttā ca.

1115. Katame dhammā āsavasampayuttā ceva no ca āsavā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā āsavasampayuttā ceva no ca āsavā.

1116. Katame dhammā āsavavippayuttā sāsavā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā āsavavippayuttā sāsavā.

1117. Katame dhammā āsavavippayuttā anāsavā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā āsavavippayuttā anāsavā.

Nikkhepakaṇḍe paṭhamabhāṇavāro.

Saṃyojanagocchakaṃ

1118. Katame dhammā saṃyojanā? Dasa saṃyojanāni – kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ , mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ.

1119. Tattha katamaṃ kāmarāgasaṃyojanaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmarāgasaṃyojanaṃ.

1120. Tattha katamaṃ paṭighasaṃyojanaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ vuccati paṭighasaṃyojanaṃ.

1121. Tattha katamaṃ mānasaṃyojanaṃ? Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo [uṇṇati uṇṇāmo (syā.)] dhajo sampaggāho ketukamyatā cittassa – idaṃ vuccati mānasaṃyojanaṃ.

1122. Tattha katamaṃ diṭṭhisaṃyojanaṃ? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati diṭṭhisaṃyojanaṃ. Ṭhapetvā sīlabbataparāmāsasaṃyojanaṃ sabbāpi micchādiṭṭhi diṭṭhisaṃyojanaṃ.

1123. Tattha katamaṃ vicikicchāsaṃyojanaṃ? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchatiyā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – idaṃ vuccati vicikicchāsaṃyojanaṃ.

1124. Tattha katamaṃ sīlabbataparāmāsasaṃyojanaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati sīlabbataparāmāsasaṃyojanaṃ.

1125. Tattha katamaṃ bhavarāgasaṃyojanaṃ? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ – idaṃ vuccati bhavarāgasaṃyojanaṃ.

1126. Tattha katamaṃ issāsaṃyojanaṃ? Yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ [ussuyā ussuyanā ussuyitattaṃ (ka.)] – idaṃ vuccati issāsaṃyojanaṃ.

1127. Tattha katamaṃ macchariyasaṃyojanaṃ? Pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyasaṃyojanaṃ.

1128. Tattha katamaṃ avijjāsaṃyojanaṃ? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃyaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati avijjāsaṃyojanaṃ.

Ime dhammā saṃyojanā.

1129. Katame dhammā no saṃyojanā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no saṃyojanā.

1130. Katame dhammā saṃyojaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojaniyā.

1131. Katame dhammā asaṃyojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃyojaniyā.

1132. Katame dhammā saṃyojanasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanasampayuttā.

1133. Katame dhammā saṃyojanavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā saṃyojanavippayuttā.

1134. Katame dhammā saṃyojanā ceva saṃyojaniyā ca? Tāneva saṃyojanāni saṃyojanā ceva saṃyojaniyā ca.

1135. Katame dhammā saṃyojaniyā ceva no ca saṃyojanā? Tehi dhammehi ye dhammā saṃyojaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojaniyā ceva no ca saṃyojanā.

1136. Katame dhammā saṃyojanā ceva saṃyojanasampayuttā ca? Kāmarāgasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ kāmarāgasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, paṭighasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ paṭighasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, mānasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ mānasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, diṭṭhisaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ diṭṭhisaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, vicikicchāsaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ vicikicchāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, sīlabbataparāmāsasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ sīlabbataparāmāsasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, bhavarāgasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ bhavarāgasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, issāsaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ issāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, macchariyasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañceva saṃyojanasampayuttañca, avijjāsaṃyojanaṃ macchariyasaṃyojanena saṃyojanañceva saṃyojanasampayuttañca – ime dhammā saṃyojanā ceva saṃyojanasampayuttā ca.

1137. Katame dhammā saṃyojanasampayuttā ceva no ca saṃyojanā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanasampayuttā ceva no ca saṃyojanā.

1138. Katame dhammā saṃyojanavippayuttā saṃyojaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanavippayuttā saṃyojaniyā.

1139. Katame dhammā saṃyojanavippayuttā asaṃyojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā saṃyojanavippayuttā asaṃyojaniyā.

Ganthagocchakaṃ

1140. Katame dhammā ganthā? Cattāro ganthā – abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃ saccābhiniveso kāyagantho.

1141. Tattha katamo abhijjhā kāyagantho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati abhijjhā kāyagantho.

1142. Tattha katamo byāpādo kāyagantho? Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati byāpādo kāyagantho.

1143. Tattha katamo sīlabbataparāmāso kāyagantho? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhītiyā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso kāyagantho.

1144. Tattha katamo idaṃsaccābhiniveso kāyagantho? Sassato loko, idameva saccaṃ moghamaññanti vā; asassato loko, idameva saccaṃ moghamaññanti vā; antavā loko, idameva saccaṃ moghamaññanti vā; anantavā loko, idameva saccaṃ moghamaññanti vā; taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññanti vā; aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññanti vā; hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vāyā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati idaṃsaccābhiniveso kāyagantho. Ṭhapetvā sīlabbataparāmāsaṃ kāyaganthaṃ sabbāpi micchādiṭṭhi idaṃsaccābhiniveso kāyagantho.

Ime dhammā ganthā.

1145. Katame dhammā no ganthā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no ganthā.

1146. Katame dhammā ganthaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthaniyā.

1147. Katame dhammā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā aganthaniyā.

1148. Katame dhammā ganthasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ganthasampayuttā.

1149. Katame dhammā ganthavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ asaṅkhatā ca dhātu – ime dhammā ganthavippayuttā.

1150. Katame dhammā ganthā ceva ganthaniyā ca? Teva ganthā ganthā ceva ganthaniyā ca.

1151. Katame dhammā ganthaniyā ceva no ca ganthā? Tehi dhammehi ye dhammā ganthaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthaniyā ceva no ca ganthā.

1152. Katame dhammā ganthā ceva ganthasampayuttā ca? Sīlabbataparāmāso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho sīlabbataparāmāsena kāyaganthena gantho ceva ganthasampayutto ca, idaṃsaccābhiniveso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho idaṃsaccābhinivesena kāyaganthena gantho ceva ganthasampayutto ca – ime dhammā ganthā ceva ganthasampayuttā ca.

1153. Katame dhammā ganthasampayuttā ceva no ca ganthā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ganthasampayuttā ceva no ca ganthā.

1154. Katame dhammā ganthavippayuttā ganthaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthavippayuttā ganthaniyā.

1155. Katame dhammā ganthavippayuttā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā ganthavippayuttā aganthaniyā.

Oghagocchakaṃ

1156. Katame dhammā oghā? Cattāro oghā…pe… ime dhammā oghavippayuttā oghaniyā.

Yogagocchakaṃ

1157. Katame dhammā yogā? Cattāro yogā…pe… ime dhammā yogavippayuttā yoganiyā.

Nīvaraṇagocchakaṃ

1158. Katame dhammā nīvaraṇā? Cha nīvaraṇā [nīvaraṇāni (syā.)] – kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ, avijjānīvaraṇaṃ.

1159. Tattha katamaṃ kāmacchandanīvaraṇaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmacchandanīvaraṇaṃ.

1160. Tattha katamaṃ byāpādanīvaraṇaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati; anatthaṃ me carissatīti āghāto jāyati; piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ vuccati byāpādanīvaraṇaṃ.

1161. Tattha katamaṃ thinamiddhanīvaraṇaṃ? Atthi thinaṃ, atthi middhaṃ.

1162. Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa – idaṃ vuccati thinaṃ.

1163. Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ pacalāyikā soppaṃ supanā supitattaṃ – idaṃ vuccati middhaṃ. Iti idañca thinaṃ, idañca middhaṃ – idaṃ vuccati thinamiddhanīvaraṇaṃ.

1164. Tattha katamaṃ uddhaccakukkuccanīvaraṇaṃ? Atthi uddhaccaṃ, atthi kukkuccaṃ.

1165. Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati uddhaccaṃ.

1166. Tattha katamaṃ kukkuccaṃ? Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho – idaṃ vuccati kukkuccaṃ. Iti idañca uddhaccaṃ, idañca kukkuccaṃ – idaṃ vuccati uddhaccakukkuccanīvaraṇaṃ.

1167. Tattha katamaṃ vicikicchānīvaraṇaṃ? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – idaṃ vuccati vicikicchānīvaraṇaṃ.

1168. Tattha katamaṃ avijjānīvaraṇaṃ? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃyaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati avijjānīvaraṇaṃ.

Ime dhammā nīvaraṇā.

1169. Katame dhammā no nīvaraṇā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no nīvaraṇā.

1170. Katame dhammā nīvaraṇiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇiyā.

1171. Katame dhammā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anīvaraṇiyā.

1172. Katame dhammā nīvaraṇasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇasampayuttā.

1173. Katame dhammā nīvaraṇavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nīvaraṇavippayuttā.

1174. Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca? Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.

1175. Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā? Tehi dhammehi ye dhammā nīvaraṇiyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.

1176. Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca? Kāmacchandanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, byāpādanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kukkuccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, vicikicchānīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, byāpādanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, thinamiddhanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kukkuccanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, vicikicchānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca – ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.

1177. Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā.

1178. Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.

1179. Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā nīvaraṇavippayuttā anīvaraṇiyā.

Parāmāsagocchakaṃ

1180. Katame dhammā parāmāsā? Diṭṭhiparāmāso.

1181. Tattha katamo diṭṭhiparāmāso? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vāyā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhiparāmāso. Sabbāpi micchādiṭṭhi diṭṭhiparāmāso.

Ime dhammā parāmāsā.

1182. Katame dhammā no parāmāsā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no parāmāsā.

1183. Katame dhammā parāmaṭṭhā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmaṭṭhā.

1184. Katame dhammā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā aparāmaṭṭhā.

1185. Katame dhammā parāmāsasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā parāmāsasampayuttā.

1186. Katame dhammā parāmāsavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā parāmāsavippayuttā.

1187. Katame dhammā parāmāsā ceva parāmaṭṭhā ca? Sveva parāmāso parāmāso ceva parāmaṭṭho ca.

1188. Katame dhammā parāmaṭṭhā ceva no ca parāmāsā? Tehi dhammehi ye dhammā parāmaṭṭhā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmaṭṭhā ceva no ca parāmāsā.

1189. Katame dhammā parāmāsavippayuttā parāmaṭṭhā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmāsavippayuttā parāmaṭṭhā.

1190. Katame dhammā parāmāsavippayuttā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā parāmāsavippayuttā aparāmaṭṭhā.

Mahantaradukaṃ

1191. Katame dhammā sārammaṇā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sārammaṇā.

1192. Katame dhammā anārammaṇā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā anārammaṇā.

1193. Katame dhammā cittā? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu – ime dhammā cittā.

1194. Katame dhammā no cittā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittā.

1195. Katame dhammā cetasikā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cetasikā.

1196. Katame dhammā acetasikā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā acetasikā.

1197. Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasampayuttā.

1198. Katame dhammā cittavippayuttā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavippayuttā. Cittaṃ na vattabbaṃ – cittena sampayuttantipi, cittena vippayuttantipi.

1199. Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhā.

1200. Katame dhammā cittavisaṃsaṭṭhā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavisaṃsaṭṭhā. Cittaṃ na vattabbaṃ – cittena saṃsaṭṭhantipi, cittena visaṃsaṭṭhantipi.

1201. Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho; kāyaviññatti vacīviññatti; yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – ime dhammā cittasamuṭṭhānā.

1202. Katame dhammā no cittasamuṭṭhānā? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasamuṭṭhānā.

1203. Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittasahabhuno.

1204. Katame dhammā no cittasahabhuno? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasahabhuno.

1205. Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittānuparivattino.

1206. Katame dhammā no cittānuparivattino? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittānuparivattino.

1207. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.

1208. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.

1209. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1210. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1211. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1212. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1213. Katame dhammā ajjhattikā? Cakkhāyatanaṃ…pe… manāyatanaṃ – ime dhammā ajjhattikā.

1214. Katame dhammā bāhirā? Rūpāyatanaṃ…pe… dhammāyatanaṃ – ime dhammā bāhirā.

1215. Katame dhammā upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – ime dhammā upādā.

1216. Katame dhammā no upādā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, cattāro ca mahābhūtā, asaṅkhatā ca dhātu – ime dhammā no upādā.

1217. Katame dhammā upādiṇṇā? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; yañca rūpaṃ kammassa katattā – ime dhammā upādiṇṇā .

1218. Katame dhammā anupādiṇṇā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yañca rūpaṃ na kammassa katattā, apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādiṇṇā.

Upādānagocchakaṃ

1219. Katame dhammā upādānā? Cattāri upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ [kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ (sī.)].

1220. Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmupādānaṃ.

1221. Tattha katamaṃ diṭṭhupādānaṃ? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti – yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati diṭṭhupādānaṃ. Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.

1222. Tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti – yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati sīlabbatupādānaṃ.

1223. Tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati attavādupādānaṃ.

Ime dhammā upādānā.

1224. Katame dhammā no upādānā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no upādānā.

1225. Katame dhammā upādāniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādāniyā.

1226. Katame dhammā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādāniyā.

1227. Katame dhammā upādānasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā upādānasampayuttā.

1228. Katame dhammā upādānavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā.

1229. Katame dhammā upādānā ceva upādāniyā ca? Tāneva upādānāni upādānā ceva upādāniyā ca.

1230. Katame dhammā upādāniyā ceva no ca upādānā? Tehi dhammehi ye dhammā upādāniyā , te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādāniyā ceva no ca upādānā.

1231. Katame dhammā upādānā ceva upādānasampayuttā ca? Diṭṭhupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ diṭṭhupādānena upādānañceva upādānasampayuttañca, sīlabbatupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ sīlabbatupādānena upādānañceva upādānasampayuttañca , attavādupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ attavādupādānena upādānañceva upādānasampayuttañca – ime dhammā upādānā ceva upādānasampayuttā ca.

1232. Katame dhammā upādānasampayuttā ceva no ca upādānā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā upādānasampayuttā ceva no ca upādānā.

1233. Katame dhammā upādānavippayuttā upādāniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā , rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādānavippayuttā upādāniyā.

1234. Katame dhammā upādānavippayuttā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā anupādāniyā.

Nikkhepakaṇḍe dutiyabhāṇavāro.

Kilesagocchakaṃ

1235. Katame dhammā kilesā? Dasa kilesavatthūni – lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirīkaṃ, anottappaṃ.

1236. Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati lobho.

1237. Tattha katamo doso? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati doso.

1238. Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ . Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati moho.

1239. Tattha katamo māno? Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno; yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno.

1240. Tattha katamā diṭṭhi? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vāyā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhi. Sabbāpi micchādiṭṭhi diṭṭhi.

1241. Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchatiyā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo, anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.

1242. Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa – idaṃ vuccati thinaṃ.

1243. Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati uddhaccaṃ.

1244. Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ahirikaṃ.

1245. Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati anottappaṃ.

Ime dhammā kilesā.

1246. Katame dhammā no kilesā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho …pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no kilesā.

1247. Katame dhammā saṃkilesikā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃkilesikā.

1248. Katame dhammā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃkilesikā.

1249. Katame dhammā saṃkiliṭṭhā? Tīṇi akusalamūlāni – lobho, doso, moho; tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā saṃkiliṭṭhā.

1250. Katame dhammā asaṃkiliṭṭhā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā asaṃkiliṭṭhā.

1251. Katame dhammā kilesasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā kilesasampayuttā.

1252. Katame dhammā kilesavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho ; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā kilesavippayuttā.

1253. Katame dhammā kilesā ceva saṃkilesikā ca? Teva kilesā kilesā ceva saṃkilesikā ca.

1254. Katame dhammā saṃkilesikā ceva no ca kilesā? Tehi dhammehi ye dhammā saṃkilesikā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃkilesikā ceva no ca kilesā.

1255. Katame dhammā kilesā ceva saṃkiliṭṭhā ca? Teva kilesā kilesā ceva saṃkiliṭṭhā ca.

1256. Katame dhammā saṃkiliṭṭhā ceva no ca kilesā? Tehi dhammehi ye dhammā saṃkiliṭṭhā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃkiliṭṭhā ceva no ca kilesā.

1257. Katame dhammā kilesā ceva kilesasampayuttā ca? Lobho mohena kileso ceva kilesasampayutto ca, moho lobhena kileso ceva kilesasampayutto ca, doso mohena kileso ceva kilesasampayutto ca, moho dosena kileso ceva kilesasampayutto ca, māno mohena kileso ceva kilesasampayutto ca, moho mānena kileso ceva kilesasampayutto ca, diṭṭhi mohena kileso ceva kilesasampayuttā ca, moho diṭṭhiyā kileso ceva kilesasampayutto ca , vicikicchā mohena kileso ceva kilesasampayuttā ca, moho vicikicchāya kileso ceva kilesasampayutto ca, thinaṃ mohena kileso ceva kilesasampayuttañca, moho thinena kileso ceva kilesasampayutto ca, uddhaccaṃ mohena kileso ceva kilesasampayuttañca, moho uddhaccena kileso ceva kilesasampayutto ca, ahirikaṃ mohena kileso ceva kilesasampayuttañca, moho ahirikena kileso ceva kilesasampayutto ca, anottappaṃ mohena kileso ceva kilesasampayuttañca, moho anottappena kileso ceva kilesasampayutto ca, lobho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ lobhena kileso ceva kilesasampayuttañca, doso uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ dosena kileso ceva kilesasampayuttañca, moho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ mohena kileso ceva kilesasampayuttañca, māno uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ mānena kileso ceva kilesasampayuttañca, diṭṭhi uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ vicikicchāya kileso ceva kilesasampayuttañca, thinaṃ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṃ thinena kileso ceva kilesasampayuttañca, ahirikaṃ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṃ ahirikena kileso ceva kilesasampayuttañca, anottappaṃ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṃ anottappena kileso ceva kilesasampayuttañca, lobho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ lobhena kileso ceva kilesasampayuttañca, doso ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ dosena kileso ceva kilesasampayuttañca, moho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ mohena kileso ceva kilesasampayuttañca, māno ahirikena kileso ceva kilesasampayutto ca , ahirikaṃ mānena kileso ceva kilesasampayuttañca, diṭṭhi ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ vicikicchāya kileso ceva kilesasampayuttañca, thinaṃ ahirikena kileso ceva kilesasampayuttañca, ahirikaṃ thinena kileso ceva kilesasampayuttañca, uddhaccaṃ ahirikena kileso ceva kilesasampayuttañca, ahirikaṃ uddhaccena kileso ceva kilesasampayuttañca, anottappaṃ ahirikena kileso ceva kilesasampayuttañca, ahirikaṃ anottappena kileso ceva kilesasampayuttañca, lobho anottappena kileso ceva kilesasampayutto ca, anottappaṃ lobhena kileso ceva kilesasampayuttañca , doso anottappena kileso ceva kilesasampayutto ca, anottappaṃ dosena kileso ceva kilesasampayuttañca, moho anottappena kileso ceva kilesasampayutto ca, anottappaṃ mohena kileso ceva kilesasampayuttañca, māno anottappena kileso ceva kilesasampayutto ca, anottappaṃ mānena kileso ceva kilesasampayuttañca, diṭṭhi anottappena kileso ceva kilesasampayuttā ca, anottappaṃ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā anottappena kileso ceva kilesasampayuttā ca, anottappaṃ vicikicchāya kileso ceva kilesasampayuttañca, thinaṃ anottappena kileso ceva kilesasampayuttañca, anottappaṃ thinena kileso ceva kilesasampayuttañca, uddhaccaṃ anottappena kileso ceva kilesasampayuttañca, anottappaṃ uddhaccena kileso ceva kilesasampayuttañca, ahirikaṃ anottappena kileso ceva kilesasampayuttañca, anottappaṃ ahirikena kileso ceva kilesasampayuttañca – ime dhammā kilesā ceva kilesasampayuttā ca.

1258. Katame dhammā kilesasampayuttā ceva no ca kilesā? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā kilesasampayuttā ceva no ca kilesā.

1259. Katame dhammā kilesavippayuttā saṃkilesikā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā kilesavippayuttā saṃkilesikā.

1260. Katame dhammā kilesavippayuttā asaṃkilesikā ? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā kilesavippayuttā asaṃkilesikā.

Piṭṭhidukaṃ

1261. Katame dhammā dassanena pahātabbā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

1262. Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.

1263. Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati…pe… thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.

1264. Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso. Imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbā.

1265. Katame dhammā na dassanena pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na dassanena pahātabbā.

1266. Katame dhammā bhāvanāya pahātabbā? Avaseso lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbā.

1267. Katame dhammā na bhāvanāya pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho …pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na bhāvanāya pahātabbā.

1268. Katame dhammā dassanena pahātabbahetukā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

1269. Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.

1270. Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati…pe… thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.

1271. Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso. Imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā dassanena pahātabbahetukā. Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – ime dhammā dassanena pahātabbā. Tadekaṭṭho lobho doso moho – ime dhammā dassanena pahātabbahetū. Tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā dassanena pahātabbahetukā.

1272. Katame dhammā na dassanena pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā , rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na dassanena pahātabbahetukā.

1273. Katame dhammā bhāvanāya pahātabbahetukā? Avaseso lobho doso moho – ime dhammā bhāvanāya pahātabbahetū. Tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā bhāvanāya pahātabbahetukā.

1274. Katame dhammā na bhāvanāya pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na bhāvanāya pahātabbahetukā.

1275. Katame dhammā savitakkā? Savitakkabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vitakkaṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā savitakkā.

1276. Katame dhammā avitakkā? Avitakkabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; vitakko ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avitakkā.

1277. Katame dhammā savicārā? Savicārabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vicāraṃ ṭhapetvā, taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā savicārā.

1278. Katame dhammā avicārā? Avicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; vicāro ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avicārā.

1279. Katame dhammā sappītikā? Sappītikabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne , pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sappītikā.

1280. Katame dhammā appītikā? Appītikabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; pīti ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā appītikā.

1281. Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā pītisahagatā.

1282. Katame dhammā na pītisahagatā? Na pītibhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; pīti ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na pītisahagatā.

1283. Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, sukhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhasahagatā.

1284. Katame dhammā na sukhasahagatā? Na sukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; sukhañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na sukhasahagatā.

1285. Katame dhammā upekkhāsahagatā? Upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne, upekkhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā upekkhāsahagatā.

1286. Katame dhammā na upekkhāsahagatā? Na upekkhābhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vedanākkhandho…pe… viññāṇakkhandho, upekkhā ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na upekkhāsahagatā.

1287. Katame dhammā kāmāvacarā? Heṭṭhato avicinirayaṃ pariyantaṃ karitvā, uparito paranimmitavasavattī deve [paranimmitavasavattideve (sī. ka.)] anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātu āyatanā, rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ime dhammā kāmāvacarā.

1288. Katame dhammā na kāmāvacarā? Rūpāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na kāmāvacarā.

1289. Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā, uparito akaniṭṭhe deve [akaniṭṭhadeve (sī. ka.)] anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa [diṭṭhadhammasukhavihārassa (ka.)] vā cittacetasikā dhammā – ime dhammā rūpāvacarā .

1290. Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na rūpāvacarā.

1291. Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā, uparito nevasaññānāsaññāyatanupage deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ime dhammā arūpāvacarā.

1292. Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā – ime dhammā na arūpāvacarā.

1293. Katame dhammā pariyāpannā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā pariyāpannā.

1294. Katame dhammā apariyāpannā? Maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā apariyāpannā.

1295. Katame dhammā niyyānikā? Cattāro maggā apariyāpannā – ime dhammā niyyānikā.

1296. Katame dhammā aniyyānikā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyyānikā.

1297. Katame dhammā niyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, cattāro maggā apariyāpannā – ime dhammā niyatā.

1298. Katame dhammā aniyatā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyatā.

1299. Katame dhammā sauttarā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sauttarā.

1300. Katame dhammā anuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anuttarā.

1301. Katame dhammā saraṇā? Tīṇi akusalamūlāni lobho, doso, moho; tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime dhammā saraṇā.

1302. Katame dhammā araṇā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā araṇā.

Abhidhammadukaṃ.

Suttantikadukanikkhepaṃ

1303. Katame dhammā vijjābhāgino? Vijjāya sampayuttakā dhammā – ime dhammā vijjābhāgino.

1304. Katame dhammā avijjābhāgino? Avijjāya sampayuttakā dhammā – ime dhammā avijjābhāgino.

1305. Katame dhammā vijjūpamā? Heṭṭhimesu tīsu ariyamaggesu paññā – ime dhammā vijjūpamā.

1306. Katame dhammā vajirūpamā? Upariṭṭhime arahattamagge paññā – ime dhammā vajirūpamā.

1307. Katame dhammā bālā? Ahirīkañca anottappañca – ime dhammā bālā. Sabbepi akusalā dhammā bālā.

1308. Katame dhammā paṇḍitā? Hirī ca ottappañca – ime dhammā paṇḍitā. Sabbepi kusalā dhammā paṇḍitā.

1309. Katame dhammā kaṇhā? Ahirīkañca anottappañca – ime dhammā kaṇhā. Sabbepi akusalā dhammā kaṇhā.

1310. Katame dhammā sukkā? Hirī ca ottappañca – ime dhammā sukkā? Sabbepi kusalā dhammā sukkā.

1311. Katame dhammā tapanīyā? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – ime dhammā tapanīyā. Sabbepi akusalā dhammā tapanīyā.

1312. Katame dhammā atapanīyā? Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime dhammā atapanīyā. Sabbepi kusalā dhammā atapanīyā.

1313. Katame dhammā adhivacanā? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā adhivacanā. Sabbeva dhammā adhivacanapathā.

1314. Katame dhammā nirutti? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā nirutti. Sabbeva dhammā niruttipathā.

1315. Katame dhammā paññatti? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā paññatti. Sabbeva dhammā paññattipathā.

1316. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, asaṅkhatā ca dhātu – idaṃ vuccati nāmaṃ.

1317. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati rūpaṃ.

1318. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjā.

1319. Tattha katamā bhavataṇhā? Yo bhavesu bhavachando…pe… bhavajjhosānaṃ – ayaṃ vuccati bhavataṇhā.

1320. Tattha katamā bhavadiṭṭhi? Bhavissati attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati bhavadiṭṭhi.

1321. Tattha katamā vibhavadiṭṭhi? Na bhavissati attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati vibhavadiṭṭhi.

1322. Tattha katamā sassatadiṭṭhi? Sassato attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sassatadiṭṭhi.

1323. Tattha katamā ucchedadiṭṭhi? Ucchijjissati attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati ucchedadiṭṭhi.

1324. Tattha katamā antavā diṭṭhi? Antavā attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati antavā diṭṭhi.

1325. Tattha katamā anantavā diṭṭhi? Anantavā attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati anantavā diṭṭhi.

1326. Tattha katamā pubbantānudiṭṭhi? Pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati pubbantānudiṭṭhi.

1327. Tattha katamā aparantānudiṭṭhi? Aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati aparantānudiṭṭhi.

1328. Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ahirikaṃ.

1329. Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati anottappaṃ.

1330. Tattha katamā hirī? Yaṃ hirīyati hiriyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – ayaṃ vuccati hirī.

1331. Tattha katamaṃ ottappaṃ? Yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ottappaṃ.

1332. Tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appaṭissavatā – ayaṃ vuccati dovacassatā.

1333. Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati pāpamittatā.

1334. Tattha katamā sovacassatā? Sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlaggāhitā avipaccanīkasātatā sagāravatā sādariyaṃ sādaratā sappaṭissavatā – ayaṃ vuccati sovacassatā.

1335. Tattha katamā kalyāṇamittatā? Ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati kalyāṇamittatā.

1336. Tattha katamā āpattikusalatā? Pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo. Yā tāsaṃ āpattīnaṃ āpattikusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āpattikusalatā.

1337. Tattha katamā āpattivuṭṭhānakusalatā? Yā tāhi āpattīhi vuṭṭhānakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āpattivuṭṭhānakusalatā.

1338. Tattha katamā samāpattikusalatā? Atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakkaavicārā samāpatti. Yā tāsaṃ samāpattīnaṃ samāpattikusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati samāpattikusalatā.

1339. Tattha katamā samāpattivuṭṭhānakusalatā? Yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati samāpattivuṭṭhānakusalatā.

1340. Tattha katamā dhātukusalatā? Aṭṭhārasa dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Yā tāsaṃ dhātūnaṃ dhātukusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati dhātukusalatā.

1341. Tattha katamā manasikārakusalatā? Yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati manasikārakusalatā.

1342. Tattha katamā āyatanakusalatā? Dvādasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āyatanakusalatā.

1343. Tattha katamā paṭiccasamuppādakusalatā? Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti; evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati paṭiccasamuppādakusalatā.

1344. Tattha katamā ṭhānakusalatā? Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya [upādāya (sī. ka.)] taṃ taṃ ṭhānanti, yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ṭhānakusalatā.

1345. Tattha katamā aṭṭhānakusalatā? Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhānanti, yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati aṭṭhānakusalatā.

1346. Tattha katamo ajjavo? Yā ajjavatā ajimhatā avaṅkatā akuṭilatā – ayaṃ vuccati ajjavo.

1347. Tattha katamo maddavo? Yā mudutā maddavatā akakkhaḷatā akathinatā nīcacittatā – ayaṃ vuccati maddavo.

1348. Tattha katamā khanti? Yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anasuropo attamanatā cittassa – ayaṃ vuccati khanti.

1349. Tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – idaṃ vuccati soraccaṃ. Sabbopi sīlasaṃvaro soraccaṃ.

1350. Tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti; yā tattha saṇhavācatā sakhilavācatā apharusavācatā – idaṃ vuccati sākhalyaṃ.

1351. Tattha katamo paṭisanthāro? Dve paṭisanthārā – āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā – ayaṃ vuccati paṭisanthāro.

1352. Tattha katamā indriyesu aguttadvāratā? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro – ayaṃ vuccati indriyesu aguttadvāratā.

1353. Tattha katamā bhojane amattaññutā? Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane – ayaṃ vuccati bhojane amattaññutā.

1354. Tattha katamā indriyesu guttadvāratā? Idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti na anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkho saṃvaro – ayaṃ vuccati indriyesu guttadvāratā.

1355. Tattha katamā bhojane mattaññutā? Idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti – neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya , iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane – ayaṃ vuccati bhojane mattaññutā.

1356. Tattha katamaṃ muṭṭhasaccaṃ? Yā asati ananussati appaṭissati asati asaraṇatā adhāraṇatā pilāpanatā sammusanatā – idaṃ vuccati muṭṭhasaccaṃ.

1357. Tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati asampajaññaṃ.

1358. Tattha katamā sati? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ vuccati sati.

1359. Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati sampajaññaṃ.

1360. Tattha katamaṃ paṭisaṅkhānabalaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati paṭisaṅkhānabalaṃ.

1361. Tattha katamaṃ bhāvanābalaṃ? Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ – idaṃ vuccati bhāvanābalaṃ. Sattapi bojjhaṅgā bhāvanābalaṃ.

1362. Tattha katamo samatho? Yā cittassa ṭhiti…pe… sammāsamādhi – ayaṃ vuccati samatho.

1363. Tattha katamā vipassanā? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati vipassanā.

1364. Tattha katamaṃ samathanimittaṃ? Yā cittassa ṭhiti…pe… sammāsamādhi – idaṃ vuccati samathanimittaṃ.

1365. Tattha katamaṃ paggāhanimittaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati paggāhanimittaṃ.

1366. Tattha katamo paggāho? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati paggāho.

1367. Tattha katamo avikkhepo? Yā cittassa ṭhiti…pe… sammāsamādhi – ayaṃ vuccati avikkhepo.

1368. Tattha katamā sīlavipatti? Yo kāyiko vītikkamo, vācasiko vītikkamo , kāyikavācasiko vītikkamo – ayaṃ vuccati sīlavipatti. Sabbampi dussilyaṃ sīlavipatti.

1369. Tattha katamā diṭṭhivipatti? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentītiyā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati diṭṭhivipatti. Sabbāpi micchādiṭṭhi diṭṭhivipatti.

1370. Tattha katamā sīlasampadā? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati sīlasampadā. Sabbopi sīlasaṃvaro sīlasampadā.

1371. Tattha katamā diṭṭhisampadā? Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentītiyā evarūpā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati diṭṭhisampadā. Sabbāpi sammādiṭṭhi diṭṭhisampadā.

1372. Tattha katamā sīlavisuddhi? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati sīlavisuddhi. Sabbopi sīlasaṃvaro sīlavisuddhi.

1373. Tattha katamā diṭṭhivisuddhi? Kammassakatañāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇaṃ.

1374.Diṭṭhivisuddhikho panāti – yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi.

1375.Yathādiṭṭhissa ca padhānanti – yo cetasiko vīriyārambho…pe… sammāvāyāmo.

1376.Saṃvegoti – jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ. Saṃvejaniyaṃ [saṃvejanīyaṃ (sī.)] ṭhānanti – jāti jarā byādhi maraṇaṃ.

1377.Saṃviggassa ca yoniso padhānanti – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

1378.Asantuṭṭhitā ca kusalesu dhammesūti – yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā.

1379.Appaṭivānitā ca padhānasminti – yā kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā anikkhittadhuratā āsevanā bhāvanā bahulīkammaṃ.

1380.Vijjāti – tisso vijjā – pubbenivāsānussati ñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā.

1381.Vimuttīti – dve vimuttiyo – cittassa [cittassa ca (sī. syā.)] adhimutti, nibbānañca.

1382.Khaye ñāṇanti – maggasamaṅgissa ñāṇaṃ.

1383.Anuppāde ñāṇanti – phalasamaṅgissa ñāṇaṃ.

Nikkhepakaṇḍaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Dhammasaṅgaṇīpāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app