4. Aṭṭhakathākaṇḍaṃ

Tikaatthuddhāro

1384. Katame dhammā kusalā? Catūsu bhūmīsu kusalaṃ – ime dhammā kusalā.

1385. Katame dhammā akusalā? Dvādasa akusalacittuppādā – ime dhammā akusalā.

1386. Katame dhammā abyākatā? Catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā abyākatā.

1387. Katame dhammā sukhāya vedanāya sampayuttā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro kāmāvacarakusalassa vipākato ca kiriyato ca pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ vedanaṃ ṭhapetvā – ime dhammā sukhāya vedanāya sampayuttā.

1388. Katame dhammā dukkhāya vedanāya sampayuttā? Dve domanassasahagatacittuppādā, dukkhasahagataṃ kāyaviññāṇaṃ, etthuppannaṃ dukkhaṃ vedanaṃ ṭhapetvā – ime dhammā dukkhāya vedanāya sampayuttā.

1389. Katame dhammā adukkhamasukhāya vedanāya sampayuttā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā – ime dhammā adukkhamasukhāya vedanāya sampayuttā. Tisso ca vedanā, rūpañca, nibbānañca – ime dhammā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, ya vedanāya sampayuttātipi.

1390. Katame dhammā vipākā? Catūsu bhūmīsu vipāko – ime dhammā vipākā.

1391. Katame dhammā vipākadhammadhammā? Catūsu bhūmīsu kusalaṃ akusalaṃ – ime dhammā vipākadhammadhammā.

1392. Katame dhammā nevavipākanavipākadhammadhammā? Tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā nevavipākanavipākadhammadhammā.

1393. Katame dhammā upādiṇṇupādāniyā? Tīsu bhūmīsu vipāko, yañca rūpaṃ kammassa katattā – ime dhammā upādiṇṇupādāniyā.

1394. Katame dhammā anupādiṇṇupādāniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyābyākataṃ , yañca rūpaṃ na kammassa katattā – ime dhammā anupādiṇṇupādāniyā.

1395. Katame dhammā anupādiṇṇaanupādāniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anupādiṇṇaanupādāniyā.

1396. Katame dhammā saṃkiliṭṭhasaṃkilesikā? Dvādasākusalacittuppādā – ime dhammā saṃkiliṭṭhasaṃkilesikā.

1397. Katame dhammā asaṃkiliṭṭhasaṃkilesikā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā asaṃkiliṭṭhasaṃkilesikā.

1398. Katame dhammā asaṃkiliṭṭhaasaṃkilesikā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā asaṃkiliṭṭhaasaṃkilesikā.

1399. Katame dhammā savitakkasavicārā? Kāmāvacaraṃ kusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca, etthuppanne vitakkavicāre ṭhapetvā – ime dhammā savitakkasavicārā.

1400. Katame dhammā avitakkavicāramattā? Rūpāvacarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ vicāraṃ ṭhapetvā, vitakko ca – ime dhammā avitakkavicāramattā.

1401. Katame dhammā avitakkaavicārā? Dvepañcaviññāṇāni, rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikatikajjhānā kusalato ca vipākato ca pañcakanaye dutiye jhāne [dutiyajjhāne (sī.)], uppanno ca vicāro rūpañca nibbānañca – ime dhammā avitakkaavicārā. Vitakkasahajāto vicāro na vattabbo savitakkasavicārotipi, avitakkavicāramattotipi, avitakkaavicārotipi.

1402. Katame dhammā pītisahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā , akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ ṭhapetvā – ime dhammā pītisahagatā.

1403. Katame dhammā sukhasahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ ṭhapetvā – ime dhammā sukhasahagatā.

1404. Katame dhammā upekkhāsahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ upekkhaṃ ṭhapetvā – ime dhammā upekkhāsahagatā. Pīti na pītisahagatā, sukhasahagatā, na upekkhāsahagatā. Sukhaṃ na sukhasahagataṃ, siyā pītisahagataṃ, na upekkhāsahagataṃ, siyā na vattabbaṃ pītisahagatanti. Dve domanassasahagatacittuppādā, dukkhasahagatakāyaviññāṇaṃ, yā ca vedanā upekkhā , rūpañca nibbānañca – ime dhammā na vattabbā pītisahagatātipi, sukhasahagatātipi, upekkhāsahagatātipi.

1405. Katame dhammā dassanena pahātabbā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo – ime dhammā dassanena pahātabbā.

1406. Katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo – ime dhammā bhāvanāya pahātabbā. Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbā siyā bhāvanāya pahātabbā.

1407. Katame dhammā neva dassanena na bhāvanāya pahātabbā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā neva dassanena na bhāvanāya pahātabbā.

1408. Katame dhammā dassanena pahātabbahetukā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā – ime dhammā dassanena pahātabbahetukā.

1409. Katame dhammā bhāvanāya pahātabbahetukā? Uddhaccasahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā – ime dhammā bhāvanāya pahātabbahetukā. Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā.

1410. Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā? Vicikicchāsahagato moho, uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.

1411. Katame dhammā ācayagāmino? Tīsu bhūmīsu kusalaṃ, akusalaṃ – ime dhammā ācayagāmino.

1412. Katame dhammā apacayagāmino? Cattāro maggā apariyāpannā – ime dhammā apacayagāmino.

1413. Katame dhammā nevācayagāmināpacayagāmino? Catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā nevācayagāmināpacayagāmino.

1414. Katame dhammā sekkhā? Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni – ime dhammā sekkhā.

1415. Katame dhammā asekkhā? Upariṭṭhimaṃ arahattaphalaṃ – ime dhammā asekkhā.

1416. Katame dhammā nevasekkhanāsekkhā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā nevasekkhanāsekkhā.

1417. Katame dhammā parittā? Kāmāvacarakusalaṃ , akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā parittā.

1418. Katame dhammā mahaggatā? Rūpāvacarā, arūpāvacarā, kusalābyākatā – ime dhammā mahaggatā.

1419. Katame dhammā appamāṇā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā appamāṇā.

1420. Katame dhammā parittārammaṇā? Sabbo kāmāvacarassa vipāko, kiriyāmanodhātu, kiriyāhetukamanoviññāṇadhātu somanassasahagatā – ime dhammā parittārammaṇā.

1421. Katame dhammā mahaggatārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ – ime dhammā mahaggatārammaṇā.

1422. Katame dhammā appamāṇārammaṇā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni – ime dhammā appamāṇārammaṇā. Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, kiriyato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ – ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, na appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi. Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā – ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi , mahaggatārammaṇātipi, appamāṇārammaṇātipi. Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ , ākiñcaññāyatanaṃ – ime dhammā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, appamāṇārammaṇātipi. Rūpañca nibbānañca anārammaṇā.

1423. Katame dhammā hīnā? Dvādasa akusalacittuppādā – ime dhammā hīnā.

1424. Katame dhammā majjhimā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā majjhimā.

1425. Katame dhammā paṇītā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā paṇītā.

1426. Katame dhammā micchattaniyatā? Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā micchattaniyatā, siyā aniyatā.

1427. Katame dhammā sammattaniyatā? Cattāro maggā apariyāpannā – ime dhammā sammattaniyatā.

1428. Katame dhammā aniyatā? Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā aniyatā.

1429. Katame dhammā maggārammaṇā? Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā – ime dhammā siyā maggārammaṇā, na maggahetukā; siyā maggādhipatino, siyā na vattabbā maggārammaṇātipi, maggādhipatinotipi . Cattāro ariyamaggā na maggārammaṇā, maggahetukā; siyā maggādhipatino, siyā na vattabbā maggādhipatinoti. Rūpāvacaracatutthaṃ jhānaṃ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā – ime dhammā siyā maggārammaṇā; na maggahetukā, na maggādhipatino; siyā na vattabbā maggārammaṇāti. Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ, sabbo kāmāvacarassa vipāko, kiriyato cha cittuppādā, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, cattāro āruppā kusalato ca vipākato ca kiriyato ca, cattāri ca sāmaññaphalāni – ime dhammā na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi. Rūpañca nibbānañca anārammaṇā.

1430. Katame dhammā uppannā? Catūsu bhūmīsu vipāko, yañca rūpaṃ kammassa katattā – ime dhammā siyā uppannā, siyā uppādino; na vattabbā anuppannāti. Catūsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ na kammassa katattā – ime dhammā siyā uppannā, siyā anuppannā, na vattabbā uppādinoti. Nibbānaṃ na vattabbaṃ uppannantipi, anuppannantipi, uppādinotipi.

1431. Nibbānaṃ ṭhapetvā sabbe dhammā siyā atītā, siyā anāgatā, siyā paccuppannā. Nibbānaṃ na vattabbaṃ atītantipi, anāgatantipi , paccuppannantipi.

1432. Katame dhammā atītārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ – ime dhammā atītārammaṇā.

1433. Niyogā anāgatārammaṇā natthi.

1434. Katame dhammā paccuppannārammaṇā? Dvepañcaviññāṇāni, tisso ca manodhātuyo – ime dhammā paccuppannārammaṇā. Kāmāvacarakusalassa vipākato dasa cittuppādā, akusalassa vipākato manoviññāṇadhātu upekkhāsahagatā, kiriyāhetukamanoviññāṇadhātu somanassasahagatā – ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā. Kāmāvacarakusalaṃ, akusalaṃ, kiriyato nava cittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca – ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā; siyā na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni – ime dhammā na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Rūpañca nibbānañca anārammaṇā.

1435. Anindriyabaddharūpañca nibbānañca ṭhapetvā, sabbe dhammā siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Anindriyabaddharūpañca nibbānañca bahiddhā.

1436. Katame dhammā ajjhattārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ – ime dhammā ajjhattārammaṇā.

1437. Katame dhammā bahiddhārammaṇā? Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni – ime dhammā bahiddhārammaṇā. Rūpaṃ ṭhapetvā, sabbeva kāmāvacarā kusalākusalābyākatā dhammā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca – ime dhammā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā. Ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipi, bahiddhārammaṇantipi, ajjhattabahiddhārammaṇantipi. Rūpañca nibbānañca anārammaṇā.

1438. Katame dhammā sanidassanasappaṭighā? Rūpāyatanaṃ – ime dhammā sanidassanasappaṭighā.

1439. Katame dhammā anidassanasappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā anidassanasappaṭighā.

1440. Katame dhammā anidassanaappaṭighā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānañca – ime dhammā anidassanaappaṭighā.

Tikaṃ.

Dukaatthuddhāro

Hetugocchakaṃ

1441. Katame dhammā hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū. Alobho kusalahetu, adoso kusalahetu, catūsu bhūmīsu kusalesu uppajjanti. Amoho kusalahetu, kāmāvacarakusalato cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu kusalesu uppajjati.

Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Doso dvīsu domanassasahagatesu cittuppādesu uppajjati. Moho sabbākusalesu uppajjati.

Alobho vipākahetu adoso vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjanti. Amoho vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjati.

Alobho kiriyahetu adoso kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjanti . Amoho kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjati – ime dhammā hetū.

1442. Katame dhammā na hetū? Ṭhapetvā hetū, catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na hetū.

1443. Katame dhammā sahetukā? Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ – ime dhammā sahetukā.

1444. Katame dhammā ahetukā? Vicikicchāsahagato moho, uddhaccasahagato moho, dvepañcaviññāṇāni, tisso ca manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañca, nibbānañca – ime dhammā ahetukā.

1445. Katame dhammā hetusampayuttā? Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ – ime dhammā hetusampayuttā.

1446. Katame dhammā hetuvippayuttā? Vicikicchāsahagato moho, uddhaccasahagato moho, dvepañcaviññāṇāni tisso ca manodhātuyo pañca ca ahetukamanoviññāṇadhātuyo, rūpañca, nibbānañca – ime dhammā hetuvippayuttā.

1447. Katame dhammā hetū ceva sahetukā ca? Yattha dve tayo hetū ekato uppajjanti – ime dhammā hetū ceva sahetukā ca.

1448. Katame dhammā sahetukā ceva na ca hetū? Catūsu bhūmīsu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ, etthuppanne hetū ṭhapetvā – ime dhammā sahetukā ceva na ca hetū. Ahetukā dhammā na vattabbā – hetū ceva sahetukā cātipi, sahetukā ceva na ca hetūtipi.

1449. Katame dhammā hetū ceva hetusampayuttā ca? Yattha dve tayo hetū ekato uppajjanti – ime dhammā hetū ceva hetusampayuttā ca.

1450. Katame dhammā hetusampayuttā ceva na ca hetū? Catūsu bhūmīsu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ, etthuppanne hetū ṭhapetvā – ime dhammā hetusampayuttā ceva na ca hetū. Hetuvippayuttā dhammā na vattabbā – hetū ceva hetusampayuttā cātipi, hetusampayuttā ceva na ca hetūtipi.

1451. Katame dhammā na hetū sahetukā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ, etthuppanne hetū ṭhapetvā – ime dhammā na hetū sahetukā.

1452. Katame dhammā na hetū ahetukā? Dvepañcaviññāṇāni, tisso ca manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañca, nibbānañca – ime dhammā na hetū ahetukā . Hetū dhammā na vattabbā – na hetū sahetukātipi, na hetū ahetukātipi.

Cūḷantaradukaṃ

1453. Katame dhammā sappaccayā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā sappaccayā.

1454. Katame dhammā appaccayā? Nibbānaṃ – ime dhammā appaccayā.

1455. Katame dhammā saṅkhatā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṅkhatā.

1456. Katame dhammā asaṅkhatā? Nibbānaṃ – ime dhammā asaṅkhatā.

1457. Katame dhammā sanidassanā? Rūpāyatanaṃ – ime dhammā sanidassanā.

1458. Katame dhammā anidassanā? Cakkhāyatanaṃ …pe… phoṭṭhabbāyatanaṃ, catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānañca – ime dhammā anidassanā.

1459. Katame dhammā sappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā sappaṭighā.

1460. Katame dhammā appaṭighā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānañca – ime dhammā appaṭighā.

1461. Katame dhammā rūpino? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ – ime dhammā rūpino.

1462. Katame dhammā arūpino? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, nibbānañca – ime dhammā arūpino.

1463. Katame dhammā lokiyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā lokiyā.

1464. Katame dhammā lokuttarā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā lokuttarā. Sabbe [sabbeva (syā.)] dhammā kenaci viññeyyā, kenaci na viññeyyā.

Āsavagocchakaṃ

1465. Katame dhammā āsavā? Cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjati bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati diṭṭhāsavo catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati. Avijjāsavo sabbākusalesu uppajjati – ime dhammā āsavā.

1466. Katame dhammā no āsavā? Ṭhapetvā āsave avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ , catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no āsavā.

1467. Katame dhammā sāsavā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā sāsavā.

1468. Katame dhammā anāsavā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anāsavā.

1469. Katame dhammā āsavasampayuttā? Dve domanassasahagatacittuppādā etthuppannaṃ mohaṃ ṭhapetvā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā, avasesaṃ akusalaṃ – ime dhammā āsavasampayuttā.

1470. Katame dhammā āsavavippayuttā? Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā āsavavippayuttā.

1471. Katame dhammā āsavā ceva sāsavā ca? Teva āsavā āsavā ceva sāsavā ca.

1472. Katame dhammā sāsavā ceva no ca āsavā? Ṭhapetvā āsave, avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā sāsavā ceva no ca āsavā. Anāsavā dhammā na vattabbā – āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi.

1473. Katame dhammā āsavā ceva āsavasampayuttā ca? Yattha dve tayo āsavā ekato uppajjanti – ime dhammā āsavā ceva āsavasampayuttā ca.

1474. Katame dhammā āsavasampayuttā ceva no ca āsavā? Ṭhapetvā āsave, avasesaṃ akusalaṃ – ime dhammā āsavasampayuttā ceva no ca āsavā. Āsavavippayuttā dhammā na vattabbā – āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi.

1475. Katame dhammā āsavavippayuttā sāsavā? Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā āsavavippayuttā sāsavā.

1476. Katame dhammā āsavavippayuttā anāsavā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā āsavavippayuttā anāsavā. Āsavasampayuttā dhammā na vattabbā – āsavavippayuttā sāsavātipi, āsavavippayuttā anāsavātipi.

Saṃyojanagocchakaṃ

1477. Katame dhammā saṃyojanā? Dasa saṃyojanāni – kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ. Kāmarāgasaṃyojanaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Paṭighasaṃyojanaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati. Mānasaṃyojanaṃ catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati. Diṭṭhisaṃyojanaṃ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati. Vicikicchāsaṃyojanaṃ vicikicchāsahagatesu cittuppādesu uppajjati. Sīlabbataparāmāsasaṃyojanaṃ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati. Bhavarāgasaṃyojanaṃ catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati. Issāsaṃyojanañca macchariyasaṃyojanañca dvīsu domanassasahagatesu cittuppādesu uppajjanti. Avijjāsaṃyojanaṃ sabbākusalesu uppajjati – ime dhammā saṃyojanā.

1478. Katame dhammā no saṃyojanā. Ṭhapetvā saṃyojane avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no saṃyojanā.

1479. Katame dhammā saṃyojaniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṃyojaniyā.

1480. Katame dhammā asaṃyojaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā asaṃyojaniyā.

1481. Katame dhammā saṃyojanasampayuttā? Uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ – ime dhammā saṃyojanasampayuttā.

1482. Katame dhammā saṃyojanavippayuttā? Uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā saṃyojanavippayuttā.

1483. Katame dhammā saṃyojanā ceva saṃyojaniyā ca? Tāneva saṃyojanāni saṃyojanā ceva saṃyojaniyā ca.

1484. Katame dhammā saṃyojaniyā ceva no ca saṃyojanā? Ṭhapetvā saṃyojane avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṃyojaniyā ceva no ca saṃyojanā. Asaṃyojaniyā dhammā na vattabbā – saṃyojanā ceva saṃyojaniyā cātipi, saṃyojaniyā ceva no ca saṃyojanātipi.

1485. Katame dhammā saṃyojanā ceva saṃyojanasampayuttā ca? Yattha dve tīṇi saṃyojanāni ekato uppajjanti – ime dhammā saṃyojanā ceva saṃyojanasampayuttā ca.

1486. Katame dhammā saṃyojanasampayuttā ceva no ca saṃyojanā? Ṭhapetvā saṃyojane, avasesaṃ akusalaṃ – ime dhammā saṃyojanasampayuttā ceva no ca saṃyojanā. Saṃyojanavippayuttā dhammā na vattabbā – saṃyojanā ceva saṃyojanasampayuttā cātipi, saṃyojanasampayuttā ceva no ca saṃyojanātipi.

1487. Katame dhammā saṃyojanavippayuttā saṃyojaniyā? Uddhaccasahagato moho, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṃyojanavippayuttā saṃyojaniyā.

1488. Katame dhammā saṃyojanavippayuttā asaṃyojaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā saṃyojanavippayuttā asaṃyojaniyā. Saṃyojanasampayuttā dhammā na vattabbā – saṃyojanavippayuttā saṃyojaniyātipi, saṃyojanavippayuttā asaṃyojaniyātipi.

Ganthagocchakaṃ

1489. Katame dhammā ganthā? Cattāro ganthā – abhijjhākāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. Abhijjhākāyagantho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Byāpādo kāyagantho dvīsu domanassasahagatesu cittuppādesu uppajjati. Sīlabbataparāmāso kāyagantho ca idaṃsaccābhiniveso kāyagantho ca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti – ime dhammā ganthā.

1490. Katame dhammā no ganthā? Ṭhapetvā ganthe, avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no ganthā.

1491. Katame dhammā ganthaniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā ganthaniyā.

1492. Katame dhammā aganthaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā aganthaniyā.

1493. Katame dhammā ganthasampayuttā? Cattāro diṭṭhigatasampayuttacittuppādā , cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, etthuppannaṃ lobhaṃ ṭhapetvā, dve domanassasahagatacittuppādā, etthuppannaṃ paṭighaṃ ṭhapetvā – ime dhammā ganthasampayuttā.

1494. Katame dhammā ganthavippayuttā? Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā ganthavippayuttā.

1495. Katame dhammā ganthā ceva ganthaniyā ca? Teva ganthā ganthā ceva ganthaniyā ca.

1496. Katame dhammā ganthaniyā ceva no ca ganthā? Ṭhapetvā ganthe avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā ganthaniyā ceva no ca ganthā. Aganthaniyā dhammā na vattabbā – ganthā ceva ganthaniyā cātipi, ganthaniyā ceva no ca ganthātipi.

1497. Katame dhammā ganthā ceva ganthasampayuttā ca? Yattha diṭṭhi ca lobho ca ekato uppajjanti – ime dhammā ganthā ceva ganthasampayuttā ca.

1498. Katame dhammā ganthasampayuttā ceva no ca ganthā? Aṭṭha lobhasahagatacittuppādā dve domanassasahagatacittuppādā, etthuppanne ganthe ṭhapetvā – ime dhammā ganthasampayuttā ceva no ca ganthā. Ganthavippayuttā dhammā na vattabbā – ganthā ceva ganthasampayuttā cātipi, ganthasampayuttā ceva no ca ganthātipi.

1499. Katame dhammā ganthavippayuttā ganthaniyā? Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā ganthavippayuttā ganthaniyā.

1500. Katame dhammā ganthavippayuttā aganthaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā ganthavippayuttā aganthaniyā. Ganthasampayuttā dhammā na vattabbā – ganthavippayuttā ganthaniyātipi, ganthavippayuttā aganthaniyātipi.

Oghagocchakaṃ

1501. Katame dhammā oghā…pe….

Yogagocchakaṃ

1502. Katame dhammā yogā…pe….

Nīvaraṇagocchakaṃ

1503. Katame dhammā nīvaraṇā? Cha nīvaraṇā – kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ, avijjānīvaraṇaṃ . Kāmacchandanīvaraṇaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, byāpādanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati, thinamiddhanīvaraṇaṃ sasaṅkhārikesu akusalesu uppajjati, uddhaccanīvaraṇaṃ uddhaccasahagatesu cittuppādesu uppajjati, kukkuccanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati, vicikicchānīvaraṇaṃ vicikicchāsahagatesu cittuppādesu uppajjati, avijjānīvaraṇaṃ sabbākusalesu uppajjati – ime dhammā nīvaraṇā.

1504. Katame dhammā no nīvaraṇā? Ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no nīvaraṇā.

1505. Katame dhammā nīvaraṇiyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā nīvaraṇiyā.

1506. Katame dhammā anīvaraṇiyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anīvaraṇiyā.

1507. Katame dhammā nīvaraṇasampayuttā? Dvādasa akusalacittuppādā – ime dhammā nīvaraṇasampayuttā.

1508. Katame dhammā nīvaraṇavippayuttā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā nīvaraṇavippayuttā.

1509. Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca? Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.

1510. Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā? Ṭhapetvā nīvaraṇe, avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā. Anīvaraṇiyā dhammā na vattabbā – nīvaraṇā ceva nīvaraṇiyā cātipi, nīvaraṇiyā ceva no ca nīvaraṇātipi.

1511. Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca? Yattha dve tīṇi nīvaraṇāni ekato uppajjanti – ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.

1512. Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā? Ṭhapetvā nīvaraṇe, avasesaṃ akusalaṃ – ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā. Nīvaraṇavippayuttā dhammā na vattabbā – nīvaraṇā ceva nīvaraṇasampayuttā cātipi, nīvaraṇasampayuttā ceva no ca nīvaraṇātipi.

1513. Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.

1514. Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā nīvaraṇavippayuttā anīvaraṇiyā. Nīvaraṇasampayuttā dhammā na vattabbā – nīvaraṇavippayuttā nīvaraṇiyātipi, nīvaraṇavippayuttā anīvaraṇiyātipi.

Parāmāsagocchakaṃ

1515. Katame dhammā parāmāsā? Diṭṭhiparāmāso catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati – ime dhammā parāmāsā.

1516. Katame dhammā no parāmāsā? Ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no parāmāsā.

1517. Katame dhammā parāmaṭṭhā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā parāmaṭṭhā.

1518. Katame dhammā aparāmaṭṭhā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānañca – ime dhammā aparāmaṭṭhā.

1519. Katame dhammā parāmāsasampayuttā? Cattāro diṭṭhigatasampayuttacittuppādā, etthuppannaṃ parāmāsaṃ ṭhapetvā – ime dhammā parāmāsasampayuttā.

1520. Katame dhammā parāmāsavippayuttā? Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā , dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā parāmāsavippayuttā. Parāmāso na vattabbo – parāmāsasampayuttotipi, parāmāsavippayuttotipi.

1521. Katame dhammā parāmāsā ceva parāmaṭṭhā ca? So eva parāmāso parāmāso ceva parāmaṭṭho ca.

1522. Katame dhammā parāmaṭṭhā ceva no ca parāmāsā? Ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā parāmaṭṭhā ceva no ca parāmāsā. Aparāmaṭṭhā dhammā na vattabbā – parāmāsā ceva parāmaṭṭhā cātipi, parāmaṭṭhā ceva no ca parāmāsātipi.

1523. Katame dhammā parāmāsavippayuttā parāmaṭṭhā? Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā parāmāsavippayuttā parāmaṭṭhā.

1524. Katame dhammā parāmāsavippayuttā aparāmaṭṭhā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā parāmāsavippayuttā aparāmaṭṭhā. Parāmāsā ca parāmāsasampayuttā ca dhammā na vattabbā – parāmāsavippayuttā parāmaṭṭhātipi, parāmāsavippayuttā aparāmaṭṭhātipi.

Mahantaradukaṃ

1525. Katame dhammā sārammaṇā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ – ime dhammā sārammaṇā.

1526. Katame dhammā anārammaṇā? Rūpañca, nibbānañca – ime dhammā anārammaṇā.

1527. Katame dhammā cittā? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu – ime dhammā cittā.

1528. Katame dhammā no cittā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, rūpañca, nibbānañca – ime dhammā no cittā.

1529. Katame dhammā cetasikā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cetasikā.

1530. Katame dhammā acetasikā? Cittañca, rūpañca, nibbānañca – ime dhammā acetasikā.

1531. Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasampayuttā.

1532. Katame dhammā cittavippayuttā? Rūpañca, nibbānañca – ime dhammā cittavippayuttā. Cittaṃ na vattabbaṃ – cittena sampayuttantipi, cittena vippayuttantipi.

1533. Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhā.

1534. Katame dhammā cittavisaṃsaṭṭhā? Rūpañca, nibbānañca – ime dhammā cittavisaṃsaṭṭhā. Cittaṃ na vattabbaṃ – cittena saṃsaṭṭhantipi, cittena visaṃsaṭṭhantipi.

1535. Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – ime dhammā cittasamuṭṭhānā.

1536. Katame dhammā no cittasamuṭṭhānā? Cittañca, avasesañca rūpaṃ, nibbānañca – ime dhammā no cittasamuṭṭhānā.

1537. Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittasahabhuno.

1538. Katame dhammā no cittasahabhuno? Cittañca, avasesañca rūpaṃ, nibbānañca – ime dhammā no cittasahabhuno.

1539. Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittānuparivattino.

1540. Katame dhammā no cittānuparivattino? Cittañca, avasesañca rūpaṃ, nibbānañca – ime dhammā no cittānuparivattino.

1541. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.

1542. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañca, rūpañca, nibbānañca – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.

1543. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1544. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañca, rūpañca , nibbānañca – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1545. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1546. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañca, rūpañca, nibbānañca – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1547. Katame dhammā ajjhattikā? Cakkhāyatanaṃ…pe… manāyatanaṃ – ime dhammā ajjhattikā.

1548. Katame dhammā bāhirā? Rūpāyatanaṃ…pe… dhammāyatanaṃ – ime dhammā bāhirā.

1549. Katame dhammā upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – ime dhammā upādā.

1550. Katame dhammā no upādā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, cattāro ca mahābhūtā, nibbānañca – ime dhammā no upādā.

1551. Katame dhammā upādiṇṇā? Tīsu bhūmīsu vipāko, yañca rūpaṃ kammassa katattā – ime dhammā upādiṇṇā.

1552. Katame dhammā anupādiṇṇā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ na kammassa katattā, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anupādiṇṇā.

Upādānagocchakaṃ

1553. Katame dhammā upādānā? Cattāri upādānāni – kāmupādānaṃ , diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Kāmupādānaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Diṭṭhupādānañca sīlabbatupādānañca attavādupādānañca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti – ime dhammā upādānā.

1554. Katame dhammā no upādānā? Ṭhapetvā upādāne avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no upādānā.

1555. Katame dhammā upādāniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā upādāniyā.

1556. Katame dhammā anupādāniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anupādāniyā.

1557. Katame dhammā upādānasampayuttā? Cattāro diṭṭhigatasampayuttalobhasahagatacittuppādā, cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, etthuppannaṃ lobhaṃ ṭhapetvā – ime dhammā upādānasampayuttā.

1558. Katame dhammā upādānavippayuttā? Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā upādānavippayuttā.

1559. Katame dhammā upādānā ceva upādāniyā ca? Tāneva upādānāni upādānā ceva upādāniyā ca.

1560. Katame dhammā upādāniyā ceva no ca upādānā? Ṭhapetvā upādāne avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā upādāniyā ceva no ca upādānā . Anupādāniyā dhammā na vattabbā – upādānā ceva upādāniyā cātipi, upādāniyā ceva no ca upādānātipi.

1561. Katame dhammā upādānā ceva upādānasampayuttā ca? Yattha diṭṭhi ca lobho ca ekato uppajjanti – ime dhammā upādānā ceva upādānasampayuttā ca.

1562. Katame dhammā upādānasampayuttā ceva no ca upādānā? Aṭṭha lobhasahagatacittuppādā, etthuppanne upādāne ṭhapetvā – ime dhammā upādānasampayuttā ceva no ca upādānā. Upādānavippayuttā dhammā na vattabbā – upādānā ceva upādānasampayuttā cātipi, upādānasampayuttā ceva no ca upādānātipi.

1563. Katame dhammā upādānavippayuttā upādāniyā? Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā upādānavippayuttā upādāniyā.

1564. Katame dhammā upādānavippayuttā anupādāniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā upādānavippayuttā anupādāniyā. Upādānasampayuttā dhammā na vattabbā – upādānavippayuttā upādāniyātipi, upādānavippayuttā anupādāniyātipi.

Kilesagocchakaṃ

1565. Katame dhammā kilesā? Dasa kilesavatthūni – lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirikaṃ, anottappaṃ. Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Doso dvīsu domanassasahagatesu cittuppādesu uppajjati. Moho sabbākusalesu uppajjati. Māno catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati. Diṭṭhi catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati. Vicikicchā vicikicchāsahagatesu cittuppādesu uppajjati. Thinaṃ sasaṅkhārikesu akusalesu uppajjati. Uddhaccañca ahirikañca anottappañca sabbākusalesu uppajjanti – ime dhammā kilesā.

1566. Katame dhammā no kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no kilesā.

1567. Katame dhammā saṃkilesikā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ – ime dhammā saṃkilesikā.

1568. Katame dhammā asaṃkilesikā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā asaṃkilesikā.

1569. Katame dhammā saṃkiliṭṭhā? Dvādasa akusalacittuppādā – ime dhammā saṃkiliṭṭhā.

1570. Katame dhammā asaṃkiliṭṭhā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā asaṃkiliṭṭhā.

1571. Katame dhammā kilesasampayuttā? Dvādasa akusalacittuppādā – ime dhammā kilesasampayuttā.

1572. Katame dhammā kilesavippayuttā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā kilesavippayuttā.

1573. Katame dhammā kilesā ceva saṃkilesikā ca? Teva kilesā kilesā ceva saṃkilesikā ca.

1574. Katame dhammā saṃkilesikā ceva no ca kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṃkilesikā ceva no ca kilesā. Asaṃkilesikā dhammā na vattabbā – kilesā ceva saṃkilesikā cātipi, saṃkilesikā ceva no ca kilesātipi.

1575. Katame dhammā kilesā ceva saṃkiliṭṭhā ca? Teva kilesā kilesā ceva saṃkiliṭṭhā ca.

1576. Katame dhammā saṃkiliṭṭhā ceva no ca kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ – ime dhammā saṃkiliṭṭhā ceva no ca kilesā . Asaṃkiliṭṭhā dhammā na vattabbā – kilesā ceva saṃkiliṭṭhā cātipi, saṃkiliṭṭhā ceva no ca kilesātipi.

1577. Katame dhammā kilesā ceva kilesasampayuttā ca? Yattha dve tayo kilesā ekato uppajjanti – ime dhammā kilesā ceva kilesasampayuttā ca.

1578. Katame dhammā kilesasampayuttā ceva no ca kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ – ime dhammā kilesasampayuttā ceva no ca kilesā. Kilesavippayuttā dhammā na vattabbā – kilesā ceva kilesasampayuttā cātipi, kilesasampayuttā ceva no ca kilesātipi.

1579. Katame dhammā kilesavippayuttā saṃkilesikā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā kilesavippayuttā saṃkilesikā.

1580. Katame dhammā kilesavippayuttā asaṃkilesikā? Cattāro maggā apariyāpannā , cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā kilesavippayuttā asaṃkilesikā. Kilesasampayuttā dhammā na vattabbā – kilesavippayuttā saṃkilesikātipi, kilesavippayuttā asaṃkilesikātipi.

Piṭṭhidukaṃ

1581. Katame dhammā dassanena pahātabbā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo – ime dhammā dassanena pahātabbā. Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

1582. Katame dhammā na dassanena pahātabbā? Uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na dassanena pahātabbā.

1583. Katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo – ime dhammā bhāvanāya pahātabbā. Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

1584. Katame dhammā na bhāvanāya pahātabbā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na bhāvanāya pahātabbā.

1585. Katame dhammā dassanena pahātabbahetukā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā – ime dhammā dassanena pahātabbahetukā. Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

1586. Katame dhammā na dassanena pahātabbahetukā? Vicikicchāsahagato moho, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na dassanena pahātabbahetukā.

1587. Katame dhammā bhāvanāya pahātabbahetukā? Uddhaccasahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā – ime dhammā bhāvanāya pahātabbahetukā. Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

1588. Katame dhammā na bhāvanāya pahātabbahetukā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na bhāvanāya pahātabbahetukā.

1589. Katame dhammā savitakkā? Kāmāvacarakusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ vitakkaṃ ṭhapetvā – ime dhammā savitakkā.

1590. Katame dhammā avitakkā? Dvepañcaviññāṇāni, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, vitakko ca, rūpañca, nibbānañca – ime dhammā avitakkā.

1591. Katame dhammā savicārā? Kāmāvacarakusalaṃ , akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve kiriyato ekādasa, rūpāvacaraekakadukajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaraekakadukajjhānā kusalato ca vipākato ca, etthuppannaṃ vicāraṃ ṭhapetvā – ime dhammā savicārā.

1592. Katame dhammā avicārā? Dvepañcaviññāṇāni, rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaratikatikajjhānā kusalato ca vipākato ca, vicāro ca, rūpañca, nibbānañca – ime dhammā avicārā.

1593. Katame dhammā sappītikā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ ṭhapetvā – ime dhammā sappītikā.

1594. Katame dhammā appītikā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaradukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaradukadukajjhānā kusalato ca vipākato ca pīti ca, rūpañca, nibbānañca – ime dhammā appītikā.

1595. Katame dhammā pītisahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ ṭhapetvā – ime dhammā pītisahagatā.

1596. Katame dhammā na pītisahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaradukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaradukadukajjhānā kusalato ca vipākato ca, pīti ca, rūpañca, nibbānañca – ime dhammā na pītisahagatā.

1597. Katame dhammā sukhasahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ ṭhapetvā – ime dhammā sukhasahagatā.

1598. Katame dhammā na sukhasahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, sukhañca, rūpañca, nibbānañca – ime dhammā na sukhasahagatā.

1599. Katame dhammā upekkhāsahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha , rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ upekkhaṃ ṭhapetvā – ime dhammā upekkhāsahagatā.

1600. Katame dhammā na upekkhāsahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato cha, akusalassa vipākato eko, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, upekkhā ca, rūpañca, nibbānañca – ime dhammā na upekkhāsahagatā.

1601. Katame dhammā kāmāvacarā? Kāmāvacarakusalaṃ, akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā kāmāvacarā.

1602. Katame dhammā na kāmāvacarā? Rūpāvacarā , arūpāvacarā, apariyāpannā – ime dhammā na kāmāvacarā.

1603. Katame dhammā rūpāvacarā? Rūpāvacaracatukkapañcakajjhānā kusalato ca vipākato ca kiriyato ca – ime dhammā rūpāvacarā.

1604. Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na rūpāvacarā.

1605. Katame dhammā arūpāvacarā? Cattāro āruppā kusalato ca vipākato ca kiriyato ca – ime dhammā arūpāvacarā.

1606. Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā – ime dhammā na arūpāvacarā.

1607. Katame dhammā pariyāpannā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā pariyāpannā.

1608. Katame dhammā apariyāpannā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā apariyāpannā.

1609. Katame dhammā niyyānikā? Cattāro maggā apariyāpannā – ime dhammā niyyānikā.

1610. Katame dhammā aniyyānikā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā aniyyānikā.

1611. Katame dhammā niyatā? Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā niyatā siyā aniyatā. Cattāro maggā apariyāpannā – ime dhammā niyatā.

1612. Katame dhammā aniyatā? Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā aniyatā.

1613. Katame dhammā sauttarā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā sauttarā.

1614. Katame dhammā anuttarā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anuttarā.

1615. Katame dhammā saraṇā? Dvādasa akusalacittuppādā – ime dhammā saraṇā.

1616. Katame dhammā araṇā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā araṇā.

Atthuddhāro niṭṭhito.

Dhammasaṅgaṇīpakaraṇaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Dhammasaṅgaṇīpāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app