4. Khattiyāvaggo

open all | close all

1. Yasavatīpamukhaaṭṭhārasabhikkhunīsahassaapadānaṃ

1.

‘‘Bhavā sabbe parikkhīṇā, bhavā santi vimocitā;

Sabbāsavā ca no natthi, ārocema mahāmune.

2.

‘‘Purimaṃ kusalaṃ kammaṃ [parikammañca kusalaṃ (syā.)], yaṃ kiñci sādhupatthitaṃ;

Paribhogamayaṃ dinnaṃ, tuyhatthāya mahāmune.

3.

‘‘Buddhapaccekabuddhānaṃ, sāvakānañca patthitaṃ [buddhānaṃ sāvakānañca (sī. ka.)];

Paribhogamayaṃ dinnaṃ, tuyhatthāya mahāmune.

4.

‘‘Uccanīcamayaṃ kammaṃ, bhikkhūnaṃ sādhupatthitaṃ;

Uccākulaparikammaṃ, katametaṃ mahāmune [katamhehi mahāmune (syā. pī.)].

5.

‘‘Teneva sukkamūlena, coditā kammasampadā;

Mānusikamatikkantā, jāyiṃsu khattiye kule.

6.

‘‘Uppatte ca kate kamme, jātiyā vāpi ekato;

Pacchime ekato jātā, khattiyā kulasambhavā.

7.

‘‘Rūpavatī bhogavatī, lābhasakkārapūjitā;

Antepure mahāvīra, devānaṃ viya nandane.

8.

‘‘Nibbinditvā agāramhā, pabbajimhanagāriyaṃ;

Katipāhaṃ upādāya, sabbā pattāmha nibbutiṃ.

9.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti bahū amhe, sadā sakkatapūjitā.

10.

‘‘Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāma anāsavā.

11.

‘‘Svāgataṃ vata no āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

12.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ yasavatīpamukhāni khattiyakaññābhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasavatīpamukhaaṭṭhārasabhikkhunīsahassāpadānaṃ paṭhamaṃ.

2. Caturāsītibhikkhunīsahassaapadānaṃ

13.

‘‘Cullāsītisahassāni , brāhmaññakulasambhavā [brāhmaṇakulasambhavā (syā. ka.)];

Sukhumālahatthapādā, pure tuyhaṃ mahāmune.

14.

‘‘Vessasuddakule jātā, devā nāgā ca kinnarā;

Cātuddīpā bahū kaññā, pure tuyhaṃ mahāmune.

15.

‘‘Kāci pabbajitā atthi, sabbadassāvino [saccadassāvino (sī. pī.)] hū;

Devā ca kinnarā nāgā, phusissanti anāgate.

16.

‘‘Anubhotvā yasaṃ sabbaṃ, patvāna sabbasampadā;

Tumhaṃ [tvayi (sī. pī.)] pasādaṃ paṭiladdhā, bujjhissanti anāgate.

17.

‘‘Amhe brāhmaṇadhītā tu, brāhmaññakulasambhavā;

Pekkhato no [lakkhaṇā ca (syā.)] mahāvīra, pāde vandāma cakkhuma.

18.

‘‘Upahatā bhavā sabbe, mūlataṇhā samūhatā;

Samucchinnā anusayā, puññasaṅkhāradālitā.

19.

‘‘Samādhigocarā sabbā, samāpattivasī katā;

Jhānena dhammaratiyā, viharissāma no sadā.

20.

‘‘Bhavanetti avijjā ca, saṅkhārāpi ca khepitā;

Sududdasaṃ padaṃ gantvā, anujānātha [anujānimha (syā. pī. ka.)] nāyaka.

21.

‘‘Upakārā mamaṃ tumhe, dīgharattaṃ katāvino;

Catunnaṃ saṃsayaṃ chetvā, sabbā gacchantu nibbutiṃ.

22.

‘‘Vanditvā munino pāde, katvā iddhivikubbanaṃ;

Kāci dassenti ālokaṃ, andhakāramathāparā.

23.

‘‘Dassenti candasūriye, sāgarañca samacchakaṃ;

Sineruṃ paribhaṇḍañca, dassenti pārichattakaṃ.

24.

‘‘Tāvatiṃsañca bhavanaṃ, yāmaṃ dassenti iddhiyā;

Tusitaṃ nimmite deve, vasavattī mahissare.

25.

‘‘Brahmāno kāci dassenti, caṅkamañca mahārahaṃ;

Brahmavaṇṇañca māpetvā, dhammaṃ desenti suññataṃ.

26.

‘‘Nānāvikubbanaṃ katvā, iddhiṃ dassiya satthuno;

Dassayiṃsu balaṃ sabbā, pāde vandiṃsu satthuno.

27.

‘‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homa mahāmune.

28.

‘‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

29.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.

30.

‘‘Pubbānaṃ lokanāthānaṃ, saṅgamaṃ no nidassitaṃ;

Adhikāraṃ bahuṃ amhaṃ, tuyhatthāya mahāmune.

31.

‘‘Yaṃ amhehi kataṃ kammaṃ, kusalaṃ sara taṃ mune;

Tuyhatthāya mahāvīra, puññānupacitāni no.

32.

‘‘Satasahassito kappe, padumuttaro mahāmuni;

Puraṃ haṃsavatī nāma, sambuddhassa kulāsayaṃ.

33.

‘‘Dvārena haṃsavatiyā, gaṅgā sandati sabbadā;

Ubbaḷhā nadiyā bhikkhū, gamanaṃ na labhanti te.

34.

‘‘Divasaṃ dve tayo ceva, sattāhaṃ māsikaṃ tato;

Catumāsampi sampuṇṇaṃ, gamanaṃ na labhanti te.

35.

‘‘Tadā ahu sattasāro, jaṭilo nāma raṭṭhiko;

Oruddhe [oratīre (syā.)] bhikkhavo disvā, setuṃ gaṅgāya kārayi.

36.

‘‘Tadā satasahassehi, setuṃ gaṅgāya kārayi;

Saṅghassa orime tīre, vihārañca akārayi.

37.

‘‘Itthiyo purisā ceva, uccanīcakulāni ca;

Tassa setuṃ vihārañca [tesu setuvihāresu (sī.), tassa setū vihāre ca (pī.)], samabhāgaṃ akaṃsu te.

38.

‘‘Amhe aññe ca mānujā, vippasannena cetasā;

Tassa dhammesu dāyādā, nagare janapadesu ca.

39.

‘‘Itthī pumā kumārā ca, bahū ceva kumārikā;

Setuno ca vihārassa, vālukā ākiriṃsu te.

40.

‘‘Vīthiṃ sammajjanaṃ katvā, kadalīpuṇṇaghaṭe dhaje;

Dhūpaṃ cuṇṇañca mālañca, kāraṃ katvāna satthuno.

41.

‘‘Setuvihāre kāretvā, nimantetvā vināyakaṃ;

Mahādānaṃ daditvāna, sambodhiṃ abhipatthayiṃ.

42.

‘‘Padumuttaro mahāvīro, tārako sabbapāṇinaṃ;

Anumodanīyaṃkāsi, jaṭilassa mahāmuni [katvā, viyākāsi mahāmuni (syā.)].

43.

‘‘‘Satasahassātikkante, kappo hessati bhaddako;

Bhavābhavenubhotvāna, pāpuṇissati bodhiyaṃ.

44.

‘‘‘Kāci hatthaparikammaṃ, katāvī naranāriyo;

Anāgatamhi addhāne, sabbā hessanti sammukhā’.

45.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Uppannā devabhavanaṃ, tuyhaṃ tā paricārikā.

46.

‘‘Dibbasukhaṃ asaṅkhiyaṃ, mānusañca asaṅkhiyaṃ;

Tuyhaṃ te paricārema, saṃsarimha bhavābhave.

47.

‘‘Satasahassito kappe, sukataṃ kammasampadaṃ;

Sukhumālī manussānaṃ, atho devapure vare.

48.

‘‘Rūpabhogayase ceva, atho kittiñca sakkataṃ [kittisukhaṃ piyaṃ (syā.)];

Labhāma satataṃ sabbaṃ, sukataṃ kammasampadaṃ.

49.

‘‘Pacchime bhave sampatte, jātāmha brāhmaṇe kule;

Sukhumālahatthapādā, sakyaputtanivesane.

50.

‘‘Sabbakālampi pathaviṃ, na passāma na laṅkataṃ;

Cikkhallabhūmimasuciṃ [cikkhallaṃ bhūmiṃ gamanaṃ (syā.)], na passāma mahāmune.

51.

‘‘Agāraṃ vasante amhe, sakkāraṃ sabbakālikaṃ;

Upanenti sadā sabbaṃ, pubbakammaphalena no [pubbakammaphalaṃ tato (sī. pī.)].

52.

‘‘Agāraṃ pajahitvāna, pabbajitvānagāriyaṃ;

Saṃsārapathanitthiṇṇā, vītarāgā bhavāmase [natthi dāni punabbhavo (sī. syā. pī.)].

53.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti sadā amhe, sahassāni tato tato.

54.

‘‘Kilesā jhāpitā amhaṃ…pe… viharāma anāsavā.

55.

‘‘Svāgataṃ vata no āsi…pe… kataṃ buddhassa sāsanaṃ.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ caturāsītibrāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Caturāsītibhikkhunīsahassāpadānaṃ dutiyaṃ.

3. Uppaladāyikātherīapadānaṃ

57.

‘‘Nagare aruṇavatiyā, aruṇo nāma khattiyo;

Tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ.

58.

‘‘Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;

‘Kusalaṃ me kataṃ natthi, ādāya gamiyaṃ mama.

59.

‘‘‘Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;

Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo’.

60.

‘‘Evāhaṃ cintayitvāna, pahaṃsetvāna mānasaṃ;

Rājānaṃ upagantvāna, idaṃ vacanamabraviṃ.

61.

‘‘‘Itthī nāma mayaṃ deva, purisānittarā ahu [purisānugatā sadā (sī.), purisā na bhavāma no (syā.), purisānaṃ bharā mayaṃ (pī.)];

Ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya’.

62.

‘‘Adāsi me tadā rājā, samaṇaṃ bhāvitindriyaṃ;

Tassa pattaṃ gahetvāna, paramannena pūrayiṃ.

63.

‘‘Pūretvā paramaṃ annaṃ, saha sugandhalepanaṃ;

Mahācelena chāditvā, adāsiṃ tuṭṭhamānasā.

64.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

65.

‘‘Sahassadevarājūnaṃ, mahesittamakārayiṃ;

Sahassacakkavattīnaṃ, mahesittamakārayiṃ.

66.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Nānāvidhaṃ bahuṃ aññaṃ, tassa kammaphalaṃ tato.

67.

‘‘Uppalasseva me vaṇṇo, abhirūpā sudassanā;

Itthisabbaṅgasampannā, abhijātā jutindharā.

68.

‘‘Pacchime bhave sampatte, ajāyiṃ sākiye kule;

Nārīsahassapāmokkhā, suddhodanasutassahaṃ.

69.

‘‘Nibbinditvā agārehaṃ, pabbajiṃ anagāriyaṃ;

Sattamīrattisampattā [sattamiṃrattimapattā (sī. syā. pī.)], catusaccamapāpuṇiṃ.

70.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Parimetuṃ na sakkomi, piṇḍapātassidaṃ phalaṃ.

71.

‘‘Yaṃ mayhaṃ pūritaṃ kammaṃ, kusalaṃ sarase muni;

Tuyhatthāya mahāvīra, paricattaṃ bahuṃ mayā.

72.

‘‘Ekattiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

73.

‘‘Dve gatiyo pajānāmi, devattaṃ atha mānusaṃ;

Aññaṃ gatiṃ na jānāmi, piṇḍapātassidaṃ phalaṃ.

74.

‘‘Ucce kule pajāyāmi, mahāsāle [tayo sāla (ka.)] mahaddhane;

Aññe kule na jāyāmi, piṇḍapātassidaṃ phalaṃ.

75.

‘‘Bhavābhave saṃsaritvā, sukkamūlena coditā;

Amanāpaṃ na passāmi, somanassakataṃ phalaṃ.

76.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

77.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

78.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

79.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

80.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

81.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.

Uppaladāyikātheriyāpadānaṃ tatiyaṃ.

4. Siṅgālamātutherīapadānaṃ

82.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

83.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;

Nānāratanapajjote, iddhe phīte mahaddhane.

84.

‘‘Pitunā saha gantvāna, mahājanapurakkhatā;

Dhammaṃ buddhassa sutvāna, pabbajiṃ anagāriyaṃ.

85.

‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;

Vacīduccaritaṃ hitvā, ājīvaṃ parisodhayiṃ.

86.

‘‘Buddhe pasannā dhamme ca, saṅghe ca tibbagāravā;

Saddhammassavane yuttā, buddhadassanalālasā [buddhadassanasālayā (syā.)].

87.

‘‘Aggaṃ saddhādhimuttānaṃ, assosiṃ bhikkhuniṃ tadā;

Taṃ ṭhānaṃ patthayitvāna, tisso sikkhā apūrayiṃ.

88.

‘‘Tato maṃ sugato āha, karuṇānugatāsayo;

‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

89.

‘‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

90.

‘‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna [buddhānusāsanaṃ (sī.), buddhānaṃ sāsanaṃ (syā.)] sāsanaṃ’.

91.

‘‘Taṃ sutvāhaṃ pamuditā, apucchiṃ paṇidhiṃ mama;

Tadā anomo amito, byākarittha vināyako;

‘Buddhe pasannā kalyāṇī, lacchase taṃ supatthitaṃ.

92.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

93.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Siṅgālakassa [sigālakassa (sī. pī.)] mātāti, hessati satthu sāvikā’.

94.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paṭipattīhi nāyakaṃ.

95.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

96.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, mahāratanasañcaye.

97.

‘‘Putto siṅgālako nāma, mamāsi vipathe rato;

Diṭṭhigahanapakkhando, disāpūjanatapparo.

98.

‘‘Nānādisā namassantaṃ [namassati (syā.)], piṇḍāya nagaraṃ vajaṃ;

Taṃ disvā ovadī buddho, magge ṭhatvā vināyako.

99.

‘‘Tassa desayato dhammaṃ, panādo vimhayo ahu;

Dvekoṭinaranārīnaṃ, dhammābhisamayo ahu.

100.

‘‘Tadāhaṃ parisaṃ gantvā, sutvā sugatabhāsitaṃ;

Sotāpattiphalaṃ pattā, pabbajiṃ anagāriyaṃ.

101.

‘‘Na cireneva kālena, buddhadassanalālasā;

Anussatiṃ taṃ bhāvetvā, arahattamapāpuṇiṃ.

102.

‘‘Dassanatthāya buddhassa, sabbadā ca vajāmahaṃ;

Atittāyeva passāmi, rūpaṃ nayananandanaṃ.

103.

‘‘Sabbapāramisambhūtaṃ, lakkhīnilayanaṃ varaṃ;

Rūpaṃ sabbasubhākiṇṇaṃ, atittā viharāmahaṃ.

104.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Siṅgālakassa yā mātā, aggā saddhādhimuttikā [saṃghavimuttikā (pī.), mamādhimuttikā (ka.)].

105.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmuni.

106.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

107.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

108.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

109.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

110.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti.

Siṅgālamātutheriyāpadānaṃ catutthaṃ.

5. Sukkātherīapadānaṃ

111.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammavipassako.

112.

‘‘Tadāhaṃ bandhumatiyaṃ, jātā aññatare kule;

Dhammaṃ sutvāna munino, pabbajiṃ anagāriyaṃ.

113.

‘‘Bahussutā dhammadharā, paṭibhānavatī tathā;

Vicittakathikā cāpi, jinasāsanakārikā.

114.

‘‘Tadā dhammakathaṃ katvā, hitāya janataṃ bahuṃ [janatāya hitaṃ bahuṃ (sī.) … sadā (syā.), hitāya janasaṃsariṃ (pī.)];

Tato cutāhaṃ tusitaṃ, upapannā yasassinī.

115.

‘‘Ekatiṃse ito kappe, sikhī viya sikhī jino;

Tapanto yasasā loke [lokaṃ (syā. pī.)], uppajji vadataṃ varo.

116.

‘‘Tadāpi pabbajitvāna, buddhasāsanakovidā;

Jotetvā jinavākyāni, tatopi tidivaṃ gatā.

117.

‘‘Ekatiṃseva kappamhi, vessabhū nāma nāyako;

Uppajjittha mahāñāṇī, tadāpi ca tathevahaṃ.

118.

‘‘Pabbajitvā dhammadharā, jotayiṃ jinasāsanaṃ;

Gantvā marupuraṃ rammaṃ, anubhosiṃ mahāsukhaṃ.

119.

‘‘Imamhi bhaddake kappe, kakusandho jinuttamo;

Uppajji narasaraṇo [narasaddūlo (sī. syā. pī.)], tadāpi ca tathevahaṃ.

120.

‘‘Pabbajitvā munimataṃ, jotayitvā yathāyukaṃ;

Tato cutāhaṃ tidivaṃ, agaṃ sabhavanaṃ yathā.

121.

‘‘Imasmiṃyeva kappamhi, koṇāgamananāyako;

Uppajji lokasaraṇo, araṇo amataṅgato [vadataṃ varo, sabbasattānamuttamo (syā.)].

122.

‘‘Tadāpi pabbajitvāna, sāsane tassa tādino;

Bahussutā dhammadharā, jotayiṃ jinasāsanaṃ.

123.

‘‘Imasmiṃyeva kappamhi, kassapo munimuttamo;

Uppajji lokasaraṇo, araṇo maraṇantagū.

124.

‘‘Tassāpi naravīrassa, pabbajitvāna sāsane;

Pariyāpuṭasaddhammā, paripucchāvisāradā.

125.

‘‘Susīlā lajjinī ceva, tīsu sikkhāsu kovidā;

Bahuṃ dhammakathaṃ katvā, yāvajīvaṃ mahāmune.

126.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

127.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, mahāratanasañcaye.

128.

‘‘Yadā bhikkhusahassena, parivuto lokanāyako;

Upāgami rājagahaṃ, sahassakkhena vaṇṇito.

129.

‘‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā’.

130.

‘‘Disvā buddhānubhāvaṃ taṃ, sutvāva guṇasañcayaṃ;

Buddhe cittaṃ pasādetvā, pūjayiṃ taṃ yathābalaṃ.

131.

‘‘Aparena ca kālena, dhammadinnāya santike;

Agārā nikkhamitvāna, pabbajiṃ anagāriyaṃ.

132.

‘‘Kesesu chijjamānesu, kilese jhāpayiṃ ahaṃ;

Uggahiṃ sāsanaṃ sabbaṃ, pabbajitvācirenahaṃ.

133.

‘‘Tato dhammamadesesiṃ, mahājanasamāgame;

Dhamme desiyamānamhi, dhammābhisamayo ahu.

134.

‘‘Nekapāṇasahassānaṃ, taṃ viditvātivimhito;

Abhippasanno me yakkho, bhamitvāna giribbajaṃ.

135.

‘‘Kiṃ me katā rājagahe manussā, madhuṃ pītāva acchare;

Ye sukkaṃ na upāsanti, desentiṃ amataṃ padaṃ.

136.

‘‘Tañca appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamivaddhagū.

137.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

138.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

139.

‘‘Atthadhammaniruttīsu , paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

140.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

141.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

142.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ sukkā bhikkhunī imā gāthāyo abhāsitthāti.

Sukkātheriyāpadānaṃ pañcamaṃ.

Pañcamaṃ bhāṇavāraṃ.

6. Abhirūpanandātherīapadānaṃ

143.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammesu cakkhumā.

144.

‘‘Tadāhaṃ bandhumatiyaṃ, iddhe phīte mahākule;

Jātā surūpā dayitā, pūjanīyā janassa ca.

145.

‘‘Upagantvā mahāvīraṃ, vipassiṃ lokanāyakaṃ;

Dhammaṃ suṇitvā saraṇaṃ, upesiṃ naranāyakaṃ.

146.

‘‘Sīlesu saṃvutā hutvā, nibbute ca naruttame;

Dhātuthūpassa upari, soṇṇacchattamapūjayiṃ.

147.

‘‘Muttacāgā sīlavatī, yāvajīvaṃ tato cutā;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

148.

‘‘Tadā dasahi ṭhānehi, adhibhotvāna sesake [adhibhotvā asesato (syā.)];

Rūpasaddehi gandhehi, rasehi phusanehi ca.

149.

‘‘Āyunāpi ca vaṇṇena, sukhena yasasāpi ca;

Tathevādhipateyyena, adhigayha virocahaṃ.

150.

‘‘Pacchime ca bhave dāni, jātāhaṃ kapilavhaye;

Dhītā khemakasakkassa, nandā nāmāti vissutā.

151.

‘‘Abhirūpasampadampi [abhirupaṃ upapadaṃ (sī.), abhirupaṃ uppādaṃ (pī.)], ahu me kantisūcakaṃ;

Yadāhaṃ yobbanappattā, rūpalāvaññabhūsitā.

152.

‘‘Tadā [tadā mamatthaṃ (sī.), idha mamatte (syā. ka.)] matthe sakyānaṃ, vivādo sumahā ahu;

Pabbājesi tato tāto, mā sakyā vinassiṃsuti.

153.

‘‘Pabbajitvā tathāgataṃ, rūpadessiṃ naruttamaṃ;

Sutvāna nopagacchāmi, mama rūpena gabbitā.

154.

‘‘Ovādampi na gacchāmi, buddhadassanabhīrutā;

Tadā jino upāyena, upanetvā sasantikaṃ.

155.

‘‘Tissitthiyo [tisso thīyo (sī. pī.)] nidassesi, iddhiyā maggakovido;

Accharārūpasadisaṃ, taruṇiṃ jaritaṃ [jarikaṃ (syā. ka.)] mataṃ.

156.

‘‘Tāyo disvā susaṃviggā, virattāse kaḷevare;

Aṭṭhāsiṃ bhavanibbindā, tadā maṃ āha nāyako.

157.

‘‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.

158.

‘‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ.

159.

‘‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha vacchasi’.

160.

‘‘Tassā me appamattāya, vicarantiyā [vicarantvādha (sī.), vicinantīdha (syā. pī.)] yoniso;

Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.

161.

‘‘Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;

Appamattā visaṃyuttā, upasantāmhi nibbutā.

162.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

163.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā , natthi dāni punabbhavo.

164.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

165.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

166.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

167.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti.

Abhirūpanandātheriyāpadānaṃ chaṭṭhaṃ.

7. Aḍḍhakāsitherīapadānaṃ

168.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

169.

‘‘Tadāhaṃ pabbajitvāna, tassa buddhassa sāsane;

Saṃvutā pātimokkhamhi, indriyesu ca pañcasu.

170.

‘‘Mattaññunī ca asane, yuttā jāgariyepi ca;

Vasantī yuttayogāhaṃ, bhikkhuniṃ vigatāsavaṃ.

171.

‘‘Akkosiṃ duṭṭhacittāhaṃ, gaṇiketi bhaṇiṃ tadā;

Tena pāpena kammena, nirayamhi apaccisaṃ.

172.

‘‘Tena kammāvasesena, ajāyiṃ gaṇikākule;

Bahusova parādhīnā, pacchimāya ca jātiyaṃ.

173.

‘‘Kāsīsu seṭṭhikulajā, brahmacārībalenahaṃ;

Accharā viya devesu, ahosiṃ rūpasampadā.

174.

‘‘Disvāna dassanīyaṃ maṃ, giribbajapuruttame;

Gaṇikatte nivesesuṃ, akkosanabalena me.

175.

‘‘Sāhaṃ sutvāna saddhammaṃ, buddhaseṭṭhena desitaṃ;

Pubbavāsanasampannā, pabbajiṃ anagāriyaṃ.

176.

‘‘Tadūpasampadatthāya, gacchantī jinasantikaṃ;

Magge dhutte ṭhite sutvā, labhiṃ dūtopasampadaṃ.

177.

‘‘Sabbakammaṃ parikkhīṇaṃ, puññaṃ pāpaṃ tatheva ca;

Sabbasaṃsāramuttiṇṇā, gaṇikattañca khepitaṃ.

178.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

179.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

180.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

181.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

182.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

183.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ aḍḍhakāsi bhikkhunī imā gāthāyo abhāsitthāti.

Aḍḍhakāsitheriyāpadānaṃ sattamaṃ.

8. Puṇṇikātherīapadānaṃ

184.

‘‘Vipassino bhagavato, sikhino vessabhussa ca;

Kakusandhassa munino, koṇāgamanatādino.

185.

‘‘Kassapassa ca buddhassa, pabbajitvāna sāsane;

Bhikkhunī sīlasampannā, nipakā saṃvutindriyā.

186.

‘‘Bahussutā dhammadharā, dhammatthapaṭipucchikā;

Uggahetā ca dhammānaṃ, sotā payirupāsitā.

187.

‘‘Desentī janamajjhehaṃ, ahosiṃ jinasāsane;

Bāhusaccena tenāhaṃ, pesalā atimaññisaṃ.

188.

‘‘Pacchime ca bhave dāni, sāvatthiyaṃ puruttame;

Anāthapiṇḍino gehe, jātāhaṃ kumbhadāsiyā.

189.

‘‘Gatā udakahāriyaṃ, sotthiyaṃ dijamaddasaṃ;

Sītaṭṭaṃ toyamajjhamhi, taṃ disvā idamabraviṃ.

190.

‘‘‘Udahārī ahaṃ sīte, sadā udakamotariṃ;

Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā [vācārosabhayaṭṭitā (syā.)].

191.

‘‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ’.

192.

‘‘‘Jānantī vata maṃ bhoti, puṇṇike paripucchasi;

Karontaṃ kusalaṃ kammaṃ, rundhantaṃ [niddhantaṃ (sī. pī.), nudantaṃ (syā.)] katapāpakaṃ.

193.

‘‘‘Yo ce vuḍḍho daharo vā, pāpakammaṃ pakubbati;

Dakābhisiñcanā sopi [bhoti (sī. ka.) therīgā. 239], pāpakammā pamuccati’.

194.

‘‘Uttarantassa akkhāsiṃ, dhammatthasaṃhitaṃ padaṃ;

Tañca sutvā sa saṃviggo [susaṃviggo (syā.)], pabbajitvārahā ahu.

195.

‘‘Pūrentī ūnakasataṃ, jātā dāsikule yato;

Tato puṇṇāti nāmaṃ me, bhujissaṃ maṃ akaṃsu te.

196.

‘‘Seṭṭhiṃ tatonujānetvā [tato anumodetvā (sī. syā.), tato anumānetvā (pī.)], pabbajiṃ anagāriyaṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

197.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

198.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

199.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

200.

‘‘Bhāvanāya mahāpaññā, suteneva sutāvinī;

Mānena nīcakulajā, na hi kammaṃ vinassati [panassati (syā.)].

201.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

202.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

203.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti.

Puṇṇikātheriyāpadānaṃ aṭṭhamaṃ.

9. Ambapālitherīapadānaṃ

204.

‘‘Yo raṃsiphusitāveḷo, phusso nāma mahāmuni;

Tassāhaṃ bhaginī āsiṃ, ajāyiṃ khattiye kule.

205.

‘‘Tassa dhammaṃ suṇitvāhaṃ, vippasannena cetasā;

Mahādānaṃ daditvāna, patthayiṃ rūpasampadaṃ.

206.

‘‘Ekatiṃse ito kappe, sikhī lokagganāyako;

Uppanno lokapajjoto, tilokasaraṇo jino.

207.

‘‘Tadāruṇapure ramme, brāhmaññakulasambhavā;

Vimuttacittaṃ kupitā, bhikkhuniṃ abhisāpayiṃ.

208.

‘‘Vesikāva anācārā, jinasāsanadūsikā;

Evaṃ akkosayitvāna, tena pāpena kammunā.

209.

‘‘Dāruṇaṃ nirayaṃ gantvā, mahādukkhasamappitā;

Tato cutā manussesu, upapannā tapassinī.

210.

‘‘Dasajātisahassāni, gaṇikattamakārayiṃ;

Tamhā pāpā na muccissaṃ, bhutvā duṭṭhavisaṃ yathā.

211.

‘‘Brahmacariyamasevissaṃ [brahmavesamasevissaṃ (syā.), brahmaceramasevissaṃ (pī.)], kassape jinasāsane;

Tena kammavipākena, ajāyiṃ tidase pure.

212.

‘‘Pacchime bhave sampatte, ahosiṃ opapātikā;

Ambasākhantare jātā, ambapālīti tenahaṃ.

213.

‘‘Parivutā pāṇakoṭīhi, pabbajiṃ jinasāsane;

Pattāhaṃ acalaṃ ṭhānaṃ, dhītā buddhassa orasā.

214.

‘‘Iddhīsu ca vasī homi, sotadhātuvisuddhiyā;

Cetopariyañāṇassa, vasī homi mahāmune.

215.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

216.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

217.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

218.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

219.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ ambapāli bhikkhunī imā gāthāyo

Abhāsitthāti.

Ambapālitheriyāpadānaṃ navamaṃ.

10. Pesalātherīapadānaṃ

220.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

221.

‘‘Sāvatthiyaṃ pure vare, upāsakakule ahaṃ;

Pasūtā taṃ [naṃ (syā.)] jinavaraṃ, disvā sutvā ca desanaṃ.

222.

‘‘Taṃ vīraṃ saraṇaṃ gantvā, sīlāni ca samādiyiṃ;

Kadāci so mahāvīro, mahājanasamāgame.

223.

‘‘Attano abhisambodhiṃ, pakāsesi narāsabho;

Ananussutadhammesu, pubbe dukkhādikesu ca.

224.

‘‘Cakkhu ñāṇañca paññā ca, vijjāloko ca āsi me;

Taṃ sutvā uggahetvāna, paripucchiñca bhikkhavo.

225.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

226.

‘‘Pacchime ca bhave dāni, jātā seṭṭhimahākule;

Upecca buddhaṃ saddhammaṃ, sutvā saccūpasaṃhitaṃ.

227.

‘‘Pabbajitvācireneva, saccatthāni [sabbatthāni (syā. ka.)] vicintayaṃ;

Khepetvā āsave sabbe, arahattamapāpuṇiṃ.

228.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

229.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

230.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

231.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

232.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

233.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ pesalā [selā (syā. pī.)] bhikkhunī imā gāthāyo abhāsitthāti.

Pesalātheriyāpadānaṃ dasamaṃ.

Khattiyāvaggo catuttho.

Tassuddānaṃ –

Khattiyā brāhmaṇī ceva, tathā uppaladāyikā;

Siṅgālamātā sukkā ca, abhirūpā aḍḍhakāsikā.

Puṇṇā ca ambapālī ca, pesalāti ca tā dasa;

Gāthāyo dvisatānettha, dvicattālīsa cuttari.

Atha vagguddānaṃ –

Sumedhā ekūposathā, kuṇḍalakesī khattiyā;

Sahassaṃ tisatā gāthā, sattatālīsa piṇḍitā.

Saha uddānagāthāhi, gaṇitāyo vibhāvibhi;

Sahassaṃ tisataṃ gāthā, sattapaññāsameva cāti.

Therikāpadānaṃ samattaṃ.

Apadānapāḷi samattā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app