3. Samuccayakkhandhakaṃ

3. Samuccayakkhandhakaṃ Sukkavissaṭṭhikathā 97. Samuccayakkhandhake – chārattaṃ mānattanti ettha catubbidhaṃ mānattaṃ – appaṭicchannamānattaṃ, paṭicchannamānattaṃ, pakkhamānattaṃ, samodhānamānattanti. Tattha appaṭicchannamānattaṃ nāma – yaṃ appaṭicchannāya āpattiyā parivāsaṃ

ĐỌC BÀI VIẾT

2. Pārivāsikakkhandhakaṃ

2. Pārivāsikakkhandhakaṃ Pārivāsikavattakathā 75. Pārivāsikakkhandhake – pārivāsikāti parivāsaṃ parivasantā. Tattha catubbidho parivāso – appaṭicchannaparivāso, paṭicchannaparivāso, suddhantaparivāso, samodhānaparivāsoti. Tesu ‘‘yo, bhikkhave, aññopi aññatitthiyapubbo

ĐỌC BÀI VIẾT

1. Kammakkhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Cūḷavagga-aṭṭhakathā 1. Kammakkhandhakaṃ Tajjanīyakammakathā 1. Cūḷavaggassa paṭhame kammakkhandhake tāva paṇḍukalohitakāti paṇḍuko ceva lohitako cāti chabbaggiyesu dve

ĐỌC BÀI VIẾT

9. Campeyyakkhandhakaṃ

9. Campeyyakkhandhakaṃ Kassapagottabhikkhuvatthukathā 380. Campeyyakkhandhake – gaggarāya pokkharaṇiyā tīreti gaggarānāmikāya itthiyā kāritapokkharaṇiyā tīre. Tantibaddhoti tasmiṃ āvāse kattabbatātantipaṭibaddho. Ussukkampi akāsi yāguyātiādīsu manussehi āgantukesu āgatesu ācikkheyyāthāti vuttaṭṭhāneyeva

ĐỌC BÀI VIẾT

8. Cīvarakkhandhakaṃ

8. Cīvarakkhandhakaṃ Jīvakavatthukathā 326. Cīvarakkhandhake – padakkhiṇāti chekā kusalā. Abhisaṭāti abhigatā. Kehi abhigatāti? Atthikehi atthikehi manussehi; karaṇatthe pana sāmivacanaṃ katvā ‘‘atthikānaṃ atthikānaṃ manussāna’’nti

ĐỌC BÀI VIẾT

7. Kathinakkhandhakaṃ

7. Kathinakkhandhakaṃ Kathinānujānanakathā 306. Kathinakkhandhake – pāveyyakāti pāveyyaraṭṭhavāsino. Pāveyyaṃ nāma kosalesu pacchimadisābhāge raṭṭhaṃ; tattha vāsinoti vuttaṃ hoti. Kosalarañño ekapitukabhātūnaṃ bhaddavaggiyattherānaṃ etaṃ adhivacanaṃ. Tesu

ĐỌC BÀI VIẾT

5. Cammakkhandhakaṃ

5. Cammakkhandhakaṃ Soṇakoḷivisavatthukathā 242. Cammakkhandhake – issariyādhipaccanti issarabhāvena ca adhipatibhāvena ca samannāgataṃ. Rajjanti rājabhāvaṃ, raññā kattabbakiccaṃ vā. Soṇo nāma koḷivisoti ettha soṇoti tassa nāmaṃ; koḷivisoti gottaṃ. Pādatalesu

ĐỌC BÀI VIẾT

4. Pavāraṇākkhandhakaṃ

4. Pavāraṇākkhandhakaṃ Aphāsukavihārakathā 209. Pavāraṇākkhandhake – neva ālapeyyāma na sallapeyyāmāti ettha ālāpo nāma paṭhamavacanaṃ; sallāpo pacchimavacanaṃ. Hatthavilaṅghakenāti hatthukkhepakena. Pasusaṃvāsanti pasūnaṃ viya saṃvāsaṃ. Pasavopi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa

ĐỌC BÀI VIẾT

3. Vassūpanāyikakkhandhakaṃ

3. Vassūpanāyikakkhandhakaṃ Vassūpanāyikānujānanakathā 184. Vassūpanāyikakkhandhake – apaññattoti ananuññāto asaṃvihito vā. Te idha bhikkhūti te bhikkhū, idhasaddo nipātamatto. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Saṅkasāyissantīti appossukkā nibaddhavāsaṃ vasissanti. Sakuntakāti

ĐỌC BÀI VIẾT

2. Uposathakkhandhakaṃ

2. Uposathakkhandhakaṃ Sannipātānujānanādikathā 132. Uposathakkhandhake – aññatitthiyāti ettha titthaṃ vuccati laddhi; aññaṃ titthaṃ aññatitthaṃ; aññatitthaṃ etesaṃ atthīti aññatitthiyā; ito aññaladdhikāti vuttaṃ hoti. Dhammaṃ bhāsantīti yaṃ

ĐỌC BÀI VIẾT

1. Mahākhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Mahāvagga-aṭṭhakathā 1. Mahākhandhakaṃ Bodhikathā Ubhinnaṃ pātimokkhānaṃ, saṅgītisamanantaraṃ; Saṅgāyiṃsu mahātherā, khandhakaṃ khandhakovidā. Yaṃ tassa dāni sampatto,

ĐỌC BÀI VIẾT

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Pāṭidesanīyasikkhāpadavaṇṇanā Pāṭidesanīyā nāma, khuddakānaṃ anantarā; Ye dhammā aṭṭha āruḷhā, saṅkhepeneva saṅgahaṃ; Tesaṃ pavattate esā, saṅkhepeneva vaṇṇanā. 1228. Yāni

ĐỌC BÀI VIẾT

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Lasuṇavaggo 1. Paṭhamalasuṇasikkhāpadavaṇṇanā Tiṃsakānantaraṃ dhammā, chasaṭṭhisatasaṅgahā; Saṅgītā ye ayaṃ dāni, hoti tesampi vaṇṇanā. 793. Tattha lasuṇavaggassa tāva

ĐỌC BÀI VIẾT

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā Tiṃsa nissaggiyā dhammā, bhikkhunīnaṃ pakāsitā; Ye tesaṃ dāni bhavati, ayaṃ saṃvaṇṇanākkamo. 733.Āmattikāpaṇanti amattāni vuccanti bhājanāni; tāni ye

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app