3. Samuccayakkhandhakaṃ

Sukkavissaṭṭhikathā

97. Samuccayakkhandhake – chārattaṃ mānattanti ettha catubbidhaṃ mānattaṃ – appaṭicchannamānattaṃ, paṭicchannamānattaṃ, pakkhamānattaṃ, samodhānamānattanti. Tattha appaṭicchannamānattaṃ nāma – yaṃ appaṭicchannāya āpattiyā parivāsaṃ adatvā kevalaṃ āpattiṃ āpannabhāveneva mānattārahassa mānattaṃ diyyati. Paṭicchannamānattaṃ nāma – yaṃ paṭicchannāya āpattiyā parivutthaparivāsassa diyyati. Pakkhamānattaṃ nāma – yaṃ paṭicchannāya vā appaṭicchannāya vā āpattiyā addhamāsaṃ bhikkhunīnaṃ diyyati. Samodhānamānattaṃ nāma – yaṃ odhāya ekato katvā diyyati. Tesu idaṃ ‘‘appaṭicchannāya chārattaṃ mānatta’’nti vacanato ‘‘appaṭicchannamānatta’’nti veditabbaṃ. Taṃ dentena sace ekaṃ āpattiṃ āpanno hoti, idha vuttanayena dātabbaṃ. Sace dve vā tisso vā tatuttariṃ vā āpanno, yatheva ‘‘ekaṃ āpatti’’nti vuttaṃ; evaṃ ‘‘dve āpattiyo, tisso āpattiyo’’ti vattabbaṃ. Tatuttari pana sacepi sataṃ vā sahassaṃ vā hoti, ‘‘sambahulā’’ti vattabbaṃ. Nānāvatthukāyopi ekato katvā dātabbā, tāsaṃ dānavidhiṃ parivāsadāne kathayissāma.

Evaṃ āpattivasena kammavācaṃ katvā dinne mānatte ‘‘evametaṃ dhārayāmī’’ti kammavācāpariyosāne māḷakasīmāyameva ‘‘mānattaṃ samādiyāmi, vattaṃ samādiyāmī’’ti vuttanayena vattaṃ samādātabbaṃ. Vattaṃ samādiyitvā tattheva saṅghassa ārocetabbaṃ, ārocentena ca evaṃ ārocetabbaṃ –

‘‘Ahaṃ , bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ, sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi. Sohaṃ mānattaṃ carāmi, vedayāmahaṃ, bhante ‘vedayatī’ti maṃ saṅgho dhāretū’’ti.

Imañca pana atthaṃ gahetvā yāya kāyaci bhāsāya ārocetuṃ vaṭṭatiyeva. Ārocetvā sace nikkhipitukāmo, vuttanayeneva saṅghamajjhe nikkhipitabbaṃ. Māḷakato bhikkhūsu nikkhantesu ekassapi santike nikkhipituṃ vaṭṭati. Māḷakato nikkhamitvā satiṃ paṭilabhantena sahagacchantassa santike nikkhipitabbaṃ. Sace sopi pakkanto, aññassa yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Ārocentena pana avasāne ‘‘vedayatīti maṃ āyasmā dhāretū’’ti vattabbaṃ. Dvinnaṃ ārocentena ‘‘āyasmantā dhārentū’’ti, tiṇṇaṃ ārocentena ‘‘āyasmanto dhārentū’’ti vattabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati.

Sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā antovihāreyeva rattiyo gaṇetabbā. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye catūhi pañcahi vā bhikkhūhi saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ. Antoaruṇeyeva vuttanayena vattaṃ samādiyitvā ārocetabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati, sace esa taṃ passati, saddaṃ vāssa suṇāti, ārocetabbaṃ. Anārocentassa ratticchedo ceva vattabhedo ca.

Atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hoti eva, vattabhedo pana natthi. Ārocitakālato paṭṭhāya ca ekaṃ bhikkhuṃ ṭhapetvā sesehi sati karaṇīye gantumpi vaṭṭati. Aruṇe uṭṭhite tassa bhikkhussa santike vattaṃ nikkhipitabbaṃ. Sace sopi kenaci kammena purearuṇeyeva gacchati, aññaṃ vihārato nikkhantaṃ vā āgantukaṃ vā yaṃ paṭhamaṃ passati, tassa santike ārocetvā vattaṃ nikkhipitabbaṃ. Ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūne gaṇe caraṇadoso vā vippavāso vā na hoti. Sace na kañci passati, vihāraṃ gantvā attanā saddhiṃ gatabhikkhūsu ekassa santike nikkhipitabbanti mahāsumatthero āha. Mahāpadumatthero pana ‘‘yaṃ paṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ; ayaṃ nikkhittavattassa parihāro’’ti āha.

Evaṃ chārattaṃ mānattaṃ akhaṇḍaṃ caritvā yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Abbhentehi ca paṭhamaṃ abbhānāraho kātabbo. Ayañhi nikkhittavattattā pakatattaṭṭhāne ṭhito, pakatattassa ca abbhānaṃ kātuṃ na vaṭṭati, tasmā vattaṃ samādāpetabbo. Vatte samādinne abbhānāraho hoti. Tenāpi vattaṃ samādiyitvā ārocetvā abbhānaṃ yācitabbaṃ. Anikkhittavattassa puna vattasamādānakiccaṃ natthi. So hi chārattātikkameneva abbhānāraho hoti, tasmā so abbhetabbo. Tatra yvāyaṃ ‘‘evañca pana, bhikkhave, abbhetabbo’’ti pāḷiyaṃyeva abbhānavidhi vutto, ayañca ekāpattivasena vutto. Sace pana dve tisso sambahulā vā ekavatthukā vā nānāvatthukā vā āpattiyo honti, tāsaṃ vasena kammavācā kātabbā. Evaṃ appaṭicchannamānattaṃ dātabbaṃ. Paṭicchannamānattaṃ pana yasmā paṭicchannāya āpattiyā parivutthaparivāsassa dātabbaṃ hoti, tasmā naṃ parivāsakathāyaṃyeva kathayissāma.

Parivāsakathā

102. ‘‘Tena hi, bhikkhave, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detū’’tiādinā nayena pāḷiyaṃ anekehi ākārehi parivāso ca mānattañca vuttaṃ. Tassa yasmā āgatāgataṭṭhāne vinicchayo vuccamāno pāḷi viya ativitthāraṃ āpajjati, na ca sakkā hoti sukhena pariggahetuṃ, tasmā naṃ samodhānetvā idheva dassayissāma.

Ayañhi idha adhippeto parivāso nāma – paṭicchannaparivāso, suddhantaparivāso, samodhānaparivāsoti tividho hoti. Tattha paṭicchannaparivāso tāva yathāpaṭicchannāya āpattiyā dātabbo . Kassaci hi ekāhapaṭicchannā āpatti hoti yathā ayaṃ udāyittherassa, kassaci dvīhādipaṭicchannā yathā parato āgatā udāyittherasseva, kassaci ekā āpatti hoti yathā ayaṃ, kassaci dve tisso tatuttari vā yathā parato āgatā, tasmā paṭicchannaparivāsaṃ dentena paṭhamaṃ tāva paṭicchannabhāvo jānitabbo.

Ayañhi āpatti nāma dasahākārehi paṭicchannā hoti. Tatthāyaṃ mātikā – āpatti ca hoti āpattisaññī ca, pakatatto ca hoti pakatattasaññī ca, anantarāyiko ca hoti anantarāyikasaññī ca, pahu ca hoti pahusaññī ca, chādetukāmo ca hoti chādeti cāti.

Tattha āpatti ca hoti āpattisaññī cāti yaṃ āpanno, sā āpattiyeva hoti. Sopi ca tattha āpattisaññīyeva. Iti jānanto chādeti, channāva hoti. Atha panāyaṃ tattha anāpattisaññī, acchannā hoti, anāpatti pana āpattisaññāyapi anāpattisaññāyapi chādentenāpi acchāditāva hoti. Lahukaṃ vā garukāti garukaṃ vā lahukāti chādeti, alajjipakkhe tiṭṭhati, āpatti pana acchannā hoti. Garukaṃ lahukāti maññamāno deseti, neva desitā hoti, na channā. Garukaṃ garukāti ñatvā chādeti, channā hoti. Garukalahukabhāvaṃ na jānāti, āpattiṃ chādemīti chādeti, channāva hoti.

Pakatattoti tividhaṃ ukkhepanīyakammaṃ akato – so ce pakatattasaññī hutvā chādeti, channā hoti. Atha ‘‘mayhaṃ saṅghena kammaṃ kata’’nti apakatattasaññī hutvā chādeti, acchannā hoti. Apakatattena pakatattasaññinā vā apakatattasaññinā vā chāditāpi acchannāva hoti. Vuttampi cetaṃ –

‘‘Āpajjati garukaṃ sāvasesaṃ,

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ,

Pañhā mesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho ukkhittakena kathito.

Anantarāyikoti yassa dasasu antarāyesu ekopi natthi, so ce anantarāyikasaññī hutvā chādeti, channā hoti. Sacepi so bhīrukajātikatāya andhakāre amanussacaṇḍamigabhayena antarāyikasaññī hutvā chādeti, acchannāva hoti. Yassa hi pabbatavihāre vasantassa kandaraṃ vā nadiṃ vā atikkamitvā ārocetabbaṃ hoti, antarāmagge ca caṇḍavāḷaamanussādibhayaṃ atthi, magge ajagarā nipajjanti, nadī pūrā hoti, ekasmiṃ pana satiyeva antarāye antarāyikasaññī hutvā chādeti, acchannāva hoti. Antarāyikassa pana antarāyikasaññāya vā anantarāyikasaññāya vā chādayato acchannāva hoti.

Pahūti yo sakkoti bhikkhuno santikaṃ gantuñceva ārocetuñca; so ce pahusaññī hutvā chādeti, channā hoti. Sacassa mukhe appamattako gaṇḍo vā hoti, hanukavāto vā vijjhati, danto vā rujjati, bhikkhā vā mandā laddhā hoti, tāvatakena pana neva vattuṃ na sakkoti na gantuṃ; apica kho na sakkomīti saññī hoti, ayaṃ pahu hutvā appahusaññī nāma. Iminā chāditāpi acchāditā. Appahunā pana vattuṃ vā gantuṃ vā asamatthena pahusaññinā vā appahusaññinā vā chāditā hotu, acchāditāva.

Chādetukāmo ca hoti chādeti cāti idaṃ uttānatthameva. Sace pana chādessāmīti dhuranikkhepaṃ katvā purebhatte vā pacchābhatte vā paṭhamayāmādīsu vā lajjidhammaṃ okkamitvā antoaruṇeyeva āroceti, ayaṃ chādetukāmo na chādeti nāma.

Yassa pana abhikkhuke ṭhāne vasantassa āpattiṃ āpajjitvā sabhāgassa bhikkhuno āgamanaṃ āgamentassa sabhāgasantikaṃ vā gacchantassa addhamāsopi māsopi atikkamati, ayaṃ na chādetukāmo chādeti nāma, ayampi acchannāva hoti.

Yo pana āpannamattova aggiṃ akkantapuriso viya sahasā apakkamitvā sabhāgaṭṭhānaṃ gantvā āvi karoti, ayaṃ na chādetukāmova na chādeti nāma. Sace pana sabhāgaṃ disvāpi ‘‘ayaṃ me upajjhāyo vā ācariyo vā’’ti lajjāya nāroceti, channāva hoti āpatti. Upajjhāyādibhāvo hi idha appamāṇaṃ averisabhāgamattameva pamāṇaṃ, tasmā averisabhāgassa santike ārocetabbā.

Yo pana visabhāgo hoti sutvā pakāsetukāmo, evarūpassa upajjhāyassāpi santike na ārocetabbā. Tattha purebhattaṃ vā āpattiṃ āpanno hotu pacchābhattaṃ vā, divā vā rattiṃ vā yāva aruṇaṃ na uggacchati tāva ārocetabbaṃ. Uddhaste aruṇe paṭicchannā hoti, paṭicchādanapaccayā ca dukkaṭaṃ āpajjati. Sabhāgasaṅghādisesaṃ āpannassa pana santike āvi kātuṃ na vaṭṭati. Sace āvi karoti, āpatti āvikatā hoti, dukkaṭā pana na muccati, tasmā suddhassa santike āvikātabbā. Āvikaronto ca ‘‘tuyhaṃ santike ekaṃ āpattiṃ āvikaromī’’ti vā ‘‘ācikkhāmī’’ti vā ‘‘ārocemī’’ti vā ‘‘mama ekaṃ āpattiṃ āpannabhāvaṃ jānāhī’’ti vā vadatu, ‘‘ekaṃ garukāpattiṃ āvikaromī’’tiādinā vā nayena vadatu, sabbehipi ākārehi appaṭicchannāva hotīti kurundiyaṃ vuttaṃ. Sace pana lahukāpattiṃ āvikaromītiādinā nayena vadati, paṭicchannā hoti, vatthuṃ āroceti, āpattiṃ āroceti, ubhayaṃ āroceti, tividhenāpi ārocitāva hoti. Iti imāni dasa kāraṇāni upalakkhetvā paṭicchannaparivāsaṃ dentena paṭhamameva paṭicchannabhāvo jānitabbo.

Tato paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhapaṭicchannā hoti – ‘‘ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhapaṭicchanna’’nti evaṃ yācāpetvā idha vuttanayeneva kammavācaṃ vatvā parivāso dātabbo. Atha dvīhatīhādipaṭicchannā hoti, dvīhapaṭicchannaṃ tīhapaṭicchannaṃ catūhapaṭicchannaṃ pañcāhapaṭicchannaṃ chāhapaṭicchannaṃ sattāhapaṭicchannaṃ aṭṭhāhapaṭicchannaṃ navāhapaṭicchannaṃ dasāhapaṭicchannaṃ ekādasāhapaṭicchannaṃ dvādasāhapaacchannaṃ terasāhapaṭicchannaṃ cuddasāhapaṭicchannanti evaṃ yāva cuddasa divasāni divasavasena yojanā kātabbā. Pañcadasa divasāni paṭicchannāya pakkhapaṭicchannanti vatvā yojanā kātabbā. Tato yāva ekūnatiṃsatimo divaso, tāva atirekapakkhapaṭicchannanti.

Tato māsapaṭicchannaṃ atirekamāsapaṭicchannaṃ dvemāsapaṭicchannaṃ atirekadvemāsapaṭicchannaṃ temāsapaṭicchannaṃ atirekatemāsapaṭicchannaṃ catumāsapaṭicchannaṃ atirekacatumāsapaṭicchannaṃ pañcamāsapaṭicchannaṃ atirekapañcamāsapaṭicchannaṃ chamāsapaṭicchannaṃ atirekachamāsapaṭicchannaṃ sattamāsapaṭicchannaṃ atirekasattamāsapaṭicchannaṃ aṭṭhamāsapaṭicchannaṃ atirekaaṭṭhamāsapaṭicchannaṃ navamāsapaṭicchannaṃ atirekanavamāsapaṭicchannaṃ dasamāsapaṭicchannaṃ atirekadasamāsapaṭicchannaṃ ekādasamāsapaṭicchannaṃ atirekaekādasamāsapaṭicchannanti evaṃ yojanā kātabbā. Saṃvacchare paripuṇṇe ekasaṃvaccharapaṭicchannanti. Tato paraṃ atirekaekasaṃvacchara… dvesaṃvacchara… atirekadvesaṃvacchara… tisaṃvacchara… atiraketisaṃvacchara… catusaṃvacchara… atirekacatusaṃvacchara… pañcasaṃvacchara… atirekapañcasaṃvaccharapaṭicchannanti evaṃ yāva saṭṭhisaṃvacchara… atirekasaṭṭhisaṃvaccharapaṭicchannanti vā tato vā bhiyyopi vatvā yojanā kātabbā.

Sace pana dve tisso tatuttari vā āpattiyo honti, yathā idha ekaṃ āpattinti vuttaṃ; evaṃ dve āpattiyo tisso āpattiyoti vattabbaṃ. Tato paraṃ pana sataṃ vā hotu sahassaṃ vā, sambahulāti vattuṃ vaṭṭati. Nānāvatthukāsupi ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ – ekaṃ sukkavissaṭṭhiṃ, ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullavācaṃ, ekaṃ attakāmaṃ, ekaṃ sañcarittaṃ, ekāhapaṭicchannāyo’’ti evaṃ gaṇanavasena vā ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo ekāhapaṭicchannāyo’’ti evaṃ vatthukittanavasena vā, ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhapaṭicchannāyo’’ti evaṃ nāmamattavasena vā yojanā kātabbā.

Tattha nāmaṃ duvidhaṃ – sajātisādhāraṇañca sabbasādhāraṇañca. Tattha saṅghādisesoti sajātisādhāraṇaṃ, āpattīti sabbasādhāraṇaṃ; tasmā ‘‘sambahulā āpattiyo āpajjiṃ ekāhapaṭicchannāyo’’ti evaṃ sabbasādhāraṇanāmavasenapi vattuṃ vaṭṭati. Idañhi sabbampi parivāsādikaṃ vinayakammaṃ vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṃ vaṭṭatiyeva.

Tattha ‘‘sukkavissaṭṭhī’’ti vatthu ceva gottañca. ‘‘Saṅghādiseso’’ti nāmañceva āpatti ca. ‘‘Kāyasaṃsaggo’’ti vatthu ceva gottañca. ‘‘Saṅghādiseso’’ti nāmañceva āpatti ca, tattha ‘‘sukkavissaṭṭhiṃ kāyasaṃsagga’’ntiādinā vacanenāpi ‘‘nānāvatthukāyo’’ti vacanenāpi vatthu ceva gottañca gahitaṃ hoti. ‘‘Saṅghādiseso’’ti vacanenāpi ‘‘āpattiyo’’ti vacanenāpi nāmañceva āpatti ca gahitā hoti. Idha pana ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ ‘‘sukkavissaṭṭhi’’nti nāmampi vatthugottānipi gahitāneva. Yathā ca idha ‘‘ayaṃ udāyi bhikkhū’’ti vuttaṃ; evaṃ yo yo āpanno hoti, tassa tassa nāmaṃ gahetvā ‘‘ayaṃ itthannāmo bhikkhū’’ti kammavācā kātabbā.

Kammavācāpariyosāne ca tena bhikkhunā māḷakasīmāyameva ‘‘parivāsaṃ samādiyāmi, vattaṃ samādiyāmī’’ti vuttanayeneva vattaṃ samādātabbaṃ . Samādiyitvā tattheva saṅghassa ārocetabbaṃ, ārocentena ca evaṃ ārocetabbaṃ –

‘‘Ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhapaṭicchannaṃ, sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi, sohaṃ parivasāmi – ‘vedayāmahaṃ, bhante, vedayatī’ti maṃ saṅgho dhāretū’’ti.

Imañca panatthaṃ gahetvā yāya kāyaci bhāsāya ārocetuṃ vaṭṭatiyeva. Ārocetvā sace nikkhipitukāmo, vuttanayeneva saṅghamajjhe nikkhipitabbaṃ. Māḷakato bhikkhūsu nikkhantesu ekassāpi santike nikkhipituṃ vaṭṭati. Māḷakato nikkhamitvā satiṃ paṭilabhantena sahagacchantassa santike nikkhipitabbaṃ. Sace sopi pakkanto, aññassa yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Ārocentena ca avasāne ‘‘vedayatīti maṃ āyasmā dhāretū’’ti vattabbaṃ. Dvinnaṃ ārocentena ‘‘āyasmantā dhārentū’’ti, tiṇṇaṃ ārocentena ‘‘āyasmanto dhārentū’’ti vattabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati.

Sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā vihāreyeva rattipariggaho kātabbo. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye ekena bhikkhunā saddhiṃ mānattavaṇṇanāyaṃ vuttanayeneva upacārasīmaṃ atikkamitvā mahāmaggā okkamma paṭicchanne ṭhāne nisīditvā antoaruṇeyeva vuttanayeneva vattaṃ samādiyitvā tassa bhikkhuno parivāso ārocetabbo. Ārocentena sace navakataro hoti, ‘‘āvuso’’ti vattabbaṃ. Sace vuḍḍhataro, ‘‘bhante’’ti vattabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati, sace esa taṃ passati, saddaṃ vāssa suṇāti, ārocetabbaṃ; anārocentassa ratticchedo ceva vattabhedo ca. Atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedoyeva hoti, vattabhedo pana natthi.

Uggate aruṇe vattaṃ nikkhipitabbaṃ. Sace so bhikkhu kenacideva karaṇīyena pakkanto hoti, yaṃ aññaṃ sabbapaṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ. Sace pana kañci na passati, vihāraṃ gantvā attanā saddhiṃ gatabhikkhussa santike nikkhipitabbanti mahāsumatthero āha. Mahāpadumatthero pana ‘‘yaṃ paṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ, ayaṃ nikkhittavattassa parihāro’’ti āha.

Evaṃ yattakāni divasāni āpatti paṭicchannā hoti, tattakāni tato adhikatarāni vā kukkuccavinodanatthāya parivasitvā saṅghaṃ upasaṅkamitvā vattaṃ samādiyitvā mānattaṃ yācitabbaṃ. Ayañhi vatte samādinne eva mānattāraho hoti nikkhittavattena parivutthattā. Anikkhittavattassa pana puna samādānakiccaṃ natthi, so hi paṭicchannadivasātikkameneva mānattāraho hoti, tasmā tassa mānattaṃ dātabbameva. Idaṃ paṭicchannamānattaṃ nāma. Taṃ dentena sace ekāpatti hoti , pāḷiyaṃ vuttanayeneva dātabbaṃ. Atha dve vā tisso vā ‘‘sohaṃ parivutthaparivāso saṅghaṃ dvinnaṃ āpattīnaṃ tissannaṃ āpattīnaṃ ekāhapaṭicchannānaṃ chārattaṃ mānattaṃ yācāmī’’ti parivāse vuttanayeneva āpattiyo ca divase ca sallakkhetvā yojanā kātabbā.

Appaṭicchannāpattiṃ paṭicchannāpattiyā samodhānetvāpi dātuṃ vaṭṭati. Kathaṃ? Paṭicchannāya ekāhaparivāsaṃ vasitvā –

‘‘Ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhapaṭicchannaṃ, sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso . Ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. Sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ yācāmī’’ti.

Athassa tadanurūpaṃ kammavācaṃ katvā mānattaṃ dātabbaṃ. Sace paṭicchannā dve, appaṭicchannā ekā ‘‘paṭicchannānañca appaṭicchannāya cā’’ti vattabbaṃ. Atha paṭicchannā ekā, appaṭicchannā dve, ‘‘paṭicchannāya ca appaṭicchannānañcā’’ti vattabbaṃ. Sace paṭicchannāpi dve, appaṭicchannāpi dve, ‘‘paṭicchannānañca appaṭicchannānañcā’’ti vattabbaṃ. Sabbattha anurūpaṃ kammavācaṃ katvā mānattaṃ dātabbaṃ. Ciṇṇamānattassa ca tadanurūpameva kammavācaṃ katvā abbhānaṃ kātabbaṃ. Idha pana ekāpattivasena vuttaṃ. Iti yaṃ paṭicchannāya āpattiyā parivāsāvasāne mānattaṃ diyyati, idaṃ paṭicchannamānattaṃ nāma. Evamettha ekeneva yojanāmukhena paṭicchannaparivāso ca paṭicchannamānattañca vuttanti veditabbaṃ. Pakkhamānattaṃ samodhānamānattañca avasesaparivāsakathāvasāne kathayissāma.

Suddhantaparivāso samodhānaparivāsoti hi dve parivāsā avasesā. Tattha ‘‘suddhantaparivāso’’ nāma parato adhammikamānattacārāvasāne ‘‘tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānātī’’ti imasmiṃ vatthusmiṃ anuññātaparivāso. So duvidho – cūḷasuddhanto, mahāsuddhantoti. Duvidhopi cesa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca assarantassa ca tattha vematikassa ca dātabbo. Āpattipariyantaṃ pana ettakā ahaṃ āpattiyo āpannoti jānātu vā mā vā, akāraṇametaṃ.

Tattha yo upasampadato paṭṭhāya anulomakkamena vā ārocitadivasato paṭṭhāya paṭilomakkamena vā ‘‘asukañca asukañca divasaṃ vā pakkhaṃ vā māsaṃ vā saṃvaccharaṃ vā tava suddhabhāvaṃ jānāsī’’ti pucchiyamāno ‘‘āma, bhante, jānāmi, ettakaṃ nāma kālaṃ ahaṃ suddho’’ti vadati, tassa dinno suddhantaparivāso ‘‘cūḷasuddhanto’’ti vuccati.

Taṃ gahetvā parivasantena yattakaṃ kālaṃ attano suddhiṃ jānāti, tattakaṃ apanetvā avasesaṃ māsaṃ vā dvemāsaṃ vā parivasitabbaṃ. Sace māsamattaṃ asuddhomhīti sallakkhetvā aggahesi parivasanto ca puna aññaṃ māsaṃ sarati, tampi māsaṃ parivasitabbameva. Puna parivāsadānakiccaṃ natthi. Atha dvemāsaṃ asuddhomhīti sallakkhetvā aggahesi, parivasanto ca māsamattamevāhaṃ asuddhomhīti sanniṭṭhānaṃ karoti, māsameva parivasitabbaṃ. Puna parivāsadānakiccaṃ natthi. Ayañhi suddhantaparivāso nāma uddhampi ārohati, heṭṭhāpi orohati, idamassa lakkhaṇaṃ. Aññasmiṃ pana āpattivuṭṭhāne idaṃ lakkhaṇaṃ – yo appaṭicchannaṃ āpattiṃ paṭicchannāti vinayakammaṃ karoti, tassa āpatti vuṭṭhāti. Yo paṭicchannaṃ appaṭicchannāti vinayakammaṃ karoti, tassa na vuṭṭhāti. Acirapaṭicchannaṃ cirapaṭicchannāti karontassāpi vuṭṭhāti. Cirapaṭicchannaṃ acirapaṭicchannāti karontassa na vuṭṭhāti. Ekaṃ āpattiṃ āpajjitvā sambahulāti karontassāpi vuṭṭhāti, ekaṃ vinā sambahulānaṃ abhāvato. Sambahulā pana āpajjitvā ekaṃ āpajjinti karontassa na vuṭṭhāti.

Yo pana yathāvuttena anulomapaṭilomanayena pucchiyamānopi rattipariyantaṃ na jānāti neva sarati vematiko vā hoti, tassa dinno suddhantaparivāso ‘‘mahāsuddhanto’’ti vuccati. Taṃ gahetvā gahitadivasato paṭṭhāya yāva upasampadadivaso, tāva rattiyo gaṇetvā parivasitabbaṃ. Ayaṃ uddhaṃ nārohati, heṭṭhā pana orohati. Tasmā sace parivasanto rattiparicchede sanniṭṭhānaṃ karoti, māso vā saṃvaccharo vā mayhaṃ āpannassāti māsaṃ vā saṃvaccharaṃ vā parivasitabbaṃ. Parivāsayācanadānalakkhaṇaṃ panettha parato pāḷiyaṃ āgatanayeneva veditabbaṃ. Kammavācāpariyosāne vattasamādānamānattaabbhānāni vuttanayāneva. Ayaṃ suddhantaparivāso nāma.

‘‘Samodhānaparivāso’’ nāma tividho hoti – odhānasamodhāno, agghasamodhāno, missakasamodhānoti. Tattha ‘‘odhānasamodhāno’’ nāma – antarāpattiṃ āpajjitvā paṭicchādentassa parivutthadivase odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannaṃ āpattiṃ samodahitvā dātabbaparivāso vuccati. So parato ‘‘tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detū’’ti ito paṭṭhāya vitthārato pāḷiyaṃyeva āgato.

Ayaṃ panettha vinicchayo – yo paṭicchannāya āpattiyā parivāsaṃ gahetvā parivasanto vā mānattāraho vā mānattaṃ caranto vā abbhānāraho vā aññaṃ āpattiṃ āpajjitvā purimāya āpattiyā samā vā ūnatarā vā rattiyo paṭicchādeti, tassa mūlāyapaṭikassanena te parivutthadivase ca mānattaciṇṇadivase ca sabbe odhunitvā adivase katvā pacchā āpannāpattiṃ mūlāpattiyaṃ samodhāya parivāso dātabbo. Tena sace mūlāpatti pakkhapaṭicchannā, antarāpatti ūnakapakkhapaṭicchannā, puna pakkhameva parivāso parivasitabbo. Athāpi antarāpatti pakkhapaṭicchannāva pakkhameva parivasitabbaṃ. Etenupāyena yāva saṭṭhivassapaṭicchannā mūlāpatti, tāva vinicchayo veditabbo. Saṭṭhivassāni parivasitvā mānattāraho hutvāpi hi ekadivasaṃ antarāpattiṃ paṭicchādetvā punapi saṭṭhivassāni parivāsāraho hoti.

Sace pana antarāpatti mūlāpattito atirekapaṭicchannā hoti, tattha ‘‘kiṃ kātabba’’nti vutte mahāsumatthero āha – ‘‘atekiccho ayaṃ puggalo, atekiccho nāma āvikārāpetvā vissajjetabbo’’ti. Mahāpadumatthero panāha – ‘‘kasmā atekiccho nāma, nanu ayaṃ samuccayakkhandhako nāma buddhānaṃ ṭhitakālasadiso, āpatti nāma paṭicchannā vā hotu appaṭicchannā vā samakaūnataraatirekapaṭicchannā vā vinayadharassa kammavācaṃ yojetuṃ samatthabhāvoyevettha pamāṇaṃ, tasmā yā atirekapaṭicchannā hoti, taṃ mūlāpattiṃ katvā tattha itaraṃ samodhāya parivāso dātabbo’’ti. Ayaṃ ‘‘odhānasamodhāno’’ nāma.

‘‘Agghasamodhāno’’ nāma sambahulāsu āpattīsu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnatarapaṭicchannānaṃ āpattīnaṃ parivāso diyyati. Ayaṃ vuccati agghasamodhāno. Sopi parato ‘‘tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti, ekā āpatti ekāhapaṭicchannā ekā āpatti dvīhapaṭicchannā’’tiādinā nayena pāḷiyaṃ āgatoyeva.

Yassa pana sataṃ āpattiyo dasāhapaṭicchannā, aparampi sataṃ āpattiyo dasāhapaṭicchannāti evaṃ dasakkhattuṃ katvā āpattisahassaṃ divasasatapaṭicchannaṃ hoti, tena kiṃ kātabbanti? Sabbaṃ samodahitvā dasa divase parivasitabbaṃ. Evaṃ ekeneva dasāhena divasasatampi parivasitameva hoti. Vuttampi cetaṃ –

‘‘Dasasataṃ rattisataṃ, āpattiyo chādayitvāna;

Dasa rattiyo vasitvāna, mucceyya pārivāsiko’’ti. (pari. 477);

Ayaṃ agghasamodhāno nāma.

‘‘Missakasamodhāno’’ nāma – yo nānāvatthukā āpattiyo ekato katvā diyyati. Tatrāyaṃ nayo –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ, ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullavācaṃ, ekaṃ attakāmaṃ, ekaṃ sañcarittaṃ, ekaṃ kuṭikāraṃ, ekaṃ vihārakāraṃ, ekaṃ duṭṭhadosaṃ, ekaṃ aññabhāgiyaṃ, ekaṃ saṅghabhedaṃ, ekaṃ bhedānuvattakaṃ, ekaṃ dubbacaṃ, ekaṃ kuladūsakaṃ, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā tadanurūpāya kammavācāya parivāso dātabbo.

Ettha ca saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyotipi saṅghādisesā āpattiyo āpajjintipi evaṃ pubbe vuttanayena vatthuvasenapi gottavasenapi nāmavasenapi āpattivasenapi yojetvā kammavācaṃ kātuṃ vaṭṭatiyevāti ayaṃ missakasamodhāno. Sabbaparivāsakammavācāvasāne pana nikkhittānikkhittavattādikathā purimanayeneva veditabbāti.

Parivāsakathā niṭṭhitā.

Idāni yaṃ vuttaṃ ‘‘pakkhamānattañca samodhānamānattañca avasesaparivāsakathāvasāne kathayissāmā’’ti, tassokāso sampatto, tasmā vuccati – ‘‘pakkhamānatta’’nti bhikkhuniyā dātabbamānattaṃ. Taṃ pana paṭicchannāyapi appaṭicchannāyapi āpattiyā aḍḍhamāsameva dātabbaṃ. Vuttañhetaṃ – ‘‘garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabba’’nti (cūḷava. 403). Taṃ pana bhikkhunīhi attano sīmaṃ sodhetvā vihārasīmāya vā vihārasīmaṃ sodhetuṃ asakkontīhi khaṇḍasīmāya vā sabbantimena paricchedena catuvaggagaṇaṃ sannipātāpetvā dātabbaṃ. Sace ekā āpatti hoti ekissā vasena, sace dve vā tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā tāsaṃ tāsaṃ vasena vatthugottanāmaāpattīsu yaṃ yaṃ icchati taṃ taṃ ādāya yojanā kātabbā.

Tatridaṃ ekāpattivasena mukhamattadassanaṃ, tāya āpannāya bhikkhuniyā bhikkhunisaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ, sāhaṃ, ayye, ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācāmī’’ti.

Evaṃ tikkhattuṃ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

‘‘Suṇātu me ayye saṅgho, ayaṃ itthannāmā bhikkhunī ekaṃ āpattiṃ āpajji gāmantaraṃ, sā saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me ayye saṅgho, ayaṃ…pe… dutiyampi… tatiyampi etamatthaṃ vadāmi. Suṇātu me ayye saṅgho…pe… deti… dinnaṃ saṅghena itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ, khamati saṅghassa, tasmā tuṇhī; evametaṃ dhārayāmī’’ti.

Kammavācāpariyosāne vattaṃ samādiyitvā bhikkhumānattakathāya vuttanayeneva saṅghassa ārocetvā nikkhittavattaṃ vasitukāmāya tattheva saṅghamajjhe vā pakkantāsu bhikkhunīsu ekabhikkhuniyā vā dutiyikāya vā santike vuttanayeneva nikkhipitabbaṃ. Aññissā pana āgantukāya santike ārocetvā nikkhipitabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Puna samādiyitvā aruṇaṃ uṭṭhāpentiyā pana bhikkhunīnaṃyeva santike vasituṃ na labhati. ‘‘Ubhatosaṅghe pakkhamānattaṃ caritabba’’nti hi vuttaṃ. Tasmā assā ācariyupajjhāyāhi vihāraṃ gantvā saṅgāhakapakkhe ṭhito eko mahāthero vā dhammakathiko vā bhikkhu vattabbo – ‘‘ekissā bhikkhuniyā vinayakammaṃ kattabbamatthi, tatra no ayyā, cattāro bhikkhū pesethā’’ti. Saṅgahaṃ akātuṃ na labbhati, pesessāmīti vattabbaṃ. Catūhi pakatattabhikkhunīhi mānattacāriniṃ bhikkhuniṃ gahetvā antoaruṇeyeva nikkhamitvā gāmūpacārato dve leḍḍupāte atikkamitvā maggā okkamma gumbavatiādīhi paṭicchannaṭṭhāne nisīditabbaṃ. Vihārūpacāratopi dve leḍḍupātā atikkamitabbā catūhi pakatattabhikkhūhipi tattha gantabbaṃ. Gantvā pana bhikkhunīhi saddhiṃ na ekaṭṭhāne nisīditabbaṃ, paṭikkamitvā avidūraṭṭhāne nisīditabbaṃ. Kurundimahāpaccarīsu pana ‘‘bhikkhunīhipi byattaṃ ekaṃ vā dve vā upāsikāyo bhikkhūhipi ekaṃ vā dve vā upāsake attarakkhaṇatthāya gahetvā gantabba’’nti vuttaṃ. Kurundiyaṃyeva ca bhikkhunupassayassa ca vihārassa ca upacāraṃ muñcituṃ vaṭṭatī’’ti vuttaṃ, gāmassāti na vuttaṃ.

Evaṃ nisinnesu pana bhikkhūsu ca bhikkhunīsu ca tāya bhikkhuniyā ‘‘mānattaṃ samādiyāmi, vattaṃ samādiyāmī’’ti vattaṃ samādiyitvā bhikkhunīsaṅghassa tāva evaṃ ārocetabbaṃ –

‘‘Ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ, sāhaṃ saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā gāmantarāya pakkhamānattaṃ adāsi, sāhaṃ pakkhamānattaṃ carāmi, ‘vedayāmahaṃ, ayye, vedayatī’ti maṃ saṅgho dhāretū’’ti.

Tato bhikkhusaṅghassa santikaṃ gantvā evaṃ ārocetabbaṃ – ‘‘ahaṃ, ayyā, ekaṃ āpattiṃ āpajjiṃ …pe… vedayāmahaṃ, ayyā, vedayatīti maṃ saṅgho dhāretū’’ti. Idhāpi yāya kāyaci bhāsāya ārocetuṃ vaṭṭati.

Ārocetvā ca bhikkhunisaṅghasseva santike nisīditabbaṃ, ārocitakālato paṭṭhāya bhikkhūnaṃ gantuṃ vaṭṭati. Sace sāsaṅkaṃ hoti, bhikkhuniyo tattheva ṭhānaṃ paccāsīsanti, ṭhātabbaṃ. Sace añño bhikkhu vā bhikkhunī vā taṃ ṭhānaṃ eti, passantiyā ārocetabbaṃ. No ce āroceti, ratticchedo ceva vattabhedadukkaṭañca. Sace ajānantiyā eva upacāraṃ okkamitvā gacchati, ratticchedova hoti, na vattabhedadukkaṭaṃ. Sace bhikkhuniyo upajjhāyādīnaṃ vattakaraṇatthaṃ pageva gantukāmā honti, rattivippavāsagaṇaohīyanagāmantarāpattirakkhaṇatthaṃ ekaṃ bhikkhuniṃ ṭhapetvā gantabbaṃ. Tāya aruṇe uṭṭhite tassā santike vattaṃ nikkhipitabbaṃ. Etenupāyena akhaṇḍā pañcadasa rattiyo mānattaṃ caritabbaṃ.

Anikkhittavattāya pana pārivāsikakkhandhake vuttanayeneva sammā vattitabbaṃ. Ayaṃ pana viseso – ‘‘āgantukassa ārocetabba’’nti ettha yattakā purebhattaṃ vā pacchābhattaṃ vā taṃ gāmaṃ bhikkhū vā bhikkhuniyo vā āgacchanti, sabbesaṃ ārocetabbaṃ. Anārocentiyā ratticchedo ca vattabhedadukkaṭañca. Sacepi rattiṃ koci bhikkhu taṃ gāmūpacāraṃ okkamitvā gacchati, ratticchedo hotiyeva, ajānanapaccayā pana vattabhedato muccati. Kurundiādīsu pana anikkhittavattabhikkhūnaṃ vuttanayeneva kathetabbanti vuttaṃ. Taṃ pārivāsikavattādīnaṃ upacārasīmāya paricchinnattā yuttataraṃ dissati. Uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, catunnaṃ bhikkhūnañca bhikkhunīnañca devasikaṃ ārocetabbaṃ. Sace bhikkhūnaṃ tasmiṃ gāme bhikkhācāro sampajjati, tattheva gantabbaṃ. No ce sampajjati, aññatra caritvāpi tatra āgantvā attānaṃ dassetvā gantabbaṃ. Bahigāme vā saṅketaṭṭhānaṃ kātabbaṃ – ‘‘asukasmiṃ nāma ṭhāne amhe passissasī’’ti. Tāya saṅketaṭṭhānaṃ gantvā ārocetabbaṃ. Saṅketaṭṭhāne adisvā vihāraṃ gantvā ārocetabbaṃ. Vihāre sabbabhikkhūnaṃ ārocetabbaṃ. Sace sabbesaṃ sakkā na hoti ārocetuṃ, bahiupacārasīmāya ṭhatvā bhikkhuniyo pesetabbā. Tāhi ānītānaṃ catunnaṃ bhikkhūnaṃ ārocetabbaṃ. Sace vihāro dūro hoti sāsaṅko, upāsake ca upāsikāyo ca gahetvā gantabbaṃ. Sace pana ayaṃ ekā vasati, rattivippavāsaṃ āpajjati, tasmāssā ekā pakatattā bhikkhunī sammannitvā dātabbā ekacchanne vasanatthāya.

Evaṃ akhaṇḍaṃ mānattaṃ caritvā vīsatigaṇe bhikkhunisaṅghe vuttanayeneva abbhānaṃ kātabbaṃ. Sace mānattaṃ caramānā antarāpattiṃ āpajjati, mūlāya paṭikassitvā tassā āpattiyā mānattaṃ dātabbanti kurundiyaṃ vuttaṃ. Idaṃ ‘‘pakkhamānattaṃ’’ nāma.

‘‘Samodhānamānattaṃ’’ pana tividhaṃ hoti – odhānasamodhānaṃ, agghasamodhānaṃ, missakasamodhānanti. Tattha yadetaṃ parato udāyittherassa pañcāhapaṭicchannāya āpattiyā parivāsaṃ parivasantassa parivāse ca mānattārahaṭṭhāne ca antarāpattiṃ āpajjitvā mūlāyapaṭikassitassa ‘‘tena hi, bhikkhave, saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detū’’ti mānattaṃ anuññātaṃ, idaṃ ‘‘odhānasamodhānaṃ’’ nāma. Idañhi punappunaṃ mūlāyapaṭikassanena parivutthadivase odhunitvā purimāpattīhi saddhiṃ samodhāya dinnaṃ, tasmā odhānasamodhānanti vuccati. Kurundiyaṃ pana ‘‘samodhānaparivāsaṃ vutthassa dātabbaṃ mānattaṃ samodhānamānatta’’nti vuttaṃ. Tampi tena pariyāyena yujjati.

Agghasamodhānaṃ pana missakasamodhānañca agghasamodhānamissakasamodhānaparivāsāvasāne dātabbamānattameva vuccati, taṃ parivāsakammavācānusārena yojetvā dātabbaṃ. Ettāvatā yaṃ vuttaṃ ‘‘tena hi, bhikkhave, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detūtiādinā nayena pāḷiyaṃ anekehi ākārehi parivāso ca mānattañca vuttaṃ, tassa yasmā āgatāgataṭhāne vinicchayo vuccamāno pāḷi viya ativitthāraṃ āpajjati, na ca sakkā hoti sukhena pariggahetuṃ, tasmā naṃ samodhānetvā idheva dassessāmā’’ti, tadidaṃ atthato sampāditaṃ hoti.

Paṭicchannaparivāsakathā

102. Idāni yā tāva ayaṃ paṭicchannāya ekissā āpattiyā vasena pāḷi vuttā, sā uttānatthāva.

108. Tato paraṃ dvīhatīhacatūhapañcāhapaṭicchannānaṃ vasena pāḷiṃ vatvā pañcāhapaṭicchannāya parivāsato paṭṭhāya antarāpatti dassitā. Yasmā pana taṃ āpattiṃ āpanno mūlāyapaṭikassanāraho nāma hoti, tasmāssa tattha mūlāyapaṭikassanaṃ anuññātaṃ. Sace pana nikkhittavatto āpajjati, mūlāyapaṭikassanāraho na hoti. Kasmā? Yasmā na so parivasanto āpanno, pakatattaṭṭhāne ṭhito āpanno, tasmā tassā āpattiyā visuṃ mānattaṃ caritabbaṃ. Sace paṭicchannā hoti parivāsopi vasitabbo. Yañcetaṃ mūlāyapaṭikassanaṃ vuttaṃ, tasmimpi kate parivutthadivasā makkhitā honti. Iti parivāse antarāpattiṃ dassetvā puna mānattārahassa antarāpattiṃ dassetvā mūlāyapaṭikassanaṃ vuttaṃ, tasmimpi kate parivutthadivasā makkhitāva honti. Tato parivutthaparivāsassa tāsaṃ tissannampi āpattīnaṃ samodhānamānattaṃ dassitaṃ. Tato mānattacārikassa antarāpattiṃ dassetvā mūlāyapaṭikassanaṃ vuttaṃ. Tasmiṃ pana paṭikassane kate mānattaciṇṇadivasāpi parivutthadivasāpi makkhitāva honti. Tato abbhānārahassa antarāpattiṃ dassetvā mūlāyapaṭikassanaṃ vuttaṃ. Tasmimpi kate sabbe te makkhitāva honti. Tato paraṃ sabbā antarāpattiyo yojetvā abbhānakammaṃ dassitaṃ. Evaṃ paṭicchannavāre ekāhapaṭicchannādivasena pañca, antarāpattivasena catassoti nava kammavācā dassitā honti.

Paṭicchannaparivāsakathā niṭṭhitā.

Samodhānaparivāsakathā

125. Tato paraṃ pakkhapaṭicchannāya āpattiyā antoparivāsato paṭṭhāya pañcāhapaṭicchannāya antarāpattiyā vasena samodhānaparivāso ca, samodhānamānattañca dassitaṃ. Ettha ca mānattacārikamānattārahakālepi āpannāya āpattiyā mūlāyapaṭikassane kate mānattaciṇṇadivasāpi parivāsaparivutthadivasāpi sabbe makkhitāva honti. Kasmā? Yasmā paṭicchannā antarāpatti. Teneva vuttaṃ – ‘‘mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detū’’ti. Tato paraṃ sabbā antarāpattiyo yojetvā abbhānakammaṃ dassetvā sukkavissaṭṭhivatthu niṭṭhāpitaṃ.

Samodhānaparivāsakathā niṭṭhitā.

Sukkavissaṭṭhikathā ca niṭṭhitā.

Agghasamodhānaparivāsakathā

134. Tato ekāpattimūlakañca āpattivaḍḍhanakañcāti dve naye dassetvā agghasamodhānaparivāso dassito.

Tato sañcicca anārocitāpattivatthuṃ dassetvā sañcicca ajānanaassaraṇavematikabhāvehi anārocitāya āpattiyā pacchā lajjidhamme vā ñāṇasaraṇanibbematikabhāvesu vā uppannesu yaṃ kātabbaṃ, taṃ dassetuṃ ‘‘idha pana bhikkhave’’tiādinā nayena pāḷi ṭhapitā. Tato ajānanaassaraṇavematikapaṭicchannānaṃ appaṭicchannabhāvaṃ dassetuṃ tatheva pāḷi ṭhapitā.

Agghasamodhānaparivāsakathā niṭṭhitā.

Dvemāsaparivāsakathā

138. Tato dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsayācanavatthuṃ dassetvā asañcicca ajānanaassaraṇavematikabhāvehi anārocite itarasmiṃ māse pacchā lajjidhammādīsu uppannesu yaṃ kātabbaṃ, taṃ dassetuṃ ajānanaassaraṇavematikapaṭicchannassa ca āpannabhāvaṃ dassetuṃ purimanayeneva pāḷi ṭhapitā.

Dvemāsaparivāsakathā niṭṭhitā.

Suddhantaparivāsādikathā

156. Tato ‘‘āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānātī’’tiādinā nayena suddhantaparivāso dassito.

160. Tato paraṃ pārivāsikaṃ ādiṃ katvā vibbhamitvā punaupasampannādīsu paṭipattidassanatthaṃ pāḷi ṭhapitā.

165. Tattha ‘‘antarā sambahulā āpattiyo āpajjati parimāṇā appaṭicchannāyo’’tiādīsu āpattiparicchedavasena parimāṇāyo ceva appaṭicchannāyo cāti attho.

166.Pacchimasmiṃāpattikkhandheti ekova so āpattikkhandho, pacchā chāditattā pana ‘‘pacchimasmiṃ āpattikkhandhe’’ti vuttaṃ. Purimasminti etthāpi eseva nayo.

180.Vavatthitā sambhinnāti sabhāgavisabhāgānamevetaṃ pariyāyavacanaṃ.

Suddhantaparivāsādikathā niṭṭhitā.

Dvebhikkhuvāraekādasakādikathā

181. Tato paraṃ yo paṭicchādeti, tasmiṃ paṭipattidassanatthaṃ ‘‘dve bhikkhū’’tiādi vuttaṃ. Tattha missakanti thullaccayādīhi missakaṃ. Suddhakanti saṅghādisesaṃ vinā lahukāpattikkhandhameva.

184. Tato paraṃ avisuddhavisuddhabhāvadassanatthaṃ ‘‘idha pana, bhikkhave, bhikkhu sambahulā saṅghādisesā’’tiādi vuttaṃ. Tattha byañjanato vā adhippāyato vā anuttānaṃ nāma kiñci natthi, tasmā tañca ito pubbe avuttañca sabbaṃ pāḷianusāreneva veditabbanti.

Dvebhikkhuvāraekādasakādikathā niṭṭhitā.

Samuccayakkhandhakavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app