3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā

Tiṃsa nissaggiyā dhammā, bhikkhunīnaṃ pakāsitā;

Ye tesaṃ dāni bhavati, ayaṃ saṃvaṇṇanākkamo.

733.Āmattikāpaṇanti amattāni vuccanti bhājanāni; tāni ye vikkiṇanti, te vuccanti āmattikā; tesaṃ āpaṇo āmattikāpaṇo; taṃ vā pasāressantīti attho.

734.Pattasannicayaṃ kareyyāti pattasannidhiṃ kareyya; ekāhaṃ anadhiṭṭhahitvā vā avikappetvā vā pattaṃ ṭhapeyyāti attho. Sesaṃ mahāvibhaṅge vuttanayeneva veditabbaṃ. Ayameva hi viseso – tattha dasāhaṃ parihāro, idha ekāhampi natthi. Sesaṃ tādisameva.

Idampi kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā

738. Dutiye – duccoḷāti virūpacoḷā; jiṇṇacoḷāti attho. Apayyāhīti api ayyāhi.

740.Ādissadinnanti sampattā bhājentūti vatvāpi idaṃ gaṇassa idaṃ tumhākaṃ dammīti vatvā vā dātukamyatāya pādamūle ṭhapetvā vā dinnampi ādissa dinnaṃ nāma hoti. Etaṃ sabbampi akālacīvaraṃ. Ayyāya dammīti evaṃ paṭiladdhaṃ pana yathādāneyeva upanetabbaṃ. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā

743-5. Tatiye – handāti gaṇha. Sayaṃ acchindatīti ekaṃ datvā ekaṃ acchindantiyā ekaṃ nissaggiyaṃ, bahūsu bahūni. Sace saṃharitvā ṭhapitāni ekato acchindati, vatthugaṇanāya āpattiyo. Bandhitvā ṭhapitesu pana ekāva āpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Tatiyasikkhāpadaṃ.

Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā

748. Catutthe – kayenāti mūlena. Na me āvuso sappinā attho; telena me atthoti idaṃ kira sā āhaṭasappiṃ datvā telampi āharissatīti maññamānā āha. Viññāpetvāti jānāpetvā; idaṃ nāma āharāti yācitvā vā.

752.Taññeva viññāpetīti yaṃ paṭhamaṃ viññattaṃ taṃ thokaṃ nappahoti, tasmā puna taññeva viññāpetīti attho. Aññañca viññāpetīti sace paṭhamaṃ sappiviññattaṃ, yamakaṃ pacitabbanti ca vejjena vuttattā telena attho hoti, tato telenāpi me atthoti evaṃ aññañca viññāpeti. Ānisaṃsaṃ dassetvāti sace kahāpaṇassa sappi ābhataṃ hoti, iminā mūlena diguṇaṃ telaṃ labbhati, tenāpi ca idaṃ kiccaṃ nipphajjati, tasmā telaṃ āharāti evaṃ ānisaṃsaṃ dassetvā viññāpetīti. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Catutthasikkhāpadaṃ.

Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā

753. Pañcame – na me sikkhamāneti idaṃ kira sā kuladhītā ‘‘ayaṃ addhā evaṃ vuttā idaṃ telaṃ ṭhapetvā sappimpi me attano kulagharā āharissatī’’ti maññamānā āha. Cetāpetvāti jānāpetvā icceva attho. Sesaṃ sabbattha catutthasadisamevāti.

Pañcamasikkhāpadaṃ.

Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā

758. Chaṭṭhe – chandakanti ‘‘idaṃ nāma dhammakiccaṃ karissāma, yaṃ sakkotha; taṃ dethā’’ti evaṃ paresaṃ chandañca ruciñca uppādetvā gahitaparikkhārassetaṃ adhivacanaṃ. Aññadatthikenāti aññassatthāya dinnena. Aññuddisikenāti aññaṃ uddisitvā dinnena. Saṅghikenāti saṅghassa pariccattena.

762.Sesakaṃ upanetīti yadatthāya dinno, taṃ cetāpetvā avasesaṃ aññassatthāya upaneti. Sāmike apaloketvāti ‘‘tumhehi cīvaratthāya dinno, amhākañca cīvaraṃ atthi, telādīhi pana attho’’ti evaṃ āpucchitvā upaneti. Āpadāsūti tathārūpesu upaddavesu; bhikkhuniyo vihāraṃ chaḍḍetvā pakkamanti, evarūpāsu āpadāsu yaṃ vā taṃ vā cetāpetuṃ vaṭṭati. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā

764. Sattame – saññācikenāti sayaṃ yācitakena. Etadevettha nānākaraṇaṃ. Sesaṃ chaṭṭhasadisamevāti.

Sattamasikkhāpadaṃ.

Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā

769. Aṭṭhame – mahājanikenāti gaṇassa pariccattena. Etadevettha nānākaraṇaṃ.

Aṭṭhamasikkhāpadaṃ.

Navamanissaggiyapācittiyasikkhāpadavaṇṇanā

774. Navamasikkhāpade – saññācikenāti idaṃ padaṃ ito adhikataraṃ.

Navamasikkhāpadaṃ.

Dasamanissaggiyapācittiyasikkhāpadavaṇṇanā

778. Dasame – pariveṇaṃ undriyatīti pariveṇaṃ vinassati; paripatatīti attho. Idañca padaṃ puggalikena saññācikenāti idañca ettakameva nānākaraṇaṃ. Sesaṃ pubbasadisamevāti.

Dasamasikkhāpadaṃ.

Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā

784. Ekādasame – garupāvuraṇanti sītakāle pāvuraṇaṃ. Catukkaṃsaparamanti ettha kaṃso nāma catukkahāpaṇiko hoti; tasmā padabhājane ‘‘soḷasakahāpaṇagghanaka’’nti vuttaṃ.

Ekādasamasikkhāpadaṃ.

Dvādasamanissaggiyapācittiyasikkhāpadavaṇṇanā

789. Dvādasame – lahupāvuraṇanti uṇhakāle pāvuraṇaṃ. Sesaṃ sikkhāpadadvayepi uttānameva.

Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dvādasamasikkhāpadaṃ.

Uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammāti ettha mahāvibhaṅge cīvaravaggato dhovanañca paṭiggahaṇañcāti dve sikkhāpadāni apanetvā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājitasikkhāpadena ca parivattetvā acchinnacīvarena ca paṭhamavaggo pūretabbo. Puna eḷakalomavaggassa ādito satta sikkhāpadāni apanetvā satta aññadatthikāni pakkhipitvā dutiyavaggo pūretabbo. Tatiyavaggato paṭhamapattaṃ vassikasāṭikaṃ āraññakasikkhāpadanti imāni tīṇi apanetvā pattasannicayagarupāvuraṇalahupāvuraṇasikkhāpadehi tatiyavaggo pūretabbo. Iti bhikkhunīnaṃ dvādasa sikkhāpadāni ekatopaññattāni, aṭṭhārasa ubhatopaññattānīti evaṃ sabbepi pātimokkhuddesamaggena ‘‘uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammā’’ti evamettha attho daṭṭhabbo. Sesaṃ vuttanayamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge

Tiṃsakavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ niṭṭhitaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app