4. Pavāraṇākkhandhakaṃ

Aphāsukavihārakathā

209. Pavāraṇākkhandhake – neva ālapeyyāma na sallapeyyāmāti ettha ālāpo nāma paṭhamavacanaṃ; sallāpo pacchimavacanaṃ. Hatthavilaṅghakenāti hatthukkhepakena. Pasusaṃvāsanti pasūnaṃ viya saṃvāsaṃ. Pasavopi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa na ārocenti, paṭisanthāraṃ na karonti, tathā etepi na akaṃsu; tasmā nesaṃ saṃvāso ‘‘pasusaṃvāso’’ti vuccati. Esa nayo sabbattha. Na bhikkhave mūgabbataṃ titthiyasamādānanti ‘‘imaṃ temāsaṃ na kathetabba’’nti evarūpaṃ vatasamādānaṃ na kātabbaṃ; adhammakatikā hesā. Aññamaññānulomatāti aññamaññaṃ vattuṃ anulomabhāvo. ‘‘Vadantu maṃ āyasmanto’’ti hi vadantaṃ sakkā hoti kiñci vattuṃ; na itaraṃ. Āpattivuṭṭhānatā vinayapurekkhāratāti āpattīhi vuṭṭhānabhāvo vinayaṃ purato katvā caraṇabhāvo. ‘‘Vadantu maṃ āyasmanto’’ti hi evaṃ vadanto āpattīhi vuṭṭhahissati, vinayañca purakkhatvā viharissatīti vuccati.

210.Suṇātu me bhante saṅgho ajja pavāraṇā, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyāti ayaṃ sabbasaṅgāhikā nāma ñatti; evañhi vutte tevācikaṃ dvevācikaṃ ekavācikañca pavāretuṃ vaṭṭati. Samānavassikaṃ na vaṭṭati. ‘‘Tevācikaṃ pavāreyyā’’ti vutte pana tevācikameva vaṭṭati, aññaṃ na vaṭṭati. ‘‘Dvevācikaṃ pavāreyyā’’ti vutte dvevācikañca tevācikañca vaṭṭati, ekavācikañca samānavassikañca na vaṭṭati. ‘‘Ekavācikaṃ pavāreyyā’’ti vutte pana ekavācika-dvevācika-tevācikāni vaṭṭanti, samānavassikameva na vaṭṭati. ‘‘Samānavassika’’nti vutte sabbaṃ vaṭṭati.

211.Acchantīti nisinnāva honti, na uṭṭhahanti. Tadamantarāti tadantarā; tāvatakaṃ kālanti attho.

Pavāraṇābhedakathā

212.Cātuddasikāca pannarasikā cāti ettha cātuddasikāya ‘‘ajja pavāraṇā cātuddasī’’ti evaṃ pubbakiccaṃ kātabbaṃ, pannarasikāya ‘‘ajja pavāraṇā pannarasī’’ti.

Pavāraṇakammesu sace ekasmiṃ vihāre pañcasu bhikkhūsu vasantesu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti, catūsu tīsu vā vasantesu ekassa pavāraṇaṃ āharitvā tayo vā dve vā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammenavaggaṃ pavāraṇakammaṃ.

Sace pana sabbepi pañca janā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, cattāro tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammenasamaggaṃ pavāraṇakammaṃ.

Sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro saṅghañattiṃ ṭhapetvā pavārenti, catūsu tīsu vā ekassa pavāraṇaṃ āharitvā tayo vā dve vā gaṇañattiṃ ṭhapetvā pavārenti, sabbametaṃ dhammenavaggaṃ pavāraṇakammaṃ .

Sace pana sabbepi pañca janā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, dve aññamaññaṃ pavārenti, ekako vasanto adhiṭṭhānapavāraṇaṃ karoti, sabbametaṃ dhammenasamaggaṃ nāma pavāraṇakammanti.

Pavāraṇādānānujānanakathā

213.Dinnā hoti pavāraṇāti ettha evaṃ dinnāya pavāraṇāya pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ – ‘‘tisso bhante bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatu taṃ bhante saṅgho anukampaṃ upādāya, passanto paṭikarissati. Dutiyampi…pe… tatiyampi bhante tisso bhikkhu saṅghaṃ pavāreti…pe… paṭikarissatī’’ti . Sace pana vuḍḍhataro hoti, ‘‘āyasmā bhante tisso’’ti vattabbaṃ; evañhi tena tassatthāya pavāritaṃ hotīti.

Pavāraṇaṃdentena chandampi dātunti ettha chandadānaṃ uposathakkhandhake vuttanayeneva veditabbaṃ. Idhāpi ca chandadānaṃ avasesakammatthāya. Tasmā sace pavāraṇaṃ dento chandaṃ deti, vuttanayena āhaṭāya pavāraṇāya tena ca bhikkhunā saṅghena ca pavāritameva hoti. Atha pavāraṇameva deti, na chandaṃ, tassa ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hoti, aññaṃ pana kammaṃ kuppati. Sace chandameva deti na pavāraṇaṃ, saṅghassa pavāraṇā ca sesakammāni ca na kuppanti, tena pana bhikkhunā appavāritaṃ hoti. Pavāraṇadivase pana bahisīmāyaṃ pavāraṇaṃ adhiṭṭhahitvā āgatenapi chando dātabbo, tena saṅghassa pavāraṇakammaṃ na kuppati.

218.Ajja me pavāraṇāti ettha sace cātuddasikā hoti, ‘‘ajja me pavāraṇā cātuddasī’’ti sace pannarasikā ‘‘ajja me pavāraṇā pannarasī’’ti evaṃ adhiṭṭhātabbaṃ.

219.Tadahupavāraṇāya āpattintiādi vuttanayameva.

Anāpattipannarasakādikathā

222.Puna pavāretabbanti puna pubbakiccaṃ katvā ñattiṃ ṭhapetvā saṅghattherato paṭṭhāya pavāretabbaṃ. Sesaṃ uposathakkhandhakavaṇṇanāyaṃ vuttanayeneva veditabbaṃ.

228.Āgantukehiāvāsikānaṃ anuvattitabbanti ‘‘ajja pavāraṇā cātuddasī’’ti etadeva pubbakiccaṃ kātabbaṃ. Pannarasikavārepi eseva nayo. Āvāsikehi nissīmaṃ gantvā pavāretabbanti assāvasāne ayaṃ pāḷimuttakavinicchayo – sace purimikāya pañca bhikkhū vassaṃ upagatā, pacchimikāyapi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. Sacepi pacchimikāya upagatā cattāro tayo dve eko vā hoti, eseva nayo. Atha purimikāya cattāro pacchimikāyapi cattāro tayo dve eko vā eseva nayo. Athāpi purimikāya tayo, pacchimikāyapi tayo dve vā, eseva nayo. Idañhettha lakkhaṇaṃ – sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghapavāraṇāya gaṇaṃ pūrenti, saṅghapavāraṇāvasena ñatti ṭhapetabbāti.

Sace pana purimikāya tayo, pacchimikāya eko hoti, tena saddhiṃ te cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so gaṇapūrako hoti, tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ. Itarena tesaṃ santike pārisuddhiuposatho kātabbo. Sace purimikāya dve pacchimikāya dve vā eko vā hoti, eseva nayo. Sace purimikāya eko, pacchimikāyapi eko hoti, ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace pana purimavassūpagatehi pacchimavassūpagatā ekenapi adhikatarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ.

Kattikacātumāsiniyā pavāraṇāya pana sace paṭhamaṃ vassūpagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ. Tehi pavārite pacchā itarehi pārisuddhiuposatho kātabbo. Atha mahāpavāraṇāya pavāritā bahū bhikkhū honti, pacchimavassūpagatā thokatarā vā eko vā, pātimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbaṃ.

233.Na ca bhikkhave appavāraṇāya pavāretabbaṃ, aññatra saṅghasāmaggiyāti ettha kosambakasāmaggīsadisāva sāmaggī veditabbā. ‘‘Ajja pavāraṇā sāmaggī’’ti evañcettha pubbakiccaṃ kātabbaṃ. Ye pana kismiñcideva appamattake pavāraṇaṃ ṭhapetvā samaggā honti, tehi pavāraṇāyameva pavāraṇā kātabbā. Sāmaggīpavāraṇaṃ karontehi ca paṭhamapavāraṇaṃ ṭhapetvā pāṭipadato paṭṭhāya yāva kattikacātumāsinī puṇṇamā, etthantare kātabbā, tato pacchā vā pure vā na vaṭṭati.

Dvevācikādipavāraṇākathā

234.Dvevācikaṃ pavāretunti ettha ñattiṃ ṭhapentenāpi ‘‘yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ pavāreyyā’’ti vattabbaṃ, ekavācike ‘‘ekavācikaṃ pavāreyyā’’ti, samānavassikepi ‘‘samānavassikaṃ pavāreyyā’’ti vattabbaṃ, ettha ca bahūpi samānavassā ekato pavāretuṃ labhanti.

Pavāraṇāṭhapanakathā

236.Bhāsitāyalapitāya apariyositāyāti ettha sabbasaṅgāhikañca puggalikañcāti duvidhaṃ pavāraṇāṭhapanaṃ. Tattha sabbasaṅgāhike ‘‘suṇātu me bhante saṅgho…pe… saṅgho tevācikaṃ pavāre’’ iti sukārato yāva rekāro, tāva bhāsitā lapitā apariyositāva hoti pavāraṇā. Etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā. ‘Yya’kāre pana patte pariyositā hoti, tasmā tato paṭṭhāya ṭhapentena ṭhapitāpi aṭṭhapitā hoti. Puggalikaṭhapane pana – ‘‘saṅghaṃ bhante pavāremi…pe… tatiyampi bhante saṅghaṃ pavāremi diṭṭhena vā…pe… passanto paṭī’’ti saṅkārato yāva ayaṃ sabbapacchimo ‘ṭi’kāro tāva bhāsitā lapitā apariyositāva hoti pavāraṇā, etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā, ‘‘karissāmī’’ti vutte pana pariyositā hoti, tasmā ‘‘karissāmī’’ti etasmiṃ pade patte ṭhapitāpi aṭṭhapitā hoti. Esa nayo dvevācikaekavācikasamānavassikāsupi. Etāsupi hi ṭikārāvasānaṃyeva ṭhapanakhettanti.

237.Anuyuñjiyamānoti ‘‘kimhi naṃ ṭhapesī’’ti parato vuttanayena pucchiyamāno. Omadditvāti etāni ‘‘alaṃ bhikkhu mā bhaṇḍana’’ntiādīni vacanāni vatvā, vacanomaddanā hi idha omaddanāti adhippetā. Anuddhaṃsitaṃ paṭijānātīti ‘‘amūlakena pārājikena anuddhaṃsito ayaṃ mayā’’ti evaṃ paṭijānāti. Yathādhammanti saṅghādisesena anuddhaṃsane pācittiyaṃ; itarehi dukkaṭaṃ. Nāsetvāti liṅganāsanāya nāsetvā.

238.Sāssa yathādhammaṃ paṭikatāti ettakameva vatvā pavārethāti vattabbā, asukā nāma āpattīti idaṃ pana na vattabbaṃ, etañhi kalahassa mukhaṃ hoti.

Vatthuṭhapanādikathā

239.Idaṃ vatthu paññāyati na puggaloti ettha corā kira araññavihāre pokkharaṇito macche gahetvā pacitvā khāditvā agamaṃsu. So taṃ vippakāraṃ disvā ārāme vā kiñci dhuttena kataṃ vippakāraṃ disvā ‘‘bhikkhussa iminā kammena bhavitabba’’nti sallakkhetvā evamāha. Vatthuṃ ṭhapetvā saṅgho pavāreyyāti ‘‘yadā taṃ puggalaṃ jānissāma, tadā naṃ codessāma. Idāni pana saṅgho pavāretū’’ti ayamettha attho. Idāneva naṃ vadehīti sace iminā vatthunā kañci puggalaṃ parisaṅkasi, idāneva naṃ apadisāhīti attho. Sace apadisati, taṃ puggalaṃ anuvijjitvā pavāretabbaṃ; no ce apadisati, upaparikkhitvā jānissāmāti pavāretabbaṃ.

Ayaṃ puggalo paññāyati na vatthūti ettha eko bhikkhu mālāgandhavilepanehi cetiyaṃ vā pūjesi, ariṭṭhaṃ vā pivi, tassa tadanurūpo sarīragandho ahosi; so taṃ gandhaṃ sandhāya ‘‘imassa bhikkhuno evarūpo sarīragandho’’ti vatthuṃ pakāsento evamāha. Puggalaṃ ṭhapetvā saṅgho pavāreyyāti etaṃ puggalaṃ ṭhapetvā saṅgho pavāretu. Idāneva naṃ vadehīti yaṃ tvaṃ puggalaṃ ṭhapesi, tassa puggalassa idāneva dosaṃ vada. Sace ayamassa dosoti vadati, taṃ puggalaṃ sodhetvā pavāretabbaṃ. Atha nāhaṃ jānāmīti vadati, upaparikkhitvā jānissāmāti pavāretabbaṃ.

Idaṃ vatthu ca puggalo ca paññāyatīti purimanayeneva corehi macche gahetvā pacitvā paribhuttaṭṭhānañca gandhādīhi nahānaṭṭhānañca disvā ‘‘pabbajitassa kamma’’nti maññamāno so evamāha. Idāneva naṃ vadehīti idāneva tena vatthunā parisaṅkitaṃ puggalaṃ vadehi; idaṃ pana ubhayampi disvā diṭṭhakālato paṭṭhāya vinicchinitvāva pavāretabbaṃ. Kallaṃ vacanāyāti kallaṃ codanāya; codetuṃ vaṭṭatīti attho. Kasmā? Pavāraṇato pubbe avinicchitattā pacchā ca disvā coditattāti. Ukkoṭanakaṃ pācittiyanti idañhi ubhayaṃ pubbe pavāraṇāya disvā vinicchinitvāva bhikkhū pavārenti, tasmā puna taṃ ukkoṭentassa āpatti.

Bhaṇḍanakārakavatthukathā

240.Dve tayo uposathe cātuddasike kātunti ettha catutthapañcamā dve, tatiyo pana pakatiyāpi catuddasikoyevāti. Tasmā tatiyacatutthā vā tatiyacatutthapañcamā vā dve tayo cātuddasikā kātabbā. Atha catutthe kate suṇanti, pañcamo cātuddasiko kātabbo. Evampi dve cātuddasikā honti. Evaṃ karontā bhaṇḍanakārakānaṃ terase vā cātuddase vā ime pannarasīpavāraṇaṃ pavāressanti. Evaṃ pavārentehi ca bahisīmāya sāmaṇere ṭhapetvā ‘‘te āgacchantī’’ti sutvā lahuṃ lahuṃ sannipatitvā pavāretabbaṃ. Etamatthaṃ dassetuṃ ‘‘te ce bhikkhave…pe… tathā karontū’’ti vuttaṃ.

Asaṃvihitāti saṃvidahanarahitā āgamanajānanatthāya akatasaṃvidahitā; aviññātāva hutvāti attho. Tesaṃ vikkhitvāti ‘‘kilantattha muhuttaṃ vissamathā’’tiādinā nayena sammohaṃ katvāti attho. No ce labhethāti no ce bahisīmaṃ gantuṃ labheyyuṃ; bhaṇḍanakārakānaṃ sāmaṇerehi ca daharabhikkhūhi ca nirantaraṃ anubaddhāva honti. Āgame juṇheti yaṃ sandhāya āgame juṇhe pavāreyyāmāti ñattiṃ ṭhapesuṃ, tasmiṃ āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabbaṃ, avassaṃ pavāretabbaṃ, na hi taṃ atikkamitvā pavāretuṃ labbhati. Tehi ce bhikkhave bhikkhūhi pavāriyamāneti evaṃ cātumāsiniyā pavāriyamāne.

Pavāraṇāsaṅgahakathā

241.Aññataro phāsuvihāroti taruṇasamatho vā taruṇavipassanā vā. Paribāhirā bhavissāmāti anibaddharattiṭṭhānadivāṭṭhānādibhāvena bhāvanānuyogaṃ sampādetuṃ asakkontā bāhirā bhavissāma. Sabbeheva ekajjhaṃ sannipatitabbanti iminā chandadānaṃ paṭikkhipati. Bhinnassa hi saṅghassa samaggakaraṇakāle tiṇavatthārakasamathe imasmiñca pavāraṇāsaṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭati. Pavāraṇāsaṅgaho nāmāyaṃ vissaṭṭhakammaṭṭhānānaṃ thāmagatasamathavipassanānaṃ sotāpannādīnañca na dātabbo. Taruṇasamathavipassanālābhino pana sabbe vā hontu, upaḍḍhā vā, ekapuggalo vā ekassapi vasena dātabboyeva. Dinne pavāraṇāsaṅgahe antovasse parihārova hoti, āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti. Tehipi chinnavassehi na bhavitabbaṃ, pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti dassanatthaṃ ‘‘tehi ce bhikkhave’’tiādimāha. Sesaṃ sabbattha uttānamevāti.

Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app