9. Campeyyakkhandhakaṃ

Kassapagottabhikkhuvatthukathā

380. Campeyyakkhandhake – gaggarāya pokkharaṇiyā tīreti gaggarānāmikāya itthiyā kāritapokkharaṇiyā tīre. Tantibaddhoti tasmiṃ āvāse kattabbatātantipaṭibaddho. Ussukkampi akāsi yāguyātiādīsu manussehi āgantukesu āgatesu ācikkheyyāthāti vuttaṭṭhāneyeva ussukkaṃ kātuṃ vaṭṭati; na avuttaṭṭhāne. Gaccha tvaṃ bhikkhūti satthā tassa bhikkhuno tattheva senāsanaṃ sappāyanti addasa, tenevamāha.

382.Adhammena vaggakammaṃ karontītiādīnaṃ parato pāḷiyaṃyeva nānākaraṇaṃ āgamissati.

385.Aññatrāpi dhammā kammaṃ karontīti aññatrāpi dhammaṃ kammaṃ karonti, ayameva vā pāṭho. Bhūtena vatthunā kataṃ dhammena kataṃ nāma hoti, tathā na karontīti attho. Aññatrāpi vinayā kammaṃ, aññatrāpi satthusāsanā kammanti etesupi eseva nayo. Ettha pana vinayoti codanā ca sāraṇā ca. Satthusāsananti ñattisampadā anussāvanasampadā ca; tāhi vinā kammaṃ karontīti attho. Paṭikuṭṭhakatanti paṭikuṭṭhañceva katañca; yaṃ aññesu paṭikkosantesu kataṃ taṃ paṭikuṭṭhañceva hoti katañca; tādisampi kammaṃ karontīti attho.

387.Chayimāni bhikkhave kammāni adhammakammantiādīsu pana ‘‘dhammo’’ti pāḷiyā adhivacanaṃ. Tasmā yaṃ yathāvuttāya pāḷiyā na kariyati, taṃ adhammakammanti veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana pāḷiyaṃyeva āgato. So ca kho ñattidutiyañatticatutthakammānaṃyeva vasena. Yasmā pana ñattikamme ñattidutiyañatticatutthesu viya hāpanaṃ vā aññathā karaṇaṃ vā natthi, apalokanakammañca sāvetvāva kariyati, tasmā tāni pāḷiyaṃ na dassitāni, tesaṃ sabbesampi kammānaṃ vinicchayaṃ parato vaṇṇayissāma.

Catuvaggakaraṇādikathā

388. Idāni yadidaṃ chaṭṭhaṃ dhammena samaggakammaṃ nāma, taṃ yehi saṅghehi kātabbaṃ, tesaṃ pabhedaṃ dassetuṃ ‘‘pañca saṅghā’’tiādi vuttaṃ. Kammappattoti kammaṃ patto, kammayutto kammāraho; na kiñci kammaṃ kātuṃ nārahatīti attho.

389.Catuvaggakaraṇañce bhikkhave kammaṃ bhikkhunicatutthotiādi parisato kammavipattidassanatthaṃ vuttaṃ. Tattha ukkhittakaggahaṇena kammanānāsaṃvāsako gahito, nānāsaṃvāsakaggahaṇena laddhinānāsaṃvāsako. Nānāsīmāya ṭhitacatutthoti sīmantarikāya vā bahisīmāya vā hatthapāse ṭhitenāpi saddhiṃ catuvaggo hutvāti attho.

393.Pārivāsikacatutthotiādi parivāsādikammānaṃyeva parisato vipattidassanatthaṃ vuttaṃ, tesaṃ vinicchayaṃ parato vaṇṇayissāma.

394.Ekaccassa bhikkhave saṅghamajjhe paṭikkosanā ruhatītiādi paṭikuṭṭhakatakammassa kuppākuppabhāvadassanatthaṃ vuttaṃ. Pakatattassāti avipannasīlassa pārājikaṃ anajjhāpannassa. Ānantarikassāti attano anantaraṃ nisinnassa.

Dvenissāraṇādikathā

395.Dvemā bhikkhave nissāraṇātiādi vatthuto kammānaṃ kuppākuppabhāvadassanatthaṃ vuttaṃ. Tattha ‘‘appatto nissāraṇaṃ, tañce saṅgho nissāreti, sunissārito’’ti idaṃ pabbājanīyakammaṃ sandhāya vuttaṃ. Pabbājanīyakammena hi vihārato nissārenti, tasmā taṃ ‘‘nissāraṇā’’ti vuccati. Tañcesa yasmā kuladūsako na hoti, tasmā āveṇikena lakkhaṇena appatto. Yasmā panassa ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyāti vuttaṃ, tasmā sunissārito hoti. Tañce saṅgho nissāretīti sace saṅgho tajjanīyakammādivasena nissāreti, so yasmā tattha ‘‘tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya – eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, eko bālo hoti abyatto āpattibahulo anapadāno, eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehī’’ti (cūḷava. 395) evaṃ ekekenapi aṅgena nissāraṇā anuññātā, tasmā sunissārito.

396.Osāraṇāti pavesanā. Tattha tañce saṅgho osāretīti upasampadakammavasena paveseti. Dosāritoti duosārito. Sahassakkhattumpi upasampādito anupasampannova hoti ācariyupajjhāyā ca sātisārā, tathā seso kārakasaṅgho, na koci āpattito muccati. Iti ime ekādasa abhabbapuggalā dosāritā. Hatthacchinnādayo pana dvattiṃsa suosāritā, upasampāditā upasampannāva honti, na te labbhā kiñci vattuṃ. Ācariyupajjhāyā pana kārakasaṅgho ca sātisārā, na koci āpattito muccati.

397.Idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbātiādi abhūtavatthuvasena adhammakammaṃ, bhūtavatthuvasena dhammakammañca dassetuṃ vuttaṃ. Tattha paṭinissajjitāti paṭinissajjitabbā.

Upālipucchākathā

400. Upālipañhesupi vatthuvaseneva dhammādhammakammaṃ vibhattaṃ. Tattha dve nayā – ekamūlako ca dvimūlako ca. Ekamūlako uttānoyeva. Dvimūlake yathā sativinayo amūḷhavinayena saddhiṃ ekā pucchā katā, evaṃ amūḷhavinayādayopi tassapāpiyyasikādīhi. Avasāne pana upasampadārahaṃ upasampādetīti ekameva padaṃ hoti. Parato bhikkhūnampi sativinayaṃ ādiṃ katvā ekekena saddhiṃ sesapadāni yojetabbāni.

Tajjanīyakammakathā

407.Idha pana bhikkhave bhikkhu bhaṇḍanakārakotiādi ‘‘adhammenavaggaṃ, adhammenasamaggaṃ; dhammenavaggaṃ, dhammapatirūpakenavaggaṃ, dhammapatirūpakenasamagga’’nti imesaṃ vasena cakkaṃ bandhitvā tajjanīyādīsu sattasu kammesu paṭipassaddhīsu ca vipattidassanatthaṃ vuttaṃ. Tattha anapadānoti apadānavirahito. Apadānaṃ vuccati paricchedo; āpattiparicchedavirahitoti attho. Tato paraṃ paṭikuṭṭhakatakammappabhedaṃ dassetuṃ sāyeva pāḷi ‘‘akataṃ kamma’’ntiādīhi saṃsanditvā vuttā. Tattha na kiñci pāḷianusārena na sakkā vidituṃ, tasmā vaṇṇanaṃ na vitthārayimhāti.

Campeyyakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app