6. Bhesajjakkhandhakaṃ

Pañcabhesajjādikathā

260. Bhesajjakkhandhake – sāradikena ābādhenāti saradakāle uppannena pittābādhena, tasmiñhi kāle vassodakenapi tementi, kaddamampi maddanti, antarantarā ātapopi kharo hoti, tena tesaṃ pittaṃ koṭṭhabbhantaragataṃ hoti. Āhāratthañca phareyyāti āhāratthaṃ sādheyya.

261.Nacchādentīti na jiranti, na vātarogaṃ paṭippassambhetuṃ sakkonti. Senesitānīti siniddhāni. Bhattācchādakenāti bhattaṃ arocikena.

262.Acchavasantiādīsu nissaggiyavaṇṇanāyaṃ vuttanayeneva vinicchayo veditabbo. Kāle paṭiggahitantiādīsu majjhanhike avītivatte paṭiggahetvā pacitvā parissāvetvā cāti attho. Telaparibhogenaparibhuñjitunti sattāhakālikatelaparibhogena paribhuñjituṃ.

263.Mūlabhesajjādi vinicchayopi khuddakavaṇṇanāyaṃ vuttoyeva. Tasmā idha yaṃ yaṃ pubbe avuttaṃ taṃ tadeva vaṇṇayissāma. Vacattanti setavacaṃ. Nisadaṃ nisadapotakanti pisanasilā ca pisanapoto ca. Phaggavanti latājāti. Nattamālanti karañjaṃ. Hiṅguhiṅgujatuhiṅgusipāṭikā hiṅgujātiyoyeva. Takatakapattitakapaṇṇiyo lākhājātiyo.

Sāmuddanti samuddatīre vālukā viya santiṭṭhati. Kāḷaloṇanti pakatiloṇaṃ. Sindhavanti setavaṇṇaṃ pabbate uṭṭhahati. Ubbhidanti bhūmito aṅkuraṃ uṭṭhahati. Bilanti dabbasambhārehi saddhiṃ pacitaṃ, taṃ rattavaṇṇaṃ.

264-6.Kāyo vā duggandhoti kassaci assādīnaṃ viya kāyagandho hoti, tassāpi sirīsakosumbādicuṇṇāni vā gandhacuṇṇāni vā sabbāni vaṭṭanti. Chakaṇanti gomayaṃ. Rajananippakkanti rajanakasaṭaṃ. Pākatikacuṇṇampi koṭṭetvā udakena temetvā nhāyituṃ vaṭṭati; etampi rajananippakkasaṅkhepameva gacchati.

Āmakamaṃsañcakhādi āmakalohitañca pivīti na taṃ bhikkhu khādi na pivi, amanusso khāditvā ca pivitvā ca pakkanto, tena vuttaṃ – ‘‘tassa so amanussikābādho paṭippassambhī’’ti.

Añjananti sabbasaṅgāhikavacanametaṃ. Kāḷñjananti ekā añjanajāti. Rasañjanaṃ nānāsambhārehi kataṃ. Sotañjananti nadīsotādīsu uppajjanakaṃ añjanaṃ. Geruko nāma suvaṇṇageruko. Kapallanti dīpasikhato gahitamasi. Añjanūpapiṃsanehīti añjanena saddhiṃ ekato piṃsitabbehi, na hi kiñci aññanūpapiṃsanaṃ na vaṭṭati. Candananti lohitacandanādikaṃ yaṃkiñci. Tagarādīni pākaṭāni, aññānipi nīluppalādīni vaṭṭantiyeva.

Aṭṭhimayanti manussaṭṭhiṃ ṭhapetvā avasesaaṭṭhimayaṃ. Dantamayanti hatthidantādisabbadantamayaṃ. Visāṇamayepi akappiyaṃ nāma natthi, naḷamayādayo ekantakappiyāyeva. Salākaṭṭhāniyanti yattha salākaṃ odahanti, taṃ susiradaṇḍakaṃ vā thavikaṃ vā anujānāmīti attho. Aṃsabaddhakoti añjanitthavikāya aṃsabaddhako. Yamakanatthukaraṇinti samasotāhi dvīhi panāḷikāhi ekaṃ natthukaraṇiṃ.

267.Anujānāmi bhikkhave telapākanti yaṃkiñci bhesajjapakkhittaṃ sabbaṃ anuññātameva hoti. Atipakkhittamajjānīti ativiya khittamajjāni; bahuṃ majjaṃ pakkhipitvā yojitānīti attho.

Aṅgavātoti hatthapāde vāto. Sambhārasedanti nānāvidhapaṇṇabhaṅgasedaṃ. Mahāsedanti mahantaṃ sedaṃ; porisappamāṇaṃ āvāṭaṃ aṅgārānaṃ pūretvā paṃsuvālikādīhi pidahitvā tattha nānāvidhāni vātaharaṇapaṇṇāni santharitvā telamakkhitena gattena tattha nipajjitvā samparivattantena sarīraṃ sedetuṃ anujānāmīti attho. Bhaṅgodakanti nānāpaṇṇabhaṅgakuthitaṃ udakaṃ; tehi paṇṇehi ca udakena ca siñcitvā siñcitvā sedetabbo. Udakakoṭṭhakanti udakakoṭṭhe cāṭiṃ vā doṇiṃ vā uṇhodakassa pūretvā tattha pavisitvā sedakammakaraṇaṃ anujānāmīti attho.

Pabbavātohotīti pabbe pabbe vāto vijjhati. Lohitaṃ mocetunti satthakena lohitaṃ mocetuṃ. Pajjaṃ abhisaṅkharitunti yena phālitapādā pākatikā honti; taṃ nāḷikerādīsu nānābhesajjāni pakkhipitvā pajjaṃ abhisaṅkharituṃ; pādānaṃ sappāyabhesajjaṃ pacitunti attho. Tilakakkena atthoti piṭṭhehi tilehi attho. Kabaḷikanti vaṇamukhe sattupiṇḍaṃ pakkhipituṃ. Sāsapakuḍḍenāti sāsapapiṭṭhena. Vaḍḍhamaṃsanti adhikamaṃsaṃ āṇi viya uṭṭhahati. Loṇasakkharikāya chinditunti khurena chindituṃ. Vikāsikanti telarundhanapilotikaṃ. Sabbaṃ vaṇapaṭikammanti yaṃkiñci vaṇaparikammaṃ nāma atthi; sabbaṃ anujānāmīti attho.

268.Sāmaṃ gahetvāti idaṃ na kevalaṃ sappadaṭṭhasseva, aññasmimpi daṭṭhavise sati sāmaṃ gahetvā paribhuñjitabbaṃ; aññesu pana kāraṇesu paṭiggahitameva vaṭṭati. Kato na puna paṭiggahetabboti sace bhūmippatto, paṭiggahetabbo; appattaṃ pana gahetuṃ vaṭṭati.

269.Gharadinnakābādhoti vasīkaraṇapānakasamuṭṭhitarogo. Sītāloḷinti naṅgalena kasantassa phāle laggamattikaṃ udakena āloḷetvā pāyetuṃ anujānāmīti attho.

Duṭṭhagahaṇikoti vipannagahaṇiko; kicchena uccāro nikkhamatīti attho. Āmisakhāranti sukkhodanaṃ jhāpetvā tāya chārikāya paggharitaṃ khārodakaṃ. Muttaharītakanti gomuttaparibhāvitaṃ harītakaṃ. Abhisannakāyoti ussannadosakāyo. Acchakañjiyanti taṇḍulodakamaṇḍo. Akaṭayusanti asiniddho muggapacitapānīyo. Kaṭākaṭanti sova dhotasiniddho. Paṭicchādanīyenāti maṃsarasena.

Guḷādianujānanakathā

272.Sace bhikkhave pakkāpi muggā jāyantīti pakkā muggā sacepi jāyanti, yathāsukhaṃ paribhuñjitabbā. Pakkattā hi te kappiyā eva.

274.Antovutthanti akappiyakuṭiyaṃ vutthaṃ. Sāmaṃ pakkanti ettha yaṃkiñci āmisaṃ bhikkhuno pacituṃ na vaṭṭati. Sacepissa uṇhayāguyā sulasipaṇṇāni vā siṅgiveraṃ vā loṇaṃ vā pakkhipanti, tampi cāletuṃ na vaṭṭati, ‘‘yāguṃ nibbāpemī’’ti pana cāletuṃ vaṭṭati. Uttaṇḍulabhattaṃ labhitvāpi pidahituṃ na vaṭṭati. Sace pana manussā pidahitvāva denti, vaṭṭati; ‘‘bhattaṃ vā mā nibbāyatū’’ti pidahituṃ vaṭṭati. Khīratakkādīsu pana sakiṃ kuthitesu aggiṃ dātuṃ vaṭṭati, punapākassa anuññātattā. Ukkapiṇḍakāpi khādantīti biḷāmūsikagodhāmaṅgusā khādanti. Damakāti vighāsādā.

276.Tato nīhaṭanti yattha nimantitā bhuñjanti, tato nīhaṭaṃ.

278.Vanaṭṭhaṃ pokkharaṭṭhanti vane ceva paduminigacche ca jātaṃ. Abījanti taruṇaphalaṃ, yassa bījaṃ na aṅkuraṃ janeti. Nibbaṭṭabījanti bījaṃ nibbaṭṭetvā apanetvā paribhuñjitabbakaṃ ambapanasādi.

279.Duropayo vaṇoti dukkhena ruhati, dukkhena pākatiko hotīti attho. Dupparihāraṃ satthanti sambādhe dukkhena satthaṃ parihareyyaṃ. Satthakammaṃ vā vatthikammaṃ vāti yathāparicchinne okāse yena kenaci satthena vā sūciyā vā kaṇṭakena vā sattikāya vā pāsāṇasakkhalikāya vā nakhena vā chindanaṃ vā phālanaṃ vā vijjhanaṃ vā lekhanaṃ vā na kātabbaṃ; sabbañhetaṃ satthakammameva hoti. Yena kenaci pana cammena vā vatthena vā vatthipīḷanampi na kātabbaṃ; sabbañhetaṃ vatthikammameva hoti. Ettha ca sambādhassa sāmantā dvaṅgulāti idaṃ satthakammaṃyeva sandhāya vuttaṃ. Vatthikammaṃ pana sambādheyeva paṭikkhittaṃ. Tattha pana khāraṃ ādātuṃ yena kenaci rajjukena vā bandhituṃ vaṭṭati. Yadi tena chijjati, succhinnaṃ. Aṇḍavuḍḍhirogepi satthakammaṃ na vaṭṭati, tasmā aṇḍaṃ phāletvā bījāni uddharitvā ‘‘arogaṃ karissāmī’’ti na kattabbaṃ. Aggitāpanabhesajjālimpanesu pana paṭikkhepo natthi. Vaccamagge bhesajjamakkhitā ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati, yāya khārakammaṃ vā karonti, telaṃ vā pavesenti.

280.Pavattamaṃsanti matassa maṃsaṃ. Māghātoti taṃ divasaṃ na labbhā kenaci kiñci jīvitā voropetuṃ. Potthanikanti maṃsacchedanasatthakaṃ vuccati. Kimpimāyāti kimpi imāya. Na bhagavā ussahatīti na bhagavā sakkoti. Yatra hi nāmāti yasmā nāma. Paṭivekkhīti vīmaṃsi; paṭipucchīti vuttaṃ hoti. Appaṭivekkhitvāti appaṭipucchitvā. Sace pana asukamaṃsanti jānāti, paṭipucchanakiccaṃ natthi, ajānantena pana pucchitvāva khāditabbaṃ.

Hatthimaṃsādipaṭikkhepakathā

281.Sunakhamaṃsanti ettha araññakokā nāma sunakhasadisā honti, tesaṃ maṃsaṃ vaṭṭati. Yo pana gāmasunakhiyā vā kokena kokasunakhiyā vā gāmasunakhena saṃyogā uppanno, tassa maṃsaṃ na vaṭṭati, so hi ubhayaṃ bhajatīti. Ahimaṃsanti kassaci apādakassa dīghajātikassa maṃsaṃ na vaṭṭati. Sīhamaṃsādīni pākaṭāneva.

Ettha ca manussamaṃsaṃ sajātitāya paṭikkhittaṃ, hatthiassamaṃsaṃ rājaṅgatāya, sunakhamaṃsañca ahimaṃsañca paṭikūlatāya, sīhamaṃsādīni pañca attano anupaddavatthāyāti. Imesaṃ manussādīnaṃ dasannaṃ maṃsampi aṭṭhipi lohitampi cammampi lomampi sabbaṃ na vaṭṭati, yaṃkiñci ñatvā vā añatvā vā khādantassa āpattiyeva. Yadā jānāti, tadā desetabbā. ‘‘Apucchitvā khādissāmī’’ti gaṇhato paṭiggahaṇe dukkaṭaṃ, ‘‘pucchitvā khādissāmī’’ti gaṇhato anāpatti. Uddissa kataṃ pana jānitvā khādantasseva āpatti, pacchā jānanto āpattiyā na kāretabboti.

Yāgumadhugoḷakādikathā

282.Ekattakoti ekako, natthi me dutiyoti attho. Pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvāti so kira satasahassaṃ vayaṃ katvā paṭiyādāpesi. Anumodanāgāthāpariyosāne ‘‘patthayataṃ icchata’’nti padānaṃ ‘‘alameva dātu’’nti iminā sambandho. Sace pana ‘‘patthayatā icchatā’’ti pāṭho atthi, soyeva gahetabbo.

283.Bhojjayāgunti yā pavāraṇaṃ janeti. Yadaggenāti yaṃ ādiṃ katvā. Saggā te āraddhāti sagganibbattakapuññaṃ upacitanti attho. Yathādhammokāretabboti paramparabhojanena kāretabbo, bhojjayāguyā hi pavāraṇā hotīti.

284.Nāhaṃ taṃ kaccānāti tasmiṃ kira avasiṭṭhaguḷe devatā sukhumojaṃ pakkhipiṃsu, sā aññesaṃ pariṇāmaṃ na gacchati, tasmā evamāha. Gilānassa guḷanti tathārūpena byādhinā gilānassa pacchābhattaṃ guḷaṃ anujānāmīti attho.

Pāṭaligāmavatthukathā

285.Sabbasantharinti yathā sabbaṃ santhataṃ hoti, evaṃ.

286.Sunidhavassakārāti sunidho ca vassakāro ca dve brāhmaṇā magadharañño mahāmattā mahāmaccā. Vajjīnaṃ paṭibāhāyāti vajjirājakulānaṃ āyamukhapacchindanatthaṃ. Vatthūnīti gharavatthūni. Cittāni namanti nivesanāni māpetunti tā kira devatā vatthuvijjāpāṭhakānaṃ sarīre adhimuccitvā evaṃ cittāni nāmenti. Kasmā? Amhākaṃ yathānurūpaṃ sakkāraṃ karissantīti attho. Tāvatiṃsehīti loke kira sakkaṃ devarājānaṃ vissakammañca upādāya tāvatiṃsā paṇḍitāti saddo abbhuggato, tenevāha tāvatiṃsehīti, tāvatiṃsehi saddhiṃ mantetvā viya māpentīti attho. Yāvatā ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ ābhatabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ agganagaraṃ bhavissati. Puṭabhedananti puṭabhedanaṭṭhānaṃ mocanaṭṭhānanti vuttaṃ hoti. Aggito vātiādīsu samuccayattho vā saddo. Tatra hi ekassa koṭṭhāsassa aggito, ekassa udakato, ekassa abbhantarato, aññamaññabhedā antarāyo bhavissati. Uḷumpanti pāragamanatthāya āṇiyo ākoṭetvā kataṃ. Kullanti valliādīhi bandhitvā kataṃ.

Aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthullassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti idha nadī adhippetā. Idaṃ vuttaṃ hoti – ye gambhīraṃ vitthataṃ taṇhāsaraṃ taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna visajja pallalāni anāmasitvāva udakabharitāni ninnaṭṭhānāni; ayaṃ pana idaṃ appamattakaṃ udakaṃ uttaritukāmopi kullañhi parijano bandhati, buddhā pana buddhasāvakā ca vinā eva kullena tiṇṇā medhāvino janāti.

287.Ananubodhāti abujjhanena. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti evamettha attho daṭṭhabbo. Saṃsitanti saṃsaritaṃ. Bhavanetti samūhatāti bhavato bhavagamanā sandhāvanā taṇhārajju suṭṭhu hatā chinnā appavattikatā.

289.Nīlāti idaṃ sabbasaṅgāhakaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanatthaṃ. Tattha na tesaṃ pakativaṇṇā nīlā, nīlavilepanānaṃ vicittatāvasenetaṃ vuttaṃ. Paṭivaṭṭesīti pahāresi. Sāhāraṃ dajjeyyāthāti sajanapadaṃ dadeyyātha. Aṅguliṃ phoṭesunti aṅguliṃ cālesuṃ. Ambakāyāti itthikāya. Olokethāti passatha. Apalokethāti punappunaṃ passatha. Upasaṃharathāti upanetha. Imaṃ licchaviparisaṃ tumhākaṃ cittena tāvatiṃsaparisaṃ haratha, tāvatiṃsassa samakaṃ katvā passathāti attho.

Sīhasenāpativatthuādikathā

290.Dhammassa ca anudhammaṃ byākarontīti bhagavatā vuttakāraṇassa anukāraṇaṃ kathenti. Sahadhammiko vādānuvādoti aparehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo viññugarahitabbaṃ kāraṇaṃ koci appamattakopi kiṃ na āgacchati. Idaṃ vuttaṃ hoti ‘‘kiṃ sabbakārenāpi tumhākaṃ vāde gārayhakāraṇaṃ natthī’’ti. Anabbhakkhātukāmāti abhibhavitvā na ācikkhitukāmā.

293.Anuviccakāranti anuviditvā cintetvā tulayitvā kātabbaṃ karohīti vuttaṃ hoti. Ñātamanussānanti loke pākaṭānaṃ. Sādhu hotīti sundaraṃ hoti. Paṭākaṃ parihareyyunti paṭākaṃ ukkhipitvā nagare ghosantā āhiṇḍeyyuṃ. Kasmā? ‘‘Evaṃ no amhākaṃ mahantabhāvo bhavissatī’’ti. Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti nivesanaṃ. Dātabbaṃ maññeyyāsīti mā imesaṃ deyyadhammaṃ upacchindittha, sampattānañhi dātabbamevāti ovadati. Okāroti avakāro lāmakabhāvo. Sāmukkaṃsikāti attanāyeva uddharitvā gahitā; asādhāraṇaṃ aññesanti attho. Uddissa katanti uddisitvā kataṃ.

294.Paṭiccakammanti attānaṃ paṭicca katanti attho. Atha vā paṭiccakammanti nimittakammassetaṃ adhivacanaṃ, taṃ paṭiccakammaṃ ettha atthīti maṃsampi paṭiccakammanti vuttaṃ. Yo hi evarūpaṃ maṃsaṃ paribhuñjati, sopi tassa kammassa dāyādo hoti, vadhakassa viya tassāpi pāṇaghātakammaṃ hotīti adhippāyo . Jiridantiti jiranti abbhācikkhantā na jiranti, abbhakkhānassa antaṃ na gacchantīti attho. Tikoṭiparisuddhakathā saṅghabhedasikkhāpadavaṇṇanāyaṃ vuttā.

Kappiyabhūmianujānanakathā

295.Sakaṭaparivaṭṭanti sakaṭehi parikkhepaṃ viya katvā acchanti. Paccantimanti abhilāpamattametaṃ ‘‘yaṃ saṅgho ākaṅkhatī’’ti vuttattā pana dhuravihāropi sammannituṃ vaṭṭati, kammavācaṃ avatvā apalokanenāpi vaṭṭatiyeva. Kākoravasaddanti tattha tattha paviṭṭhānaṃ āmisakhādanatthāya anuppageyeva sannipatitānaṃ kākānaṃ oravasaddaṃ. Yasojo nāma kapilasuttapariyosāne pabbajitānaṃ pañcannaṃ satānaṃ aggapuriso.

Ussāvanantikantiādīsu ussāvanantikā tāva evaṃ kattabbā. Yo thambhānaṃ vā upari bhittipāde vā nikhanitvā vihāro kariyati, tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmigatikā eva. Paṭhamathambhaṃ pana paṭhamabhittipādaṃ vā patiṭṭhāpentehi bahūhi samparivāretvā ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vācaṃ nicchārentehi manussesu ukkhipitvā patiṭṭhāpentesu āmasitvā vā sayaṃ ukkhipitvā vā thambhe vā bhittipādo vā patiṭṭhāpetabbo. Kurundimahāpaccarīsu pana ‘‘kappiyakuṭi kappiyakuṭī’’ti vatvā patiṭṭhāpetabbanti vuttaṃ. Andhakaṭṭhakathāyaṃ ‘‘saṅghassa kappiyakuṭiṃ adhiṭṭhāmī’’ti vuttaṃ. Taṃ pana avatvāpi aṭṭhakathāsu vuttanayena vutte doso natthi. Idaṃ panettha sādhāraṇalakkhaṇaṃ, thambhapatiṭṭhānañca vacanapariyosānañca samakālaṃ vaṭṭati. Sace hi aniṭṭhite vacane thambho patiṭṭhāti, appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti, akatā hoti kappiyakuṭi. Teneva mahāpaccariyaṃ vuttaṃ – ‘‘bahūhi samparivāretvā vattabbaṃ, avassañhi ettha ekassapi vacananiṭṭhānañca thambhapatiṭṭhānañca ekato bhavissatī’’ti.

Iṭṭhakasilāmattikākuṭṭikāsu pana kuṭīsu heṭṭhā cayaṃ bandhitvā vā abandhitvā vā karontu, yato paṭṭhāya bhittiṃ uṭṭhāpetukāmā honti, taṃ sabbapaṭhamaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā gahetvā vuttanayeneva kappiyakuṭi kātabbā. Iṭṭhakādayo hi bhittiyā paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭanti, thambhā pana upari uggacchanti, tasmā vaṭṭanti. Andhakaṭṭhakathāyaṃ ‘‘thambhehi kariyamāne catūsu koṇesu cattāro thambhā iṭṭhakādikuṭṭe catūsu koṇesu dve tisso iṭṭhakā adhiṭṭhātabbā’’ti vuttaṃ. Tathā pana akatāyapi doso natthi, aṭṭhakathāsu hi vuttameva pamāṇaṃ.

Gonisādikā duvidhā – ārāmagonisādikā, vihāragonisādikāti. Tāsu yattha neva ārāmo na senāsanāni parikkhittāni honti, ayaṃ ‘‘ārāmagonisādikā’’ nāma. Yattha senāsanāni sabbāni vā ekaccāni vā parikkhittāni, ārāmo aparikkhitto, ayaṃ ‘‘vihāragonisādikā’’ nāma. Iti ubhayatrāpi ārāmassa aparikkhittabhāvoyeva pamāṇaṃ. Ārāmo pana upaḍḍhaparikkhittopi bahutaraṃ parikkhittopi parikkhittoyeva nāmāti kurundimahaāpaccariyādīsu vuttaṃ. Ettha kappiyakuṭiṃ laddhuṃ vaṭṭati.

Gahapatīti manussā āvāsaṃ katvā ‘‘kappiyakuṭiṃ dema, paribhuñjathā’’ti vadanti, esā gahapati nāma. ‘‘Kappiyakuṭiṃ kātuṃ demā’’ti vuttepi vaṭṭatiyeva. Andhakaṭṭhakathāyaṃ pana ‘‘yasmā bhikkhuṃ ṭhapetvā sesasahadhammikānaṃ sabbesañca devamanussānaṃ hatthato paṭiggaho ca sannidhi ca antovutthañca tesaṃ santakaṃ bhikkhussa vaṭṭati, tasmā tesaṃ gehāni vā tehi dinnā kappiyakuṭi vā gahapatīti vuccatī’’ti vuttaṃ. Punapi vuttaṃ – ‘‘bhikkhusaṅghassa vihāraṃ ṭhapetvā bhikkhunupassayo vā ārāmikānaṃ vā titthiyānaṃ vā devatānaṃ vā nāgānaṃ vā api brahmānaṃ vimānaṃ kappiyakuṭi hotī’’ti, taṃ suvuttaṃ; saṅghasantakameva hi bhikkhusantakaṃ vā gehaṃ gahapatikuṭikā na hoti. Sammutikā nāma kammavācaṃ sāvetvā katāti.

Yaṃ imāsu catūsu kappiyabhūmīsu vutthaṃ āmisaṃ, taṃ sabbaṃ antovutthasaṅkhyaṃ na gacchati. Bhikkhūnañca bhikkhunīnañca antovutthaantopakkamocanatthañhi kappiyakuṭiyo anuññātā. Yaṃ pana akappiyabhūmiyaṃ sahaseyyappahonake gehe vutthaṃ saṅghikaṃ vā puggalikaṃ vā bhikkhussa bhikkhuniyā vā santakaṃ ekarattampi ṭhapitaṃ, taṃ antovutthaṃ; tattha pakkañca antopakkaṃ nāma hoti, etaṃ na kappati. Sattāhakālikaṃ pana yāvajīvikañca vaṭṭati.

Tatrāyaṃ vinicchayo – sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti, antovutthaṃ na hoti. Tattha akappiyakuṭiyaṃ nikkhittasappiādīsu yaṃkiñci pakkhipitvā deti, mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana ‘‘antovutthaṃ hotī’’ti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ. Bhikkhu akappiyakuṭiyaṃ ṭhapitasappiñca yāvajīvikapaṇṇañca ekato pacitvā paribhuñjati, sattāhaṃ nirāmisaṃ vaṭṭati. Sace āmisasaṃsaṭṭhaṃ katvā paribhuñjati, antovutthañceva sāmaṃpākañca hoti. Etenupāyena sabbasaṃsaggā veditabbā.

Imā pana kappiyakuṭiyo kadā jahitavatthukā honti? Ussāvanantikā tāva yā thambhānaṃ upari bhittipāde vā nikhaṇitvā katā, sā sabbesu thambhesu ca bhittipādesu ca apanītesu jahitavatthukā hoti. Sace pana thambhe vā bhittipāde vā parivattenti, yo yo ṭhito tattha tattha patiṭṭhāti, sabbesupi parivattitesu ajahitavatthukāva hoti. Iṭṭhakādīhi katā cayassa upari bhittiatthāya ṭhapitaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā ādiṃkatvā vināsitakāle jahitavatthukā hoti. Yehi pana iṭṭhakādīhi adhiṭṭhitā, tesu apanītesupi tadaññāsu patiṭṭhitāsu ajahitavatthukāva hoti.

Gonisādikā pākārādīhi parikkhepe kate jahitavatthukā hoti. Puna tasmiṃ ārāme kappiyakuṭi laddhuṃ vaṭṭati. Sace pana punapi pākārādayo tattha tattha khaṇḍā honti, tato tato gāvo pavisanti, puna kappiyakuṭi hoti. Itarā pana dve gopānasīmattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthukā honti. Sace gopānasīnaṃ upari ekampi pakkhapāsakamaṇḍalaṃ atthi, rakkhati.

Yatra panimā catassopi kappiyabhūmiyo natthi, tattha kiṃ kātabbaṃ? Anupasampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ. Tatridaṃ vatthu – karavikatissatthero kira vinayadharapāmokkho mahāsīvattherassa santikaṃ agamāsi. So dīpālokena sappikumbhaṃ passitvā ‘‘bhante kimeta’’nti pucchi. Thero ‘‘āvuso gāmato sappikumbho ābhato, lūkhadivase sappinā bhuñjanatthāyā’’ti āha. Tato naṃ tissatthero ‘‘na vaṭṭati bhante’’ti āha. Thero punadivase pamukhe nikkhipāpesi. Tissatthero puna ekadivase āgato taṃ disvā tatheva pucchitvā ‘‘bhante sahaseyyappahonakaṭṭhāne ṭhapetuṃ na vaṭṭatī’’ti āha. Thero punadivase bahi nīharāpetvā nikkhipāpesi, taṃ corā hariṃsu. So puna ekadivasaṃ āgataṃ tissattheraṃ āha – ‘‘āvuso tayā ‘na vaṭṭatī’ti vutto so kumbho bahi nikkhitto corehi avahato’’ti. Tato naṃ tissatthero āha – ‘‘nanu bhante anupasampannassa dātabbo assa, anupasampannassa hi datvā tassa santakaṃ katvā paribhuñjituṃ vaṭṭatī’’ti.

296-9. Meṇḍakavatthu uttānameva. Api cettha anujānāmi bhikkhave pañca goraseti ime pañca gorase visuṃ paribhogena paribhuñjitumpi anujānāmīti attho. Pātheyyaṃ pariyesitunti ettha sace keci sayameva ñatvā denti, iccetaṃ kusalaṃ; no ce denti, ñātipavāritaṭṭhānato vā bhikkhācāravattena vā pariyesitabbaṃ. Tathā alabhantena aññātikaapavāritaṭṭhānato yācitvāpi gahetabbaṃ. Ekadivasena gamanīye magge ekabhattatthāya pariyesitabbaṃ. Dīghe addhāne yattakena kantāraṃ nittharati, tattakaṃ pariyesitabbaṃ.

Keṇiyajaṭilavatthukathā

300.Kājehi gāhāpetvāti pañcahi kājasatehi susaṅkhatassa badarapānassa kuṭasahassaṃ gāhāpetvā. Etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvāti ‘‘sādhu bhikkhave pānaṃ apivantā samaṇassa gotamassa sāvakā paccayabāhullikāti vādaṃ na uppādayittha, mayi ca gāravaṃ akattha, mama ca tumhesu gāravaṃ janayittha, iti vo ahaṃ iminā kāraṇena suṭṭhu pasanno’’tiādinā nayena dhammiṃ kathaṃ katvā anujānāmi bhikkhave aṭṭha pānānītiādimāha.

Tattha ambapānanti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabbaṃ. Evaṃ kataṃ purebhattameva kappati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭatiyeva. Esa nayo sabbapānesu.

Tesu pana jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ; taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakaphalehi ambapānaṃ viya katapānaṃ. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni na vaṭṭanti. Dhaññaphalarasanti sattannaṃ dhaññānaṃ phalarasaṃ. Ḍākarasanti pakkaḍākarasaṃ. Yāvakālikapattānañhi purebhattaṃyeva raso kappati. Yāvajīvikānaṃ paṭiggahetvā ṭhapitasappiādīhi saddhiṃ pakkānaṃ sattāhaṃ kappati. Sace pana suddhaudakena pacati, yāvajīvampi vaṭṭati. Khīrādīhi pana saddhiṃ pacituṃ na vaṭṭati. Aññehi pakkampi ḍākarasasaṅkhyameva gacchati. Kurundiyaṃ pana ‘‘yāvakālikapattānampi sītodakena madditvā kataraso vā ādiccapāko vā vaṭṭatī’’ti vuttaṃ. Ṭhapetvā madhukapuppharasanti ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā, pacchābhattaṃ na vaṭṭati. Purebhattampi yaṃ pānaṃ gahetvā majjaṃ karonti, so ādito paṭṭhāya na vaṭṭati. Madhukapupphaṃ pana allaṃ vā sukkhaṃ vā bhajjitaṃ vā tena kataphāṇitaṃ vā yato paṭṭhāya majjaṃ na karonti, taṃ sabbaṃ purebhattaṃ vaṭṭati. Ucchuraso nikasaṭo pacchābhattaṃ vaṭṭati . Iti pānāni anujānantena imepi cattāro rasā anuññātāti. Aggihuttamukhā yaññātiādīsu aggihutaṃ seṭṭhaṃ, aggihutaṃ mukhanti vuttaṃ hoti.

Rojamallādivatthukathā

301-2. Rojavatthu uttānatthameva. Tattha saṅkaraṃ akaṃsūti katikaṃ akaṃsu. Uḷāraṃ kho te idanti sundaraṃ kho te idaṃ. Nāhaṃ bhante ānanda bahukatoti nāhaṃ buddhādigatapasādabahumānena idhāgatoti dasseti. Sabbañca ḍākanti sappiādīhi pakkaṃ vā apakkaṃ vā yaṃkiñci ḍākaṃ. Piṭṭhakhādanīyanti piṭṭhamayaṃ khādanīyaṃ; rojo kira idaṃ ubhayampi satasahassaṃ vayaṃ katvā paṭiyādāpesi.

303.Mañjukāti madhuravacanā. Paṭibhāneyyakāti sake sippe paṭibhānasampannā. Dakkhāti chekā, analasā vā. Pariyodātasippāti niddosasippā. Nāḷiyāvāpakenāti nāḷiyā ca āvāpakena ca. Āvāpako nāma yattha laddhaṃ laddhaṃ āvapanti, pakkhipantīti vuttaṃ hoti. Na ca bhikkhave nahāpitapubbena khurabhaṇḍanti ettha gahetvā pariharitumeva na vaṭṭati, aññassa santakena kese chedetuṃ vaṭṭati. Sace vetanaṃ gahetvā chindati, na vaṭṭati. Yo anahāpitapubbo tassa pariharitumpi vaṭṭati, taṃ vā aññaṃ vā gahetvā kese chedetumpi vaṭṭati.

304.Bhāgaṃ datvāti dasamabhāgaṃ datvā; idaṃ kira jambudīpe porāṇakacārittaṃ, tasmā dasakoṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo.

Catumahāpadesakathā

305.Yaṃ bhikkhave mayā idaṃ na kappatīti ime cattāro mahāpadese bhagavā bhikkhūnaṃ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā suttaṃ gahetvā parimaddantā idaṃ addasaṃsu. Ṭhapetvā dhaññaphalarasanti sattadhaññarasāni pacchābhattaṃ na kappantīti paṭikkhittāni. Tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukāni , nava mahāphalāni sabbañca aparaṇṇaṃ, dhaññagatikameva. Taṃ kiñcāpi na paṭikkhittaṃ, atha kho akappiyaṃ anulometi, tasmā pacchābhattaṃ na kappati. Aṭṭha pānāni anuññātāni. Avasesāni vettatintiṇikamātuluṅgakapitthakosambakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva, tāni kiñcāpi na anuññātāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. Ṭhapetvā hi sānulomaṃ dhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi, sabbaṃ yāmakālikaṃyevāti kurundiyaṃ vuttaṃ.

Bhagavatā cha cīvarāni anuññātāni. Dhammasaṅgāhakattherehi tesaṃ anulomāni dukūlaṃ, pattuṇṇaṃ, cīnapaṭṭaṃ, somārapaṭṭaṃ, iddhimayikaṃ, devadattiyanti aparāni cha anuññātāni. Tattha ‘‘pattuṇṇa’’nti pattuṇṇadese pāṇakehi sañjātavatthaṃ. Dve paṭā desanāmeneva vuttā. Tāni tīṇi koseyyassānulomāni. Dukūlaṃ sāṇassa, itarāni dve kappāsikassa vā sabbesaṃ vā.

Bhagavatā ekādasa patte paṭikkhipitvā dve pattā anuññātā – lohapatto ceva mattikāpatto ca. Lohathālakaṃ, mattikāthālakaṃ, tambalohathālakanti tesaṃyeva anulomāni. Bhagavatā tayo tumbā anuññātā – lohatumbo, kaṭṭhatumbo, phalatumboti. Kuṇḍikā, kañcanako, udakatumboti tesaṃyeva anulomāni. Kurundiyaṃ pana ‘‘pānīyasaṅkhapānīyasarāvakāni etesaṃ anulomānī’’ti vuttaṃ. Paṭṭikā, sūkarantanti dve kāyabandhanāni anuññātāni, dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃ anulomāni. Setacchattaṃ, kilañjacchattaṃ, paṇṇacchattanti tīṇi chattāni anuññātāni. Ekapaṇṇacchattaṃ tesaṃyeva anulomanti iminā nayena pāḷiñca aṭṭhakathañca anupekkhitvā aññānipi kappiyākappiyānaṃ anulomāni veditabbāni.

Tadahupaṭiggahitaṃ kāle kappatītiādi sabbaṃ sambhinnarasaṃ sandhāya vuttaṃ. Sace hi challimpi anapanetvā sakaleneva nāḷikeraphalena saddhiṃ pānakaṃ paṭiggahitaṃ hoti , nāḷikeraṃ apanetvā taṃ vikālepi kappati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. Baddhamadhuphāṇitādīsupi eseva nayo. Takkolajātiphalādīhi alaṅkaritvā piṇḍapātaṃ denti, tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni. Yāguyaṃ pakkhipitvā dinnasiṅgiverādīsupi telādīsu pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo. Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitampi yathā suddhaṃ hoti, tathā dhovitvā vā tacchetvā vā tassa tassa kālavasena paribhuñjituṃ vaṭṭati.

Sace pana sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati. Yāvakālikañhi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti, yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikampi attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaññeva upaneti; tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati dvīhapaṭiggahitena chāhaṃ, tīhapaṭiggahitena pañcāhaṃ…pe… sattāhapaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi ‘‘sattāhakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahita’’nti avatvā ‘‘paṭiggahitaṃ sattāhaṃ kappatī’’ti vuttaṃ.

Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva sannidhikārakañca hoti, sattāhakālikañca yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janetīti. Sesaṃ sabbattha uttānamevāti.

Bhesajjakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app