8. Sahassavaggo

1. Tambadāṭhikacoraghātakavatthu

Sahassamapice vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi.

Ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvikaṃ kappesuṃ. Atheko puriso nibbiddhapiṅgalo tambadāṭhiko tesaṃ santikaṃ gantvā ‘‘ahampi tumhehi saddhiṃ jīvissāmī’’ti āha. Atha naṃ corajeṭṭhakassa dassetvā ‘‘ayampi amhākaṃ santike vasituṃ icchatī’’ti āhaṃsu. Atha naṃ corajeṭṭhako oloketvā ‘‘ayaṃ mātu thanaṃ chinditvā pitu vā galalohitaṃ nīharitvā khādanasamattho atikakkhaḷo’’ti cintetvā ‘‘natthetassa amhākaṃ santike vasanakicca’’nti paṭikkhipi. So evaṃ paṭikkhittopi āgantvā ekaṃ tasseva antevāsikaṃ upaṭṭhahanto ārādhesi. So taṃ ādāya corajeṭṭhakaṃ upasaṅkamitvā, ‘‘sāmi, bhaddako esa, amhākaṃ upakārako, saṅgaṇhatha na’’nti yācitvā corajeṭṭhakaṃ paṭicchāpesi. Athekadivasaṃ nāgarā rājapurisehi saddhiṃ ekato hutvā te core gahetvā vinicchayamahāmaccānaṃ santikaṃ nayiṃsu. Amaccā tesaṃ pharasunā sīsacchedaṃ āṇāpesuṃ. Tato ‘‘ko nu kho ime māressatī’’ti pariyesantā te māretuṃ icchantaṃ kañci adisvā corajeṭṭhakaṃ āhaṃsu – ‘‘tvaṃ ime māretvā jīvitañceva labhissasi sammānañca, mārehi ne’’ti. Sopi attānaṃ nissāya vasitattā te māretuṃ na icchi. Etenūpāyena ekūnapañcasate pucchiṃsu, sabbepi na icchiṃsu. Sabbapacchā taṃ nibbiddhapiṅgalaṃ tambadāṭhikaṃ pucchiṃsu. So ‘‘sādhū’’ti sampaṭicchitvā te sabbepi māretvā jīvitañceva sammānañca labhi. Etenūpāyena nagarassa dakkhiṇatopi pañca corasatāni ānetvā amaccānaṃ dassetvā tehi tesampi sīsacchede āṇatte corajeṭṭhakaṃ ādiṃ katvā pucchantā kañci māretuṃ icchantaṃ adisvā ‘‘purimadivase eko puriso pañcasate core māresi, kahaṃ nu kho so’’ti. ‘‘Asukaṭṭhāne amheti diṭṭho’’ti vutte taṃ pakkosāpetvā ‘‘ime mārehi, sammānaṃ lacchasī’’ti āṇāpesuṃ. So ‘‘sādhū’’ti sampaṭicchitvā te sabbepi māretvā sammānaṃ labhi. Atha naṃ ‘‘bhaddako ayaṃ puriso, nibaddhaṃ coraghātakameva etaṃ karissāmā’’ti mantetvā tassa taṃ ṭhānantaraṃ datvāva sammānaṃ kariṃsu. So pacchimadisatopi uttaradisatopi ānīte pañcasate pañcasate core ghātesiyeva. Evaṃ catūhi disāhi ānītāni dve sahassāni māretvā tato paṭṭhāya devasikaṃ ekaṃ dveti ānīte te manusse māretvā pañcapaṇṇāsa saṃvaccharāni coraghātakakammaṃ akāsi.

So mahallakakāle ekappahāreneva sīsaṃ chindituṃ na sakkoti, dve tayo vāre paharanto manusse kilameti. Nāgarā cintayiṃsu – ‘‘aññopi coraghātako uppajjissati, ayaṃ ativiya manusse kilameti, kiṃ iminā’’ti tassa taṃ ṭhānantaraṃ hariṃsu. So pubbe coraghātakakammaṃ karonto ‘‘ahatasāṭake nivāsetuṃ, navasappinā saṅkhataṃ khīrayāguṃ pivituṃ, sumanapupphāni pilandhituṃ, gandhe vilimpitu’’nti imāni cattāri na labhi. So ṭhānā cāvitadivase ‘‘khīrayāguṃ me pacathā’’ti vatvā ahatavatthasumanamālāvilepanāni gāhāpetvā nadiṃ gantvā nhatvā ahatavatthāni nivāsetvā mālā pilandhitvā gandhehi anulittagatto gehaṃ āgantvā nisīdi. Athassa navasappinā saṅkhataṃ khīrayāguṃ purato ṭhapetvā hatthadhovanodakaṃ āhariṃsu. Tasmiṃ khaṇe sāriputtatthero samāpattito vuṭṭhāya ‘‘kattha nu kho ajja mayā gantabba’’nti attano bhikkhācāraṃ olokento tassa gehe khīrayāguṃ disvā ‘‘karissati nu kho me puriso saṅgaha’’nti upadhārento ‘‘maṃ disvā mama saṅgahaṃ karissati, karitvā ca pana mahāsampattiṃ labhissati ayaṃ kulaputto’’ti ñatvā cīvaraṃ pārupitvā pattaṃ ādāya tassa gehadvāre ṭhitameva attānaṃ dassesi.

So theraṃ disvā pasannacitto cintesi – ‘‘mayā ciraṃ coraghātakakammaṃ kataṃ, bahū manussā māritā, idāni me gehe khīrayāgu paṭiyattā, thero āgantvā mama gehadvāre ṭhito, idāni mayā ayyassa deyyadhammaṃ dātuṃ vaṭṭatī’’ti purato ṭhapitayāguṃ apanetvā theraṃ upasaṅkamitvā vanditvā antogehe nisīdāpetvā patte khīrayāguṃ ākiritvā navasappiṃ āsiñcitvā theraṃ bījamāno aṭṭhāsi. Athassa ca dīgharattaṃ aladdhapubbatāya khīrayāguṃ pātuṃ balavaajjhāsayo ahosi. Thero tassa ajjhāsayaṃ ñatvā ‘‘tvaṃ, upāsaka, attano yāguṃ pivā’’ti āha. So aññassa hatthe bījaniṃ datvā yāguṃ pivi. Thero bījamānaṃ purisaṃ ‘‘gaccha, upāsakameva bījāhī’’ti āha. So bījiyamāno kucchipūraṃ yāguṃ pivitvā āgantvā theraṃ bījamāno ṭhatvā katāhārakiccassa therassa pattaṃ aggahesi. Thero tassa anumodanaṃ ārabhi. So attano cittaṃ therassa dhammadesanānugaṃ kātuṃ nāsakkhi. Thero sallakkhetvā, ‘‘upāsaka, kasmā cittaṃ desanānugaṃ kātuṃ na sakkosī’’ti pucchi. ‘‘Bhante, mayā dīgharattaṃ kakkhaḷakammaṃ kataṃ, bahū manussā māritā, tamahaṃ attano kammaṃ anussaranto cittaṃ ayyassa desanānugaṃ kātuṃ nāsakkhi’’nti. Thero ‘‘vañcessāmi na’’nti cintetvā ‘‘kiṃ pana tvaṃ attano ruciyā akāsi, aññehi kāritosī’’ti? ‘‘Rājā maṃ kāresi, bhante’’ti. ‘‘Kiṃ nu kho te, upāsaka, evaṃ sante akusalaṃ hotī’’ti? Mandadhātuko upāsako therenevaṃ vutte ‘‘natthi mayhaṃ akusala’’nti saññī hutvā tena hi, ‘‘bhante, dhammaṃ kathethā’’ti. So there anumodanaṃ karonte ekaggacitto hutvā dhammaṃ suṇanto sotāpattimaggassa orato anulomikaṃ khantiṃ nibbattesi. Theropi anumodanaṃ katvā pakkāmi.

Upāsakaṃ theraṃ anugantvā nivattamānaṃ ekā yakkhinī dhenuvesena āgantvā ure paharitvā māresi. So kālaṃ katvā tusitapure nibbatti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘coraghātako pañcapaṇṇāsa vassāni kakkhaḷakammaṃ katvā ajjeva tato mutto, ajjeva therassa bhikkhaṃ datvā ajjeva kālaṃ kato, kahaṃ nu kho nibbatto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte , ‘‘bhikkhave, tusitapure nibbatto’’ti āha. ‘‘Kiṃ, bhante, vadetha, ettakaṃ kālaṃ ettake manusse ghātetvā tusitavimāne nibbatto’’ti. ‘‘Āma, bhikkhave, mahanto tena kalyāṇamitto laddho, so sāriputtassa dhammadesanaṃ sutvā anulomañāṇaṃ nibbattetvā ito cuto tusitavimāne nibbatto’’ti vatvā imaṃ gāthamāha –

‘‘Subhāsitaṃ suṇitvāna, nagare coraghātako;

Anulomakhantiṃ laddhāna, modatī tidivaṃ gato’’ti.

‘‘Bhante , anumodanakathā nāma na balavā, tena kataṃ akusalakammaṃ mahantaṃ, kathaṃ ettakena visesaṃ nibbattesī’’ti. Satthā ‘‘kiṃ, bhikkhave, ‘mayā desitadhammassa appaṃ vā bahuṃ vā’ti mā pamāṇaṃ gaṇhatha. Ekavācāpi hi atthanissitā seyyāvā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

100.

‘‘Sahassamapi ce vācā, anatthapadasaṃhitā;

Ekaṃ atthapadaṃ seyyo, yaṃ sutvā upasammatī’’ti.

Tattha sahassamapīti paricchedavacanaṃ, ekaṃ sahassaṃ dve sahassānīti evaṃ sahassena cepi paricchinnavācā honti, tā ca pana anatthapadasaṃhitā ākāsavaṇṇanāpabbatavaṇṇanāvanavaṇṇanādīni pakāsakehi aniyyānadīpakehi anatthakehi padehi saṃhitā yāva bahukā hoti, tāva pāpikā evāti attho. Ekaṃ atthapadanti yaṃ pana ‘‘ayaṃ kāyo, ayaṃ kāyagatāsati, tisso vijjā anuppatto, kataṃ buddhassa sāsana’’nti evarūpaṃ ekaṃ atthapadaṃ sutvā rāgādivūpasamena upasammati, taṃ atthasādhakaṃ nibbānappaṭisaṃyuttaṃ khandhadhātuāyatanaindriyabalabojjhaṅgasatipaṭṭhānaparidīpakaṃ ekampi padaṃ seyyoyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Tambadāṭhikacoraghātakavatthu paṭhamaṃ.

2. Bāhiyadārucīriyattheravatthu

Sahassamapi ce gāthāti imaṃ dhammadesanaṃ satthā jetavane viharanto dārucīriyattheraṃ ārabbha kathesi.

Ekasmiñhi kāle bahū manussā nāvāya mahāsamuddaṃ pakkhanditvā antomahāsamudde bhinnāya nāvāya macchakacchapabhakkhā ahesuṃ. Ekovettha ekaṃ phalakaṃ gahetvā vāyamanto suppārakapaṭṭanatīraṃ okkami, tassa nivāsanapārupanaṃ natthi. So aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍake vākehi paliveṭhetvā nivāsanapārupanaṃ katvā devakulato kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi, manussā taṃ disvā yāgubhattādīni datvā ‘‘ayaṃ eko arahā’’ti sambhāvesuṃ. So vatthesu upanītesu ‘‘sacāhaṃ nivāsessāmi vā pārupissāmi vā, lābhasakkāro me parihāyissatī’’ti tāni vatthāni paṭikkhipitvā dārucīrāneva paridahi. Athassa bahūhi ‘‘arahā arahā’’ti vuccamānassa evaṃ cetaso parivitakko udapādi ‘‘ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro’’ti. Athassa purāṇasālohitā devatā evaṃ cintesi.

Purāṇasālohitāti pubbe ekato katasamaṇadhammā. Pubbe kira kassapadasabalassa sāsane osakkamāne sāmaṇerādīnaṃ vippakāraṃ disvā satta bhikkhū saṃvegappattā ‘‘yāva sāsanassa antaradhānaṃ na hoti, tāva attano patiṭṭhaṃ karissāmā’’ti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ pabbataṃ disvā ‘‘jīvite sālayā nivattantu. Nirālayā imaṃ pabbataṃ abhiruhantū’’ti vatvā nisseṇiṃ bandhitvā sabbepi taṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkameneva arahattaṃ pāpuṇi. So anotattadahe nāgalatādantakaṭṭhaṃ khāditvā uttarakuruto piṇḍapātaṃ āharitvā te bhikkhū āha – ‘‘āvuso, imaṃ dantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā imaṃ piṇḍapātaṃ paribhuñjathā’’ti. Kiṃ pana, bhante, amhehi evaṃ katikā katā ‘‘yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ avasesā paribhuñjissantī’’ti? ‘‘No hetaṃ, āvuso’’ti. ‘‘Tena hi sace mayampi tumhe viya visesaṃ nibbattessāma, sayaṃ āharitvā paribhuñjissāmā’’ti na icchiṃsu. Dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi. Sopi tatheva piṇḍapātaṃ āharitvā itare nimantesi. Te evamāhaṃsu – ‘‘kiṃ pana, bhante, amhehi evaṃ katikā katā ‘mahātherena ābhataṃ piṇḍapātaṃ abhuñjitvā anutherena ābhataṃ bhuñjissāmā’’’ti? ‘‘No hetaṃ, āvuso’’ti. ‘‘Evaṃ sante tumhe viya mayampi visesaṃ nibbattetvā attano purisakārena bhuñjituṃ sakkontā bhuñjissāmā’’ti na icchiṃsu. Tesu arahattaṃ patto bhikkhu parinibbāyi, anāgāmī brahmaloke nibbatti. Itare pañca therā visesaṃ nibbattetuṃ asakkontā sussitvā sattame divase kālaṃ katvā devaloke nibbattitvā imasmiṃ buddhuppāde tato cavitvā tattha tattha kulagharesu nibbattiṃsu. Tesu eko pukkusāti rājā (ma. ni. 3.342) ahosi, eko kumārakassapo (ma. ni. 1.249), eko dārucīriyo (udā. 10), eko dabbo mallaputto (pārā. 380; udā. 79) eko sabhiyo paribbājakoti (su. ni. sabhiyasuttaṃ). Tattha yo brahmaloke nibbatto bhikkhu taṃ sandhāyetaṃ vuttaṃ ‘‘purāṇasālohitā devatā’’ti.

Tassa hi brahmuno etadahosi – ‘‘ayaṃ mayā saddhiṃ nisseṇiṃ bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ akāsi, idāni imaṃ laddhiṃ gahetvā vicaranto vinasseyya, saṃvejessāmi na’’nti. Atha naṃ upasaṅkamitvā evamāha – ‘‘neva kho tvaṃ, bāhiya, arahā, napi arahattamaggaṃ vā samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno’’ti. Bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi – ‘‘aho bhāriyaṃ kammaṃ kataṃ, ahaṃ ‘arahantomhī’ti cintesiṃ, ayañca maṃ ‘na tvaṃ arahā, napi arahattamaggaṃ vā samāpannosī’ti vadati, atthi nu kho loke añño arahā’’ti. Atha naṃ pucchi – ‘‘atthi nu kho etarahi devate loke arahā vā arahattamaggaṃ vā samāpanno’’ti. Athassa devatā ācikkhi – ‘‘atthi, bāhiya, uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi, bāhiya, bhagavā arahā ceva arahattatthāya ca dhammaṃ desetī’’ti.

Bāhiyo rattibhāge devatāya kathaṃ sutvā saṃviggamānaso taṃ khaṇaṃyeva suppārakā nikkhamitvā ekarattivāsena sāvatthiṃ agamāsi, sabbaṃ vīsayojanasatikaṃ maggaṃ ekarattivāseneva agamāsi. Gacchanto ca pana devatānubhāvena gato. ‘‘Buddhānubhāvenā’’tipi vadantiyeva. Tasmiṃ pana khaṇe satthā sāvatthiṃ piṇḍāya paviṭṭho hoti. So bhuttapātarāse kāyaālasiyavimocanatthaṃ abbhokāse caṅkamante sambahule bhikkhū ‘‘kahaṃ etarahi satthā’’ti pucchi. Bhikkhū ‘‘bhagavā sāvatthiṃ piṇḍāya paviṭṭho’’ti vatvā taṃ pucchiṃsu – ‘‘tvaṃ pana kuto āgatosī’’ti? ‘‘Suppārakā āgatomhī’’ti. ‘‘Kadā nikkhantosī’’ti? ‘‘Hiyyo sāyaṃ nikkhantomhī’’ti. ‘‘Dūratosi āgato, nisīda, tava pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhissasī’’ti. ‘‘Ahaṃ, bhante, satthu vā attano vā jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthaci aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī’’ti. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā piṇḍāya carantaṃ disvā ‘‘cirassaṃ vata me gotamo sammāsambuddho diṭṭho’’ti diṭṭhaṭṭhānato paṭṭhāya onatasarīro gantvā antaravīthiyameva pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha – ‘‘desetu me, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti. Atha naṃ satthā ‘‘akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā’’ti paṭikkhipi.

Taṃ sutvā bāhiyo, bhante, saṃsāre saṃsarantena kabaḷīkārāhāro na aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetu me dhammanti. Satthā dutiyampi paṭikkhipiyeva. Evaṃ kirassa ahosi – ‘‘imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthaṭaṃ hoti, balavapītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhāya tāva tiṭṭhatu, ekaratteneva vīsayojanasatikaṃ maggaṃ āgatattā darathopissa balavā, sopi tāva paṭippassambhatū’’ti. Tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova ‘‘tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ ‘diṭṭhe diṭṭhamattaṃ bhavissatī’’’tiādinā (udā. 10) nayena dhammaṃ desesi. So satthu dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tāvadeva ca pana bhagavantaṃ pabbajjaṃ yāci, ‘‘paripuṇṇaṃ te pattacīvara’’nti puṭṭho ‘‘na paripuṇṇa’’nti āha. Atha naṃ satthā ‘‘tena hi pattacīvaraṃ pariyesāhī’’ti vatvā pakkāmi.

‘‘So kira vīsati vassasahassāni samaṇadhammaṃ karonto ‘bhikkhunā nāma attanā paccaye labhitvā aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatī’ti ekabhikkhussāpi pattena vā cīvarena vā saṅgahaṃ na akāsi , tenassa iddhimayapattacīvaraṃ na upajjissatī’’ti ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsi. Tampi pattacīvaraṃ pariyesamānameva ekā yakkhinī dhenurūpena āgantvā uramhi paharitvā jīvitakkhayaṃ pāpesi. Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū āṇāpesi, ‘‘bhikkhave, ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothā’’ti. Bhikkhū tathā kariṃsu, katvā ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā tassa abhisamparāyaṃ pucchiṃsu. Atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhitvā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo’’ti (a. ni. 1.216) etadagge ṭhapesi. Atha naṃ bhikkhū pucchiṃsu – ‘‘bhante, tumhe ‘bāhiyo arahattaṃ patto’ti vadetha, kadā so arahattaṃ patto’’ti? ‘‘Mama dhammaṃ sutakāle, bhikkhave’’ti. ‘‘Kadā panassa, bhante, tumhehi dhammo kathito’’ti? ‘‘Piṇḍāya carantena antaravīthiyaṃ ṭhatvā’’ti. ‘‘Appamattako hi, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo kathaṃ so tāvattakena visesaṃ nibbattesī’’ti, atha ne satthā ‘‘kiṃ, bhikkhave, mama dhammaṃ ‘appaṃ vā bahuṃ vā’ti mā pamāṇaṃ gaṇhatha. Anekānipi hi gāthāsahassāni anatthanissitāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

101.

‘‘Sahassamapi ce gāthā, anatthapadasaṃhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī’’ti.

Tattha ekaṃ gāthāpadaṃ seyyoti ‘‘appamādo amatapadaṃ…pe… yathā mayā’’ti (dha. pa. 21) evarūpā ekā gāthāpi seyyoti attho. Sesaṃ purimanayeneva veditabbaṃ.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Bāhiyadārucīriyattheravatthu dutiyaṃ.

3. Kuṇḍalakesittherīvatthu

Yoca gāthāsataṃ bhāseti imaṃ dhammadesanaṃ satthā jetavane viharanto kuṇḍalakesiṃ ārabbha kathesi.

Rājagahe kira ekā seṭṭhidhītā soḷasavassuddesikā abhirūpā ahosi dassanīyā pāsādikā. Tasmiñca vaye ṭhitā nāriyo purisajjhāsayā honti purisalolā. Atha naṃ mātāpitaro sattabhūmikassa pāsādassa uparimatale sirigabbhe nivāsāpesuṃ. Ekamevassā dāsiṃ paricārikaṃ adaṃsu. Athekaṃ kulaputtaṃ corakammaṃ karontaṃ gahetvā pacchābāhaṃ bandhitvā catukke catukke kasāhi paharitvā āghātanaṃ nayiṃsu. Seṭṭhidhītā mahājanassa saddaṃ sutvā ‘‘kiṃ nu kho eta’’nti pāsādatale ṭhatvā olokentī taṃ disvā paṭibaddhacittā hutvā taṃ patthayamānā āhāraṃ paṭikkhipitvā mañcake nipajji. Atha naṃ mātā pucchi – ‘‘kiṃ idaṃ, ammā’’ti? ‘‘Sace etaṃ ‘coro’ti gahetvā niyyamānaṃ purisaṃ labhissāmi, jīvissāmi. No ce labhissāmi, jīvitaṃ me natthi, idheva marissāmī’’ti. ‘‘Amma, mā evaṃ kari, amhākaṃ jātiyā ca gottena ca bhogena ca sadisaṃ aññaṃ sāmikaṃ labhissasī’’ti. ‘‘Mayhaṃ aññena kiccaṃ natthi, imaṃ alabhamānā marissāmī’’ti. Mātā dhītaraṃ saññāpetuṃ asakkontī pituno ārocesi. Sopi naṃ saññāpetuṃ asakkonto ‘‘kiṃ sakkā kātu’’nti cintetvā taṃ coraṃ gahetvā gacchantassa rājapurisassa sahassabhaṇḍikaṃ pesesi – ‘‘imaṃ gahetvā etaṃ purisaṃ mayhaṃ dehī’’ti. So ‘‘sādhū’’ti kahāpaṇe gahetvā taṃ muñcitvā aññaṃ māretvā ‘‘mārito, deva, coro’’ti rañño ārocesi. Seṭṭhipi tassa dhītaraṃ adāsi.

Sā tato paṭṭhāya ‘‘sāmikaṃ ārādhessāmī’’ti sabbābharaṇapaṭimaṇḍitā sayameva tassa yāguādīni saṃvidahati, coro katipāhaccayena cintesi – ‘‘kadā nu kho imaṃ māretvā etissā ābharaṇāni gahetvā ekasmiṃ surāgehe vikkiṇitvā khādituṃ labhissāmī’’ti? So ‘‘attheko upāyo’’ti cintetvā āhāraṃ paṭikkhipitvā mañcake nipajji, atha naṃ sā upasaṅkamitvā ‘‘kiṃ te, sāmi, rujjatī’’ti pucchi. ‘‘Na kiñci me, bhaddeti, kacci pana me mātāpitaro tuyhaṃ kuddhā’’ti? ‘‘Na kujjhanti, bhadde’’ti . Atha ‘‘kiṃ nāmeta’’nti? ‘‘Bhadde, ahaṃ taṃ divasaṃ bandhitvā niyyamāno corapapāte adhivatthāya devatāya balikammaṃ paṭissuṇitvā jīvitaṃ labhiṃ, tvampi mayā tassā eva ānubhāvena laddhā, ‘taṃ me devatāya balikammaṃ ṭhapita’nti cintemi, bhadde’’ti. ‘‘Sāmi, mā cintayi, karissāmi balikammaṃ, vadehi , kenattho’’ti? ‘‘Appodakamadhupāyasena ca lājapañcamakapupphehi cā’’ti. ‘‘Sādhu, sāmi, ahaṃ paṭiyādessāmī’’ti sā sabbaṃ balikammaṃ paṭiyādetvā ‘‘ehi, sāmi, gacchāmā’’ti āha. ‘‘Tena hi, bhadde, tava ñātake nivattetvā mahagghāni vatthābharaṇāni gahetvā attānaṃ alaṅkarohi, hasantā kīḷantā sukhaṃ gamissāmā’’ti. Sā tathā akāsi.

Atha naṃ so pabbatapādaṃ gatakāle āha – ‘‘bhadde, ito paraṃ ubhova janā gamissāma, sesajanaṃ yānakena saddhiṃ nivattāpetvā balikammabhājanaṃ sayaṃ ukkhipitvā gaṇhāhī’’ti. Sā tathā akāsi. Coro taṃ gahetvā corapapātapabbataṃ abhiruhi. Tassa hi ekena passena manussā abhiruhanti, ekaṃ passaṃ chinnapapātaṃ. Pabbatamatthake ṭhitā tena passena core pātenti. Te khaṇḍākhaṇḍaṃ hutvā bhūmiyaṃ patanti. Tasmā ‘‘corapapāto’’ti vuccati. Sā tassa pabbatassa matthake ṭhatvā ‘‘balikammaṃ te, sāmi, karohī’’ti āha. So tuṇhī ahosi. Puna tāya ‘‘kasmā, sāmi, tuṇhībhūtosī’’ti vutte taṃ āha – ‘‘na mayhaṃ balikammenattho, vañcetvā pana taṃ ādāya āgatomhī’’ti. ‘‘Kiṃ kāraṇā, sāmī’’ti? ‘‘Taṃ māretvā tava ābharaṇāni gahetvā palāyanatthāyā’’ti. Sā maraṇabhayatajjitā āha – ‘‘sāmi, ahañca ābharaṇāni ca tava santakāneva, kasmā evaṃ vadesī’’ti? So, ‘‘mā evaṃ karohī’’ti, punappunaṃ yāciyamānopi ‘‘māremi evā’’ti āha. ‘‘Evaṃ sante kiṃ te mama maraṇena? Imāni ābharaṇāni gahetvā mayhaṃ jīvitaṃ dehi, ito paṭṭhāya maṃ ‘matā’ti dhārehi, dāsī vā te hutvā kammaṃ karissāmī’’ti vatvā imaṃ gāthamāha –

‘‘Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu bhaddante, maṃ ca dāsīti sāvayā’’ti. (apa. therī 2.3.27);

Taṃ sutvā coro ‘‘evaṃ kate tvaṃ gantvā mātāpitūnaṃ ācikkhissasi, māressāmiyeva, mā tvaṃ bāḷhaṃ paridevasī’’ti vatvā imaṃ gāthamāha –

‘‘Mā bāḷhaṃ paridevesi, khippaṃ bandhāhi bhaṇḍikaṃ;

Na tuyhaṃ jīvitaṃ atthi, sabbaṃ gaṇhāmi bhaṇḍaka’’nti. –

Sā cintesi – ‘‘aho idaṃ kammaṃ bhāriyaṃ. Paññā nāma na pacitvā khādanatthāya katā, atha kho vicāraṇatthāya katā, jānissāmissa kattabba’’nti, atha naṃ āha – ‘‘sāmi, yadā tvaṃ ‘coro’ti gahetvā nīyasi, tadāhaṃ mātāpitūnaṃ ācikkhiṃ, te sahassaṃ vissajjetvā taṃ āharāpetvā gehe kariṃsu. Tato paṭṭhāya ahaṃ tuyhaṃ upakārikā, ajja me sudiṭṭhaṃ katvā attānaṃ vandituṃ dehī’’ti. So ‘‘sādhu, bhadde, sudiṭṭhaṃ katvā vandāhī’’ti vatvā pabbatante aṭṭhāsi. Atha naṃ sā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā, ‘‘sāmi, idaṃ te pacchimadassanaṃ, idāni tuyhaṃ vā mama dassanaṃ, mayhaṃ vā tava dassanaṃ natthī’’ti purato ca pacchato ca āliṅgitvā pamattaṃ hutvā pabbatante ṭhitaṃ piṭṭhipasse ṭhatvā ekena hatthena khandhe gahetvā ekena piṭṭhikacchāya gahetvā pabbatapapāte khipi. So pabbatakucchiyaṃ paṭihato khaṇḍākhaṇḍikaṃ hutvā bhūmiyaṃ pati. Corapapātamatthake adhivatthā devatā tesaṃ dvinnampi kiriyaṃ disvā tassā itthiyā sādhukāraṃ datvā imaṃ gāthamāha –

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā’’ti. (apa. therī 2.3.31);

Sāpi coraṃ papāte khipitvā cintesi – ‘‘sacāhaṃ gehaṃ gamissāmi, ‘sāmiko te kuhi’nti pucchissanti, sacāhaṃ evaṃ puṭṭhā ‘mārito me’ti vakkhāmi, ‘dubbinīte sahassaṃ datvā taṃ āharāpetvā idāni naṃ māresī’ti maṃ mukhasattīhi vijjhissanti, ‘ābharaṇatthāya so maṃ māretukāmo ahosī’ti vuttepi na saddahissanti, alaṃ me gehenā’’ti tatthevābharaṇāni chaḍḍetvā araññaṃ pavisitvā anupubbena vicarantī ekaṃ paribbājakānaṃ assamaṃ patvā vanditvā ‘‘mayhaṃ, bhante, tumhākaṃ santike pabbajjaṃ dethā’’ti āha. Atha naṃ pabbājesuṃ. Sā pabbajitvāva pucchi – ‘‘bhante, tumhākaṃ pabbajjāya kiṃ uttama’’nti? ‘‘Bhadde, dasasu vā kasiṇesu parikammaṃ katvā jhānaṃ nibbattetabbaṃ , vādasahassaṃ vā uggaṇhitabbaṃ, ayaṃ amhākaṃ pabbajjāya uttamattho’’ti. ‘‘Jhānaṃ tāva nibbattetuṃ ahaṃ na sakkhissāmi, vādasahassaṃ pana uggaṇhissāmi, ayyā’’ti. Atha naṃ te vādasahassaṃ uggaṇhāpetvā ‘‘uggahitaṃ te sippaṃ, idāni tvaṃ jambudīpatale vicaritvā attanā saddhiṃ pañhaṃ kathetuṃ samatthaṃ olokehī’’ti tassa hatthe jambusākhaṃ datvā uyyojesuṃ – ‘‘gaccha, bhadde, sace koci gihibhūto tayā saddhiṃ pañhaṃ kathetuṃ sakkoti, tasseva pādaparicārikā bhavāhi, sace pabbajito sakkoti, tassa santike pabbajāhī’’ti.

Sā nāmena jambuparibbājikā nāma hutvā tato nikkhamitvā diṭṭhe diṭṭhe pañhaṃ pucchantī vicarati. Tāya saddhiṃ kathetuṃ samattho nāma nāhosi. ‘‘Ito jambuparibbājikā āgacchatī’’ti sutvāva manussā palāyanti. Sā gāmaṃ vā nigamaṃ vā bhikkhāya pavisantī gāmadvāre vālukarāsiṃ katvā tattha jambusākhaṃ ṭhapetvā ‘‘mayā saddhiṃ kathetuṃ samattho jambusākhaṃ maddatū’’ti vatvā gāmaṃ pāvisi. Taṃ ṭhānaṃ upasaṅkamituṃ samattho nāma nāhosi. Sāpi milātāya jambusākhāya aññaṃ jambusākhaṃ gaṇhāti, iminā nīhārena vicarantī sāvatthiṃ patvā gāmadvāre vālukarāsiṃ katvā jambusākhaṃ ṭhapetvā vuttanayeneva vatvā bhikkhāya pāvisi. Sambahulā gāmadārakā jambusākhaṃ parivāretvā aṭṭhaṃsu. Tadā sāriputtatthero piṇḍāya caritvā katabhattakicco nagarā nikkhanto te dārake jambusākhaṃ parivāretvā ṭhite disvā ‘‘kiṃ ida’’nti pucchi. Dārakā therassa taṃ pavattiṃ ācikkhiṃsu. ‘‘Tena hi dārakā imaṃ sākhaṃ maddathā’’ti. ‘‘Bhāyāma, bhante’’ti . ‘‘Ahaṃ pañhaṃ kathessāmi, maddatha tumhe’’ti. Te therassa vacanena sañjātussāhā tathā katvā maddantā jambusākhaṃ ukkhipiṃsu. Paribbājikā āgantvā te paribhāsitvā ‘‘tumhehi saddhiṃ mama pañhena kiccaṃ natthi, kasmā me sākhaṃ maddathā’’ti āha. ‘‘Ayyenamhā maddāpitā’’ti āhaṃsu. ‘‘Bhante, tumhehi me sākhā maddāpitā’’ti? ‘‘Āma, bhaginī’’ti. ‘‘Tena hi mayā saddhiṃ pañhaṃ kathethā’’ti. ‘‘Sādhu kathessāmī’’ti.

Sā vaḍḍhamānakacchāyāya pañhaṃ pucchituṃ therassa santikaṃ agamāsi, sakalanagaraṃ saṅkhubhi. ‘‘Dvinnaṃ paṇḍitānaṃ kathaṃ suṇissāmā’’ti nāgarā tāya saddhiṃyeva gantvā theraṃ vanditvā ekamantaṃ nisīdiṃsu. Paribbājikā theraṃ āha – ‘‘bhante, pucchāmi te pañha’’nti. ‘‘Puccha, bhaginī’’ti. Sā vādasahassaṃ pucchi, pucchitaṃ pucchitaṃ thero vissajjesi. Atha naṃ thero āha – ‘‘ettakā eva te pañhā, aññepi atthī’’ti? ‘‘Ettakā eva, bhante’’ti. ‘‘Tayā bahū pañhā puṭṭhā, mayampi ekaṃ pucchāma, vissajjissasi no’’ti? ‘‘Jānamānā vissajjissāmi pucchatha, bhante’’ti. Thero ‘‘ekaṃ nāma ki’’nti (khu. pā. 4.1) pañhaṃ pucchi. Sā ‘‘evaṃ nāmesa vissajjetabbo’’ti ajānantī ‘‘kiṃ nāmetaṃ, bhante’’ti pucchi. ‘‘Buddhapañho nāma, bhaginī’’ti. ‘‘Mayhampi taṃ detha, bhante’’ti. ‘‘Sace mādisā bhavissasi, dassāmī’’ti. ‘‘Tena hi maṃ pabbājethā’’ti. Thero bhikkhunīnaṃ ācikkhitvā pabbājesi. Sā pabbajitvā laddhūpasampadā kuṇḍalakesittherī nāma hutvā katipāhaccayeneva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘kuṇḍalakesittheriyā dhammassavanañca bahuṃ natthi, pabbajitakiccañcassā matthakaṃ pattaṃ, ekena kira corena saddhiṃ mahāsaṅgāmaṃ katvā jinitvā āgatā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mayā desitadhammaṃ ‘appaṃ vā bahuṃ vā’ti pamāṇaṃ mā gaṇhatha, anatthakaṃ padasatampi seyyo na hoti, dhammapadaṃ pana ekampi seyyova. Avasesacore jinantassa ca jayo nāma na hoti, ajjhattikakilesacore jinantasseva pana jayo nāma hotī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

102.

‘‘Yo ca gāthāsataṃ bhāse, anatthapadasaṃhitā;

Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammati.

103.

‘‘Yo sahassaṃ sahassena, saṅgāme mānuse jine;

Ekañca jeyyamattānaṃ, sa ve saṅgāmajuttamo’’ti.

Tattha gāthāsatanti yo ca puggalo sataparicchedā bahūpi gāthā bhāseyyāti attho. Anatthapadasaṃhitāti ākāsavaṇṇanādivasena anatthakehi padehi saṃhitā. Dhammapadanti atthasādhakaṃ khandhādipaṭisaṃyuttaṃ, ‘‘cattārimāni paribbājakā dhammapadāni. Katamāni cattāri? Anabhijjhā paribbājakā dhammapadaṃ, abyāpādo paribbājakā dhammapadaṃ, sammāsati paribbājakā dhammapadaṃ , sammāsamādhi paribbājakā dhammapada’’nti (a. ni. 4.30) evaṃ vuttesu catūsu dhammapadesu ekampi dhammapadaṃ seyyo. Yo sahassaṃ sahassenāti yo eko saṅgāmayodho sahassena guṇitaṃ sahassaṃ mānuse ekasmiṃ saṅgāme jineyya, dasamanussasatasahassaṃ jinitvā jayaṃ āhareyya, ayampi saṅgāmajinataṃ uttamo pavaro nāma na hoti. Ekañca jeyyamattānanti yo rattiṭṭhānadivāṭṭhānesu ajjhattikakammaṭṭhānaṃ sammasanto attano lobhādikilesajayena attānaṃ jineyya . Sa ve saṅgāmajuttamoti so saṅgāmajinānaṃ uttamo pavaro saṅgāmasīsayodhoti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kuṇḍalakesittherīvatthu tatiyaṃ.

4. Anatthapucchakabrāhmaṇavatthu

Attā haveti imaṃ dhammadesanaṃ satthā jetavane viharanto anatthapucchakaṃ brāhmaṇaṃ ārabbha kathesi.

So kira brāhmaṇo ‘‘kiṃ nu kho sammāsambuddho atthameva jānāti, udāhu anatthampi, pucchissāmi na’’nti satthāraṃ upasaṅkamitvā pucchi – ‘‘bhante, tumhe atthameva jānātha maññe, no anattha’’nti? ‘‘Atthañcāhaṃ, brāhmaṇa, jānāmi anatthañcā’’ti. ‘‘Tena hi me anatthaṃ kathethā’’ti. Athassa satthā imaṃ gāthamāha –

‘‘Ussūraseyyaṃ ālasyaṃ, caṇḍikkaṃ dīghasoṇḍiyaṃ;

Ekassaddhānagamanaṃ paradārūpasevanaṃ;

Etaṃ brāhmaṇa sevassu, anatthaṃ te bhavissatī’’ti.

Taṃ sutvā brāhmaṇo sādhukāramadāsi ‘‘sādhu sādhu, gaṇācariya, gaṇajeṭṭhaka, tumhe atthañca jānātha anatthañcā’’ti . ‘‘Evaṃ kho, brāhmaṇa, atthānatthajānanako nāma mayā sadiso natthī’’ti. Athassa satthā ajjhāsayaṃ upadhāretvā, ‘‘brāhmaṇa, kena kammena jīvasī’’ti pucchi. ‘‘Jūtakammena, bho gotamā’’ti. ‘‘Kiṃ pana te jayo hoti parājayo’’ti . ‘‘Jayopi hoti parājayopī’’ti vutte, ‘‘brāhmaṇa, appamattako esa, paraṃ jinantassa jayo nāma na seyyo. Yo pana kilesajayena attānaṃ jināti, tassa jayo seyyo. Na hi taṃ jayaṃ koci apajayaṃ kātuṃ sakkotī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

104.

‘‘Attā have jitaṃ seyyo, yā cāyaṃ itarā pajā;

Attadantassa posassa, niccaṃ saññatacārino.

105.

‘‘Neva devo na gandhabbo, na māro saha brahmunā;

Jitaṃ apajitaṃ kayirā, tathārūpassa jantuno’’ti.

Tattha haveti nipāto. Jitanti liṅgavipallāso, attano kilesajayena attā jito seyyoti attho. Yā cāyaṃ itarā pajāti yā panāyaṃ avasesā pajā jūtena vā dhanaharaṇena vā saṅgāmena vā balābhibhavena vā jitā bhaveyya, taṃ jinantena yaṃ jitaṃ, na taṃ seyyoti attho. Kasmā pana tadeva jitaṃ seyyo, idaṃ na seyyoti? Yasmā attadantassa…pe… tathārūpassa jantunoti. Idaṃ vuttaṃ hoti – yasmā hi yvāyaṃ nikkilesatāya attadanto poso, tassa attadantassa kāyādīhi niccaṃ saññatacārino evarūpassa imehi kāyasaññamādīhi saññatassa jantuno devo vā gandhabbo vā māro vā brahmunā saha uṭṭhahitvā ‘‘ahamassa jitaṃ apajitaṃ karissāmi, maggabhāvanāya pahīne kilese puna uppādessāmī’’ti ghaṭentopi vāyamantopi yathā dhanādīhi parājito pakkhantaro hutvā itarena jitaṃ puna jinanto apajitaṃ kareyya, ‘‘evaṃ apajitaṃ kātuṃ neva sakkuṇeyyā’’ti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Anatthapucchakabrāhmaṇavatthu catutthaṃ.

5. Sāriputtattherassa mātulabrāhmaṇavatthu

Māsemāseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa mātulabrāhmaṇaṃ ārabbha kathesi.

Thero kira tassa santikaṃ gantvā āha – ‘‘kiṃ nu kho, brāhmaṇa, kiñcideva kusalaṃ karosī’’ti? ‘‘Karomi, bhante’’ti. ‘‘Kiṃ karosī’’ti? ‘‘Māse māse sahassapariccāgena dānaṃ dammī’’ti. ‘‘Kassa desī’’ti? ‘‘Nigaṇṭhānaṃ, bhante’’ti. ‘‘Kiṃ patthayanto’’ti? ‘‘Brahmalokaṃ, bhante’’ti. ‘‘Kiṃ pana brahmalokassa ayaṃ maggo’’ti? ‘‘Āma, bhante’’ti. ‘‘Ko evamāhā’’ti? ‘‘Ācariyehi me kathitaṃ, bhante’’ti. ‘‘No tvaṃ brahmalokassa maggaṃ jānāsi, nāpi te ācariyā, satthāva eko jānāti, ehi, brāhmaṇa, brahmalokassa te maggaṃ kathāpessāmī’’ti taṃ ādāya satthu santikaṃ netvā, ‘‘bhante, ayaṃ brāhmaṇo evamāhā’’ti, ‘‘taṃ pavattiṃ ārocetvā sādhu vatassa brahmalokassa maggaṃ kathethā’’ti. Satthā ‘‘evaṃ kira, brāhmaṇā’’ti pucchitvā ‘‘āma, bho gotamā’’ti vutte, ‘‘brāhmaṇa, tayā evaṃ dadamānena vassasataṃ dinnadānatopi muhuttamattaṃ pasannacittena mama sāvakassa olokanaṃ vā kaṭacchubhikkhāmattadānaṃ vā mahapphalatara’’nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

106.

‘‘Māse māse sahassena, yo yajetha sataṃ samaṃ;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ huta’’nti.

Tattha sahassenāhi sahassapariccāgena. Yo yajetha sataṃ samanti yo vassasataṃ māse māse sahassaṃ pariccajanto lokiyamahājanassa dānaṃ dadeyya, ekañca bhāvitattānanti yo pana ekaṃ sīlādiguṇavisesena vaḍḍhitaattānaṃ heṭṭhimakoṭiyā sotāpannaṃ, uparimakoṭiyā khīṇāsavaṃ gharadvāraṃ sampattaṃ kaṭacchubhikkhādānavasena vā yāpanamattaāhāradānavasena vā thūlasāṭakadānamattena vā pūjeyya. Yaṃ itarena vassasataṃ hutaṃ. Tato sāyeva pūjanā seyyo. Seṭṭho uttamoti atthoti.

Desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattherassa mātulabrāhmaṇavatthu pañcamaṃ.

6. Sāriputtattherassa bhāgineyyavatthu

Yoca vassasataṃ jantūti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa bhāgineyyaṃ ārabbha kathesi.

Tampi hi thero upasaṅkamitvā āha – ‘‘kiṃ, brāhmaṇa, kusalaṃ karosī’’ti? ‘‘Āma, bhante’’ti. ‘‘Kiṃ karosī’’ti? ‘‘Māse māse ekaṃ ekaṃ pasuṃ ghātetvā aggiṃ paricarāmī’’ti. ‘‘Kimatthaṃ evaṃ karosī’’ti? ‘‘Brahmalokamaggo kireso’’ti. ‘‘Kenevaṃ kathita’’nti? ‘‘Ācariyehi me, bhante’’ti. ‘‘Neva tvaṃ brahmalokassa maggaṃ jānāsi, nāpi te ācariyā, ehi, satthu santikaṃ gamissāmā’’ti taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā ‘‘imassa, bhante, brahmalokassa maggaṃ kathethā’’ti āha. Satthā ‘‘evaṃ kirā’’ti pucchitvā ‘‘evaṃ, bho gotamā’’ti vutte, ‘‘brāhmaṇa, vassasatampi evaṃ aggiṃ paricarantassa tava aggipāricariyā mama sāvakassa taṅkhaṇamattaṃ pūjampi na pāpuṇātī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

107.

‘‘Yo ca vassasataṃ jantu, aggiṃ paricare vane;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ huta’’nti.

Tattha jantūti sattādhivacanametaṃ. Aggiṃ paricare vaneti nippapañcabhāvapatthanāya vanaṃ pavisitvāpi tattha aggiṃ paricareyya. Sesaṃ purimasadisamevāti.

Desanāvasāne so brāhmaṇo sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattherassa bhāgineyyavatthu chaṭṭhaṃ.

7. Sāriputtattherassa sahāyakabrāhmaṇavatthu

Yaṃkiñci yiṭṭhaṃ vāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa sahāyakabrāhmaṇaṃ ārabbha kathesi.

Tampi hi thero upasaṅkamitvā ‘‘kiṃ, brāhmaṇa, kiñci kusalaṃ karosī’’ti pucchi. ‘‘Āma, bhante’’ti. ‘‘Kiṃ karosī’’ti? ‘‘Yiṭṭhayāgaṃ yajāmī’’ti. ‘‘Tadā kira taṃ yāgaṃ mahāpariccāgena yaja’’nti. Ito paraṃ thero purimanayeneva pucchitvā taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā ‘‘imassa, bhante, brahmalokassa maggaṃ kathethā’’ti āha. Satthā, ‘‘brāhmaṇa, evaṃ kirā’’ti pucchitvā ‘‘evaṃ, bho gotamā’’ti vutte, ‘‘brāhmaṇa, tayā saṃvaccharaṃ yiṭṭhayāgaṃ yajantena lokiyamahājanassa dinnadānaṃ pasannacittena mama sāvakānaṃ vandantānaṃ uppannakusalacetanāya catubhāgamattampi na agghatī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

108.

‘‘Yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke,

Saṃvaccharaṃ yajetha puññapekkho;

Sabbampi taṃ na catubhāgameti,

Abhivādanā ujjugatesu seyyo’’ti.

Tattha yaṃ kiñcīti anavasesapariyādānavacanametaṃ. Yiṭṭhanti yebhuyyena maṅgalakiriyādivasesu dinnadānaṃ. Hutanti abhisaṅkharitvā kataṃ pāhunadānañceva, kammañca phalañca saddahitvā katadānañca. Saṃvaccharaṃ yajethāti ekasaṃvaccharaṃ nirantarameva vuttappakāraṃ dānaṃ sakalacakkavāḷepi lokiyamahājanassa dadeyya. Puññapekkhoti puññaṃ icchanto. Ujjugatesūti heṭṭhimakoṭiyā sotāpannesu uparimakoṭiyā khīṇāsavesu. Idaṃ vuttaṃ hoti – ‘‘evarūpesu pasannacittena sarīraṃ onamitvā vandantassa kusalacetanāya yaṃ phalaṃ, tato catubhāgampi sabbaṃ taṃ dānaṃ na agghati, tasmā ujugatesu abhivādanameva seyyo’’ti.

Desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattherassa sahāyakabrāhmaṇavatthu sattamaṃ.

8. Āyuvaḍḍhanakumāravatthu

Abhivādanasīlissāti imaṃ dhammadesanaṃ satthā dīghalaṅghikaṃ nissāya araññakuṭiyaṃ viharanto dīghāyukumāraṃ ārabbha kathesi.

Dīghalaṅghikanagaravāsino kira dve brāhmaṇā bāhirakapabbajjaṃ pabbajitvā aṭṭhacattālīsa vassāni tapacaraṇaṃ kariṃsu. Tesu eko ‘‘paveṇi me nassissati, vibbhamissāmī’’ti cintetvā attanā kataṃ tapaṃ paresaṃ vikkiṇitvā gosatena ceva kahāpaṇasatena ca saddhiṃ bhariyaṃ labhitvā kuṭumbaṃ saṇṭhapesi. Athassa bhariyā puttaṃ vijāyi. Itaro panassa sahāyako pavāsaṃ gantvā punadeva taṃ nagaraṃ paccāgami. So tassa āgatabhāvaṃ sutvā puttadāraṃ ādāya sahāyakassa dassanatthāya agamāsi. Gantvā puttaṃ mātu hatthe datvā sayaṃ tāva vandi, mātāpi puttaṃ pitu hatthe datvā vandi. So ‘‘dīghāyukā hothā’’ti āha, putte pana vandāpite tuṇhī ahosi. Atha naṃ ‘‘kasmā, bhante, amhehi vandite ‘dīghāyukā hothā’ti vatvā imassa vandanakāle kiñci na vadethā’’ti āha. ‘‘Imasseko antarāyo atthi, brāhmaṇā’’ti. ‘‘Kittakaṃ jīvissati, bhante’’ti? ‘‘Sattāhaṃ, brāhmaṇā’’ti. ‘‘Paṭibāhanakāraṇaṃ atthi, bhante’’ti? ‘‘Nāhaṃ paṭibāhanakāraṇaṃ jānāmī’’ti. ‘‘Ko pana jāneyya, bhante’’ti? ‘‘Samaṇo gotamo jāneyya, tassa santikaṃ gantvā pucchāhī’’ti. ‘‘Tattha gacchanto tapaparihānito bhāyāmī’’ti. ‘‘Sace te puttasineho atthi, tapaparihāniṃ acintetvā tassa santikaṃ gantvā pucchāhī’’ti.

So satthu santikaṃ gantvā sayaṃ tāva vandi. Satthā ‘‘dīghāyuko hohī’’ti āha, pajāpatiyā vandanakālepi tassā tatheva vatvā puttassa vandāpanakāle tuṇhī ahosi. So purimanayeneva satthāraṃ pucchi, satthāpi tatheva byākāsi. So kira brāhmaṇo sabbaññutaññāṇaṃ apaṭivijjhitvāva attano mantaṃ sabbaññutaññāṇena saṃsandesi, paṭibāhanūpāyaṃ pana na jānāti. Brāhmaṇo satthāraṃ pucchi – ‘‘atthi pana, bhante, paṭibāhanūpāyo’’ti? ‘‘Bhaveyya, brāhmaṇā’’ti. ‘‘Kiṃ bhaveyyā’’ti? ‘‘Sace tvaṃ attano gehadvāre maṇḍapaṃ kāretvā tassa majjhe pīṭhikaṃ kāretvā taṃ parikkhipanto aṭṭha vā soḷasa vā āsanāni paññāpetvā tesu mama sāvake nisīdāpetvā sattāhaṃ nirantaraṃ parittaṃ kātuṃ sakkuṇeyyāsi, evamassa antarāyo nasseyyā’’ti. ‘‘Bho gotama, mayā maṇḍapādīni sakkā kātuṃ, tumhākaṃ pana sāvake kathaṃ lacchāmī’’ti? ‘‘Tayā ettake kate ahaṃ mama sāvake pahiṇissāmī’’ti. ‘‘Sādhu, bho gotamā’’ti so attano gehadvāre sabbaṃ kiccaṃ niṭṭhāpetvā satthu santikaṃ agamāsi. Satthā bhikkhū pahiṇi, te gantvā tattha nisīdiṃsu, dārakampi pīṭhikāyaṃ nipajjāpesuṃ, bhikkhū sattarattindivaṃ nirantaraṃ parittaṃ bhaṇiṃsu, sattame divase sāyaṃ satthā āgacchi. Tasmiṃ āgate sabbacakkavāḷadevatā sannipatiṃsu. Eko pana avaruddhako nāma yakkho dvādasa saṃvaccharāni vessavaṇaṃ upaṭṭhahitvā tassa santikā varaṃ labhanto ‘‘ito sattame divase imaṃ dārakaṃ gaṇheyyāsī’’ti labhi. Tasmā sopi āgantvā aṭṭhāsi.

Satthari pana tattha gate mahesakkhāsu devatāsu sannipatitāsu appesakkhā devatā osakkitvā osakkitvā okāsaṃ alabhamānā dvādasa yojanāni paṭikkamiṃsu. Avaruddhakopi tatheva paṭikkami, satthāpi sabbarattiṃ parittamakāsi. Sattāhe vītivatte avaruddhako dārakaṃ na labhi. Aṭṭhame pana divase aruṇe uggatamatte dārakaṃ ānetvā satthāraṃ vandāpesuṃ. Satthā ‘‘dīghāyuko hohī’’ti āha. ‘‘Kīvaciraṃ pana, bho gotama, dārako ṭhassatī’’ti? ‘‘Vīsavassasataṃ, brāhmaṇā’’ti. Athassa ‘‘āyuvaḍḍhanakumāro’’ti nāmaṃ kariṃsu. So vuddhimanvāya pañcahi upāsakasatehi parivuto vicari. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘passathāvuso, āyuvaḍḍhanakumārena kira sattame divase maritabbaṃ abhavissa, so idāni vīsavassasataṭṭhāyī hutvā pañcahi upāsakasatehi parivuto vicarati, atthi maññe imesaṃ sattānaṃ āyuvaḍḍhanakāraṇa’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, na kevalaṃ āyuvaḍḍhanameva, ime pana sattā guṇavante vandantā abhivādentā catūhi kāraṇehi vaḍḍhanti, parissayato muccanti, yāvatāyukameva tiṭṭhantī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

109.

‘‘Abhivādanasīlissa , niccaṃ vuḍḍhāpacāyino;

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ bala’’nti.

Tattha abhivādanasīlissāti vandanasīlissa, abhiṇhaṃ vandanakiccapasutassāti attho. Vuḍḍhāpacāyinoti gihissa vā tadahupabbajite daharasāmaṇerepi, pabbajitassa vā pana pabbajjāya vā upasampadāya vā vuḍḍhatare guṇavuḍḍhe apacāyamānassa, abhivādanena vā niccaṃ pūjentassāti attho. Cattāro dhammā vaḍḍhantīti āyumhi vaḍḍhamāne yattakaṃ kālaṃ taṃ vaḍḍhati, tattakaṃ itarepi vaḍḍhantiyeva. Yena hi paññāsavassaāyusaṃvattanikaṃ kusalaṃ kataṃ, pañcavīsativassakāle cassa jīvitantarāyo uppajjeyya, so abhivādanasīlatāya paṭippassambhati, so yāvatāyukameva tiṭṭhati, vaṇṇādayopissa āyunāva saddhiṃ vaḍḍhanti. Ito uttaripi eseva nayo. Anantarāyena pavattassāyuno vaḍḍhanaṃ nāma natthi.

Desanāvasāne āyuvaḍḍhanakumāro pañcahi upāsakasatehi saddhiṃ sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Āyuvaḍḍhanakumāravatthu aṭṭhamaṃ.

9. Saṃkiccasāmaṇeravatthu

Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto saṃkiccasāmaṇeraṃ ārabbha kathesi.

Sāvatthiyaṃ kira tiṃsamattā kulaputtā satthu dhammakathaṃ sutvā sāsane uraṃ datvā pabbajiṃsu. Te upasampadāya pañcavassā hutvā satthāraṃ upasaṅkamitvā ganthadhuraṃ vipassanādhuranti dve dhurānīti sutvā ‘‘mayaṃ mahallakakāle pabbajitā’’ti ganthadhure ussāhaṃ akatvā vipassanādhuraṃ pūretukāmā yāva arahattā kammaṭṭhānaṃ kathāpetvā, ‘‘bhante, ekaṃ araññāyatanaṃ gamissāmā’’ti satthāraṃ āpucchiṃsu. Satthā ‘‘kataraṃ ṭhānaṃ gamissathā’’ti pucchitvā ‘‘asukaṃ nāmā’’ti vutte ‘‘tattha tesaṃ ekaṃ vighāsādaṃ nissāya bhayaṃ uppajjissati, tañca pana saṃkiccasāmaṇere gate vūpasamissati, atha nesaṃ pabbajitakiccaṃ pāripūriṃ gamissatī’’ti aññāsi.

Saṃkiccasāmaṇero nāma sāriputtattherassa sāmaṇero sattavassiko jātiyā. Tassa kira mātā sāvatthiyaṃ aḍḍhakulassa dhītā. Sā tasmiṃ kucchigate ekena byādhinā taṅkhaṇaññeva kālamakāsi. Tassā jhāpiyamānāya ṭhapetvā gabbhamaṃsaṃ sesaṃ jhāyi. Athassā gabbhamaṃsaṃ citakato otāretvā dvīsu tīsu ṭhānesu sūlehi vijjhiṃsu. Sūlakoṭi dārakassa akkhikoṭiṃ pahari. Evaṃ gabbhamaṃsaṃ vijjhitvā aṅgārarāsimhi khipitvā aṅgāreheva paṭicchādetvā pakkamiṃsu. Gabbhamaṃsaṃ jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. Pacchimabhavikassa sattassa hi sinerunā otthariyamānassapi arahattaṃ appatvā jīvitakkhayo nāma natthi. Punadivase ‘‘citakaṃ nibbāpessāmā’’ti āgatā tathānipannaṃ dārakaṃ disvā acchariyabbhutacittajātā ‘‘kathañhi nāma ettakesu dārūsu khīyamānesu sakalasarīre jhāpiyamāne dārako na jhāyi, kiṃ nu kho bhavissatī’’ti dārakaṃ ādāya antogāmaṃ gantvā nemittake pucchiṃsu. Nemittakā ‘‘sace ayaṃ dārako agāraṃ ajjhāvassissati, yāva sattamā kulaparivaṭṭā ñātakā duggatā bhavissanti? Sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatī’’ti āhaṃsu. Tassa saṅkunā akkhikoṭiyā bhinnattā saṃkiccanti nāmaṃ kariṃsu. So aparena samayena saṃkiccoti paññāyi. Atha naṃ ñātakā ‘‘hotu, vaḍḍhitakāle amhākaṃ ayyassa sāriputtassa santike pabbājessāmā’’ti posiṃsu. So sattavassikakāle ‘‘tava mātukucchiyaṃ vasanakāle mātā te kālamakāsi, tassā sarīre jhāpiyamānepi tvaṃ na jhāyī’’ti kumārakānaṃ kathaṃ sutvā ‘‘ahaṃ kira evarūpā bhayā mutto, kiṃ me gharāvāsena, pabbajissāmī’’ti ñātakānaṃ ārocesi. Te ‘‘sādhu, tātā’’ti sāriputtattherassa santikaṃ netvā, ‘‘bhante, imaṃ pabbājethā’’ti adaṃsu. Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Ayaṃ saṃkiccasāmaṇero nāma.

Satthā ‘‘etasmiṃ gate taṃ bhayaṃ vūpasamissati, atha nesaṃ pabbajitakiccaṃ pāripūriṃ gamissatī’’ti ñatvā, ‘‘bhikkhave, tumhākaṃ jeṭṭhabhātikaṃ sāriputtattheraṃ oloketvā gacchathā’’ti āha. Te ‘‘sādhū’’ti vatvā therassa santikaṃ gantvā ‘‘kiṃ, āvuso’’ti vutte mayaṃ satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitukāmā hutvā āpucchimhā, atha no satthā evamāha – ‘‘tumhākaṃ jeṭṭhabhātikaṃ oloketvā gacchathā’’ti? ‘‘Tenamhā idhāgatā’’ti. Thero ‘‘satthārā ime ekaṃ kāraṇaṃ disvā idha pahitā bhavissanti, kiṃ nu kho eta’’nti āvajjento tamatthaṃ ñatvā āha – ‘‘atthi pana vo, āvuso, sāmaṇero’’ti? ‘‘Natthi, āvuso’’ti. ‘‘Sace natthi, imaṃ saṃkiccasāmaṇeraṃ gahetvā gacchathā’’ti. ‘‘Alaṃ, āvuso, sāmaṇeraṃ nissāya no palibodho bhavissati, kiṃ araññe vasantānaṃ sāmaṇerenā’’ti? ‘‘Nāvuso , imaṃ nissāya tumhākaṃ palibodho, apica kho pana tumhe nissāya imassa palibodho bhavissati. Satthāpi tumhe mama santikaṃ pahiṇanto tumhehi saddhiṃ sāmaṇerassa pahiṇanaṃ paccāsīsanto pahiṇi, imaṃ gahetvā gacchathā’’ti. Te ‘‘sādhū’’ti adhivāsetvā sāmaṇerena saddhiṃ ekatiṃsa janā theraṃ apaloketvā vihārā nikkhamma cārikaṃ carantā vīsayojanasatamatthake ekaṃ sahassakulaṃ gāmaṃ pāpuṇiṃsu.

Manussā te disvā pasannacittā sakkaccaṃ parivisitvā, ‘‘bhante, kattha gamissathā’’ti pucchitvā ‘‘yathāphāsukaṭṭhānaṃ, āvuso’’ti vutte pādamūle nipajjitvā ‘‘mayaṃ, bhante, ayyesu imaṃ ṭhānaṃ nissāya antovassaṃ vasantesu pañcasīlaṃ samādāya uposathakammaṃ karissāmā’’ti yāciṃsu. Therā adhivāsesuṃ. Atha nesaṃ manussā rattiṭṭhānadivāṭṭhānacaṅkamanapaṇṇasālāyo saṃvidahitvā ‘‘ajja mayaṃ, sve maya’’nti ussāhappattā upaṭṭhānamakaṃsu. Therā vassūpanāyikadivase katikavattaṃ kariṃsu, ‘‘āvuso, amhehi dharamānakabuddhassa santike kammaṭṭhānaṃ gahitaṃ, na kho pana sakkā aññatra paṭipattisampadāya buddhe ārādhetuṃ, amhākañca apāyadvārāni vivaṭāneva, tasmā aññatra pāto bhikkhācāravelaṃ, sāyaṃ therūpaṭṭhānavelañca sesakāle dve ekaṭṭhāne na bhavissāma, yassa aphāsukaṃ bhavissati, tena ghaṇḍiyā pahaṭāya tassa santikaṃ gantvā bhesajjaṃ karissāma, ito aññasmiṃ rattibhāge vā divasabhāge vā appamattā kammaṭṭhānamanuyuñjissāmā’’ti.

Tesu evaṃ katikaṃ katvā viharantesu eko duggatapuriso dhītaraṃ upanissāya jīvanto tasmiṃ ṭhāne dubbhikkhe uppanne aparaṃ dhītaraṃ upanissāya jīvitukāmo maggaṃ paṭipajji. Therāpi gāme piṇḍāya caritvā vasanaṭṭhānaṃ āgacchantā antarāmagge ekissā nadiyā nhatvā vālukapuline nisīditvā bhattakiccaṃ kariṃsu. Tasmiṃ khaṇe so puriso taṃ ṭhānaṃ patvā ekamantaṃ aṭṭhāsi. Atha naṃ therā ‘‘kahaṃ gacchasī’’ti pucchiṃsu. So tamatthaṃ ārocesi. Therā tasmiṃ kāruññaṃ uppādetvā, ‘‘upāsaka, ativiya chātosi, gaccha, paṇṇaṃ āhara, ekamekaṃ te bhattapiṇḍaṃ dassāmā’’ti vatvā tena paṇṇe āhaṭe attanā attanā bhuñjananiyāmeneva sūpabyañjanehi sannahitvā ekamekaṃ piṇḍaṃ adaṃsu. Etadeva kira vattaṃ, yaṃ bhojanakāle āgatassa bhattaṃ dadamānena bhikkhunā aggabhattaṃ adatvā attanā bhuñjananiyāmeneva thokaṃ vā bahuṃ vā dātabbaṃ. Tasmā tepi tathā adaṃsu. So katabhattakicco there vanditvā pucchi – ‘‘kiṃ, bhante, ayyā, kenaci nimantitā’’ti? ‘‘Natthi, upāsaka, nimantanaṃ, manussā devasikaṃ evarūpameva āhāraṃ dentī’’ti. So cintesi – ‘‘mayaṃ niccakālaṃ uṭṭhāya samuṭṭhāya kammaṃ karontāpi evarūpaṃ āhāraṃ laddhuṃ na sakkoma, kiṃ me aññattha gatena, imesaṃ santikeyeva jīvissāmī’’ti. Atha ne āha – ‘‘ahaṃ vattapaṭivattaṃ katvā ayyānaṃ santike vasituṃ icchāmī’’ti. ‘‘Sādhu, upāsakā’’ti. So tehi saddhiṃ tesaṃ vasanaṭṭhānaṃ gantvā sādhukaṃ vattapaṭivattaṃ karonto bhikkhū ativiya ārādhetvā dvemāsaccayena dhītaraṃ daṭṭhukāmo hutvā ‘‘sace, ayye, āpucchissāmi, na maṃ vissajjissanti, anāpucchā gamissāmī’’ti tesaṃ anācikkhitvāva nikkhami. Ettakameva kirassa oḷārikaṃ khalitaṃ ahosi, yaṃ bhikkhūnaṃ anārocetvā pakkāmi.

Tassa pana gamanamagge ekā aṭavī atthi. Tattha pañcasatānaṃ corānaṃ ‘‘yo imaṃ aṭaviṃ pavisati, taṃ māretvā tassa maṃsalohitena tuyhaṃ balikammaṃ karissāmā’’ti devatāya āyācanaṃ katvā vasantānaṃ sattamo divaso hoti. Tasmā sattame divase corajeṭṭhako rukkhaṃ āruyha olokento taṃ āgacchantaṃ disvā corānaṃ saññamadāsi. Te tassa aṭavimajjhaṃ paviṭṭhabhāvaṃ ñatvā parikkhipitvā taṃ gaṇhitvā gāḷhabandhanaṃ katvā araṇisahitena aggiṃ nibbattetvā dārūni saṅkaḍḍhitvā mahantaṃ aggikkhandhaṃ katvā sūlāni tacchiṃsu. So tesaṃ taṃ kiriyaṃ disvā, ‘‘sāmi, imasmiṃ ṭhāne neva sūkarā, na migādayo dissanti, kiṃ kāraṇā idaṃ karothā’’ti pucchi. ‘‘Taṃ māretvā tava maṃsalohitena devatāya balikammaṃ karissāmā’’ti. So maraṇabhayatajjito bhikkhūnaṃ taṃ upakāraṃ acintetvā kevalaṃ attano jīvitameva rakkhamāno evamāha – ‘‘sāmi, ahaṃ vighāsādo, ucchiṭṭhabhattaṃ bhuñjitvā vaḍḍhito, vighāsādo nāma kāḷakaṇṇiko, ayyā pana yato tato nikkhamitvā pabbajitāpi khattiyāva, asukasmiṃ ṭhāne ekatiṃsa bhikkhū vasanti, te māretvā balikammaṃ karotha, ativiya vo devatā tussissatī’’ti. Taṃ sutvā corā ‘‘bhaddakaṃ esa vadeti, kiṃ iminā kāḷakaṇṇinā, khattiye māretvā balikammaṃ karissāmā’’ti cintetvā ‘‘ehi, nesaṃ vasanaṭṭhānaṃ dassehī’’ti tameva maggadesakaṃ katvā taṃ ṭhānaṃ patvā vihāramajjhe bhikkhū adisvā ‘‘kahaṃ bhikkhū’’ti naṃ pucchiṃsu. So dve māse vasitattā tesaṃ katikavattaṃ jānanto evamāha – ‘‘attano divāṭṭhānarattiṭṭhānesu nisinnā, etaṃ ghaṇḍiṃ paharatha, ghaṇḍisaddena sannipatissantī’’ti. Corajeṭṭhako ghaṇḍiṃ pahari.

Bhikkhū ghaṇḍisaddaṃ sutvā ‘‘akāle ghaṇḍi pahaṭā, kassaci aphāsukaṃ bhavissatī’’ti āgantvā vihāramajjhe paṭipāṭiyā paññattesu pāsāṇaphalakesu nisīdiṃsu. Saṅghatthero core oloketvā pucchi – ‘‘upāsakā kenāyaṃ ghaṇḍi pahaṭā’’ti? Corajeṭṭhako āha – ‘‘mayā, bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Amhehi aṭavidevatāya āyācitaṃ atthi, tassā balikammakaraṇatthāya ekaṃ bhikkhuṃ gahetvā gamissāmā’’ti. Taṃ sutvā mahāthero bhikkhū āha – ‘‘āvuso, bhātikānaṃ uppannakiccaṃ nāma jeṭṭhabhātikena nittharitabbaṃ, ahaṃ attano jīvitaṃ tumhākaṃ pariccajitvā imehi saddhiṃ gamissāmi, mā sabbesaṃ antarāyo hotu, appamattā samaṇadhammaṃ karothā’’ti. Anuthero āha – ‘‘bhante, jeṭṭhabhātu kiccaṃ nāma kaniṭṭhassa bhāro, ahaṃ gamissāmi, tumhe appamattā hothā’’ti. Iminā upāyena ‘‘ahameva ahamevā’’ti vatvā paṭipāṭiyā tiṃsapi janā uṭṭhahiṃsu, evaṃ te neva ekissā mātuyā puttā, na ekassa pituno, nāpi vītarāgā, atha ca pana avasesānaṃ atthāya paṭipāṭiyā jīvitaṃ pariccajiṃsu. Tesu ekopi ‘‘tvaṃ yāhī’’ti vattuṃ samattho nāma nāhosi.

Saṃkiccasāmaṇero tesaṃ kathaṃ sutvā, ‘‘bhante, tumhe tiṭṭhatha , ahaṃ tumhākaṃ jīvitaṃ pariccajitvā gamissāmī’’ti āha. Te āhaṃsu – ‘‘āvuso, mayaṃ sabbe ekato māriyamānāpi taṃ ekakaṃ na vissajjessāmā’’ti. ‘‘Kiṃ kāraṇā, bhante’’ti? ‘‘‘Āvuso, tvaṃ dhammasenāpatisāriputtattherassa sāmaṇero, sace taṃ vissajjessāma, sāmaṇeraṃ me ādāya gantvā corānaṃ niyyādiṃsū’ti thero no garahissati, taṃ nindaṃ nittharituṃ na sakkhissāma, tena taṃ na vissajjessāmā’’ti. ‘‘Bhante, sammāsambuddho tumhe mama upajjhāyassa santikaṃ pahiṇantopi, mama upajjhāyo maṃ tumhehi saddhiṃ pahiṇantopi idameva kāraṇaṃ disvā pahiṇi, tiṭṭhatha tumhe, ahameva gamissāmī’’ti so tiṃsa bhikkhū vanditvā ‘‘sace, bhante, me doso atthi, khamathā’’ti vatvā nikkhami. Tadā bhikkhūnaṃ mahāsaṃvego uppajji, akkhīni assupuṇṇāni hadayamaṃsaṃ pavedhi. Mahāthero core āha – ‘‘upāsakā ayaṃ daharako tumhe aggiṃ karonte, sūlāni tacchante, paṇṇāni attharante disvā bhāyissati, imaṃ ekamante ṭhapetvā tāni kiccāni kareyyāthā’’ti. Corā sāmaṇeraṃ ādāya gantvā ekamante ṭhapetvā sabbakiccāni kariṃsu.

Kiccapariyosāne corajeṭṭhako asiṃ abbāhitvā sāmaṇeraṃ upasaṅkami. Sāmaṇero nisīdamāno jhānaṃ samāpajjitvāva nisīdi. Corajeṭṭhako asiṃ parivattetvā sāmaṇerassa khandhe pātesi, asi namitvā dhārāya dhāraṃ pahari, so ‘‘na sammā pahari’’nti maññamāno puna taṃ ujukaṃ katvā pahari. Asi tālapaṇṇaṃ viya veṭhayamāno tharumūlaṃ agamāsi. Sāmaṇerañhi tasmiṃ kāle sinerunā avattharantopi māretuṃ samattho nāma natthi, pageva asinā. Taṃ pāṭihāriyaṃ disvā corajeṭṭhako cintesi – ‘‘pubbe me asi silāthambhaṃ vā khadirakhāṇuṃ vā kaḷīraṃ viya chindati, idāni ekavāraṃ nami, ekavāraṃ tālapattaveṭhako viya jāto. Ayaṃ nāma asi acetanā hutvāpi imassa guṇaṃ jānāti, ahaṃ sacetanopi na jānāmī’’ti. So asiṃ bhūmiyaṃ khipitvā tassa pādamūle urena nipajjitvā, ‘‘bhante, mayaṃ dhanakāraṇā aṭaviṃ paviṭṭhāmhā, amhe dūratova disvā sahassamattāpi manussā pavedhanti, dve tisso kathā kathetuṃ na sakkonti. Tava pana santāsamattampi natthi, ukkāmukhe suvaṇṇaṃ viya supupphitakaṇikāraṃ viya ca te mukhaṃ virocati, kiṃ nu kho kāraṇa’’nti pucchanto imaṃ gāthamāha –

‘‘Tassa te natthi bhītattaṃ, bhiyyo vaṇṇo pasīdati;

Kasmā na paridevesi, evarūpe mahabbhaye’’ti. (theragā. 706);

Sāmaṇero jhānā vuṭṭhāya tassa dhammaṃ desento, ‘‘āvuso gāmaṇi, khīṇāsavassa attabhāvo nāma sīse ṭhapitabhāro viya hoti, so tasmiṃ bhijjante vā nassante vā tussateva, na bhāyatī’’ti vatvā imā gāthā abhāsi –

‘‘Natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇi;

Atikkantā bhayā sabbe, khīṇasaṃyojanassa ve.

‘‘Khīṇāya bhavanettiyā, diṭṭhe dhamme yathātathe;

Na bhayaṃ maraṇe hoti, bhāranikkhepane yathā’’ti. (theragā. 707-708);

So tassa kathaṃ sutvā pañca corasatāni oloketvā āha – ‘‘tumhe kiṃ karissathā’’ti? ‘‘Tumhe pana, sāmī’’ti. ‘‘Mama tāva, bho, ‘evarūpaṃ pāṭihāriyaṃ disvā agāramajjhe kammaṃ natthi, ayyassa santike pabbajissāmī’ti. Mayampi tatheva karissāmā’’ti. ‘‘Sādhu, tātā’’ti tato pañcasatāpi corā sāmaṇeraṃ vanditvā pabbajjaṃ yāciṃsu . So tesaṃ asidhārāhi eva kese ceva vatthadasā ca chinditvā tambamattikāya rajitvā tāni kāsāyāni acchādāpetvā dasasu sīlesu patiṭṭhāpetvā te ādāya gacchanto cintesi – ‘‘sacāhaṃ there adisvāva gamissāmi, te samaṇadhammaṃ kātuṃ na sakkhissanti. Corānañhi maṃ gahetvā nikkhantakālato paṭṭhāya tesu ekopi assūni sandhāretuṃ nāsakkhi, ‘mārito nu kho sāmaṇero, no’ti cintentānaṃ kammaṭṭhānaṃ abhimukhaṃ na bhavissati, tasmā disvāva ne gamissāmī’’ti. So pañcasatabhikkhuparivāro tattha gantvā attano dassanena paṭiladdhaassāsehi tehi ‘‘kiṃ, sappurisa, saṃkicca, laddhaṃ te jīvita’’nti vutte, ‘‘āma, bhante, ime maṃ māretukāmā hutvā māretuṃ asakkontā mama guṇe pasīditvā dhammaṃ sutvā pabbajitā, ahaṃ ‘tumhe disvāva gamissāmī’ti āgato, appamattā samaṇadhammaṃ karotha, ahaṃ satthu santikaṃ gamissāmī’’ti te bhikkhū vanditvā itare ādāya upajjhāyassa santikaṃ gantvā ‘‘kiṃ saṃkicca, antevāsikā te laddhā’’ti vutte, ‘‘āma, bhante’’ti taṃ pavattiṃ ārocesi. Therena ‘‘gaccha saṃkicca, satthāraṃ passāhī’’ti vutte, ‘‘sādhū’’ti theraṃ vanditvā te ādāya satthu santikaṃ gantvā satthārāpi ‘‘kiṃ saṃkicca, antevāsikā te laddhā’’ti vutte, ‘‘āma, bhante’’ti taṃ pavattiṃ ārocesi. Satthā ‘‘evaṃ kira, bhikkhave’’ti pucchitvā, ‘‘āma, bhante’’ti vutte, ‘‘bhikkhave, tumhākaṃ corakammaṃ katvā dussīle patiṭṭhāya vassasataṃ jīvanato idāni sīle patiṭṭhāya ekadivasampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

110.

‘‘Yo ca vassasataṃ jīve, dussīlo asamāhito;

Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino’’ti.

Tattha dussīloti nissīlo. Sīlavantassāti dussīlassa vassasataṃ jīvanato sīlavantassa dvīhi jhānehi jhāyino ekadivasampi ekamuhuttampi jīvitaṃ seyyo, uttamanti attho.

Desanāvasāne te pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.

Aparena samayena saṃkicco upasampadaṃ labhitvā dasavasso hutvā sāmaṇeraṃ gaṇhi. So pana tasseva bhāgineyyo adhimuttasāmaṇero nāma. Atha naṃ thero paripuṇṇavassakāle āmantetvā ‘‘upasampadaṃ te karissāmi, gaccha, ñātakānaṃ santike vassaparimāṇaṃ pucchitvā ehī’’ti uyyojesi. So mātāpitūnaṃ santikaṃ gacchanto antarāmagge pañcasatehi corehi balikammatthāya māriyamāno tesaṃ dhammaṃ desetvā pasannacittehi tehi ‘‘na te imasmiṃ ṭhāne amhākaṃ atthibhāvo kassaci ārocetabbo’’ti vissaṭṭho paṭipathe mātāpitaro āgacchante disvā tameva maggaṃ paṭipajjantānampi tesaṃ saccamanurakkhanto nārocesi. Tesaṃ corehi viheṭhiyamānānaṃ ‘‘tvampi corehi saddhiṃ ekato hutvā maññe, amhākaṃ nārocesī’’ti paridevantānaṃ saddaṃ sutvā te mātāpitūnampi anārocitabhāvaṃ ñatvā pasannacittā pabbajjaṃ yāciṃsu. Sopi saṃkiccasāmaṇero viya te sabbe pabbājetvā upajjhāyassa santikaṃ ānetvā tena satthu santikaṃ pesito gantvā taṃ pavattiṃ ārocesi. Satthā ‘‘evaṃ kira, bhikkhave’’ti pucchitvā, ‘‘āma, bhante’’ti vutte purimanayeneva anusandhiṃ ghaṭetvā dhammaṃ desento imameva gāthamāha –

‘‘Yo ca vassasataṃ jīve, dussīlo asamāhito;

Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino’’ti.

Idampi adhimuttasāmaṇeravatthu vuttanayamevāti.

Saṃkiccasāmaṇeravatthu navamaṃ.

10. Khāṇukoṇḍaññattheravatthu

Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto khāṇukoṇḍaññattheraṃ ārabbha kathesi.

So kira thero satthu santike kammaṭṭhānaṃ gahetvā araññe viharanto arahattaṃ patvā ‘‘satthu ārocessāmī’’ti tato āgacchanto antarāmagge kilanto maggā okkamma ekasmiṃ piṭṭhipāsāṇe nisinno jhānaṃ samāpajji. Athekaṃ gāmaṃ vilumpitvā pañcasatā corā attano balānurūpena bhaṇḍikaṃ bandhitvā sīsenādāya gacchantā dūraṃ gantvā kilantarūpā ‘‘dūraṃ āgatāmha, imasmiṃ piṭṭhipāsāṇe vissamissāmā’’ti maggā okkamma piṭṭhipāsāṇassa santikaṃ gantvā theraṃ disvāpi ‘‘khāṇuko aya’’nti saññino ahesuṃ. Atheko coro therassa sīse bhaṇḍikaṃ ṭhapesi, aparopi taṃ nissāya bhaṇḍikaṃ ṭhapesi. Evaṃ pañcasatāpi corā pañcahi bhaṇḍikasatehi theraṃ parikkhipitvā sayampi nisinnā niddāyitvā aruṇuggamanakāle pabujjhitvā attano attano bhaṇḍikaṃ gaṇhantā theraṃ disvā ‘‘amanusso’’ti saññāya palāyituṃ ārabhiṃsu. Atha ne thero āha – ‘‘mā bhāyittha upāsakā, pabbajito aha’’nti. Te therassa pādamūle nipajjitvā ‘‘khamatha, bhante, mayaṃ khāṇukasaññino ahumhā’’ti theraṃ khamāpetvā corajeṭṭhakena ‘‘ahaṃ ayyassa santike pabbajissāmī’’ti vutte sesā ‘‘mayampi pabbajissāmā’’ti vatvā sabbepi ekacchandā hutvā theraṃ pabbajjaṃ yāciṃsu. Thero saṃkiccasāmaṇero viya sabbepi te pabbājesi. Tato paṭṭhāya khāṇukoṇḍaññoti paññāyi. So tehi bhikkhūhi saddhiṃ satthu santikaṃ gantvā satthārā ‘‘kiṃ, koṇḍañña, antevāsikā te laddhā’’ti vutte taṃ pavattiṃ ārocesi. Satthā ‘‘evaṃ kira, bhikkhave’’ti pucchitvā, ‘‘āma, bhante, na no aññassa evarūpo ānubhāvo diṭṭhapubbo, tenamhā pabbajitā’’ti vutte, ‘‘bhikkhave, evarūpe duppaññakamme patiṭṭhāya vassasataṃ jīvanato idāni vo paññāsampadāya vattamānānaṃ ekāhampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

111.

‘‘Yo ca vassasataṃ jīve, duppañño asamāhito;

Ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino’’ti.

Tattha duppañño nippañño. Paññavantassāti sappaññassa. Sesaṃ purimasadisamevāti.

Desanāvasāne pañcasatāpi te bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sampattamahājanassāpi sātthikā dhammadesanā ahosīti.

Khāṇukoṇḍaññattheravatthu dasamaṃ.

11. Sappadāsattheravatthu

Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto sappadāsattheraṃ ārabbha kathesi.

Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā pabbajitvā laddhūpasampado aparena samayena ukkaṇṭhitvā ‘‘mādisassa kulaputtassa gihibhāvo nāma ayutto, pabbajjāya ṭhatvā maraṇamhi me seyyo’’ti cintetvā attano maraṇūpāyaṃ cintento vicarati. Athekadivasaṃ pātova katabhattakiccā bhikkhū vihāraṃ gantvā aggisālāya sappaṃ disvā taṃ ekasmiṃ kuṭe pakkhipitvā kuṭaṃ pidahitvā ādāya vihārā nikkhamiṃsu. Ukkaṇṭhitabhikkhupi bhattakiccaṃ katvā āgacchanto te bhikkhū disvā ‘‘kiṃ idaṃ, āvuso’’ti pucchitvā ‘‘sappo, āvuso’’ti vutte iminā ‘‘kiṃ karissathā’’ti? ‘‘Chaḍḍessāma na’’nti. Tesaṃ vacanaṃ sutvā ‘‘iminā attānaṃ ḍaṃsāpetvā marissāmī’’ti ‘‘āharatha, ahaṃ taṃ chaḍḍessāmī’’ti tesaṃ hatthato kuṭaṃ gahetvā ekasmiṃ ṭhāne nisinno tena sappena attānaṃ ḍaṃsāpeti, sappo ḍaṃsituṃ na icchati. So kuṭe hatthaṃ otāretvā ito cito ca āloleti, ghorasappassa mukhaṃ vivaritvā aṅguliṃ pakkhipati, neva naṃ sappo ḍaṃsi. So ‘‘nāyaṃ āsīviso, gharasappo eso’’ti taṃ pahāya vihāraṃ agamāsi. Atha naṃ bhikkhū ‘‘chaḍḍito te, āvuso, sappo’’ti āhaṃsu. ‘‘Na so, āvuso, ghorasappo, gharasappo eso’’ti. ‘‘Ghorasappoyevāvuso, mahantaṃ phaṇaṃ katvā susuyanto dukkhena amhehi gahito, kiṃ kāraṇā evaṃ tvaṃ vadesī’’ti āhaṃsu. ‘‘Ahaṃ, āvuso, tena attānaṃ ḍaṃsāpentopi mukhe aṅguliṃ pakkhipentopi taṃ ḍaṃsāpetuṃ nāsakkhi’’nti. Taṃ sutvā bhikkhū tuṇhī ahesuṃ.

Athekadivasaṃ nhāpito dve tayo khure ādāya vihāraṃ gantvā ekaṃ bhūmiyaṃ ṭhapetvā ekena bhikkhūnaṃ kese ohāreti. So bhūmiyaṃ ṭhapitaṃ khuraṃ gahetvā ‘‘iminā gīvaṃ chinditvā marissāmī’’ti ekasmiṃ rukkhe gīvaṃ upanidhāya khuradhāraṃ galanāḷiyaṃ katvā ṭhito upasampadāmāḷato paṭṭhāya attano sīlaṃ āvajjento vimalacandamaṇḍalaṃ viya sudhotamaṇikhandhamiva ca nimmalaṃ sīlaṃ addasa. Tassa taṃ olokentassa sakalasarīraṃ pharantī pīti uppajji. So pītiṃ vikkhambhetvā vipassanaṃ vaḍḍhento saha paṭisambhidāhi arahattaṃ patvā khuraṃ ādāya vihāramajjhaṃ pāvisi. Atha naṃ bhikkhū ‘‘kahaṃ gatosi, āvuso’’ti pucchiṃsu. ‘‘‘Iminā khurena galanāḷiṃ chinditvā marissāmī’ti gatomhi , āvuso’’ti. Atha ‘‘kasmā na matosī’’ti? Idānimhi satthaṃ āharituṃ abhabbo jāto. Ahañhi ‘‘iminā khurena galanāḷiṃ chindissāmī’’ti ñāṇakhurena sabbakilese chindinti. Bhikkhū ‘‘ayaṃ abhūtena aññaṃ byākarotī’’ti bhagavato ārocesuṃ. Bhagavā tesaṃ kathaṃ sutvā āha – ‘‘na, bhikkhave, khīṇāsavā nāma sahatthā attānaṃ jīvitā voropentī’’ti. Bhante, tumhe imaṃ ‘‘khīṇāsavo’’ti vadatha, evaṃ arahattūpanissayasampanno panāyaṃ kasmā ukkaṇṭhati, kimassa arahattūpanissayakāraṇaṃ ‘‘kasmā so sappo etaṃ na ḍaṃsatī’’ti? ‘‘Bhikkhave, so tāva sappo imassa ito tatiye attabhāve dāso ahosi, so attano sāmikassa sarīraṃ ḍaṃsituṃ na visahatī’’ti. Evaṃ tāva nesaṃ satthā ekaṃ kāraṇaṃ ācikkhi. Tato paṭṭhāya ca so bhikkhu sappadāso nāma jāto.

Kassapasammāsambuddhakāle kireko kulaputto satthu dhammakathaṃ sutvā uppannasaṃvego pabbajitvā laddhūpasampado aparena samayena anabhiratiyā uppannāya ekassa sahāyakassa bhikkhuno ārocesi. So tassa abhiṇhaṃ gihibhāve ādīnavaṃ kathesi. Taṃ sutvā itaro sāsane abhiramitvā pubbe anabhiratakāle malaggahite samaṇaparikkhāre ekasmiṃ soṇḍitīre nimmale karonto nisīdi. Sahāyakopissa santikeyeva nisinno. Atha naṃ so evamāha – ‘‘ahaṃ, āvuso, uppabbajanto ime parikkhāre tuyhaṃ dātukāmo ahosi’’nti. So lobhaṃ uppādetvā cintesi – ‘‘iminā mayhaṃ pabbajitena vā uppabbajitena vā ko attho, idāni parikkhāre gaṇhissāmī’’ti. So tato paṭṭhāya ‘‘kiṃ dānāvuso, amhākaṃ jīvitena, ye mayaṃ kapālahatthā parakulesu bhikkhāya carāma, puttadārehi saddhiṃ ālāpasallāpaṃ na karomā’’tiādīni vadanto gihibhāvassa guṇaṃ kathesi. So tassa kathaṃ sutvā puna ukkaṇṭhito hutvā cintesi – ‘‘ayaṃ mayā ‘ukkaṇṭhitomhī’ti vutte paṭhamaṃ gihibhāve ādīnavaṃ kathetvā idāni abhiṇhaṃ guṇaṃ katheti, ‘kiṃ nu kho kāraṇa’’’nti cintento ‘‘imesu samaṇaparikkhāresu lobhenā’’ti ñatvā sayameva attano cittaṃ nivattesi. Evamassa kassapasammāsambuddhakāle ekassa bhikkhuno ukkaṇṭhāpitattā idāni anabhirati uppannā. Yo pana teneva tadā vīsati vassasahassāni samaṇadhammo kato, svassa etarahi arahattūpanissayo jātoti.

Imamatthaṃ te bhikkhū bhagavato santikā sutvā uttariṃ pucchiṃsu – ‘‘bhante, ayaṃ kira bhikkhu khuradhāraṃ galanāḷiyaṃ katvā ṭhitova arahattaṃ pāpuṇāti, uppajjissati nu kho ettakena khaṇena arahattamaggo’’ti. ‘‘Āma, bhikkhave, āraddhavīriyassa bhikkhuno pādaṃ ukkhipitvā bhūmiyaṃ ṭhapentassa pāde bhūmiyaṃ asampatteyeva arahattamaggo uppajjati. Kusītassa puggalassa hi vassasataṃ jīvanato āraddhavīriyassa khaṇamattampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā imaṃ gāthamāha –

112.

‘‘Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Ekāhaṃ jīvikaṃ seyyo, vīriyamārabhato daḷha’’nti.

Tattha kusītoti kāmavitakkādīhi tīhi vitakkehi vītināmento puggalo. Hīnavīriyoti nibbīriyo. Vīriyamārabhato daḷhanti duvidhajjhānanibbattanasamatthaṃ thiraṃ vīriyaṃ ārabhantassa. Sesaṃ purimasadisameva.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sappadāsattheravatthu ekādasamaṃ.

12. Paṭācārātherīvatthu

Yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ theriṃ ārabbha kathesi.

Sā kira sāvatthiyaṃ cattālīsakoṭivibhavassa seṭṭhino dhītā ahosi abhirūpā. Taṃ soḷasavassuddesikakāle sattabhūmikassa pāsādassa uparimatale rakkhantā vasāpesuṃ. Evaṃ santepi sā ekena attano cūḷūpaṭṭhākena saddhiṃ vippaṭipajji . Athassā mātāpitaro samajātikakule ekassa kumārassa paṭissuṇitvā vivāhadivasaṃ ṭhapesuṃ. Tasmiṃ upakaṭṭhe sā taṃ cūḷūpaṭṭhākaṃ āha – ‘‘maṃ kira asukakulassa nāma dassanti, mayi patikulaṃ gate mama paṇṇākāraṃ gahetvā āgatopi tattha pavesanaṃ na labhissasi, sace te mayi sineho atthi, idāneva maṃ gahetvā yena vā tena vā palāyassū’’ti. ‘‘So sādhu, bhadde’’ti. ‘‘Tena hi ahaṃ sve pātova nagaradvārassa asukaṭṭhāne nāma ṭhassāmi, tvaṃ ekena upāyena nikkhamitvā tattha āgaccheyyāsī’’ti vatvā dutiyadivase saṅketaṭṭhāne aṭṭhāsi. Sāpi pātova kiliṭṭhaṃ vatthaṃ nivāsetvā kese vikkiritvā kuṇḍakena sarīraṃ makkhitvā kuṭaṃ ādāya dāsīhi saddhiṃ gacchantī viya gharā nikkhamitvā taṃ ṭhānaṃ agamāsi. So taṃ ādāya dūraṃ gantvā ekasmiṃ gāme nivāsaṃ kappetvā araññe khettaṃ kasitvā dārupaṇṇādīni āharati. Itarā kuṭena udakaṃ āharitvā sahatthā koṭṭanapacanādīni karontī attano pāpassa phalaṃ anubhoti. Athassā kucchiyaṃ gabbho patiṭṭhāsi. Sā paripuṇṇagabbhā ‘‘idha me koci upakārako natthi, mātāpitaro nāma puttesu muduhadayā honti, tesaṃ santikaṃ maṃ nehi, tattha me gabbhavuṭṭhānaṃ bhavissatī’’ti sāmikaṃ yāci. So ‘‘kiṃ, bhadde, kathesi, maṃ disvā tava mātāpitaro vividhā kammakāraṇā kareyyuṃ, na sakkā mayā tattha gantu’’nti paṭikkhipi. Sā punappunaṃ yācitvāpi gamanaṃ alabhamānā tassa araññaṃ gatakāle paṭivissake āmantetvā ‘‘sace so āgantvā maṃ apassanto ‘kahaṃ gatā’ti pucchissati, mama attano kulagharaṃ gatabhāvaṃ ācikkheyyāthā’’ti vatvā gehadvāraṃ pidahitvā pakkāmi. Sopi āgantvā taṃ apassanto paṭivissake pucchitvā taṃ pavattiṃ sutvā ‘‘nivattessāmi na’’nti anubandhitvā taṃ disvā nānappakāraṃ yāciyamānopi nivattetuṃ nāsakkhi. Athassā ekasmiṃ ṭhāne kammajavātā caliṃsu. Sā ekaṃ gacchantaraṃ pavisitvā, ‘‘sāmi, kammajavātā me calitā’’ti vatvā bhūmiyaṃ nipajjitvā samparivattamānā kicchena dārakaṃ vijāyitvā ‘‘yassatthāyāhaṃ kulagharaṃ gaccheyyaṃ, so attho nipphanno’’ti punadeva tena saddhiṃ gehaṃ āgantvā vāsaṃ kappesi.

Tassā aparena samayena puna gabbho patiṭṭhahi. Sā paripuṇṇagabbhā hutvā purimanayeneva sāmikaṃ yācitvā gamanaṃ alabhamānā puttaṃ aṅkenādāya tatheva pakkamitvā tena anubandhitvā ‘‘tiṭṭhāhī’’ti vutte nivattituṃ na icchi. Atha nesaṃ gacchantānaṃ mahā akālamegho udapādi samantā vijjulatāhi ādittaṃ viya meghatthanitehi, bhijjamānaṃ viya udakadhārānipātanirantaraṃ nabhaṃ ahosi. Tasmiṃ khaṇe tassā kammajavātā caliṃsu. Sā sāmikaṃ āmantetvā, ‘‘sāmi, kammajavātā me calitā, na sakkomi sandhāretuṃ, anovassakaṭṭhānaṃ me jānāhī’’ti āha. So hatthagatāya vāsiyā ito cito ca upadhārento ekasmiṃ vammikamatthake jātaṃ gumbaṃ disvā chindituṃ ārabhi. Atha naṃ vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. Taṅkhaṇaññevassa sarīraṃ antosamuṭṭhitāhi aggijālāhi ḍayhamānaṃ viya nīlavaṇṇaṃ hutvā tattheva pati. Itarāpi mahādukkhaṃ anubhavamānā tassa āgamanaṃ olokentīpi taṃ adisvāva aparampi puttaṃ vijāyi. Dve dārakā vātavuṭṭhivegaṃ asahamānā mahāviravaṃ viravanti. Sā ubhopi te urantare katvā dvīhi jaṇṇukehi ceva hatthehi ca bhūmiyaṃ uppīḷetvā tathā ṭhitāva rattiṃ vītināmesi. Sakalasarīraṃ nillohitaṃ viya paṇḍupalāsavaṇṇaṃ ahosi. Sā uṭṭhite aruṇe maṃsapesivaṇṇaṃ ekaṃ puttaṃ aṅkenādāya itaraṃ aṅguliyā gahetvā ‘‘ehi, tāta, pitā te ito gato’’ti vatvā sāmikassa gatamaggena gacchantī taṃ vammikamatthake kālaṃ katvā patitaṃ nīlavaṇṇaṃ thaddhasarīraṃ disvā ‘‘maṃ nissāya mama sāmiko panthe mato’’ti rodantī paridevantī pāyāsi.

Sā sakalarattiṃ devena vuṭṭhattā aciravatiṃ nadiṃ jaṇṇuppamāṇena kaṭippamāṇena thanappamāṇena udakena paripuṇṇaṃ disvā attano mandabuddhitāya dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā nipajjāpetvā ‘‘itarassa santikaṃ gamissāmī’’ti bālaputtakaṃ pahāya tarituṃ asakkontī punappunaṃ nivattitvā olokayamānā pāyāsi. Athassā nadīmajjhaṃ gatakāle eko seno taṃ kumāraṃ disvā ‘‘maṃsapesī’’ti saññāya ākāsato bhassi. Sā taṃ puttassatthāya bhassantaṃ disvā ubho hatthe ukkhipitvā ‘‘sūsū’’ti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ asutvāva kumārakaṃ gahetvā vehāsaṃ uppatitvā gato. Orimatīre ṭhitaputto mātaraṃ nadīmajjhe ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā ‘‘maṃ pakkosatī’’ti saññāya vegena udake pati. Itissā bālaputtaṃ seno hari, jeṭṭhaputto udakena vūḷho.

Sā ‘‘eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato’’ti rodantī paridevantī gacchamānā sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi – ‘‘kattha vāsikosi, tātā’’ti? ‘‘Sāvatthivāsikomhi, ammā’’ti. ‘‘Sāvatthinagare asukavīthiyaṃ evarūpaṃ asukakulaṃ nāma atthi, jānāsi, tātā’’ti? ‘‘Jānāmi, amma, taṃ pana mā pucchi, sace aññaṃ jānāsi pucchā’’ti. ‘‘Aññena me kammaṃ natthi, tadeva pucchāmi, tātā’’ti. ‘‘Amma, tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭho’’ti. ‘‘Diṭṭho me, tāta, mayhameveso sabbarattiṃ vuṭṭho, na aññassa. Mayhaṃ pana vuṭṭhakāraṇaṃ pacchā te kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehī’’ti. ‘‘Amma, ajja rattiṃ seṭṭhiñca seṭṭhibhariyañca seṭṭhiputtañcāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakasmiṃ jhāyanti. Esa dhūmo paññāyati, ammā’’ti. Sā tasmiṃ khaṇe nivatthavatthaṃ patamānaṃ na sañjāni, ummattikabhāvaṃ patvā yathājātāva rodantī paridevantī –

‘‘Ubho puttā kālakatā, panthe mayhaṃ patī mato;

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare’’ti. (apa. therī 2.2.498) –

Vilapantī paribbhami. Manussā taṃ disvā ‘‘ummattikā ummattikā’’ti kacavaraṃ gahetvā paṃsuṃ gahetvā matthake okirantā leḍḍūhi paharanti. Satthā jetavanamahāvihāre aṭṭhaparisamajjhe nisīditvā dhammaṃ desento taṃ āgacchamānaṃ addasa kappasatasahassaṃ pūritapāramiṃ abhinīhārasampannaṃ.

Sā kira padumuttarabuddhakāle padumuttarasatthārā ekaṃ vinayadharattheriṃ bāhāya gahetvā nandanavane ṭhapentaṃ viya etadaggaṭṭhāne ṭhapiyamānaṃ disvā ‘‘ahampi tumhādisassa buddhassa santike vinayadharattherīnaṃ aggaṭṭhānaṃ labheyya’’nti adhikāraṃ katvā patthanaṃ ṭhapesi. Padumuttarabuddho anāgataṃsañāṇaṃ pattharitvā patthanāya samijjhanabhāvaṃ ñatvā ‘‘anāgate gotamabuddhassa nāma sāsane ayaṃ paṭācārā nāmena vinayadharattherīnaṃ aggā bhavissatī’’ti byākāsi. Taṃ evaṃ patthitapatthanaṃ abhinīhārasampannaṃ satthā dūratova āgacchantiṃ disvā ‘‘imissā ṭhapetvā maṃ añño avassayo bhavituṃ samattho nāma natthī’’ti cintetvā taṃ yathā vihārābhimukhaṃ āgacchati, evaṃ akāsi. Parisā taṃ disvāva ‘‘imissā ummattikāya ito āgantuṃ mā daditthā’’ti āha. Satthā ‘‘apetha, mā naṃ vārayitthā’’ti vatvā avidūraṭṭhānaṃ āgatakāle ‘‘satiṃ paṭilabha bhaginī’’ti āha. Sā taṃ khaṇaṃyeva buddhānubhāvena satiṃ paṭilabhi. Tasmiṃkāle nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhāpetvā ukkuṭikaṃ nisīdi. Athassā eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā suvaṇṇavaṇṇesu pādesu pañcapatiṭṭhitena vanditvā, ‘‘bhante, avassayo me hotha, patiṭṭhā me hotha. Ekañhi me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe me pati mato, mātāpitaro ceva me bhātā ca gehena avatthaṭā ekacitakasmiṃ jhāyantī’’ti.

Satthā tassā vacanaṃ sutvā ‘‘paṭācāre, mā cintayi, tava tāṇaṃ saraṇaṃ avassayo bhavituṃ samatthasseva santikaṃ āgatāsi. Yathā hi tava idāni eko puttako senena gahito, eko udakena vūḷho, panthe pati mato, mātāpitaro ceva bhātā ca gehena avatthaṭā; evameva imasmiṃ saṃsāre puttādīnaṃ matakāle tava rodantiyā paggharitaassu catunnaṃ mahāsamuddānaṃ udakato bahutara’’nti vatvā imaṃ gāthamāha –

‘‘Catūsu samuddesu jalaṃ parittakaṃ,

Tato bahuṃ assujalaṃ anappakaṃ;

Dukkhena phuṭṭhassa narassa socanā,

Kiṃ kāraṇā amma tuvaṃ pamajjasī’’ti.

Evaṃ satthari anamataggapariyāyaṃ kathente tassa sarīre soko tanuttaṃ agamāsi. Atha naṃ tanubhūtasokaṃ ñatvā puna satthā āmantetvā ‘‘paṭācāre puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkonti, tasmā vijjamānāpi te na santiyeva, paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggaṃ khippameva sodhetuṃ vaṭṭatī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā. (dha. pa. 288; apa. therī 2.2.501);

‘‘Etamatthavassaṃ ñatvā, paṇḍito sīlasaṃvuto;

Nibbānagamanaṃ maggaṃ, khippameva visodhaye’’ti. (dha. pa. 289);

Desanāvasāne paṭācārā mahāpathaviyaṃ paṃsuparimāṇe kilese jhāpetvā sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Sā pana sotāpannā hutvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ pahiṇitvā pabbājesi. Sā laddhūpasampadā paṭitācārattā paṭācārātveva paññāyi. Sā ekadivasaṃ kuṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci, taṃ thokaṃ gantvā pacchijji. Dutiyavāre āsittaṃ tato dūrataraṃ agamāsi. Tatiyavāre āsittaṃ tatopi dūrataranti. Sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā ‘‘mayā paṭhamaṃ āsittaṃ udakaṃ viya ime sattā paṭhamavayepi maranti, tato dūrataraṃ gataṃ dutiyavāre āsittaṃ udakaṃ viya majjhimavayepi maranti, tatopi dūrataraṃ gataṃ tatiyavāre āsittaṃ udakaṃ viya pacchimavayepi marantiyevā’’ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya ‘‘evametaṃ paṭācāre, pañcannampi khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvanato tesaṃ udayabbayaṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento gāthamāha –

113.

‘‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbaya’’nti.

Tattha apassaṃ udayabbayanti pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayañca vayañca apassanto. Passato udayabbayanti tesaṃ udayañca vayañca passantassa. Itarassa jīvanato ekāhampi jīvitaṃ seyyoti.

Desanāvasāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi.

Paṭācārātherīvatthu dvādasamaṃ.

13. Kisāgotamīvatthu

Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi.

Sāvatthiyaṃ kirekassa seṭṭhissa gehe cattālīsakoṭidhanaṃ aṅgārā eva hutvā aṭṭhāsi. Seṭṭhi taṃ disvā uppannasoko āhāraṃ paṭikkhipitvā mañcake nipajji. Tasseko sahāyako gehaṃ gantvā, ‘‘samma, kasmā socasī’’ti pucchitvā taṃ pavattiṃ sutvā, ‘‘samma, mā soci, ahaṃ ekaṃ upāyaṃ jānāmi, taṃ karohī’’ti. ‘‘Kiṃ karomi, sammā’’ti? Attano āpaṇe kilañjaṃ pasāretvā tattha te aṅgāre rāsiṃ katvā vikkiṇanto viya nisīda, āgatāgatesu manussesu ye evaṃ vadanti – ‘‘sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ pana aṅgāre vikkiṇanto nisinno’’ti. Te vadeyyāsi – ‘‘attano santakaṃ avikkiṇanto kiṃ karomī’’ti? Yo pana taṃ evaṃ vadati ‘‘sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ pana hiraññasuvaṇṇaṃ vikkiṇanto nisinno’’ti. Taṃ vadeyyāsi ‘‘kahaṃ hiraññasuvaṇṇa’’nti. ‘‘Ida’’nti ca vutte ‘‘āhara, tāva na’’nti hatthehi paṭiccheyyāsi. Evaṃ dinnaṃ tava hatthe hiraññasuvaṇṇaṃ bhavissati. Sā pana sace kumārikā hoti, tava gehe puttassa naṃ āharitvā cattālīsakoṭidhanaṃ tassā niyyādetvā tāya dinnaṃ valañjeyyāsi. Sace kumārako hoti, tava gehe vayappattaṃ dhītaraṃ tassa datvā cattālīsakoṭidhanaṃ niyyādetvā tena dinnaṃ valañjeyyāsīti. So ‘‘bhaddako upāyo’’ti attano āpaṇe aṅgāre rāsiṃ katvā vikkiṇanto viya nisīdi. Ye pana naṃ evamāhaṃsu – ‘‘sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, kiṃ pana tvaṃ aṅgāre vikkiṇanto nisinno’’ti? Tesaṃ ‘‘attano santakaṃ avikkiṇanto kiṃ karomī’’ti paṭivacanaṃ adāsi. Athekā gotamī nāma kumārikā kisasarīratāya kisāgotamīti paññāyamānā parijiṇṇakulassa dhītā attano ekena kiccena āpaṇadvāraṃ gantvā taṃ seṭṭhiṃ disvā evamāha – ‘‘kiṃ, tāta, sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ hiraññasuvaṇṇaṃ vikkiṇanto nisinno’’ti? ‘‘Kahaṃ, amma, hiraññasuvaṇṇa’’nti ? ‘‘Nanu ‘tvaṃ tadeva gahetvā nisinnosī’ti, āhara, tāva naṃ, ammā’’ti. Sā hatthapūraṃ gahetvā tassa hatthesu ṭhapesi, taṃ hiraññasuvaṇṇameva ahosi.

Atha naṃ seṭṭhi ‘‘kataraṃ te, amma, geha’’nti pucchitvā ‘‘asukaṃ nāmā’’ti vutte tassā assāmikabhāvaṃ ñatvā dhanaṃ paṭisāmetvā taṃ attano puttassa ānetvā cattālīsakoṭidhanaṃ paṭicchāpesi. Sabbaṃ hiraññasuvaṇṇameva ahosi. Tassā aparena samayena gabbho patiṭṭhahi. Sā dasamāsaccayena puttaṃ vijāyi. So padasā gamanakāle kālamakāsi. Sā adiṭṭhapubbamaraṇatāya taṃ jhāpetuṃ nīharante vāretvā ‘‘puttassa me bhesajjaṃ pucchissāmī’’ti matakaḷevaraṃ aṅkenādāya ‘‘api nu me puttassa bhesajjaṃ jānāthā’’ti pucchantī gharapaṭipāṭiyā vicarati. Atha naṃ manussā, ‘‘amma, tvaṃ ummattikā jātā, matakaputtassa bhesajjaṃ pucchantī vicarasī’’ti vadanti. Sā ‘‘avassaṃ mama puttassa bhesajjaṃ jānanakaṃ labhissāmī’’ti maññamānā vicarati. Atha naṃ eko paṇḍitapuriso disvā, ‘‘ayaṃ mama dhītā paṭhamaṃ puttakaṃ vijātā bhavissati adiṭṭhapubbamaraṇā, mayā imissā avassayena bhavituṃ vaṭṭatī’’ti cintetvā āha – ‘‘amma, ahaṃ bhesajjaṃ na jānāmi, bhesajjajānanakaṃ pana jānāmī’’ti. ‘‘Ko jānāti, tātā’’ti? ‘‘Satthā, amma, jānāti, gaccha, taṃ pucchāhī’’ti. Sā ‘‘gamissāmi, tāta, pucchissāmi, tātā’’ti vatvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi – ‘‘tumhe kira me puttassa bhesajjaṃ jānātha, bhante’’ti? ‘‘Āma, jānāmī’’ti. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Accharaggahaṇamatte siddhatthake laddhuṃ vaṭṭatī’’ti. ‘‘Labhissāmi, bhante’’. ‘‘Kassa pana gehe laddhuṃ vaṭṭatī’’ti? ‘‘Yassa gehe putto vā dhītā vā na koci matapubbo’’ti. Sā ‘‘sādhu, bhante’’ti satthāraṃ vanditvā mataputtakaṃ aṅkenādāya antogāmaṃ pavisitvā paṭhamagehassa dvāre ṭhatvā ‘‘atthi nu kho imasmiṃ gehe siddhatthako, puttassa kira me bhesajjaṃ eta’’nti vatvā ‘‘atthī’’ti vutte tena hi dethāti. Tehi āharitvā siddhatthakesu diyyamānesu ‘‘imasmiṃ gehe putto vā dhītā vā matapubbo koci natthi, ammā’’ti pucchitvā ‘‘kiṃ vadesi, amma? Jīvamānā hi katipayā, matakā eva bahukā’’ti vutte ‘‘tena hi gaṇhatha vo siddhatthake, netaṃ mama puttassa bhesajja’’nti paṭiadāsi.

Sā iminā nīyāmena ādito paṭṭhāya naṃ pucchantī vicari. Sā ekagehepi siddhatthake agahetvā sāyanhasamaye cintesi – ‘‘aho bhāriyaṃ kammaṃ, ahaṃ ‘mameva putto mato’ti saññamakāsiṃ, sakalagāmepi pana jīvantehi matakāva bahutarā’’ti. Tassā evaṃ cintayamānāya puttasinehaṃ mudukahadayaṃ thaddhabhāvaṃ agamāsi. Sā puttaṃ araññe chaḍḍetvā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā ‘‘laddhā te ekaccharamattā siddhatthakā’’ti āha. ‘‘Na laddhā, bhante, sakalagāme jīvantehi matakāva bahutarā’’ti. Atha naṃ satthā ‘‘tvaṃ ‘mameva putto mato’ti sallakkhesi, dhuvadhammo esa sattānaṃ. Maccurājā hi sabbasatte aparipuṇṇajjhāsaye eva mahogho viya parikaḍḍhamānoyeva apāyasamudde pakkhipatī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

‘‘Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī’’ti. (dha. pa. 287);

Gāthāpariyosāne kisāgotamī sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sā pana satthāraṃ pabbajjaṃ yāci, satthā taṃ bhikkhunīnaṃ santikaṃ pesetvā pabbājesi. Sā laddhūpasampadā kisāgotamī therīti paññāyi. Sā ekadivasaṃ uposathāgāre vāraṃ patvā dīpaṃ jāletvā nisinnā dīpajālā uppajjantiyo ca bhijjantiyo ca disvā ‘‘evameva ime sattā uppajjanti ceva nirujjhanti ca, nibbānappattā eva na paññāyantī’’ti ārammaṇaṃ aggahesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe nisīditvā kathento viya ‘‘evameva, gotami, ime sattā dīpajālā viya uppajjanti ceva nirujjhanti ca, nibbānappattā eva na paññāyanti, evaṃ nibbānaṃ apassantānaṃ vassasataṃ jīvanato nibbānaṃ passantassa khaṇamattampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

114.

‘‘Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato amataṃ pada’’nti.

Tattha amataṃ padanti maraṇavirahitakoṭṭhāsaṃ, amatamahānibbānanti attho. Sesaṃ purimasadisameva.

Desanāvasāne kisāgotamī yathānisinnāva saha paṭisambhidāhi arahatte patiṭṭhahīti.

Kisāgotamīvatthu terasamaṃ.

14. Bahuputtikattherīvatthu

Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto bahuputtikaṃ theriṃ ārabbha kathesi.

Sāvatthiyaṃ kirekasmiṃ kule satta puttā satta ca dhītaro ahesuṃ. Te sabbepi vayappattā gehe patiṭṭhahitvā attano dhammatāya sukhappattā ahesuṃ. Tesaṃ aparena samayena pitā kālamakāsi. Mahāupāsikā sāmike naṭṭhepi na tāva kuṭumbaṃ vibhajati. Atha naṃ puttā āhaṃsu – ‘‘amma, amhākaṃ pitari naṭṭhe tuyhaṃ ko attho kuṭumbena, kiṃ mayaṃ taṃ upaṭṭhātuṃ na sakkomā’’ti. Sā tesaṃ kathaṃ sutvā tuṇhī hutvā punappunaṃ tehi vuccamānā ‘‘puttā maṃ paṭijaggissanti, kiṃ me visuṃ kuṭumbenā’’ti sabbaṃ sāpateyyaṃ majjhe bhinditvā adāsi. Atha naṃ katipāhaccayena jeṭṭhaputtassa bhariyā ‘‘aho amhākaṃ, ayyā, ‘jeṭṭhaputto me’ti dve koṭṭhāse datvā viya imameva gehaṃ āgacchatī’’ti āha. Sesaputtānaṃ bhariyāpi evameva vadiṃsu. Jeṭṭhadhītaraṃ ādiṃ katvā tāsaṃ gehaṃ gatakālepi naṃ evameva vadiṃsu. Sā avamānappattā hutvā ‘‘kiṃ imesaṃ santike vuṭṭhena, bhikkhunī hutvā jīvissāmī’’ti bhikkhunīupassayaṃ gantvā pabbajjaṃ yāci. Tā naṃ pabbājesuṃ. Sā laddhūpasampadā hutvā bahuputtikattherīti paññāyi. Sā ‘‘ahaṃ mahallakakāle pabbajitā, appamattāya me bhavitabba’’nti bhikkhunīnaṃ vattapaṭivattaṃ karontī ‘‘sabbarattiṃ samaṇadhammaṃ karissāmī’’ti heṭṭhāpāsāde ekaṃ thambhaṃ hatthena gahetvā taṃ āviñchamānāva samaṇadhammaṃ karoti, caṅkamamānāpi ‘‘andhakāraṭṭhāne me rukkhe vā katthaci vā sīsaṃ paṭihaññeyyā’’ti taṃ rukkhaṃ hatthena gahetvā taṃ āviñchamānāva samaṇadhammaṃ karoti, ‘‘satthārā desitadhammameva karissāmī’’ti dhammaṃ āvajjetvā dhammaṃ anussaramānāva samaṇadhammaṃ karoti. Atha satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya tāya saddhiṃ kathento ‘‘bahuputtike mayā desitaṃ dhammaṃ anāvajjentassa apassantassa vassasataṃ jīvanato mayā desitaṃ dhammaṃ passantassa muhuttampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

115.

‘‘Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttama’’nti.

Tattha dhammamuttamanti navavidhaṃ lokuttaradhammaṃ. So hi uttamo dhammo nāma. Yo hi taṃ na passati, tassa vassasatampi jīvanato taṃ dhammaṃ passantassa paṭivijjhantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyoti.

Gāthāpariyosāne bahuputtikattherī saha paṭisambhidāhi arahatte patiṭṭhahīti.

Bahuputtikattherīvatthu cuddasamaṃ.

Sahassavaggavaṇṇanā niṭṭhitā.

Aṭṭhamo vaggo.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Dhammapada-aṭṭhakathā

(Dutiyo bhāgo)

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app