2. Appamādavaggo

1. Sāmāvatīvatthu

Appamādoamatapadanti imaṃ dhammadesanaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ, māgaṇḍiyappamukhānañca etissā pañcannaṃ ñātisatānaṃ maraṇabyasanaṃ ārabbha kathesi.

Tatrāyaṃ anupubbikathā – atīte allakapparaṭṭhe allakapparājā nāma, veṭhadīpakaraṭṭhe veṭhadīpakarājā nāmāti ime dve daharakālato paṭṭhāya sahāyakā hutvā ekācariyakule sippaṃ uggaṇhitvā attano attano pitūnaṃ accayena chattaṃ ussāpetvā āyāmena dasadasayojanike raṭṭhe rājāno ahesuṃ. Te kālena kālaṃ samāgantvā ekato tiṭṭhantā nisīdantā nipajjantā mahājanaṃ jāyamānañca jīyamānañca mīyamānañca disvā ‘‘paralokaṃ gacchantaṃ anugacchanto nāma natthi, antamaso attano sarīrampi nānugacchati, sabbaṃ pahāya gantabbaṃ, kiṃ no gharāvāsena, pabbajissāmā’’ti mantetvā rajjāni puttadārānaṃ niyyādetvā isipabbajjaṃ pabbajitvā himavantappadese vasantā mantayiṃsu – ‘‘mayaṃ rajjaṃ pahāya pabbajitā, na jīvituṃ asakkontā. Te mayaṃ ekaṭṭhāne vasantā apabbajitasadisāyeva homa, tasmā visuṃ vasissāma. Tvaṃ etasmiṃ pabbate vasa, ahaṃ imasmiṃ pabbate vasissāmi. Anvaḍḍhamāsaṃ pana uposathadivase ekato bhavissāmā’’ti. Atha kho nesaṃ etadahosi – ‘‘evampi no gaṇasaṅgaṇikāva bhavissati, tvaṃ pana tava pabbate aggiṃ jāleyyāsi, ahaṃ mama pabbate aggiṃ jālessāmi, tāya saññāya atthibhāvaṃ jānissāmā’’ti. Te tathā kariṃsu.

Atha aparabhāge veṭhadīpakatāpaso kālaṃ katvā mahesakkho devarājā hutvā nibbatto. Tato aḍḍhamāse sampatte aggiṃ adisvāva itaro ‘‘sahāyako me kālakato’’ti aññāsi. Itaropi nibbattakkhaṇeyeva attano devasiriṃ oloketvā kammaṃ upadhārento nikkhamanato paṭṭhāya attano tapacariyaṃ disvā ‘‘gantvā mama sahāyakaṃ passissāmī’’ti taṃ attabhāvaṃ vijahitvā maggikapuriso viya tassa santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ so āha – ‘‘kuto āgatosī’’ti? ‘‘Maggikapuriso ahaṃ, bhante, dūratova āgatomhi. Kiṃ pana, bhante, ayyo imasmiṃ ṭhāne ekakova vasati, aññopi koci atthī’’ti? ‘‘Atthi me eko sahāyako’’ti. ‘‘Kuhiṃ so’’ti? ‘‘Etasmiṃ pabbate vasati, uposathadivase pana aggiṃ na jāleti, mato nūna bhavissatī’’ti. ‘‘Evaṃ, bhante’’ti? ‘‘Evamāvuso’’ti. ‘‘Ahaṃ so, bhante’’ti. ‘‘Kuhiṃ nibbattosī’’ti? ‘‘Devaloke mahesakkho devarājā hutvā nibbattosmi, bhante, ‘ayyaṃ passissāmī’ti puna āgatomhi. Api nu kho ayyānaṃ imasmiṃ ṭhāne vasantānaṃ koci upaddavo atthī’’ti? ‘‘Āma, āvuso, hatthī nissāya kilamāmī’’ti. ‘‘Kiṃ vo, bhante, hatthī karontī’’ti? ‘‘Sammajjanaṭṭhāne laṇḍaṃ pātenti, pādehi bhūmiyaṃ paharitvā paṃsuṃ uddharanti, svāhaṃ laṇḍaṃ chaḍḍento paṃsuṃ samaṃ karonto kilamāmī’’ti. ‘‘Kiṃ pana tesaṃ anāgamanaṃ icchathā’’ti? ‘‘Āmāvuso’’ti. ‘‘Tena hi tesaṃ anāgamanaṃ karissāmī’’ti tāpasassa hatthikantavīṇañceva hatthikantamantañca adāsi. Dadanto ca pana vīṇāya tisso tantiyo dassetvā tayo mante uggaṇhāpetvā ‘‘imaṃ tantiṃ paharitvā imasmiṃ mante vutte nivattitvā oloketumpi asakkontā hatthī palāyanti, imaṃ tantiṃ paharitvā imasmiṃ mante vutte nivattitvā pacchato olokentā olokentā palāyanti, imaṃ tantiṃ paharitvā imasmiṃ mante vutte hatthiyūthapati piṭṭhiṃ upanāmento āgacchatī’’ti ācikkhitvā, ‘‘yaṃ vo ruccati, taṃ kareyyāthā’’ti vatvā tāpasaṃ vanditvā pakkāmi. Tāpaso palāyanamantaṃ vatvā palāyanatantiṃ paharitvā hatthī palāpetvā vasi.

Tasmiṃ samaye kosambiyaṃ pūrantappo nāma rājā hoti. So ekadivasaṃ gabbhiniyā deviyā saddhiṃ bālasūriyatapaṃ tappamāno abbhokāsatale nisīdi. Devī rañño pārupanaṃ satasahassagghanikaṃ rattakambalaṃ pārupitvā nisinnā raññā saddhiṃ samullapamānā rañño aṅgulito satasahassagghanikaṃ rājamuddikaṃ nīharitvā attano aṅguliyaṃ pilandhi. Tasmiṃ samaye hatthiliṅgasakuṇo ākāsena gacchanto dūrato rattakambalapārupanaṃ deviṃ disvā ‘‘maṃsapesī’’ti saññāya pakkhe vissajjetvā otari. Rājā tassa otaraṇasaddena bhīto uṭṭhāya antonivesanaṃ pāvisi. Devī garugabbhatāya ceva bhīrukajātikatāya ca vegena gantuṃ nāsakkhi. Atha naṃ so sakuṇo ajjhappatto nakhapañjare nisīdāpetvā ākāsaṃ pakkhandi. Te kira sakuṇā pañcannaṃ hatthīnaṃ balaṃ dhārenti. Tasmā ākāsena netvā yathārucitaṭṭhāne nisīditvā maṃsaṃ khādanti. Sāpi tena nīyamānā maraṇabhayabhītā cintesi – ‘‘sacāhaṃ viravissāmi, manussasaddo nāma tiracchānagatānaṃ ubbejanīyo, taṃ sutvā maṃ chaḍḍessati. Evaṃ sante saha gabbhena jīvitakkhayaṃ pāpuṇissāmi, yasmiṃ pana ṭhāne nisīditvā maṃ khādituṃ ārabhissati, tatra naṃ saddaṃ katvā palāpessāmī’’ti. Sā attano paṇḍitatāya adhivāsesi.

Tadā ca himavantapadese thokaṃ vaḍḍhitvā maṇḍapākārena ṭhito eko mahānigrodho hoti. So sakuṇo migarūpādīni tattha netvā khādati, tasmā tampi tattheva netvā viṭapabbhantare ṭhapetvā āgatamaggaṃ olokesi. Āgatamaggolokanaṃ kira tesaṃ dhammatā. Tasmiṃ khaṇe devī, ‘‘idāni imaṃ palāpetuṃ vaṭṭatī’’ti cintetvā ubho hatthe ukkhipitvā pāṇisaddañceva mukhasaddañca katvā taṃ palāpesi. Athassā sūriyatthaṅgamanakāle gabbhe kammajavātā caliṃsu. Sabbadisāsu gajjanto mahāmegho uṭṭhahi. Sukhedhitāya rājamahesiyā ‘‘mā bhāyi, ayye’’ti vacanamattampi alabhamānāya dukkhaparetāya sabbarattiṃ niddā nāma nāhosi. Vibhātāya pana rattiyā valāhakavigamo ca aruṇuggamanañca tassā gabbhavuṭṭhānañca ekakkhaṇeyeva ahosi. Sā meghautuñca pabbatautuñca aruṇautuñca gahetvā jātattā puttassa utenoti nāmaṃ akāsi.

Allakappatāpasassapi kho tato avidūre vasanaṭṭhānaṃ hoti. So pakatiyāva vassadivase sītabhayena phalāphalatthāya vanaṃ na pavisati, taṃ rukkhamūlaṃ gantvā sakuṇehi khāditamaṃsānaṃ aṭṭhiṃ āharitvā koṭṭetvā rasaṃ katvā pivati. Tasmā taṃ divasaṃ ‘‘aṭṭhiṃ āharissāmī’’ti tattha gantvā rukkhamūle aṭṭhiṃ pariyesento upari dārakasaddaṃ sutvā ullokento deviṃ disvā ‘‘kāsi tva’’nti vatvā ‘‘mānusitthimhī’’ti. ‘‘Kathaṃ āgatāsī’’ti? ‘‘Hatthiliṅgasakuṇenānītāmhī’’ti vutte ‘‘otarāhī’’ti āha . ‘‘Jātisambhedato bhāyāmi, ayyā’’ti. ‘‘Kāsi tva’’nti? ‘‘Khattiyāmhī’’ti. ‘‘Ahampi khattiyoyevā’’ti. ‘‘Tena hi khattiyamāyaṃ kathehī’’ti. So khattiyamāyaṃ kathesi. ‘‘Tena hi āruyha puttaṃ me otārehī’’ti. So ekena passena abhiruhanamaggaṃ katvā abhiruhitvā dārakaṃ gaṇhi. ‘‘Mā maṃ hatthena chupī’’ti ca vutte taṃ achupitvāva dārakaṃ otāresi. Devīpi otari. Atha naṃ assamapadaṃ netvā sīlabhedaṃ akatvāva anukampāya paṭijaggi, nimmakkhikamadhuṃ āharitvā sayaṃjātasāliṃ āharitvā yāguṃ pacitvā adāsi. Evaṃ tasmiṃ paṭijaggante sā aparabhāge cintesi – ‘‘ahaṃ neva āgatamaggaṃ jānāmi, na gamanamaggaṃ jānāmi, imināpi me saddhiṃ vissāsamattampi natthi. Sace panāyaṃ amhe pahāya katthaci gamissati, ubhopi idheva maraṇaṃ pāpuṇissāma, yaṃkiñci katvā imassa sīlaṃ bhinditvā yathā maṃ na muñcati, tathā taṃ kātuṃ vaṭṭatī’’ti. Atha naṃ dunnivatthaduppārutadassanena palobhetvā sīlavināsaṃ pāpesi. Tato paṭṭhāya dvepi samaggavāsaṃ vasiṃsu.

Athekadivasaṃ tāpaso nakkhattayogaṃ ullokento pūrantappassa nakkhattamilāyanaṃ disvā ‘‘bhadde kosambiyaṃ pūrantapparājā mato’’ti āha. ‘‘Kasmā, ayya, evaṃ vadesi? Kiṃ te tena saddhiṃ āghāto atthī’’ti? ‘‘Natthi, bhadde, nakkhattamilāyanamassa disvā evaṃ vadāmī’’ti, sā parodi. Atha naṃ ‘‘kasmā rodasī’’ti pucchitvā tāya tassa attano sāmikabhāve akkhāte āha – ‘‘mā, bhadde, rodi, jātassa nāma niyato maccū’’ti. ‘‘Jānāmi, ayyā’’ti vutte ‘‘atha kasmā rodasī’’ti? ‘‘Putto me kulasantakassa rajjassa anucchaviko, ‘sace tatra abhavissa, setacchattaṃ ussāpayissa. Idāni mahājāniko vata jāto’ti sokena rodāmi, ayyā’’ti. ‘‘Hotu, bhadde, mā cintayi, sacassa rajjaṃ patthesi, ahamassa rajjalabhanākāraṃ karissāmī’’ti. Athassa hatthikantavīṇañceva hatthikantamante ca adāsi. Tadā anekāni hatthisahassāni āgantvā vaṭarukkhamūle nisīdanti. Atha naṃ āha – ‘‘hatthīsu anāgatesuyeva rukkhaṃ abhiruhitvā tesu āgatesu imaṃ mantaṃ vatvā imaṃ tantiṃ pahara, sabbe nivattitvā oloketumpi asakkontā palāyissanti, atha otaritvā āgaccheyyāsī’’ti. So tathā katvā āgantvā taṃ pavattiṃ ārocesi. Atha naṃ dutiyadivase āha – ‘‘ajja imaṃ mantaṃ vatvā imaṃ tantiṃ pahareyyāsi , sabbe nivattitvā olokentā palāyissantī’’ti. Tadāpi tathā katvā āgantvā ārocesi . Atha naṃ tatiyadivase āha – ‘‘ajja imaṃ mantaṃ vatvā imaṃ tantiṃ pahareyyāsi, yūthapati piṭṭhiṃ upanāmento āgamissatī’’ti. Tadāpi tathā katvā ārocesi.

Athassa mātaraṃ āmantetvā, ‘‘bhadde, puttassa te sāsanaṃ vadehi, ettova gantvā rājā bhavissatī’’ti āha. Sā puttaṃ āmantetvā, ‘‘tāta, tvaṃ kosambiyaṃ pūrantapparañño putto, maṃ sagabbhaṃ hatthiliṅgasakuṇo ānesī’’ti vatvā senāpatiādīnaṃ nāmāni ācikkhitvā ‘‘asaddahantānaṃ imaṃ pitu pārupanakambalañceva pilandhanamuddikañca dasseyyāsī’’ti vatvā uyyojesi. Kumāro tāpasaṃ ‘‘idāni kiṃ karomī’’ti āha. ‘‘Rukkhassa heṭṭhimasākhāya nisīditvā imaṃ mantaṃ vatvā imaṃ tantiṃ pahara, jeṭṭhakahatthī te piṭṭhiṃ upanāpetvā upasaṅkamissati, tassa piṭṭhiyaṃ nisinnova raṭṭhaṃ gantvā rajjaṃ gaṇhāhī’’ti. So mātāpitaro vanditvā tathā katvā āgatassa hatthino piṭṭhiyaṃ nisīditvā kaṇṇe mantayi – ‘‘ahaṃ kosambiyaṃ pūrantapparañño putto, pettikaṃ me rajjaṃ gaṇhitvā dehi sāmī’’ti. So taṃ sutvā ‘‘anekāni hatthisahassāni sannipatantū’’ti hatthiravaṃ ravi, anekāni hatthisahassāni sannipatiṃsu. Puna ‘‘jiṇṇā hatthī paṭikkamantū’’ti hatthiravaṃ ravi, jiṇṇā hatthī paṭikkamiṃsu. Puna ‘‘atitaruṇā hatthī nivattantū’’ti hatthiravaṃ ravi, tepi nivattiṃsu. So anekehi yūthahatthisahasseheva parivuto paccantagāmaṃ patvā ‘‘ahaṃ rañño putto, sampattiṃ patthayamānā mayā saddhiṃ āgacchantū’’ti āha. ‘‘Tato paṭṭhāya manussānaṃ saṅgahaṃ karonto gantvā nagaraṃ parivāretvā ‘yuddhaṃ vā me detu, rajjaṃ vā’’’ti sāsanaṃ pesesi. Nāgarā āhaṃsu – ‘‘mayaṃ dvepi na dassāma. Amhākañhi devī garugabbhā hatthiliṅgasakuṇena nītā, tassā atthibhāvaṃ vā natthibhāvaṃ vā mayaṃ na jānāma. Yāva tassā pavattiṃ na suṇāma. Tāva neva yuddhaṃ dassāma, na rajja’’nti. Tadā kira taṃ paveṇirajjaṃ ahosi. Tato kumāro ‘‘ahaṃ tassā putto’’ti vatvā senāpatiādīnaṃ nāmāni kathetvā tathāpi asaddahantānaṃ kambalañca muddikañca dassesi. Te kambalañca muddikañca sañjānitvā nikkaṅkhā hutvā dvāraṃ vivaritvā taṃ rajje abhisiñciṃsu. Ayaṃ tāva utenassa uppatti.

Allakapparaṭṭhe pana dubbhikkhe jīvituṃ asakkonto eko kotuhaliko nāma manusso kāpiṃ nāma taruṇaputtañca kāḷiṃ nāma bhariyañca ādāya ‘‘kosambiṃ gantvā jīvissāmī’’ti pātheyyaṃ gahetvā nikkhami. ‘‘Ahivātarogena mahājane marante disvā nikkhamī’’tipi vadantiyeva. Te gacchantā pātheyye parikkhīṇe khudābhibhūtā dārakaṃ vahituṃ nāsakkhiṃsu. Atha sāmiko pajāpatiṃ āha – ‘‘bhadde, mayaṃ jīvantā puna puttaṃ labhissāma, chaḍḍetvā naṃ gacchāmā’’ti. Mātu hadayaṃ nāma mudukaṃ hoti. Tasmā sā āha – ‘‘nāhaṃ jīvantameva puttaṃ chaḍḍetuṃ sakkhissāmī’’ti. ‘‘Atha kiṃ karomā’’ti? ‘‘Vārena naṃ vahāmā’’ti. Mātā attano vāre pupphadāmaṃ viya naṃ ukkhipitvā ure nipajjāpetvā aṅkena vahitvā pituno deti. Tassa taṃ gahetvā gamanakāle chātakatopi balavatarā vedanā uppajji. So punappunaṃ āha – ‘‘bhadde, mayaṃ jīvantā puttaṃ labhissāma, chaḍḍema na’’nti. Sāpi punappunaṃ paṭikkhipitvā paṭivacanaṃ nādāsi. Dārako vārena parivattiyamāno kilanto pitu hatthe niddāyi. So tassa niddāyanabhāvaṃ ñatvā mātaraṃ purato katvā ekassa gacchassa heṭṭhā paṇṇasanthare taṃ nipajjāpetvā pāyāsi. Mātā nivattitvā olokentī puttaṃ adisvā, ‘‘sāmi, kuhiṃ me putto’’ti pucchi. ‘‘Ekassa me gacchassa heṭṭhā nipajjāpito’’ti. ‘‘Sāmi, mā maṃ nāsayi, puttaṃ vinā jīvituṃ na sakkhissāmi, ānehi me putta’’nti uraṃ paharitvā paridevi. Atha naṃ nivattitvā ānesi. Puttopi antarāmagge mato hoti. Iti so ettake ṭhāne puttaṃ chaḍḍetvā tassa nissandena bhavantare satta vāre chaḍḍito. ‘‘Pāpakammaṃ nāmetaṃ appaka’’nti na avamaññitabbaṃ.

Te gacchantā ekaṃ gopālakulaṃ pāpuṇiṃsu. Taṃ divasañca gopālakassa dhenumaṅgalaṃ hoti. Gopālakassa gehe nibaddhaṃ eko paccekabuddho bhuñjati. So taṃ bhojetvā maṅgalamakāsi. Bahu pāyāso paṭiyatto hoti. Gopālako te āgate disvā, ‘‘kuto āgatatthā’’ti pucchitvā sabbaṃ pavattiṃ sutvā mudujātiko kulaputto tesu anukampaṃ katvā bahukena sappinā pāyāsaṃ dāpesi. Bhariyā ‘‘sāmi, tayi jīvante ahampi jīvāmi nāma, dīgharattaṃ ūnodarosi, yāvadatthaṃ bhuñjāhī’’ti sappiñca dadhiñca tadabhimukhaññeva katvā attanā mandasappinā thokameva bhuñji. Itaro bahuṃ bhuñjitvā sattaṭṭhadivase chātatāya āhārataṇhaṃ chindituṃ nāsakkhi. Gopālako tesaṃ pāyāsaṃ dāpetvā sayaṃ bhuñjituṃ ārabhi. Kotuhaliko taṃ olokento nisīditvā heṭṭhāpīṭhe nipannāya sunakhiyā gopālakena vaḍḍhetvā diyyamānaṃ pāyāsapiṇḍaṃ disvā ‘‘puññā vatāyaṃ sunakhī, nibaddhaṃ evarūpaṃ bhojanaṃ labhatī’’ti cintesi. So rattibhāge taṃ pāyāsaṃ jīrāpetuṃ asakkonto kālaṃ katvā tassā sunakhiyā kucchimhi nibbatti.

Athassa bhariyā sarīrakiccaṃ katvā tasmiṃyeva gehe bhatiṃ katvā taṇḍulanāḷiṃ labhitvā pacitvā paccekabuddhassa patte patiṭṭhāpetvā, ‘‘dāsassa vo pāpuṇātū’’ti vatvā cintesi – ‘‘mayā idheva vasituṃ vaṭṭati, nibaddhaṃ, ayyo, idhāgacchati, deyyadhammo hotu vā, mā vā, devasikaṃ vandantī veyyāvaccaṃ karontī cittaṃ pasādentī bahuṃ puññaṃ pasavissāmī’’ti. Sā tattheva bhatiṃ karontī vasi. Sāpi sunakhī chaṭṭhe vā sattame vā māse ekameva kukkuraṃ vijāyi. Gopālako tassa ekadhenuyā khīraṃ dāpesi. So na cirasseva vaḍḍhi. Athassa paccekabuddho bhuñjanto nibaddhaṃ ekaṃ bhattapiṇḍaṃ deti. So bhattapiṇḍaṃ nissāya paccekabuddhe sinehamakāsi. Gopālakopi nibaddhaṃ dve vāre paccekabuddhassupaṭṭhānaṃ yāti. Gacchantopi antarāmagge vāḷamigaṭṭhāne daṇḍena gacche ca bhūmiñca paharitvā ‘‘susū’’ti tikkhattuṃ saddaṃ katvā vāḷamige palāpeti. Sunakhopi tena saddhiṃ gacchati.

So ekadivasaṃ paccekabuddhaṃ āha – ‘‘bhante, yadā me okāso na bhavissati, tadā imaṃ sunakhaṃ pesessāmi, tena saññāṇena āgaccheyyāthā’’ti. Tato paṭṭhāya anokāsadivase, ‘‘gaccha, tāta, ayyaṃ ānehī’’ti sunakhaṃ pesesi. So ekavacaneneva pakkhanditvā sāmikassa gacchapothanabhūmipothanaṭṭhāne tikkhattuṃ bhussitvā tena saddena vāḷamigānaṃ palātabhāvaṃ ñatvā pātova sarīrapaṭijagganaṃ katvā paṇṇasālaṃ pavisitvā nisinnassa paccekabuddhassa vasanaṭṭhānaṃ gantvā paṇṇasāladvāre tikkhattuṃ bhussitvā attano āgatabhāvaṃ jānāpetvā ekamante nipajjati, paccekabuddhe velaṃ sallakkhetvā nikkhante bhussanto purato gacchati. Antarantarā paccekabuddho taṃ vīmaṃsanto aññaṃ maggaṃ paṭipajjati. Athassa purato tiriyaṃ ṭhatvā bhussitvā itaramaggameva naṃ āropeti. Athekadivasaṃ aññaṃ maggaṃ paṭipajjitvā tena purato tiriyaṃ ṭhatvā vāriyamānopi anivattitvā sunakhaṃ pādena paharitvā pāyāsi. Sunakho tassa anivattanabhāvaṃ ñatvā nivāsanakaṇṇe ḍaṃsitvā ākaḍḍhanto itaramaggameva naṃ āropesi. Evaṃ so tasmiṃ balavasinehaṃ uppādesi.

Tato aparabhāge paccekabuddhassa cīvaraṃ jīri. Athassa gopālako cīvaravatthāni adāsi. Tamenaṃ paccekabuddho āha – ‘‘āvuso, cīvaraṃ nāma ekakena kātuṃ dukkaraṃ, phāsukaṭṭhānaṃ gantvā kāressāmī’’ti. ‘‘Idheva, bhante, karothā’’ti. ‘‘Na sakkā, āvuso’’ti. ‘‘Tena hi, bhante, mā ciraṃ bahi vasitthā’’ti. Sunakho tesaṃ kathaṃ suṇantova aṭṭhāsi, paccekabuddhopi ‘‘tiṭṭha, upāsakā’’ti gopālakaṃ nivattāpetvā vehāsaṃ abbhuggantvā gandhamādanābhimukho pāyāsi. Sunakhassa taṃ ākāsena gacchantaṃ disvā bhukkaritvā ṭhitassa tasmiṃ cakkhupathaṃ vijahante hadayaṃ phalitvā mato. Tiracchānā kira nāmete ujujātikā honti akuṭilā. Manussā pana aññaṃ hadayena cintenti, aññaṃ mukhena kathenti. Tenevāha – ‘‘gahanañhetaṃ, bhante, yadidaṃ manussā, uttānakañhetaṃ, bhante, yadidaṃ pasavo’’ti (ma. ni. 2.3).

Iti so tāya ujucittatāya akuṭilatāya kālaṃ katvā tāvatiṃsabhavane nibbatto accharāsahassaparivuto mahāsampattiṃ anubhosi. Tassa kaṇṇamūle mantayantassa saddo soḷasayojanaṭṭhānaṃ pharati, pakatikathāsaddo pana sakalaṃ dasayojanasahassaṃ devanagaraṃ chādeti. Tenevassa ‘‘ghosakadevaputto’’ti nāmaṃ ahosi. ‘‘Kissa panesa nissando’’ti. Paccekabuddhe pemena bhukkaraṇassa nissando. So tattha na ciraṃ ṭhatvā cavi. Devalokato hi devaputtā āyukkhayena puññakkhayena āhārakkhayena kopenāti catūhi kāraṇehi cavanti.

Tattha yena bahuṃ puññakammaṃ kataṃ hoti, so devaloke uppajjitvā yāvatāyukaṃ ṭhatvā uparūpari nibbattati. Evaṃ āyukkhayena cavati nāma. Yena parittaṃ puññaṃ kataṃ hoti, tassa rājakoṭṭhāgāre pakkhittaṃ ticatunāḷimattaṃ dhaññaṃ viya antarāva taṃ puññaṃkhīyati, antarāva kālaṃ karoti . Evaṃ puññakkhayena cavati nāma. Aparopi kāmaguṇe paribhuñjamāno satisammosena āhāraṃ aparibhuñjitvā kilantakāyo kālaṃ karoti. Evaṃ āhārakkhayena cavati nāma. Aparopi parassa sampattiṃ asahanto kujjhitvā kālaṃ karoti. Evaṃ kopena cavati nāma.

Ayaṃ pana kāmaguṇe paribhuñjanto muṭṭhassati hutvā āhārakkhayena cavi, cavitvā ca pana kosambiyaṃ nagarasobhiniyā kucchimhi paṭisandhiṃ gaṇhi. Sāpi jātadivase ‘‘kiṃ eta’’nti dāsiṃ pucchitvā, ‘‘putto, ayye’’ti vutte – ‘‘handa, je, imaṃ dārakaṃ kattarasuppe āropetvā saṅkārakūṭe chaḍḍehī’’ti chaḍḍāpesi. Nagarasobhiniyo hi dhītaraṃ paṭijagganti, na puttaṃ. Dhītarā hi tāsaṃ paveṇī ghaṭīyati. Dārakaṃ kākāpi sunakhāpi parivāretvā nisīdiṃsu. Paccekabuddhe sinehappabhavassa bhukkaraṇassa nissandena ekopi upagantuṃ na visahi. Tasmiṃ khaṇe eko manusso bahi nikkhanto taṃ kākasunakhasannipātaṃ disvā, ‘‘kiṃ nu kho eta’’nti gantvā dārakaṃ disvā puttasinehaṃ paṭilabhitvā ‘‘putto me laddho’’ti gehaṃ nesi. Tadā kosambakaseṭṭhi rājakulaṃ gacchanto rājanivesanato āgacchantaṃ purohitaṃ disvā, ‘‘kiṃ, ācariya, ajja te tithikaraṇanakkhattayogo olokito’’ti pucchi. ‘‘Āma, mahāseṭṭhi, amhākaṃ kiṃ aññaṃ kiccanti? Janapadassa kiṃ bhavissatī’’ti? ‘‘Aññaṃ natthi, imasmiṃ pana nagare ajja jātadārako jeṭṭhakaseṭṭhi bhavissatī’’ti. Tadā seṭṭhino bhariyā garugabbhā hoti. Tasmā so sīghaṃ gehaṃ purisaṃ pesesi – ‘‘gaccha bhaṇe, jānāhi naṃ vijātā vā, no vā’’ti. ‘‘Na vijāyatī’’ti sutvā rājānaṃ disvāva vegena gehaṃ gantvā kāḷiṃ nāma dāsiṃ pakkositvā sahassaṃ datvā, ‘‘gaccha je, imasmiṃ nagare upadhāretvā sahassaṃ datvā ajja jātadārakaṃ gaṇhitvā ehī’’ti. Sā upadhārentī taṃ gehaṃ gantvā dārakaṃ disvā, ‘‘ayaṃ dārako kadā jāto’’ti gahapatāniṃ pucchitvā ‘‘ajja jāto’’ti vutte, ‘‘imaṃ mayhaṃ dehī’’ti ekakahāpaṇaṃ ādiṃ katvā mūlaṃ vaḍḍhentī sahassaṃ datvā taṃ ānetvā seṭṭhino dassesi. Seṭṭhi ‘‘sace me dhītā vijāyissati, tāya naṃ saddhiṃ nivesetvā seṭṭhiṭṭhānassa sāmikaṃ karissāmi. Sace me putto vijāyissati, māressāmi na’’nti cintetvā taṃ gehe kāresi.

Athassa bhariyā katipāhaccayena puttaṃ vijāyi. Seṭṭhi ‘‘imasmiṃ asati mama puttova seṭṭhiṭṭhānaṃ labhissati, idāneva taṃ māretuṃ vaṭṭatī’’ti cintetvā kāḷiṃ āmantetvā, ‘‘gaccha, je, vajato gunnaṃ nikkhamanavelāya vajadvāramajjhe imaṃ tiriyaṃ nipajjāpehi, gāviyo naṃ madditvā māressanti, madditāmadditabhāvaṃ panassa ñatvā ehī’’ti āha. Sā gantvā gopālakena vajadvāre vivaṭamatteyeva taṃ tathā nipajjāpesi. Gogaṇajeṭṭhako usabho aññasmiṃ kāle sabbapacchā nikkhamantopi taṃ divasaṃ sabbapaṭhamaṃ nikkhamitvā dārakaṃ catunnaṃ pādānaṃ antare katvā aṭṭhāsi. Anekasatagāviyo usabhassa dve passāni ghaṃsantiyo nikkhamiṃsu. Gopālakopi ‘‘ayaṃ usabho pubbe sabbapacchā nikkhamati, ajja pana sabbapaṭhamaṃ nikkhamitvā vajadvāramajjhe niccalova ṭhito, kiṃ nu kho eta’’nti cintetvā gantvā tassa heṭṭhā nipannaṃ dārakaṃ disvā puttasinehaṃ paṭilabhitvā, ‘‘putto me laddho’’ti gehaṃ nesi.

Kāḷī gantvā seṭṭhinā pucchitā tamatthaṃ ārocetvā, ‘‘gaccha, naṃ puna sahassaṃ datvā ānehī’’ti vuttā sahassaṃ datvā puna ānetvā adāsi. Atha naṃ āha – ‘‘amma, kāḷi imasmiṃ nagare pañca sakaṭasatāni paccūsakāle uṭṭhāya vāṇijjāya gacchanti, tvaṃ imaṃ netvā cakkamagge nipajjāpehi, goṇā vā naṃ maddissanti, cakkā vā chindissanti, pavattiṃ cassa ñatvāva āgaccheyyāsī’’ti. Sā taṃ netvā cakkamagge nipajjāpesi. Tadā sākaṭikajeṭṭhako purato ahosi. Athassa goṇā taṃ ṭhānaṃ patvā dhuraṃ chaḍḍesuṃ, punappunaṃ āropetvā pājiyamānāpi purato na gacchiṃsu. Evaṃ tassa tehi saddhiṃ vāyamantasseva aruṇaṃ uṭṭhahi. So ‘‘kiṃ nāmetaṃ goṇā kariṃsū’’ti maggaṃ olokento dārakaṃ disvā, ‘‘bhāriyaṃ vata me kamma’’nti cintetvā, ‘‘putto me laddho’’ti tuṭṭhamānaso taṃ gehaṃ nesi.

Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā, ‘‘gaccha, naṃ puna sahassaṃ datvā ānehī’’ti vuttā tathā akāsi. Atha naṃ so āha – ‘‘idāni naṃ āmakasusānaṃ netvā gacchantare nipajjāpehi, tattha sunakhādīhi vā khādito, amanussehi vā pahaṭo marissati, mātāmatabhāvañcassa jānitvāva āgaccheyyāsī’’ti. Sā taṃ netvā tattha nipajjāpetvā ekamante aṭṭhāsi. Taṃ sunakho vā kāko vā amanusso vā upasaṅkamituṃ nāsakkhi. ‘‘Nanu cassa neva mātā na pitā na bhātikādīsu koci rakkhitā nāma atthi, ko taṃ rakkhatī’’ti? Sunakhakāle paccekabuddhe sinehena pavattitabhukkaraṇamattameva taṃ rakkhati. Atheko ajapālako anekasahassā ajā gocaraṃ nento susānapassena gacchati. Ekā ajā paṇṇāni khādamānā gacchantaraṃ paviṭṭhā dārakaṃ disvā jaṇṇukehi ṭhatvā dārakassa thanaṃ adāsi, ajapālakena ‘‘he he’’ti sadde katepi na nikkhami. So ‘‘yaṭṭhiyā naṃ paharitvā nīharissāmī’’ti gacchantaraṃ paviṭṭho jaṇṇukehi ṭhatvā dārakaṃ khīraṃ pāyantiṃ ajiṃ disvā dārake puttasinehaṃ paṭilabhitvā, ‘‘putto me laddho’’ti ādāya pakkāmi.

Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā, ‘‘gaccha, taṃ puna sahassaṃ datvā ānehī’’ti vuttā tathā akāsi. Atha naṃ āha – ‘‘amma kāḷi, imaṃ ādāya corapapātapabbataṃ abhiruhitvā papāte khipa, pabbatakucchiyaṃ paṭihaññamāno khaṇḍākhaṇḍiko hutvā bhūmiyaṃ patissati, matāmatabhāvañcassa ñatvāva āgaccheyyāsī’’ti. Sā taṃ tattha netvā pabbatamatthake ṭhatvā khipi. Taṃ kho pana pabbatakucchiṃ nissāya mahāveḷugumbo pabbatānusāreneva vaḍḍhi, tassa matthakaṃ ghanajāto jiñjukagumbo avatthari. Dārako patanto kojavake viya tasmiṃ pati. Taṃ divasañca naḷakārajeṭṭhakassa veḷubali patto hoti. So puttena saddhiṃ gantvā taṃ veḷugumbaṃ chindituṃ ārabhi. Tasmiṃ calante dārako saddamakāsi. So ‘‘dārakasaddo viyā’’ti ekena passena abhiruhitvā taṃ disvā, ‘‘putto me laddho’’ti tuṭṭhacitto ādāya gato.

Kāḷī seṭṭhissa santikaṃ gantvā tena pucchitā taṃ pavattiṃ ācikkhitvā, ‘‘gaccha, naṃ puna sahassaṃ datvā ānehī’’ti vuttā tathā akāsi. Seṭṭhino idañcidañca karontasseva dārako vaḍḍhito ‘‘ghosako’’tvevassa nāmaṃ ahosi. So seṭṭhino akkhimhi kaṇṭako viya khāyi, ujukaṃ taṃ oloketumpi na visati. Athassa māraṇūpāyaṃ cintento attano sahāyakassa kumbhakārassa santikaṃ gantvā, ‘‘kadā tvaṃ āvāpaṃ ālimpessasī’’ti pucchitvā – ‘‘sve’’ti vutte, ‘‘tena hi idaṃ sahassaṃ gahetvā mama ekaṃ kammaṃ karohī’’ti āha. ‘‘Kiṃ, sāmī’’ti? ‘‘Eko me avajātaputto atthi, taṃ tava santikaṃ pesessāmi, atha naṃ gahetvā gabbhaṃ pavesetvā tikhiṇāya vāsiyā khaṇḍākhaṇḍikaṃ chinditvā cāṭiyaṃ pakkhipitvā āvāpe paceyyāsi, idaṃ te sahassaṃ saccakārasadisaṃ. Uttariṃ pana te kattabbayuttakaṃ pacchā karissāmī’’ti. Kumbhakāro ‘‘sādhū’’ti sampaṭicchi. Seṭṭhi punadivase ghosakaṃ pakkositvā, ‘‘hiyyo mayā kumbhakāro ekaṃ kammaṃ āṇatto, ehi, tvaṃ tassa santikaṃ gantvā evaṃ vadehi – ‘hiyyo kira me pitarā āṇattaṃ kammaṃ nipphādehī’’’ti pahiṇi. So ‘‘sādhū’’ti agamāsi. Taṃ tattha gacchantaṃ itaro seṭṭhino putto dārakehi saddhiṃ guḷaṃ kīḷanto disvā taṃ pakkositvā, ‘‘kuhiṃ gacchasi bhātikā’’ti pucchitvā ‘‘pitu sāsanaṃ gahetvā kumbhakārassa santika’’nti vutte ‘‘ahaṃ tattha gamissāmi. Ime maṃ dārakā bahuṃ lakkhaṃ jiniṃsu, taṃ me paṭijinitvā dehī’’ti āha. ‘‘Ahaṃ pitu bhāyāmī’’ti. ‘‘Mā bhāyi, bhātika, ahaṃ taṃ sāsanaṃ harissāmi. Bahūhi jito, yāvāhaṃ āgacchāmi, tāva me lakkhaṃ paṭijinā’’ti.

Ghosako kira guḷakīḷāya cheko, tena naṃ evaṃ nibandhi. Sopi taṃ ‘‘tena hi gantvā kumbhakāraṃ vadehi – ‘pitarā kira me hiyyo ekaṃ kammaṃ āṇattaṃ, taṃ nipphādehī’’’ti vatvā uyyojesi. So tassa santikaṃ gantvā tathā avaca. Atha naṃ kumbhakāro seṭṭhinā vuttaniyāmeneva māretvā āvāpe khipi. Ghosakopi divasabhāgaṃ kīḷitvā sāyanhasamaye gehaṃ gantvā ‘‘kiṃ, tāta, na gatosī’’ti vutte attano agatakāraṇañca kaniṭṭhassa gatakāraṇañca ārocesi. Taṃ sutvā seṭṭhi ‘‘ahaṃ dhī’’ti mahāviravaṃ viravitvā sakalasarīre pakkuthitalohito viya hutvā, ‘‘ambho, kumbhakāra, mā maṃ nāsayi, mā maṃ nāsayī’’ti bāhā paggayha kandanto tassa santikaṃ agamāsi. Kumbhakāro taṃ tathā āgacchantaṃ disvā, ‘‘sāmi, mā saddaṃ kari, kammaṃ te nipphanna’’nti āha. So pabbatena viya mahantena sokena avatthaṭo hutvā anappakaṃ domanassaṃ paṭisaṃvedesi. Yathā taṃ appaduṭṭhassa padussamāno. Tenāha bhagavā –

‘‘Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;

Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.

‘‘Vedanaṃ pharusaṃ jāniṃ, sarīrassa ca bhedanaṃ;

Garukaṃ vāpi ābādhaṃ, cittakkhepañca pāpuṇe.

‘‘Rājato vā upasaggaṃ, abbhakkhānañca dāruṇaṃ;

Parikkhayañca ñātīnaṃ, bhogānañca pabhaṅguraṃ.

‘‘Atha vāssa agārāni, aggi ḍahati pāvako;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti. (dha. pa. 137-140);

Evaṃ santepi puna naṃ seṭṭhi ujukaṃ oloketuṃ na sakkoti. ‘‘Kinti naṃ māreyya’’nti cintento, ‘‘mama gāmasate āyuttakassa santikaṃ pesetvā māressāmī’’ti upāyaṃ disvā, ‘‘ayaṃ me avajātaputto, imaṃ māretvā vaccakūpe khipatu, evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ pacchā jānissāmī’’ti tassa paṇṇaṃ likhitvā, ‘‘tāta ghosaka, amhākaṃ gāmasate āyuttako atthi, imaṃ paṇṇaṃ haritvā tassa dehī’’ti vatvā paṇṇaṃ tassa dussante bandhi. So pana akkharasamayaṃ na jānāti. Daharakālato paṭṭhāya hi naṃ mārāpentova seṭṭhi māretuṃ nāsakkhi, kiṃ akkharasamayaṃ sikkhāpessati? Iti so attano mārāpanapaṇṇameva dussante bandhitvā nikkhamanto āha – ‘‘pātheyyaṃ me, tāta, natthī’’ti. ‘‘Pātheyyena te kammaṃ natthi, antarāmagge ‘asukagāme nāma mamasahāyako seṭṭhi atthi, tassa ghare pātarāsaṃ katvā purato gacchāhī’’’ti. So ‘‘sādhū’’ti pitaraṃ vanditvā nikkhanto taṃ gāmaṃ patvā seṭṭhissa gharaṃ pucchitvā gantvā seṭṭhijāyaṃ passi. ‘‘Tvaṃ kuto āgatosī’’ti ca vutte, ‘‘antonagarato’’ti āha. ‘‘Kassa puttosī’’ti? ‘‘Tumhākaṃ sahāyakaseṭṭhino, ammā’’ti. ‘‘Tvaṃsi ghosako nāmā’’ti? ‘‘Āma, ammā’’ti. Tassā saha dassaneneva tasmiṃ puttasineho uppajji. Seṭṭhino panekā dhītā atthi pannarasasoḷasavassuddesikā abhirūpā pāsādikā, taṃ rakkhituṃ ekameva pesanakārikaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vasāpenti. Seṭṭhidhītā tasmiṃ khaṇe taṃ dāsiṃ antarāpaṇaṃ pesesi. Atha naṃ seṭṭhijāyā disvā, ‘‘kuhiṃ gacchasī’’ti pucchitvā, ‘‘ayyadhītāya pesanenā’’ti vutte ‘‘ito tāva ehi, tiṭṭhatu pesanaṃ, puttassa me pīṭhakaṃ attharitvā pāde dhovitvā telaṃ makkhitvā sayanaṃ attharitvā dehi, pacchā pesanaṃ karissasī’’ti āha. Sā tathā akāsi.

Atha naṃ cirenāgataṃ seṭṭhidhītā santajjesi. Atha naṃ sā āha – ‘‘mā me kujjhi, seṭṭhiputto ghosako āgato, tassa idañcidañca katvā tattha gantvā āgatāmhī’’ti. Seṭṭhidhītāya ‘‘seṭṭhiputto ghosako’’ti nāmaṃ sutvāva pemaṃ chaviyādīni chinditvā aṭṭhimiñjaṃ āhacca ṭhitaṃ. Kotuhalakālasmiñhi sā tassa pajāpatī hutvā nāḷikodanaṃ paccekabuddhassa adāsi, tassānubhāvenāgantvā imasmiṃ seṭṭhikule nibbattā. Iti taṃ so pubbasineho avattharitvā gaṇhi. Tenāha bhagavā –

‘‘Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake’’ti. (jā. 1.2.174);

Atha naṃ pucchi – ‘‘kuhiṃ so, ammā’’ti? ‘‘Sayane nipanno niddāyatī’’ti. ‘‘Atthi panassa hatthe kiñcī’’ti? ‘‘Dussante paṇṇaṃ atthī’’ti. Sā ‘‘kiṃ paṇṇaṃ nu kho eta’’nti tasmiṃ niddāyante mātāpitūnaṃ aññavihitatāya apassantānaṃ otaritvā samīpaṃ gantvā taṃ paṇṇaṃ mocetvā ādāya attano gabbhaṃ pavisitvā dvāraṃ pidhāya vātapānaṃ vivaritvā akkharasamaye kusalatāya paṇṇaṃ vācetvā, ‘‘aho vata bālo, attano maraṇapaṇṇaṃ dussante bandhitvā vicarati, sace mayā na diṭṭhaṃ assa, natthissa jīvita’’nti taṃ paṇṇaṃ phāletvā seṭṭhissa vacanena aparaṃ paṇṇaṃ likhi – ‘‘ayaṃ mama putto ghosako nāma, gāmasatato paṇṇākāraṃ āharāpetvā imassa janapadaseṭṭhino dhītarā saddhiṃ maṅgalaṃ katvā attano vasanagāmassa majjhe dvibhūmakaṃ gehaṃ kāretvā pākāraparikkhepena ceva purisaguttiyā ca susaṃvihitārakkhaṃ karotu, mayhañca ‘idañcidañca mayā kata’nti sāsanaṃ pesetu, evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ pacchā jānissāmī’’ti, likhitvā ca pana saṅgharitvā otaritvā dussanteyevassa bandhi.

So divasabhāgaṃ niddāyitvā uṭṭhāya bhuñjitvā pakkāmi. Punadivase pātova taṃ gāmaṃ gantvā āyuttakaṃ gāmakiccaṃ karontaṃyeva passi. So taṃ disvā, ‘‘kiṃ, tātā’’ti pucchi. ‘‘Pitarā me tumhākaṃ paṇṇaṃ pesita’’nti. ‘‘Kiṃ paṇṇaṃ, tāta, āharā’’ti paṇṇaṃ gahetvā vācetvā tuṭṭhamānaso ‘‘passatha, bho, mama sāmino mayi sinehaṃ katvā jeṭṭhaputtassa me maṅgalaṃ karotū’’ti mama santikaṃ pahiṇi. ‘‘Sīghaṃ dāruādīni āharathā’’ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi ‘‘idañcidañca mayā kata’’nti.

Taṃ sutvā seṭṭhino ‘‘yaṃ kāremi, taṃ na hoti; yaṃ na kāremi, tadeva hotī’’ti mahantaṃ domanassaṃ uppajji. Puttasokena saddhiṃ so soko ekato hutvā kucchiḍāhaṃ uppādetvā atisāraṃ janesi. Seṭṭhidhītāpi ‘‘sace koci seṭṭhino santikā āgacchati, mama akathetvā seṭṭhiputtassa paṭhamataraṃ mā kathayitthā’’ti jane āṇāpesi. Seṭṭhipi kho ‘‘dāni taṃ duṭṭhaputtaṃ mama sāpateyyassa sāmikaṃ na karissāmī’’ti cintetvā ekaṃ āyuttakaṃ āha – ‘‘mātula, puttaṃ me daṭṭhukāmomhi, ekaṃ pādamūlikaṃ pesetvā mama puttaṃ pakkosāpehī’’ti. So ‘‘sādhū’’ti vatvā paṇṇaṃ datvā ekaṃ purisaṃ pesesi. Seṭṭhidhītāpi tassa āgantvā dvāre ṭhitabhāvaṃ sutvā taṃ pakkosāpetvā, ‘‘kiṃ, tātā’’ti pucchi. So āha – ‘‘seṭṭhi gilāno, puttaṃ passituṃ pakkosāpesi, ayye’’ti. ‘‘Kiṃ, tāta, balavā, dubbalo’’ti? ‘‘Balavā tāva, āhāraṃ bhuñjatiyeva, ayye’’ti. Sā seṭṭhiputtaṃ ajānāpetvāva tassa nivesanañca paribbayañca dāpetvā ‘‘mayā pesitakāle gamissasi, acchassu tāvā’’ti āha. Seṭṭhi puna āyuttakaṃ avaca, ‘‘kiṃ, mātula, na te mama puttassa santikaṃ pahita’’nti? ‘‘Pahitaṃ, sāmi, gatapuriso na tāva etī’’ti. ‘‘Tena hi puna aparaṃ pesehī’’ti. So pesesi. Seṭṭhidhītā tasmimpi tatheva paṭipajji. Atha seṭṭhino rogo balavā jāto, ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Puna seṭṭhi āyuttakaṃ pucchi – ‘‘kiṃ, mātula, na te mama puttassa santikaṃ pahita’’nti? ‘‘Pahitaṃ, sāmi, gatapuriso na tāva etī’’ti. ‘‘Tena hi puna aparaṃ pesehī’’ti. So pesesi. Seṭṭhidhītā tatiyavāre āgatampi taṃ pavattiṃ pucchi. So ‘‘bāḷhagilāno, ayye, seṭṭhi āhāraṃ pacchinditvā maccuparāyaṇo jāto, ekaṃ bhājanaṃ nikkhamati , ekaṃ pavisatī’’ti āha. Seṭṭhidhītā ‘‘idāni gantuṃ kālo’’ti seṭṭhiputtassa ‘‘pitā te kira gilāno’’ti ārocetvā ‘‘kiṃ vadesi bhadde’’ti vutte ‘‘aphāsukamassa, sāmī’’ti āha. ‘‘Idāni kiṃ kātabba’’nti. Sāmi? ‘‘Gāmasatato vuṭṭhānakapaṇṇākāraṃ ādāya gantvā passissāma na’’nti. So ‘‘sādhū’’ti paṇṇākāraṃ āharāpetvā sakaṭehi ādāya pakkāmi.

Atha naṃ sā ‘‘pitā te dubbalo, ettakaṃ paṇṇākāraṃ gahetvā gacchantānaṃ papañco bhavissati, etaṃ nivattāpehī’’ti vatvā taṃ sabbaṃ attano kulagehaṃ pesetvā puna taṃ āha – ‘‘sāmi, tvaṃ attano pitu pādapasse tiṭṭheyyāsi, ahaṃ ussīsakapasse ṭhassāmī’’ti. Gehaṃ pavisamānāyeva ca ‘‘gehassa purato ca pacchato ca ārakkhaṃ gaṇhathā’’ti attano purise āṇāpesi. Paviṭṭhakāle pana seṭṭhiputto pitu pādapasse aṭṭhāsi, itarā ussīsakapasse.

Tasmiṃ khaṇe seṭṭhi uttānako nipanno hoti. Āyuttako pana tassa pāde parimajjanto ‘‘putto te, sāmi, āgato’’ti āha. ‘‘Kuhiṃ so’’ti? ‘‘Esa pādamūle ṭhito’’ti. Atha naṃ disvā āyakammikaṃ pakkosāpetvā, ‘‘mama gehe kittakaṃ dhana’’nti pucchi. ‘‘Sāmi, dhanasseva cattālīsakoṭiyo, upabhogaparibhogabhaṇḍānaṃ pana vanagāmakkhettadvipadacatuppadayānavāhanānañca ayañca ayañca paricchedo’’ti vutte, ‘‘ahaṃ ettakaṃ dhanaṃ mama puttassa ghosakassa na demī’’ti vattukāmo ‘‘demī’’ti āha. Taṃ sutvā seṭṭhidhītā ‘‘ayaṃ puna kathento aññaṃ kiñci katheyyā’’ti cintetvā sokāturā viya kese vikiritvā rodamānā ‘‘kiṃ nāmetaṃ, tāta, vadetha, idampi nāma vo vacanaṃ suṇoma, alakkhikā vatamhā’’ti vatvā matthakena naṃ uramajjhe paharantī patitvā yathā puna vattuṃ na sakkoti, tathāssa uramajjhe matthakena ghaṃsentī ārodanaṃ dassesi. Seṭṭhi taṃkhaṇaññeva kālamakāsi. ‘‘Seṭṭhi mato’’ti gantvā utenassa rañño ārocayiṃsu. Rājā tassa sarīrakiccaṃ kārāpetvā, ‘‘atthi panassa putto vā dhītā vā’’ti pucchi. ‘‘Atthi, deva, ghosako nāma tassa putto, sabbaṃ sāpateyyaṃ tassa niyyādetvāva mato, devā’’ti.

Rājā aparabhāge seṭṭhiputtaṃ pakkosāpesi. Tasmiñca divase devo vassi. Rājaṅgaṇe tattha tattha udakaṃ saṇṭhāti. Seṭṭhiputto ‘‘rājānaṃ passissāmī’’ti pāyāsi. Rājā vātapānaṃ vivaritvā taṃ āgacchantaṃ olokento rājaṅgaṇe udakaṃ laṅghitvā āgacchantaṃ disvā āgantvā vanditvā ṭhitaṃ ‘‘tvaṃ ghosako nāma, tātā’’ti pucchitvā ‘‘āma, devā’’ti vutte ‘‘pitā me matoti mā soci, tava pettikaṃ seṭṭhiṭṭhānaṃ tuyhameva dassāmī’’ti taṃ samassāsetvā ‘‘gaccha, tātā’’ti uyyojesi. Rājā gacchantañca naṃ olokentova aṭṭhāsi. So āgamanakāle laṅghitaṃ udakaṃ gamanakāle otaritvā saṇikaṃ agamāsi. Atha naṃ rājā tatova pakkosāpetvā, ‘‘kiṃ nu kho, tāta, tvaṃ mama santikaṃ āgacchanto udakaṃ laṅghitvā āgamma gacchanto otaritvā saṇikaṃ gacchasī’’ti pucchi. ‘‘Āma, deva, ahaṃ tasmiṃ khaṇe kumārako, kīḷanakālo nāma, so idāni pana me devena ṭhānantaraṃ paṭissutaṃ. Tasmā yathā pure acaritvā idāni sannisinnena hutvā carituṃ vaṭṭatī’’ti. Taṃ sutvā rājā ‘‘dhitimāyaṃ puriso, idānevassa ṭhānantaraṃ dassāmī’’ti pitarā bhuttaṃ bhogaṃ datvā sabbasatena seṭṭhiṭṭhānaṃ adāsi.

So rathe ṭhatvā nagaraṃ padakkhiṇaṃ akāsi. Olokitolokitaṭṭhānaṃ kampati. Seṭṭhidhītā kāḷidāsiyā saddhiṃ mantayamānā nisinnā ‘‘amma kāḷi, puttassa te ettikā sampatti maṃ nissāya uppannā’’ti āha. ‘‘Kiṃ kāraṇā, ammā’’ti? ‘‘Ayañhi attano maraṇapaṇṇaṃ dussante bandhitvā amhākaṃ gharaṃ āgato, athassa mayā taṃ paṇṇaṃ phāletvā mayā saddhiṃ maṅgalakaraṇatthāya aññaṃ paṇṇaṃ likhitvā ettakaṃ kālaṃ tattha ārakkho kato’’ti. ‘‘Amma, tvaṃ ettakaṃ passasi, imaṃ pana seṭṭhi daharakālato paṭṭhāya māretukāmo māretuṃ nāsakkhi, kevalaṃ imaṃ nissāya bahuṃ dhanaṃ khīyī’’ti. ‘‘Amma, atibhāriyaṃ vata seṭṭhinā kata’’nti. Nagaraṃ padakkhiṇaṃ katvā gehaṃ pavisantaṃ pana naṃ disvā, ‘‘ayaṃ ettikā sampatti maṃ nissāya uppannā’’ti hasitaṃ akāsi. Atha naṃ seṭṭhiputto disvā, ‘‘kiṃ kāraṇā hasī’’ti pucchi. ‘‘Ekaṃ kāraṇaṃ nissāyā’’ti. ‘‘Kathehi na’’nti? ‘‘Sā na kathesi’’. So ‘‘sace na kathessasi, dvidhā taṃ chindissāmī’’ti tajjetvā asiṃ nikkaḍḍhi. Sā ‘‘ayaṃ ettikā sampatti tayā maṃ nissāya laddhāti cintetvā hasita’’nti āha. ‘‘Yadi mama pitarā attano santakaṃ mayhaṃ niyyāditaṃ, tvaṃ ettha kiṃ hosī’’ti? So kira ettakaṃ kālaṃ kiñci na jānāti, tenassā vacanaṃ na saddahi. Athassa sā ‘‘tumhākaṃ pitarā maraṇapaṇṇaṃ datvā pesitā, tumhe mayā idañcidañca katvā rakkhitā’’ti sabbaṃ kathesi. ‘‘Tvaṃ abhūtaṃ kathesī’’ti asaddahanto ‘‘mātaraṃ kāḷiṃ pucchissāmī’’ti cintetvā ‘‘evaṃ kira, ammā’’ti. ‘‘Āma, tāta, daharakālato paṭṭhāya taṃ māretukāmo māretuṃ asakkonto taṃ nissāya bahuṃ dhanaṃ khīyi, sattasu ṭhānesu tvaṃ maraṇato mutto, idāni bhogagāmato āgamma sabbasatena saddhiṃ seṭṭhiṭṭhānaṃ patto’’ti. So taṃ sutvā ‘‘bhāriyaṃ vata kammaṃ, evarūpā kho pana maraṇā muttassa mama pamādajīvitaṃ jīvituṃ ayuttaṃ, appamatto bhavissāmī’’ti cintetvā devasikaṃ sahassaṃ vissajjetvā addhikakapaṇādīnaṃ dānaṃ paṭṭhapesi. Mitto nāmassa kuṭumbiko dānabyāvaṭo ahosi. Ayaṃ ghosakaseṭṭhino uppatti.

Tasmiṃ pana kāle bhaddavatīnagare bhaddavatiyaseṭṭhi nāma ghosakaseṭṭhino adiṭṭhapubbasahāyako ahosi. Bhaddavatīnagarato āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhi bhaddavatiyaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Bhaddavatiyaseṭṭhipi kosambito āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Evaṃ te aññamaññaṃ adiṭṭhapubbasahāyakā hutvā vasiṃsu. Aparabhāge bhaddavatiyaseṭṭhino gehe ahivātarogo patito. Tasmiṃ patite paṭhamaṃ makkhikā maranti, tato anukkameneva kīṭā mūsikā kukkuṭā sūkarā gāvo dāsī dāsā sabbapacchā gharamānusakāpi maranti. Tesu ye bhittiṃ bhinditvā palāyanti, te jīvitaṃ labhanti, tadā pana seṭṭhi ca bhariyā ca dhītā cassa tathā palāyitvā ghosakaseṭṭhiṃ passituṃ patthentā kosambimaggaṃ paṭipajjiṃsu. Te antarāmaggeyeva khīṇapātheyyā vātātapena ceva khuppipāsāhi ca kilantasarīrā kicchena kosambiṃ patvā udakaphāsukaṭṭhāne ṭhatvā nhatvā nagaradvāre ekaṃ sālaṃ pavisiṃsu.

Tato seṭṭhi bhariyaṃ āha – ‘‘bhadde, iminā nīhārena gacchantā vijātamātuyāpi amanāpā honti, sahāyako kira me addhikakapaṇādīnaṃ devasikaṃ sahassaṃ vissajjetvā dānaṃ dāpesi. Tattha dhītaraṃ pesetvā āhāraṃ āharāpetvā ekāhaṃ dvīhaṃ idheva sarīraṃ santappetvā sahāyakaṃ passissāmā’’ti. Sā ‘‘sādhu, sāmī’’ti. Te sālāyameva vasiṃsu. Punadivase kāle ārocite kapaṇaddhikādīsu āhāratthāya gacchantesu mātāpitaro, ‘‘amma, gantvā amhākaṃ āhāraṃ āharā’’ti dhītaraṃ pesayiṃsu. Mahābhogakulassa dhītā vipattiyā acchinnalajjitāya alajjamānā pātiṃ gahetvā kapaṇajanena saddhiṃ āhāratthāya gantvā ‘‘kati paṭivīse gaṇhissasi, ammā’’ti puṭṭhā ca pana ‘‘tayo’’ti āha. Athassā tayo paṭivīse adāsi. Tāya bhatte āhaṭe tayopi ekato bhuñjituṃ nisīdiṃsu.

Atha mātādhītaro seṭṭhiṃ āhaṃsu – ‘‘sāmi, vipatti nāma mahākulānampi uppajjati, mā amhe oloketvā bhuñja, mā cintayī’’ti. Iti naṃ nānappakārehi yācitvā bhojesuṃ. So bhuñjitvā āhāraṃ jīrāpetuṃ asakkonto aruṇe uggacchante kālamakāsi. Mātādhītaro nānappakārehi paridevitvā rodiṃsu. Kumārikā punadivase rodamānā āhāratthāya gantvā, ‘‘kati paṭivīse gaṇhissasī’’ti vuttā, ‘‘dve’’ti vatvā āhāraṃ āharitvā mātaraṃ yācitvā bhojesi. Sāpi tāya yāciyamānā bhuñjitvā āhāraṃ jīrāpetuṃ asakkontī taṃ divasameva kālamakāsi. Kumārikā ekikāva roditvā paridevitvā tāya dukkhuppattiyā ativiya sañjātachātakadukkhā punadivase yācakehi saddhiṃ rodantī āhāratthāya gantvā, ‘‘kati paṭivīse gaṇhissasi, ammā’’ti vuttā ‘‘eka’’nti āha. Mittakuṭumbiko taṃ tayo divase bhattaṃ gaṇhantiṃ sañjānāti, tena taṃ ‘‘apehi nassa, vasali, ajja tava kucchippamāṇaṃ aññāsī’’ti āha. Hirottappasampannā kuladhītā paccorasmiṃ sattipahāraṃ viya vaṇe khārodakasecanakaṃ viya ca patvā ‘‘kiṃ, sāmī’’ti āha. ‘‘Tayā pure tayo koṭṭhāsā gahitā, hiyyo dve, ajja ekaṃ gaṇhāsi. Ajja te attano kucchippamāṇaṃ ñāta’’nti. ‘‘Mā maṃ, sāmi, ‘attanova atthāya gaṇhī’ti maññitthā’’ti. ‘‘Atha kasmā evaṃ gaṇhī’’ti? ‘‘Pure tayo janā ahumha, sāmi, hiyyo dve, ajja ekikāva jātāmhī’’ti. So ‘‘kena kāraṇenā’’ti pucchitvā ādito paṭṭhāya tāya kathitaṃ sabbaṃ pavattiṃ sutvā assūni sandhāretuṃ asakkonto sañjātabalavadomanasso hutvā, ‘‘amma, evaṃ sante mā cintayi, tvaṃ bhaddavatiyaseṭṭhino dhītā ajjakālato paṭṭhāya mama dhītāyeva nāmā’’ti vatvā sīse cumbitvā gharaṃ netvā attano jeṭṭhadhītuṭṭhāne ṭhapesi.

Sā dānagge uccāsaddaṃ mahāsaddaṃ sutvā, ‘‘tāta, kasmā etaṃ janaṃ nissaddaṃ katvā dānaṃ na dethā’’ti āha. ‘‘Na sakkā kātuṃ, ammā’’ti. ‘‘Sakkā, tātā’’ti. ‘‘Kathaṃ sakkā, ammā’’ti? ‘‘Tāta dānaggaṃ parikkhipitvā ekekasseva pavesanappamāṇena dve dvārāni yojetvā, ‘ekena dvārena pavisitvā ekena nikkhamathā’ti vadetha, evaṃ nissaddā hutvāva gaṇhissantī’’ti. So taṃ sutvā, ‘‘bhaddakova, amma, upāyo’’ti tathā kāresi. Sāpi pubbe sāmā nāma. Vatiyā pana kāritattā sāmāvatī nāma jātā. Tato paṭṭhāya dānagge kolāhalaṃ pacchindī. Ghosakaseṭṭhi pubbe taṃ saddaṃ suṇanto ‘‘mayhaṃ dānagge saddo’’ti tussati. Dvīhatīhaṃ pana saddaṃ asuṇanto mittakuṭumbikaṃ attano upaṭṭhānaṃ āgataṃ pucchi – ‘‘diyyati kapaṇaddhikādīnaṃ dāna’’nti? ‘‘Āma, sāmī’’ti. ‘‘Atha kiṃ dvīhatīhaṃ saddo na suyyatī’’ti? ‘‘Yathā nissaddā hutvā gaṇhanti, tathā me upāyo kato’’ti. ‘‘Atha pubbeva kasmā nākāsī’’ti? ‘‘Ajānanatāya, sāmī’’ti. ‘‘Idāni kathaṃ te ñāto’’ti? ‘‘Dhītarā me akkhāto, sāmī’’ti. Mayhaṃ aviditā ‘‘tava dhītā nāma atthī’’ti. So ahivātaroguppattito paṭṭhāya sabbaṃ bhaddavatiyaseṭṭhino pavattiṃ ācikkhitvā tassā attano jeṭṭhadhītuṭṭhāne ṭhapitabhāvaṃ ārocesi. Atha naṃ seṭṭhi ‘‘evaṃ sante mama kasmā na kathesi, mama sahāyakassa dhītā mama dhītā nāmā’’ti taṃ pakkosāpetvā pucchi – ‘‘amma, seṭṭhino dhītāsī’’ti? ‘‘Āma, tātā’’ti. ‘‘Tena hi mā cintayi, tvaṃ mama dhītāsī’’ti taṃ sīse cumbitvā parivāratthāya tassā pañca itthisatāni datvā taṃ attano jeṭṭhadhītuṭṭhāne ṭhapesi.

Athekadivasaṃ tasmiṃ nagare nakkhattaṃ saṅghuṭṭhaṃ hoti. Tasmiṃ pana nakkhatte bahi anikkhamanakā kuladhītaropi attano parivārena saddhiṃ padasāva nadiṃ gantvā nhāyanti. Tasmā taṃ divasaṃ sāmāvatīpi pañcahi itthisatehi parivāritā rājaṅgaṇeneva nhāyituṃ agamāsi. Uteno sīhapañjare ṭhito taṃ disvā ‘‘kassimā nāṭakitthiyo’’ti pucchi. ‘‘Na kassaci nāṭakitthiyo, devā’’ti. ‘‘Atha kassa dhītaro’’ti? ‘‘Ghosakaseṭṭhino dhītā deva, sāmāvatī nāmesā’’ti. So disvāva uppannasineho seṭṭhino sāsanaṃ pāhesi – ‘‘dhītaraṃ kira me pesetū’’ti. ‘‘Na pesemi, devā’’ti. ‘‘Mā kira evaṃ karotu, pesetuyevā’’ti. ‘‘Mayaṃ gahapatikā nāma kumārikānaṃ pothetvā viheṭhetvā kaḍḍhanabhayena na dema, devā’’ti. Rājā kujjhitvā gehaṃ lañchāpetvā seṭṭhiñca bhariyañca hatthe gahetvā bahi kārāpesi. Sāmāvatī, nhāyitvā āgantvā gehaṃ pavisituṃ okāsaṃ alabhantī, ‘‘kiṃ etaṃ, tātā’’ti pucchi. ‘‘Amma, rājā tava kāraṇā pahiṇi. Atha ‘na mayaṃ dassāmā’ti vutte gharaṃ lañchāpetvā amhe bahi kārāpesī’’ti. ‘‘Tāta, bhāriyaṃ vo kammaṃ kataṃ, raññā nāma pahite ‘na, demā’ti avatvā ‘sace me dhītaraṃ saparivāraṃ gaṇhatha, demā’ti vattabbaṃ bhaveyya, tātā’’ti. ‘‘Sādhu, amma, tava ruciyā sati evaṃ karissāmī’’ti rañño tathā sāsanaṃ pāhesi. Rājā ‘‘sādhū’’ti sampaṭicchitvā taṃ saparivāraṃ ānetvā abhisiñcitvā aggamahesiṭṭhāne ṭhapesi. Sesā tassāyeva parivāritthiyo ahesuṃ. Ayaṃ sāmāvatiyā uppatti.

Utenassa pana aparāpi vāsuladattā nāma devī ahosi caṇḍapajjotassa dhītā. Ujjeniyañhi caṇḍapajjoto nāma rājā ahosi. So ekadivasaṃ uyyānato āgacchanto attano sampattiṃ oloketvā, ‘‘atthi nu kho aññassapi kassaci evarūpā sampattī’’ti vatvā taṃ sutvā manussehi ‘‘kiṃ sampatti nāmesā, kosambiyaṃ utenassa rañño atimahatī sampatī’’ti vutte rājā āha – ‘‘tena hi gaṇhissāma na’’nti? ‘‘Na sakkā so gahetu’’nti. ‘‘Kiñci katvā gaṇhissāmayevā’’ti? ‘‘Na sakkā devā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘So hatthikantaṃ nāma sippaṃ jānāti, mantaṃ parivattetvā hatthikantavīṇaṃ vādento nāge palāpetipi gaṇhātipi. Hatthivāhanasampanno tena sadiso nāma natthī’’ti. ‘‘Na sakkā mayā so gahetu’’nti. ‘‘Sace te, deva, ekantena ayaṃ nicchayo, tena hi dāruhatthiṃ kāretvā tassāsannaṭṭhānaṃ pesehi. So hatthivāhanaṃ vā assavāhanaṃ vā sutvā dūrampi gacchati. Tattha naṃ āgataṃ gahetuṃ sakkā bhavissatī’’ti.

Rājā ‘‘attheso upāyo’’ti dārumayaṃ yantahatthiṃ kārāpetvā bahi pilotikāhi veṭhetvā katacittakammaṃ katvā tassa vijite āsannaṭṭhāne ekasmiṃ saratīre vissajjāpesi. Hatthino antokucchiyaṃ saṭṭhi purisā aparāparaṃ caṅkamanti, hatthilaṇḍaṃ āharitvā tattha tattha chaḍḍesuṃ. Eko vanacarako hatthiṃ disvā, ‘‘amhākaṃ rañño anucchaviko’’ti cintetvā, gantvā rañño ārocesi – ‘‘deva, mayā sabbaseto kelāsakūṭapaṭibhāgo tumhākaññeva anucchaviko varavāraṇo diṭṭho’’ti. Uteno tameva maggadesakaṃ katvā hatthiṃ abhiruyha saparivāro nikkhami. Tassa āgamanaṃ ñatvā carapurisā gantvā caṇḍapajjotassa ārocesuṃ. So āgantvā majjhe tucchaṃ katvā ubhosu passesu balakāyaṃ payojesi. Uteno tassāgamanaṃ ajānanto hatthiṃ anubandhi. Anto ṭhitamanussā vegena palāpesuṃ. Kaṭṭhahatthī rañño mantaṃ parivattetvā vīṇaṃ vādentassa tantisaddaṃ asuṇanto viya palāyatiyeva. Rājā hatthināgaṃ pāpuṇituṃ asakkonto assaṃ āruyha anubandhi. Tasmiṃ vegena anubandhante balakāyo ohīyi. Rājā ekakova ahosi. Atha naṃ ubhosu passesu payuttā caṇḍapajjotassa purisā gaṇhitvā attano rañño adaṃsu. Athassa balakāyo amittavasaṃ gatabhāvaṃ ñatvā bahinagareva khandhāvāraṃ nivesetvā acchi.

Caṇḍapajjotopi utenaṃ jīvaggāhameva gāhāpetvā ekasmiṃ coragehe pakkhipitvā dvāraṃ pidahāpetvā tayo divase jayapānaṃ pivi. Uteno tatiyadivase ārakkhake pucchi – ‘‘kahaṃ vo, tāta, rājā’’ti? ‘‘‘Paccāmitto me gahito’ti jayapānaṃ pivatī’’ti. ‘‘Kā nāmesā mātugāmassa viya tumhākaṃ rañño kiriyā, nanu paṭirājūnaṃ gahetvā vissajjetuṃ vā māretuṃ vā vaṭṭati, amhe dukkhaṃ nisīdāpetvā jayapānaṃ kira pivatī’’ti. Te gantvā tamatthaṃ rañño ārocesuṃ. So āgantvā ‘‘saccaṃ kira tvaṃ evaṃ vadasī’’ti pucchi. ‘‘Āma, mahārājā’’ti. ‘‘Sādhu taṃ vissajjessāmi, evarūpo kira te manto atthi, taṃ mayhaṃ dassasī’’ti. ‘‘Sādhu dassāmi, gahaṇasamaye maṃ vanditvā taṃ gaṇhāhi. Kiṃ pana tvaṃ vandissasī’’ti? ‘‘Kyāhaṃ taṃ vandissāmi, na vandissāmī’’ti? ‘‘Ahampi te na dassāmī’’ti . ‘‘Evaṃ sante rājāṇaṃ te karissāmī’’ti. ‘‘Karohi, sarīrassa me issaro, na pana cittassā’’ti. Rājā tassa sūragajjitaṃ sutvā, ‘‘kathaṃ nu kho imaṃ mantaṃ gaṇhissāmī’’ti cintetvā, ‘‘imaṃ mantaṃ aññaṃ jānāpetuṃ na sakkā, mama dhītaraṃ etassa santike uggaṇhāpetvā ahaṃ tassā santike gaṇhissāmī’’ti. Atha naṃ āha – ‘‘aññassa vanditvā gaṇhantassa dassasī’’ti. ‘‘Āma, mahārājā’’ti. ‘‘Tena hi amhākaṃ ghare ekā khujjā atthi tassā antosāṇiyaṃ vanditvā nisinnāya tvaṃ bahisāṇiyaṃ ṭhitova mantaṃ vācehī’’ti. ‘‘Sādhu, mahārāja, khujjā vā hotu pīṭhasappi vā, vandantiyā dassāmī’’ti. Tato rājā gantvā dhītaraṃ vāsuladattaṃ āha – ‘‘amma, eko saṅkhakuṭṭhī anagghamantaṃ jānāti, taṃ aññaṃ jānāpetuṃ na sakkā. Tvaṃ antosāṇiyaṃ nisīditvā taṃ vanditvā mantaṃ gaṇha, so bahisāṇiyaṃ ṭhatvā tuyhaṃ vācessati. Tava santikā ahaṃ taṃ gaṇhissāmī’’ti.

Evaṃ so tesaṃ aññamaññaṃ santhavakaraṇabhayena dhītaraṃ khujjaṃ, itaraṃ saṅkhakuṭṭhiṃ katvā kathesi. So tassā antosāṇiyaṃ vanditvā nisinnāya bahi ṭhito mantaṃ vācesi. Atha naṃ ekadivasaṃ punappunaṃ vuccamānampi mantapadaṃ vattuṃ asakkontiṃ ‘‘are khujje atibahaloṭṭhakapolaṃ te mukhaṃ, evaṃ nāma vadehī’’ti āha. ‘‘Sā kujjhitvā are duṭṭhasaṅkhakuṭṭhi kiṃ vadesi, kiṃ mādisā khujjā nāma hotī’’ti? Sāṇikaṇṇaṃ ukkhipitvā ‘‘kāsi tva’’nti vutte, ‘‘rañño dhītā vāsuladattā nāmāha’’nti āha. ‘‘Pitā te taṃ mayhaṃ kathento ‘khujjā’ti kathesī’’ti. ‘‘Mayhampi kathento taṃ saṅkhakuṭṭhiṃ katvā kathesī’’ti. Te ubhopi ‘‘tena hi amhākaṃ santhavakaraṇabhayena kathitaṃ bhavissatī’’ti antosāṇiyaññeva santhavaṃ kariṃsu.

Tato paṭṭhāya mantaggahaṇaṃ vā sippaggahaṇaṃ vā natthi. Rājāpi dhītaraṃ niccaṃ pucchati – ‘‘sippaṃ gaṇhasi, ammā’’ti? ‘‘Gaṇhāmi, tātā’’ti. Atha naṃ ekadivasaṃ uteno āha – ‘‘bhadde, sāmikena kattabbaṃ nāma neva mātāpitaro na bhātubhaginiyo kātuṃ sakkonti, sace mayhaṃ jīvitaṃ dassasi, pañca te itthisatāni parivāraṃ datvā aggamahesiṭṭhānaṃ dassāmī’’ti. ‘‘Sace imasmiṃ vacane patiṭṭhātuṃ sakkhissatha, dassāmi vo jīvita’’nti. ‘‘Sakkhissāmi, bhadde’’ti. Sā ‘‘sādhu, sāmī’’ti pitu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ so pucchi – ‘‘amma, niṭṭhitaṃ sippa’’nti? ‘‘Na tāva niṭṭhitaṃ, tāta, sippa’’nti. Atha naṃ so pucchi – ‘‘kiṃ, ammā’’ti? ‘‘Amhākaṃ ekaṃ dvārañca ekaṃ vāhanañca laddhuṃ vaṭṭati, tātā’’ti. ‘‘Idaṃ kiṃ, ammā’’ti? ‘‘Tāta, rattiṃ kira tārakasaññāya mantassa upacāratthāya ekaṃ osadhaṃ gahetabbaṃ atthi. Tasmā amhākaṃ velāya vā avelāya vā nikkhamanakāle ekaṃ dvārañceva ekaṃ vāhanañca laddhuṃ vaṭṭatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchi. Te attano abhirucitaṃ ekaṃ dvāraṃ hatthagataṃ kariṃsu. Rañño pana pañca vāhanāni ahesuṃ. Bhaddavatī nāma kareṇukā ekadivasaṃ paññāsa yojanāni gacchati, kāko nāma dāso saṭṭhi yojanāni gacchati, celakaṭṭhi ca muñcakesī cāti dve assā yojanasataṃ gacchanti, nāḷāgiri hatthī vīsati yojanasatanti.

So kira rājā anuppanne buddhe ekassa issarassa upaṭṭhāko ahosi. Athekadivasaṃ issare bahinagaraṃ gantvā nhatvā āgacchante eko paccekabuddho nagaraṃ piṇḍāya pavisitvā sakalanagaravāsīnaṃ mārena āvaṭṭitattā ekaṃ bhikkhāmpi alabhitvā yathādhotena pattena nikkhami. Atha naṃ nagaradvāraṃ pattakāle māro aññātakavesena upasaṅkamitvā, ‘‘api, bhante, vo kiñci laddha’’nti pucchi. ‘‘Kiṃ pana me tvaṃ alabhanākāraṃ karī’’ti? ‘‘Tena hi nivattitvā puna pavisatha, idāni na karissāmī’’ti. ‘‘Nāhaṃ puna nivattissāmī’’ti. Sace hi nivatteyya, puna so sakalanagaravāsīnaṃ sarīre adhimuñcitvā pāṇiṃ paharitvā hasanakeḷiṃ kareyya. Paccekabuddhe anivattitvā gate māro tattheva antaradhāyi. Atha so issaro yathādhoteneva pattena āgacchantaṃ paccekabuddhaṃ disvā vanditvā, ‘‘api, bhante, kiñci laddha’’nti pucchi. ‘‘Caritvā nikkhantamhāvuso’’ti. So cintesi – ‘‘ayyo, mayā pucchitaṃ akathetvā aññaṃ vadati, na kiñci laddhaṃ bhavissatī’’ti. Athassa pattaṃ olokento tucchaṃ disvā gehe bhattassa niṭṭhitāniṭṭhitabhāvaṃ ajānanatāya sūro hutvā pattaṃ gahetuṃ avisahanto ‘‘thokaṃ, bhante, adhivāsethā’’ti vatvā vegena gharaṃ gantvā ‘‘amhākaṃ bhattaṃ niṭṭhita’’nti pucchitvā, ‘‘niṭṭhita’’nti vutte taṃ upaṭṭhākaṃ āha – ‘‘tāta, añño tayā sampannavegataro nāma natthi, sīghena javena bhadantaṃ patvā ‘pattaṃ me, bhante, dethā’ti vatvā pattaṃ gahetvā vegena ehī’’ti. So ekavacaneneva pakkhanditvā pattaṃ gahetvā āhari. Issaropi attano bhojanassa pattaṃ pūretvā ‘‘imaṃ sīghaṃ gantvā ayyassa sampādehi, ahaṃ te ito pattiṃ dammī’’ti āha.

Sopi taṃ gahetvā javena gantvā paccekabuddhassa pattaṃ datvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, ‘velā upakaṭṭhā’ti ahaṃ atisīghena javena āgato ca gato ca, etassa me javassa phalena yojanānaṃ paṇṇāsasaṭṭhisatavīsasatagamanasamatthāni pañca vāhanāni nibbattantu, āgacchantassa ca me gacchantassa ca sarīraṃ sūriyatejena tatthaṃ, tassa me phalena nibbattanibbattaṭṭhāne āṇā sūriyatejasadisā hotu, imasmiṃ me piṇḍapāte sāminā patti dinnā, tassā me nissandena tumhehi diṭṭhadhammassa bhāgī homī’’ti āha. Paccekabuddho ‘‘evaṃ hotū’’ti vatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā. (dī. ni. aṭṭha. 2.95 pubbūpanissayasampattikathā; a. ni. aṭṭha. 1.1. 192);

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Sabbe pūrentu saṅkappā, maṇijotiraso yathā’’ti. –

Anumodanaṃ akāsi. Paccekabuddhānaṃ kira idhāva dve gāthā anumodanagāthā nāma honti. Tattha jotirasoti sabbakāmadadaṃ maṇiratanaṃ vuccati. Idaṃ tassa pubbacaritaṃ. So etarahi caṇḍapajjoto ahosi. Tassa ca kammassa nissandena imāni pañca vāhanāni nibbattiṃsu. Athekadivasaṃ rājā uyyānakīḷāya nikkhami. Uteno ‘‘ajja palāyitabba’’nti mahantāmahante cammapasibbake hiraññasuvaṇṇassa pūretvā kareṇukāpiṭṭhe ṭhapetvā vāsuladattaṃ ādāya palāyi. Antepurapālakā palāyantaṃ taṃ disvā gantvā rañño ārocesuṃ. Rājā ‘‘sīghaṃ gacchathā’’ti balaṃ pahiṇi. Uteno balassa pakkhandabhāvaṃ ñatvā kahāpaṇapasibbakaṃ mocetvā pātesi, manussā kahāpaṇe uccinitvā puna pakkhandiṃsu. Itaro suvaṇṇapasibbakaṃ mocetvā pātetvā nesaṃ suvaṇṇalobhena papañcentānaññeva bahi nivuṭṭhaṃ attano khandhāvāraṃ pāpuṇi. Atha naṃ āgacchantaṃ disvāva attano balakāyo parivāretvā nagaraṃ pavesesi. So patvāva vāsuladattaṃ abhisiñcitvā aggamahesiṭṭhāne ṭhapesīti. Ayaṃ vāsuladattāya uppatti.

Aparā pana māgaṇḍiyā nāma rañño santikā aggamahesiṭṭhānaṃ labhi. Sā kira kururaṭṭhe māgaṇḍiyabrāhmaṇassa dhītā. Mātāpissā māgaṇḍiyāyeva nāmaṃ. Cūḷapitāpissā māgaṇḍiyova, sā abhirūpā ahosi devaccharapaṭibhāgā. Pitā panassā anucchavikaṃ sāmikaṃ alabhanto mahantehi mahantehi kulehi yācitopi ‘‘na mayhaṃ dhītu tumhe anucchavikā’’ti tajjetvā uyyojesi. Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento māgaṇḍiyabrāhmaṇassa sapajāpatikassa anāgāmiphalūpanissayaṃ disvā attano pattacīvaramādāya tassa bahinigame aggiparicaraṇaṭṭhānaṃ agamāsi. So tathāgatassa rūpasobhaggappattaṃ attabhāvaṃ oloketvā, ‘‘imasmiṃ loke iminā purisena sadiso añño puriso nāma natthi, ayaṃ mayhaṃ dhītu anucchaviko, imassa posāpanatthāya dhītaraṃ dassāmī’’ti cintetvā, ‘‘samaṇa, ekā me dhītā atthi, ahaṃ ettakaṃ kālaṃ tassā anucchavikaṃ purisaṃ na passāmi, tumhe tassā anucchavikā, sā ca tumhākaññeva anucchavikā. Tumhākañhi pādaparicārikā, tassā ca bhattā laddhuṃ vaṭṭati, taṃ vo ahaṃ dassāmi, yāva mamāgamanā idheva tiṭṭhathā’’ti āha. Satthā kiñci avatvā tuṇhī ahosi. Brāhmaṇo vegena gharaṃ gantvā, ‘‘bhoti, bhoti dhītu me anucchaviko puriso diṭṭho, sīghaṃ sīghaṃ naṃ alaṅkarohī’’ti taṃ alaṅkārāpetvā saddhiṃ brāhmaṇiyā ādāya satthu santikaṃ pāyāsi. Sakalanagaraṃ saṅkhubhi. Ayaṃ ‘‘ettakaṃ kālaṃ mayhaṃ dhītu anucchaviko natthī’’ti kassaci adatvā ‘‘ajja me dhītu anucchaviko diṭṭho’’ti kira vadeti, ‘‘kīdiso nu kho so puriso, passissāma na’’nti mahājano teneva saddhiṃ nikkhami.

Tasmiṃ dhītaraṃ gahetvā āgacchante satthā tena vuttaṭṭhāne aṭṭhatvā tattha padacetiyaṃ dassetvā gantvā aññasmiṃ ṭhāne aṭṭhāsi. Buddhānañhi padacetiyaṃ adhiṭṭhahitvā akkantaṭṭhāneyeva paññāyati, na aññattha. Yesañcatthāya adhiṭṭhitaṃ hoti, teyeva naṃ passanti. Tesaṃ pana adassanakaraṇatthaṃ hatthiādayo vā akkamantu, mahāmegho vā pavassatu, verambhavātā vā paharantu, na taṃ koci makkhetuṃ sakkoti. Atha brāhmaṇī brāhmaṇaṃ āha – ‘‘kuhiṃ so puriso’’ti. ‘‘‘Imasmiṃ ṭhāne tiṭṭhāhī’ti naṃ avacaṃ, kuhiṃ nu kho so gato’’ti ito cito olokento padacetiyaṃ disvā ‘‘ayamassa padavalañjo’’ti āha. Brāhmaṇī salakkhaṇamantānaṃ tiṇṇaṃ vedānaṃ paguṇatāya lakkhaṇamante parivattetvā padalakkhaṇaṃ upadhāretvā, ‘‘nayidaṃ, brāhmaṇa, pañcakāmaguṇasevino pada’’nti vatvā imaṃ gāthamāha –

‘‘Rattassa hi ukkuṭikaṃ padaṃ bhave,

Duṭṭhassa hoti sahasānupīḷitaṃ;

Mūḷhassa hoti avakaḍḍhitaṃ padaṃ,

Vivaṭṭacchadassa idamīdisaṃ pada’’nti. (a. ni. aṭṭha. 1.1.260-261; visuddhi. 1.45);

Atha naṃ brāhmaṇo evamāha – ‘‘bhoti tvaṃ udakapātiyaṃ kumbhīlaṃ, gehamajjhe ca pana coraṃ viya mante passanasīlā, tuṇhī hohī’’ti. Brāhmaṇa, yaṃ icchasi, taṃ vadehi, nayidaṃ pañcakāmaguṇasevino padanti. Tato ito cito ca olokento satthāraṃ disvā, ‘‘ayaṃ so puriso’’ti vatvā brāhmaṇo gantvā, ‘‘samaṇa, dhītaraṃ me tava posāpanatthāya demī’’ti āha. Satthā ‘‘dhītarā te mayhaṃ attho atthi vā natthi vā’’ti avatvāva, ‘‘brāhmaṇa, ekaṃ te kāraṇaṃ kathemī’’ti vatvā, ‘‘kathehi samaṇā’’ti vutte mahābhinikkhamanato paṭṭhāya yāva ajapālanigrodhamūlā mārena anubaddhabhāvaṃ ajapālanigrodhamūle ca pana ‘‘atīto dāni me esa visaya’’nti tassa sokāturassa sokavūpasamanatthaṃ āgatāhi māradhītāhi kumārikavaṇṇādivasena payojitaṃ palobhanaṃ ācikkhitvā, ‘‘tadāpi mayhaṃ chando nāhosī’’ti vatvā –

‘‘Disvāna taṇhaṃ aratiṃ ragañca,

Nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ,

Pādāpi naṃ samphusituṃ na icche’’ti. (a. ni. aṭṭha. 1.1.260-261; su. ni. 841) –

Imaṃ gāthamāha. Gāthāpariyosāne brāhmaṇo ca brāhmaṇī ca anāgāmiphale patiṭṭhahiṃsu. Māgaṇḍiyāpi kho ‘‘sacassa mayā attho natthi, anatthikabhāvova vattabbo, ayaṃ pana maṃ muttakarīsapuṇṇaṃ karoti, pādāpi naṃ samphusituṃ na iccheti, hotu, attano jātikulapadesabhogayasavayasampattiṃ āgamma tathārūpaṃ bhattāraṃ labhitvā samaṇassa gotamassa kattabbayuttakaṃ jānissāmī’’ti satthari āghātaṃ bandhi. ‘‘Kiṃ pana satthā tāya attani āghātuppattiṃ jānāti, no’’ti? ‘‘Jānātiyeva. Jānanto kasmā gāthamāhā’’ti? Itaresaṃ dvinnaṃ vasena. Buddhā hi āghātaṃ agaṇetvā maggaphalādhigamārahānaṃ vasena dhammaṃ desentiyeva. Mātāpitaro taṃ netvā cūḷamāgaṇḍiyaṃ kaniṭṭhaṃ paṭicchāpetvā pabbajitvā arahattaṃ pāpuṇiṃsu. Cūḷamāgaṇḍiyopi cintesi – ‘‘mama dhītā omakasattassa na anucchavikā, ekassa raññova anucchavikā’’ti. Taṃ ādāya kosambiṃ gantvā sabbālaṅkārehi alaṅkaritvā, ‘‘imaṃ itthiratanaṃ devassa anucchavika’’nti utenassa rañño adāsi. So taṃ disvāva uppannabalavasineho abhisekaṃ katvā pañcasatamātugāmaparivāraṃ datvā aggamahesiṭṭhāne ṭhapesi. Ayaṃ māgaṇḍiyāya uppatti.

Evamassa diyaḍḍhasahassanāṭakitthiparivārā tisso aggamahesiyo ahesuṃ. Tasmiṃ kho pana samaye ghosakaseṭṭhi kukkuṭaseṭṭhi pāvārikaseṭṭhīti kosambiyaṃ tayo seṭṭhino honti. Te upakaṭṭhāya vassūpanāyikāya pañcasatatāpase himavantato āgantvā nagare bhikkhāya carante disvā pasīditvā nisīdāpetvā bhojetvā paṭiññaṃ gahetvā cattāro māse attano santike vasāpetvā puna vassāratte āgamanatthāya paṭijānāpetvā uyyojesuṃ. Tāpasāpi tato paṭṭhāya aṭṭha māse himavante vasitvā cattāro māse tesaṃ santike vasiṃsu. Te aparabhāge himavantato āgacchantā araññāyatane ekaṃ mahānigrodhaṃ disvā tassa mūle nisīdiṃsu. Tesu jeṭṭhakatāpaso cintesi – ‘‘imasmiṃ rukkhe adhivatthā devatā oramattikā na bhavissati, mahesakkhenevettha devarājena bhavitabbaṃ , sādhu vata sacāyaṃ isigaṇassa pānīyaṃ dadeyyā’’ti. Sopi pānīyaṃ adāsi. Tāpaso nhānodakaṃ cintesi, tampi adāsi. Tato bhojanaṃ cintesi, tampi adāsi. Athassa etadahosi – ‘‘ayaṃ devarājā amhehi cintitaṃ cintitaṃ sabbaṃ deti, aho vata naṃ passeyyāmā’’ti. So rukkhakkhandhaṃ padāletvā attānaṃ dassesi. Atha naṃ tāpasā, ‘‘devarāja, mahatī te sampatti, kiṃ nu kho katvā ayaṃ te laddhā’’ti pucchiṃsu. ‘‘Mā pucchatha, ayyā’’ti. ‘‘Ācikkha, devarājā’’ti. So attanā katakammassa parittakattā lajjamāno kathetuṃ na visahi. Tehi punappunaṃ nippīḷiyamāno pana ‘‘tena hi suṇāthā’’ti vatvā kathesi.

So kireko duggatamanusso hutvā bhatiṃ pariyesanto anāthapiṇḍikassa santike bhatikammaṃ labhitvā taṃ nissāya jīvikaṃ kappesi. Athekasmiṃ uposathadivase sampatte anāthapiṇḍiko vihārato āgantvā pucchi – ‘‘tassa bhatikassa ajjuposathadivasabhāvo kenaci kathito’’ti? ‘‘Na kathito, sāmī’’ti. ‘‘Tena hissa sāyamāsaṃ pacathā’’ti. Athassa patthodanaṃ paciṃsu. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā bhatte vaḍḍhetvā dinne ‘‘chātomhī’’ti sahasā abhuñjitvāva ‘‘aññesu divasesu imasmiṃ gehe ‘bhattaṃ detha, sūpaṃ detha, byañjanaṃ dethā’ti mahākolāhalaṃ ahosi, ajja te sabbe nissaddā nipajjiṃsu, mayhameva ekassāhāraṃ vaḍḍhayiṃsu, kiṃ nu kho eta’’nti cintetvā pucchi – ‘‘avasesā bhuñjiṃsu, na bhuñjiṃsū’’ti? ‘‘Na bhuñjiṃsu, tātā’’ti. ‘‘Kiṃ kāraṇā’’ti? Imasmiṃ gehe uposathadivasesu sāyamāsaṃ na bhuñjanti, sabbeva uposathikā honti. Antamaso thanapāyinopi dārake mukhaṃ vikkhālāpetvā catumadhuraṃ mukhe pakkhipāpetvā mahāseṭṭhi uposathike kāreti. Gandhatelappadīpe jālante khuddakamahallakadārakā sayanagatā dvattiṃsākāraṃ sajjhāyanti. Tuyhaṃ pana uposathadivasabhāvaṃ kathetuṃ satiṃ na karimhā. Tasmā taveva bhattaṃ pakkaṃ, naṃ bhuñjassūti. Sace idāni uposathikena bhavituṃ vaṭṭati, ahampi bhaveyyanti. ‘‘Idaṃ seṭṭhi jānātī’’ti. ‘‘Tena hi naṃ pucchathā’’ti. Te gantvā seṭṭhiṃ pucchiṃsu. So evamāha – ‘‘idāni pana abhuñjitvā mukhaṃ vikkhāletvā uposathaṅgāni adhiṭṭhahanto upaḍḍhaṃ uposathakammaṃ labhissatī’’ti. Itaro taṃ sutvā tathā akāsi.

Tassa sakaladivasaṃ kammaṃ katvā chātassa sarīre vātā kuppiṃsu. So yottena uraṃ bandhitvā yottakoṭiyaṃ gahetvā parivattati. Seṭṭhi taṃ pavattiṃ sutvā ukkāhi dhāriyamānāhi catumadhuraṃ gāhāpetvā tassa santikaṃ āgantvā, ‘‘kiṃ, tātā’’ti pucchi. ‘‘Sāmi, vātā me kuppitā’’ti. ‘‘Tena hi uṭṭhāya idaṃ bhesajjaṃ khādāhī’’ti. ‘‘Tumhepi khādatha, sāmī’’ti. ‘‘Amhākaṃ aphāsukaṃ natthi, tvaṃ khādāhī’’ti. ‘‘Sāmi, ahaṃ uposathakammaṃ karonto sakalaṃ kātuṃ nāsakkhiṃ, upaḍḍhakammampi me vikalaṃ mā ahosī’’ti na icchi. ‘‘Mā evaṃ kari, tātā’’ti vuccamānopi anicchitvā aruṇe uṭṭhahante milātamālā viya kālaṃ katvā tasmiṃ nigrodharukkhe devatā hutvā nibbatti. Tasmā imamatthaṃ kathetvā ‘‘so seṭṭhi buddhamāmako, dhammamāmako, saṅghamāmako, taṃ nissāya katassa upaḍḍhuposathakammassa nissandenesā sampatti mayā laddhā’’ti āha.

‘‘Buddho’’ti vacanaṃ sutvāva pañcasatā tāpasā uṭṭhāya devatāya añjaliṃ paggayha ‘‘buddhoti vadesi, buddhoti vadesī’’ti pucchitvā, ‘‘buddhoti vadāmi, buddhoti vadāmī’’ti tikkhattuṃ paṭijānāpetvā ‘‘ghosopi kho eso dullabho lokasmi’’nti udānaṃ udānetvā ‘‘devate anekesu kappasatasahassesu asutapubbaṃ saddaṃ tayā suṇāpitamhā’’ti āhaṃsu. Atha antevāsino ācariyaṃ etadavocuṃ – ‘‘tena hi satthu santikaṃ gacchāmā’’ti. ‘‘Tātā, tayo seṭṭhino amhākaṃ bahūpakārā, sve tesaṃ nivesane bhikkhaṃ gaṇhitvā tesampi ācikkhitvā gamissāma, adhivāsetha, tātā’’ti. Te adhivāsayiṃsu. Punadivase seṭṭhino yāgubhattaṃ sampādetvā āsanāni paññāpetvā ‘‘ajja no ayyānaṃ āgamanadivaso’’ti ñatvā paccuggamanaṃ katvā te ādāya nivesanaṃ gantvā nisīdāpetvā bhikkhaṃ adaṃsu. Te katabhattakiccā mahāseṭṭhino ‘‘mayaṃ gamissāmā’’ti vadiṃsu. ‘‘Nanu, bhante, tumhehi cattāro vassike māse amhākaṃ gahitāva paṭiññā, idāni kuhiṃ gacchathā’’ti? ‘‘Loke kira buddho uppanno, dhammo uppanno, saṅgho uppanno, tasmā satthu santikaṃ gamissāmā’’ti. ‘‘Kiṃ pana tassa satthuno santikaṃ tumhākaññeva gantuṃ vaṭṭatī’’ti? ‘‘Aññesampi avāritaṃ, āvuso’’ti. ‘‘Tena hi, bhante, āgametha, mayampi gamanaparivacchaṃ katvā gacchāmā’’ti. ‘‘Tumhesu parivacchaṃ karontesu amhākaṃ papañco hoti, mayaṃ purato gacchāma, tumhe pacchā āgaccheyyāthā’’ti vatvā te puretaraṃ gantvā sammāsambuddhaṃ disvā abhitthavitvā vanditvā ekamantaṃ nisīdiṃsu. Atha nesaṃ satthā anupubbiṃ kathaṃ kathetvā dhammaṃ desesi. Desanāpariyosāne sabbepi saha paṭisambhidāhi arahattaṃ patvā pabbajjaṃ yācitvā ‘‘etha, bhikkhavo’’ti vacanasamanantaraṃyeva iddhimayapattacīvaradharā ehibhikkhū ahesuṃ.

Tepi kho tayo seṭṭhino pañcahi pañcahi sakaṭasatehi bhattacchādanasappimadhuphāṇitādīni dānūpakaraṇāni ādāya sāvatthiṃ patvā satthāraṃ vanditvā dhammakathaṃ sutvā kathāpariyosāne sotāpattiphale patiṭṭhāya addhamāsamattampi dānaṃ dadamānā satthu santike vasitvā kosambiṃ āgamanatthāya satthāraṃ yācitvā satthārā paṭiññaṃ dadantena ‘‘suññāgāre kho gahapatayo tathāgatā abhiramantī’’ti vutte, ‘‘aññātaṃ, bhante, amhehi pahitasāsanena āgantuṃ vaṭṭatī’’ti vatvā kosambiṃ gantvā ghosakaseṭṭhi ghositārāmaṃ, kukkuṭaseṭṭhi kukkuṭārāmaṃ, pāvārikaseṭṭhi pāvārikārāmanti tayo mahāvihāre kāretvā satthu āgamanatthāya sāsanaṃ pahiṇiṃsu. Satthā tesaṃ sāsanaṃ sutvā tattha agamāsi. Te paccuggantvā satthāraṃ vihāraṃ pavesetvā vārena vārena paṭijagganti. Satthā devasikaṃ ekekasmiṃ vihāre vasati. Yassa vihāre vuṭṭho hoti, tasseva gharadvāre piṇḍāya carati. Tesaṃ pana tiṇṇaṃ seṭṭhīnaṃ upaṭṭhāko sumano nāma mālākāro ahosi. So te seṭṭhino evamāha – ‘‘ahaṃ tumhākaṃ dīgharattaṃ upakārako, satthāraṃ bhojetukāmomhi, mayhampi ekadivasaṃ satthāraṃ dethā’’ti. ‘‘Tena hi bhaṇe sve bhojehī’’ti. ‘‘Sādhu, sāmī’’ti so satthāraṃ nimantetvā sakkāraṃ paṭiyādesi.

Tadā rājā sāmāvatiyā devasikaṃ pupphamūle aṭṭha kahāpaṇe deti. Tassā khujjuttarā nāma dāsī sumanamālākārassa santikaṃ gantvā nibaddhaṃ pupphāni gaṇhāti. Atha naṃ tasmiṃ divase āgataṃ mālākāro āha – ‘‘mayā satthā nimantito, ajja pupphehi satthāraṃ pūjessāmi, tiṭṭha tāva, tvaṃ parivesanāya sahāyikā hutvā dhammaṃ sutvā avasesāni pupphāni gahetvā gamissasī’’ti . Sā ‘‘sādhū’’ti adhivāsesi. Sumano buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā anumodanakaraṇatthāya pattaṃ aggahesi. Satthā anumodanadhammadesanaṃ ārabhi. Khujjuttarāpi satthu dhammakathaṃ suṇantīyeva sotāpattiphale patiṭṭhahi. Sā aññesu divasesu cattāro kahāpaṇe attano gahetvā catūhi pupphāni gahetvā gacchati, taṃ divasaṃ aṭṭhahipi pupphāni gahetvā gatā. Atha naṃ sāmāvatī āha – ‘‘kiṃ nu kho, amma, ajja amhākaṃ raññā dviguṇaṃ pupphamūlaṃ dinna’’nti? ‘‘No, ayye’’ti. ‘‘Atha kasmā bahūni pupphānī’’ti? ‘‘Aññesu divasesu ahaṃ cattāro kahāpaṇe attano gahetvā catūhi pupphāni āharāmī’’ti. ‘‘Ajja kasmā na gaṇhī’’ti? ‘‘Sammāsambuddhassa dhammakathaṃ sutvā dhammassa adhigatattā’’ti. Atha naṃ ‘‘are, duṭṭhadāsi ettakaṃ kālaṃ tayā gahitakahāpaṇe me dehī’’ti atajjetvā, ‘‘amma, tayā pivitaṃ amataṃ amhepi pāyehī’’ti vatvā ‘‘tena hi maṃ nhāpehī’’ti vutte soḷasahi gandhodakaghaṭehi nhāpetvā dve maṭṭhasāṭake dāpesi. Sā ekaṃ nivāsetvā ekaṃ ekaṃsaṃ pārupitvā āsanaṃ paññāpetvā ekaṃ bījaniṃ āharāpetvā āsane nisīditvā citrabījaniṃ ādāya pañca mātugāmasatāni āmantetvā tāsaṃ satthārā desitaniyāmeneva dhammaṃ desesi. Tassā dhammakathaṃ sutvā tā sabbāpi sotāpattiphale patiṭṭhahiṃsu.

Tā sabbāpi khujjuttaraṃ vanditvā, ‘‘amma , ajjato paṭṭhāya tvaṃ kiliṭṭhakammaṃ mā kari, amhākaṃ mātuṭṭhāne ca ācariyaṭṭhāne ca ṭhatvā satthu santikaṃ gantvā satthārā desitaṃ dhammaṃ sutvā amhākaṃ kathehī’’ti vadiṃsu. Sā tathā karontī aparabhāge tipiṭakadharā jātā. Atha naṃ satthā ‘‘etadaggaṃ, bhikkhave, mama sāvikānaṃ upāsikānaṃ bahussutānaṃ dhammakathikānaṃ yadidaṃ khujjuttarā’’ti etadagge ṭhapesi. Tāpi kho pañcasatā itthiyo taṃ evamāhaṃsu – ‘‘amma, satthāraṃ daṭṭhukāmāmhā, taṃ no dassehi, gandhamālādīhi taṃ pūjessāmā’’ti. ‘‘Ayye, rājakulaṃ nāma bhāriyaṃ, tumhe gahetvā bahi gantuṃ na sakkā’’ti. ‘‘Amma, no mā nāsehi, dasseheva amhākaṃ satthāra’’nti. ‘‘Tena hi tumhākaṃ vasanagabbhānaṃ bhittīsu yattakena oloketuṃ sakkā hoti, tattakaṃ chiddaṃ katvā gandhamālādīni āharāpetvā satthāraṃ tiṇṇaṃ seṭṭhīnaṃ gharadvāraṃ gacchantaṃ tumhe tesu tesu ṭhānesu ṭhatvā oloketha ceva, hatthe ca pasāretvā vandatha, pūjetha cā’’ti. Tā tathā katvā satthāraṃ gacchantañca āgacchantañca oloketvā vandiṃsu ceva pūjesuñca.

Athekadivasaṃ māgaṇḍiyā attano pāsādatalato nikkhamitvā caṅkamamānā tāsaṃ vasanaṭṭhānaṃ gantvā gabbhesu chiddaṃ disvā, ‘‘idaṃ ki’’nti pucchitvā, tāhi tassā satthari āghātabaddhabhāvaṃ ajānantīhi ‘‘satthā imaṃ nagaraṃ āgato, mayaṃ ettha ṭhatvā satthāraṃ vandāma ceva pūjema cā’’ti vutte, ‘‘āgato nāma imaṃ nagaraṃ samaṇo gotamo, idānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi kattabbaṃ jānissāmī’’ti cintetvā gantvā rañño ārocesi – ‘‘mahārāja, sāmāvatimissikānaṃ bahiddhā patthanā atthi, katipāheneva te jīvitaṃ māressantī’’ti. Rājā ‘‘na tā evarūpaṃ karissantī’’ti na saddahi. Punappunaṃ vuttepi na saddahi eva. Atha naṃ evaṃ tikkhattuṃ vuttepi asaddahantaṃ ‘‘sace me na saddahasi, tāsaṃ vasanaṭṭhānaṃ gantvā upacārehi, mahārājā’’ti āha. Rājā gantvā gabbhesu chiddaṃ disvā, ‘‘idaṃ ki’’nti pucchitvā, tasmiṃ atthe ārocite tāsaṃ akujjhitvā, kiñci avatvāva chiddāni pidahāpetvā sabbagabbhesu uddhacchiddakavātapānāni kāresi. Uddhacchiddakavātapānāni kira tasmiṃ kāle uppannāni. Māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā, ‘‘samaṇassa gotamasseva kattabbaṃ karissāmī’’ti nāgarānaṃ lañjaṃ datvā, ‘‘samaṇaṃ gotamaṃ antonagaraṃ pavisitvā vicarantaṃ dāsakammakaraporisehi akkosetvā paribhāsetvā palāpethā’’ti āṇāpesi. Micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā , ‘‘corosi , bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā’’ti dasahi akkosavatthūhi akkosanti paribhāsanti.

Taṃ sutvā āyasmā ānando satthāraṃ etadavoca – ‘‘bhante, ime nāgarā amhe akkosanti paribhāsanti, ito aññattha gacchāmā’’ti. ‘‘Kuhiṃ, ānandoti’’? ‘‘Aññaṃ nagaraṃ, bhante’’ti. ‘‘Tattha manussesu akkosantesu puna kattha gamissāma, ānando’’ti? ‘‘Tatopi aññaṃ nagaraṃ, bhante’’ti. ‘‘Tatthāpi manussesu akkosantesu kuhiṃ gamissāmā’’ti? ‘‘Tatopi aññaṃ nagaraṃ, bhante’’ti. ‘‘Ānanda, evaṃ kātuṃ na vaṭṭati. Yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante aññattha gantuṃ vaṭṭati. Ke pana te, ānanda, akkosantī’’ti? ‘‘Bhante, dāsakammakare upādāya sabbe akkosantī’’ti. ‘‘Ahaṃ, ānanda, saṅgāmaṃ otiṇṇahatthisadiso, saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro, tatheva bahūhi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāro’’ti vatvā attānaṃ ārabbha dhammaṃ desento imā nāgavagge tisso gāthā abhāsi –

‘‘Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;

Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.

‘‘Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;

Danto seṭṭho manussesu, yotivākyaṃ titikkhati.

‘‘Varamassatarā dantā, ājānīyā ca sindhavā;

Kuñjarā ca mahānāgā, attadanto tato vara’’nti. (dha. pa. 320-322);

Dhammakathā sampattamahājanassa sātthikā ahosi. Evaṃ dhammaṃ desetvā mā cintayi, ānanda, ete sattāhamattameva akkosissanti, aṭṭhame divase tuṇhī bhavissanti, buddhānañhi uppannaṃ adhikaraṇaṃ sattāhato uttari na gacchati. Māgaṇḍiyā satthāraṃ akkosāpetvā palāpetuṃ asakkontī, ‘‘kiṃ nu kho karissāmī’’ti cintetvā, ‘‘imā etassa upatthambhabhūtā, etāsampi byasanaṃ karissāmī’’ti ekadivasaṃ rañño surāpānaṭṭhāne upaṭṭhānaṃ karontī cūḷapitu sāsanaṃ pahiṇi ‘‘attho me kira kukkuṭehi , aṭṭha matakukkuṭe, aṭṭha sajīvakukkuṭe ca gahetvā āgacchatu, āgantvā ca sopānamatthake ṭhatvā āgatabhāvaṃ nivedetvā ‘pavisatū’ti vuttepi apavisitvā paṭhamaṃ aṭṭha sajīvakukkuṭe pahiṇatu, ‘pacchā itare’’’ti. Cūḷāpaṭṭhākassa ca ‘‘mama vacanaṃ kareyyāsī’’ti lañjaṃ adāsi. Māgaṇḍiyo āgantvā, rañño nivedāpetvā, ‘‘pavisatū’’ti vutte, ‘‘rañño āpānabhūmiṃ na pavisissāmī’’ti āha. Itarā cūḷupaṭṭhākaṃ pahiṇi – ‘‘gaccha, tāta, mama cūḷapitu santika’’nti. So gantvā tena dinne aṭṭha sajīvakukkuṭe ānetvā, ‘‘deva, purohitena paṇṇākāro pahito’’ti āha. Rājā ‘‘bhaddako vata no uttaribhaṅgo uppanno, ko nu kho paceyyā’’ti āha. Māgaṇḍiyā, ‘‘mahārāja, sāmāvatippamukhā pañcasatā itthiyo nikkammikā vicaranti, tāsaṃ pesehi, tā pacitvā āharissantī’’ti āha. Rājā ‘‘gaccha, tāsaṃ datvā aññassa kira hatthe adatvā sayameva māretvā pacantū’’ti pesesi. Cūḷupaṭṭhāko ‘‘sādhu devā’’ti gantvā tathā vatvā tāhi ‘‘mayaṃ pāṇātipātaṃ na karomā’’ti paṭikkhitto āgantvā tamatthaṃ rañño ārocesi. Māgaṇḍiyā ‘‘diṭṭhaṃ te, mahārāja, idāni tāsaṃ pāṇātipātassa karaṇaṃ vā akaraṇaṃ vā jānissasi, ‘samaṇassa gotamassa pacitvā pesentū’ti vadehi devā’’ti āha. Rājā tathā vatvā pesesi. Itaro te gahetvā gacchanto viya hutvā gantvā te kukkuṭe purohitassa datvā matakukkuṭe tāsaṃ santikaṃ netvā, ‘‘ime kira kukkuṭe pacitvā satthu santikaṃ pahiṇathā’’ti āha. Tā, ‘‘sāmi, āhara, idaṃ nāma amhākaṃ kicca’’nti paccuggantvā gaṇhiṃsu. So rañño santikaṃ gantvā, ‘‘kiṃ, tātā’’ti puṭṭho, ‘‘samaṇassa gotamassa pacitvā pesethāti vuttamatteyeva paṭimaggaṃ āgantvā gaṇhiṃsū’’ti ācikkhi. Māgaṇḍiyā ‘‘passa, mahārāja, na tā tumhādisānaṃ karonti, bahiddhā patthanā tāsaṃ atthīti vutte na saddahasī’’ti āha. Rājā taṃ sutvāpi adhivāsetvā tuṇhīyeva ahosi. Māgaṇḍiyā ‘‘kiṃ nu kho karissāmī’’ti cintesi.

Tadā pana rājā ‘‘sāmāvatiyā vāsuladattāya māgaṇḍiyāya cā’’ti tissannampi etāsaṃ pāsādatale vārena vārena sattāhaṃ sattāhaṃ vītināmeti . Atha naṃ ‘‘sve vā parasuve vā sāmāvatiyā pāsādatalaṃ gamissatī’’ti ñatvā māgaṇḍiyā cūḷapitu sāsanaṃ pahiṇi – ‘‘agadena kira dāṭhā dhovitvā ekaṃ sappaṃ pesetū’’ti. So tathā katvā pesesi. Rājā attano gamanaṭṭhānaṃ hatthikantavīṇaṃ ādāyayeva gacchati, tassā pokkhare ekaṃ chiddaṃ atthi. Māgaṇḍiyā tena chiddena sappaṃ pavesetvā chiddaṃ mālāguḷena thakesi. Sappo dvīhatīhaṃ antovīṇāyameva ahosi. Māgaṇḍiyā rañño gamanadivase ‘‘ajja katarissitthiyā pāsādaṃ gamissasi devā’’ti pucchitvā ‘‘sāmāvatiyā’’ti vutte, ‘‘ajja mayā, mahārāja, amanāpo supino diṭṭho. Na sakkā tattha gantuṃ, devā’’ti? ‘‘Gacchāmevā’’ti. Sā yāva tatiyaṃ vāretvā, ‘‘evaṃ sante ahampi tumhehi saddhiṃ gamissāmi, devā’’ti vatvā nivattiyamānāpi anivattitvā, ‘‘na jānāmi, kiṃ bhavissati devā’’ti raññā saddhiṃyeva agamāsi.

Rājā sāmāvatimissikāhi dinnāni vatthapupphagandhābharaṇāni dhāretvā subhojanaṃ bhuñjitvā vīṇaṃ ussīsake ṭhapetvā sayane nipajji. Māgaṇḍiyā aparāparaṃ vicarantī viya hutvā vīṇāchiddato pupphaguḷaṃ apanesi. Sappo dvīhatīhaṃ nirāhāro tena chiddena nikkhamitvā passasanto phaṇaṃ katvā sayanapiṭṭhe nipajji . Māgaṇḍiyā taṃ disvā, ‘‘dhī dhī, deva, sappo’’ti mahāsaddaṃ katvā rājānañca tā ca akkosantī, ‘‘ayaṃ andhabālarājā alakkhiko mayhaṃ vacanaṃ na suṇāti, imāpi nissirīkā dubbinītā, kiṃ nāma rañño santikā na labhanti, kiṃ nu tumhe imasmiṃ mateyeva sukhaṃ jīvissatha, jīvante dukkhaṃ jīvatha, ‘ajja mayā pāpasupino diṭṭho, sāmāvatiyā pāsādaṃ gantuṃ na vaṭṭatī’ti vārentiyāpi me vacanaṃ na suṇasi, devā’’ti āha. Rājā sappaṃ disvā maraṇabhayatajjito ‘‘evarūpampi nāma imā karissanti, aho pāpā, ahaṃ imāsaṃ pāpabhāvaṃ ācikkhantiyāpi imissā vacanaṃ na saddahiṃ, paṭhamaṃ attano gabbhesu chiddāni katvā nisinnā, puna mayā pesite kukkuṭe paṭipahiṇiṃsu, ajja sayane sappaṃ vissajjiṃsū’’ti kodhena sampajjalito viya ahosi.

Sāmāvatīpi pañcannaṃ itthisatānaṃ ovādaṃ adāsi – ‘‘ammā, amhākaṃ aññaṃ paṭisaraṇaṃ natthi, narinde ca deviyā ca attani ca samameva mettacittaṃ pavattetha, mā kassaci kopaṃ karitthā’’ti. Rājā sahassathāmaṃ siṅgadhanuṃ ādāya jiyaṃ pothetvā visapītaṃ saraṃ sannayhitvā sāmāvatiṃ dhure katvā sabbā tā paṭipāṭiyā ṭhapāpetvā sāmāvatiyā ure saraṃ vissajjesi. So tassā mettānubhāvena paṭinivattitvā āgatamaggābhimukhova hutvā rañño hadayaṃ pavisanto viya aṭṭhāsi. Rājā cintesi – ‘‘mayā khitto saro silampi vinivijjhitvā gacchati, ākāse paṭihananakaṭṭhānaṃ natthi, atha ca panesa nivattitvā mama hadayābhimukho jāto, ayañhi nāma nissatto nijjīvo saropi etissā guṇaṃ jānāti, ahaṃ manussabhūtopi na jānāmī’’ti, so dhanuṃ chaḍḍetvā añjaliṃ paggayha sāmāvatiyā pādamūle ukkuṭikaṃ nisīditvā imaṃ gāthamāha –

‘‘Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;

Sāmāvati maṃ tāyassu, tvañca me saraṇaṃ bhavā’’ti.

Sā tassa vacanaṃ sutvā, ‘‘sādhu, deva, maṃ saraṇaṃ gacchā’’ti avatvā, ‘‘yamahaṃ, mahārāja, saraṇaṃ gatā, tameva tvampi saraṇaṃ gacchāhī’’ti idaṃ vatvā sāmāvatī sammāsambuddhasāvikā –

‘‘Mā maṃ tvaṃ saraṇaṃ gaccha, yamahaṃ saraṇaṃ gatā;

Esa buddho mahārāja, esa buddho anuttaro;

Saraṇaṃ gaccha taṃ buddhaṃ, tvañca me saraṇaṃ bhavā’’ti. –

Āha . Rājā tassa vacanaṃ sutvā, ‘‘idānāhaṃ atirekataraṃ bhāyāmī’’ti vatvā imaṃ gāthamāha –

‘‘Esa bhiyyo pamuyhāmi, sabbā muyhanti me disā;

Sāmāvati maṃ tāyassu, tvañca me saraṇaṃ bhavā’’ti.

Atha naṃ sā purimanayeneva puna paṭikkhipitvā, ‘‘tena hi tvañca saraṇaṃ gacchāmi, satthārañca saraṇaṃ gacchāmi, varañca te dammī’’ti vutte, ‘‘varo gahito hotu, mahārājā’’ti āha. So satthāraṃ upasaṅkamitvā saraṇaṃ gantvā nimantetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā sāmāvatiṃ āmantetvā, ‘‘uṭṭhehi, varaṃ gaṇhā’’ti āha. ‘‘Mahārāja, mayhaṃ hiraññādīhi attho natthi, imaṃ pana me varaṃ dehi, tathā karohi, yathā satthā nibaddhaṃ pañcahi bhikkhusatehi saddhiṃ idhāgacchati, dhammaṃ suṇissāmī’’ti. Rājā satthāraṃ vanditvā, ‘‘bhante, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ idhāgacchatha, sāmāvatimissikā ‘dhammaṃ suṇissāmā’ti vadantī’’ti āha. ‘‘Mahārāja, buddhānaṃ nāma ekasmiṃ ṭhāne nibaddhaṃ gantuṃ na vaṭṭati, mahājano satthāraṃ āgamanatthāya paccāsīsatī’’ti. ‘‘Tena hi, bhante, ekaṃ bhikkhuṃ āṇāpethā’’ti. Satthā ānandattheraṃ āṇāpesi. So tato paṭṭhāya pañca bhikkhusatāni ādāya nibaddhaṃ rājakulaṃ gacchati. Tāpi deviyo nibaddhaṃ theraṃ saparivāraṃ bhojenti, dhammaṃ suṇanti. Tā ekadivasaṃ therassa dhammakathaṃ sutvā pasīditvā, pañcahi uttarāsaṅgasatehi dhammapūjaṃ akaṃsu . Ekeko uttarāsaṅgo pañca satāni pañca satāni agghati.

Tā ekavatthā disvā rājā pucchi – ‘‘kuhiṃ vo uttarāsaṅgo’’ti. ‘‘Ayyassa no dinnā’’ti. ‘‘Tena sabbe gahitā’’ti? ‘‘Āma, gahitā’’ti. Rājā theraṃ upasaṅkamitvā vanditvā tāhi uttarāsaṅgānaṃ dinnabhāvaṃ pucchitvā tāhi dinnabhāvañca therena gahitabhāvañca sutvā, ‘‘nanu, bhante, atibahūni vatthāni, ettakehi kiṃ karissathā’’ti pucchi. ‘‘Amhākaṃ pahonakāni vatthāni gaṇhitvā sesāni jiṇṇacīvarikānaṃ bhikkhūnaṃ dassāmi, mahārājā’’ti. ‘‘Te attano jiṇṇacīvarāni kiṃ karissantī’’ti? ‘‘Jiṇṇataracīvarikānaṃ dassantī’’ti. ‘‘Te attano jiṇṇataracīvarāni kiṃ karissantī’’ti? ‘‘Paccattharaṇāni karissantī’’ti. ‘‘Purāṇapaccattharaṇāni kiṃ karissantī’’ti? ‘‘Bhūmattharaṇāni karissantī’’ti. ‘‘Purāṇabhūmattharaṇāni kiṃ karissantī’’ti? ‘‘Pādapuñchanāni karissanti, mahārājā’’ti. ‘‘Purāṇapādapuñchanāni kiṃ karissantī’’ti? ‘‘Khaṇḍākhaṇḍikaṃ koṭṭetvā mattikāya madditvā bhittiṃ limpissantī’’ti. ‘‘Bhante, ettakāni katvāpi ayyānaṃ dinnāni na nassantī’’ti? ‘‘Āma, mahārājā’’ti. Rājā pasanno aparānipi pañca vatthasatāni āharāpetvā therassa pādamūle ṭhapāpesi. Thero kira pañcasatagghanakāneva vatthāni pañcasatabhāgena pādamūle ṭhapetvā dinnāni pañcasatakkhattuṃ labhi, sahassagghanakāni sahassabhāgena pādamūle ṭhapetvā dinnāni sahassakkhattuṃ labhi, satasahassagghanakāni satasahassabhāgena pādamūle ṭhapetvā dinnāni satasahassakkhattuṃ labhi. Ekaṃ dve tīṇi cattāri pañca dasātiādinā nayena laddhānaṃ pana gaṇanā nāma natthi. Tathāgate kira parinibbute thero sakalajambudīpaṃ vicaritvā sabbavihāresu bhikkhūnaṃ attano santakāneva pattacīvarāni adāsi.

Tadā māgaṇḍiyāpi ‘‘yamahaṃ karomi. Taṃ tathā ahutvā aññathāva hoti, idāni kiṃ nu kho karissāmī’’ti cintetvā, ‘‘attheso upāyo’’ti raññe uyyānakīḷaṃ gacchante cūḷapitu sāsanaṃ pahiṇi – ‘‘sāmāvatiyā pāsādaṃ gantvā, dussakoṭṭhāgārāni ca telakoṭṭhāgārāni ca vivarāpetvā, dussāni telacāṭīsu temetvā temetvā thambhe veṭhetvā tā sabbāpi ekato katvā dvāraṃ pidahitvā bahi yantakaṃ datvā daṇḍadīpikāhi gehe aggiṃ dadamāno otaritvā gacchatū’’ti. So pāsādaṃ abhiruyha koṭṭhāgārāni vivaritvā vatthāni telacāṭīsu temetvā temetvā thambhe veṭhetuṃ ārabhi. Atha naṃ sāmāvatippamukhā itthiyo ‘‘kiṃ etaṃ cūḷapitā’’ti vadantiyo upasaṅkamiṃsu. ‘‘Ammā, rājā daḷhikammatthāya ime thambhe telapilotikāhi veṭhāpeti, rājagehe nāma suyuttaṃ duyuttaṃ dujjānaṃ, mā me santike hotha, ammā’’ti evaṃ vatvā tā āgatā gabbhe pavesetvā dvārāni pidahitvā bahi yantakaṃ datvā ādito paṭṭhāya aggiṃ dento otari. Sāmāvatī tāsaṃ ovādaṃ adāsi – ‘‘amhākaṃ anamatagge saṃsāre vicarantīnaṃ evameva agginā jhāyamānānaṃ attabhāvānaṃ paricchedo buddhañāṇenapi na sukaro, appamattā hothā’’ti. Tā gehe jhāyante vedanāpariggahakammaṭṭhānaṃ manasikarontiyo kāci dutiyaphalaṃ, kāci tatiyaphalaṃ pāpuṇiṃsu. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘idha, bhante, rañño utenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca ca itthisatāni kālakatāni sāmāvatippamukhāni. Tāsaṃ, bhante, upāsikānaṃ kā gati, ko abhisamparāyo’ti? Santettha, bhikkhave, upāsikāyo sotāpannā , santi sakadāgāmiyo, santi anāgāmiyo, sabbā tā, bhikkhave , upāsikāyo anipphalā kālakatā’’ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Mohasambandhano loko, bhabbarūpova dissati;

Upadhībandhano bālo, tamasā parivārito;

Sassatoriva khāyati, passato natthi kiñcana’’nti. (udā. 70);

Evañca pana vatvā, ‘‘bhikkhave, sattā nāma vaṭṭe vicarantā niccakālaṃ appamattā hutvā puññakammameva na karonti, pamādino hutvā pāpakammampi karonti. Tasmā vaṭṭe vicarantā sukhampi dukkhampi anubhavantī’’ti dhammaṃ desesi.

Rājā ‘‘sāmāvatiyā gehaṃ kira jhāyatī’’ti sutvā vegenāgacchantopi adaḍḍhe sampāpuṇituṃ nāsakkhi. Āgantvā pana gehaṃ nibbāpento uppannabalavadomanasso amaccagaṇaparivuto nisīditvā sāmāvatiyā guṇe anussaranto, ‘‘kassa nu kho idaṃ kamma’’nti cintetvā – ‘‘māgaṇḍiyāya kāritaṃ bhavissatī’’ti ñatvā, ‘‘tāsetvā pucchiyamānā na kathessati, saṇikaṃ upāyena pucchissāmī’’ti cintetvā amacce āha – ‘‘ambho, ahaṃ ito pubbe uṭṭhāya samuṭṭhāya āsaṅkitaparisaṅkitova homi, sāmāvatī me niccaṃ otārameva gavesati, idāni pana me cittaṃ nibbutaṃ bhavissati, sukhena ca vasituṃ labhissāmī’’ti, te ‘‘kena nu kho, deva, idaṃ kata’’nti āhaṃsu. ‘‘Mayi sinehena kenaci kataṃ bhavissatī’’ti. Māgaṇḍiyāpi samīpe ṭhitā taṃ sutvā, ‘‘nāñño koci kātuṃ sakkhissati, mayā kataṃ, deva, ahaṃ cūḷapitaraṃ āṇāpetvā kāresi’’nti āha. ‘‘Taṃ ṭhapetvā añño mayi sineho satto nāma natthi, pasannosmi, varaṃ te dammi, attano ñātigaṇaṃ pakkosāpehī’’ti. Sā ñātakānaṃ sāsanaṃ pahiṇi – ‘‘rājā me pasanno varaṃ deti, sīghaṃ āgacchantū’’ti. Rājā āgatāgatānaṃ mahantaṃ sakkāraṃ kāresi. Taṃ disvā tassā aññātakāpi lañjaṃ datvā ‘‘mayaṃ māgaṇḍiyāya ñātakā’’ti āgacchiṃsu. Rājā te sabbe gāhāpetvā rājaṅgaṇe nābhippamāṇe āvāṭe khaṇāpetvā te tattha nisīdāpetvā paṃsūhi pūretvā upari palāle vikirāpetvā aggiṃ dāpesi. Cammassa daḍḍhakāle ayanaṅgalena kasāpetvā khaṇḍākhaṇḍaṃ hīrāhīraṃ kāresi. Māgaṇḍiyāya sarīratopi tikhiṇena satthena ghanaghanaṭṭhānesu maṃsaṃ uppāṭetvā telakapālaṃ uddhanaṃ āropetvā pūve viya pacāpetvā tameva khādāpesi.

Dhammasabhāyampi bhikkhū kathaṃ samuṭṭhāpesuṃ, ‘‘ananucchavikaṃ vata, āvuso, evarūpāya saddhāya pasannāya upāsikāya evarūpaṃ maraṇa’’nti. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, imasmiṃ attabhāve sāmāvatippamukhānaṃ itthīnaṃ etaṃ ayuttaṃ sampattaṃ. Pubbe katakammassa pana yuttameva etāhi laddha’’nti vatvā, ‘‘kiṃ, bhante, etāhi pubbe kataṃ, taṃ ācikkhathā’’ti tehi yācito atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente rājagehe nibaddhaṃ aṭṭha paccekabuddhā bhuñjanti. Pañcasatā itthiyo te upaṭṭhahanti. Tesu satta paccekabuddhā himavantaṃ gacchanti, eko nadītīre ekaṃ tiṇagahanaṃ atthi, tattha jhānaṃ samāpajjitvā nisīdi. Athekadivasaṃ rājā paccekabuddhesu gatesu tā itthiyo ādāya nadiyaṃ udakakīḷaṃ kīḷituṃ gato. Tattha tā itthiyo divasabhāgaṃ udake kīḷitvā uttaritvā sītapīḷitā aggiṃ visibbetukāmā ‘‘amhākaṃ aggikaraṇaṭṭhānaṃ olokethā’’ti aparāparaṃ vicarantiyo taṃ tiṇagahanaṃ disvā, ‘‘tiṇarāsī’’ti saññāya taṃ parivāretvā ṭhitā aggiṃ adaṃsu. Tiṇesu jhāyitvā patantesu paccekabuddhaṃ disvā, ‘‘naṭṭhāmhā, amhākaṃ rañño paccekabuddho jhāyati, rājā ñatvā amhe nāsessati, sudaḍḍhaṃ naṃ karissāmā’’ti sabbā tā itthiyo ito cito ca dārūni āharitvā tassa upari dārurāsiṃ kariṃsu. Mahādārurāsi ahosi. Atha naṃ ālimpetvā, ‘‘idāni jhāyissatī’’ti pakkamiṃsu. Tā paṭhamaṃ asañcetanikā hutvā kammunā na bajjhiṃsu, idāni pacchā sañcetanāya kammunā bajjhiṃsu. Paccekabuddhaṃ pana antosamāpattiyaṃ sakaṭasahassehi dārūni āharitvā ālimpentāpi usmākāramattampi gahetuṃ na sakkonti. Tasmā so sattame divase uṭṭhāya yathāsukhaṃ agamāsi. Tā tassa kammassa katattā bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena attabhāvasate imināva niyāmena gehe jhāyamāne jhāyiṃsu. Idaṃ etāsaṃ pubbakammanti.

Evaṃ vutte bhikkhū satthāraṃ paṭipucchiṃsu – ‘‘khujjuttarā pana, bhante, kena kammena khujjā jātā, kena kammena mahāpaññā, kena kammena sotāpattiphalaṃ adhigatā, kena kammena paresaṃ pesanakāritā jātā’’ti? Bhikkhave, tasseva rañño bārāṇasiyaṃ rajjaṃ karaṇakāle sveva paccekabuddho thokaṃ khujjadhātuko ahosi. Athekā upaṭṭhāyikā itthī kambalaṃ pārupitvā suvaṇṇasaraṇaṃ gahetvā, ‘‘amhākaṃ paccekabuddho evañca evañca vicaratī’’ti khujjā hutvā tassa vicaraṇākāraṃ dassesi. Tassa nissandena khujjā jātā. Te pana paccekabuddhe paṭhamadivase rājagehe nisīdāpetvā patte gāhāpetvā pāyāsassa pūretvā dāpesi. Uṇhapāyāsassa pūre patte paccekabuddhā parivattetvā parivattetvā gaṇhanti. Sā itthī te tathā karonte disvā attano santakāni aṭṭha dantavalayāni datvā, ‘‘idha ṭhapetvā gaṇhathā’’ti āha. Tesu tathā katvā taṃ oloketvā ṭhitesu tesaṃ adhippāyaṃ ñatvā, ‘‘natthi, bhante, amhākaṃ etehi attho. Tumhākaññeva etāni pariccattāni, gahetvā gacchathā’’ti āha. Te gahetvā nandamūlakapabbhāraṃ agamaṃsu. Ajjatanāpi tāni valayāni arogāneva. Sā tassa kammassa nissandena idāni tipiṭakadharā mahāpaññā jātā. Paccekabuddhānaṃ kataupaṭṭhānassa nissandena pana sotāpattiphalaṃ pattā. Idamassā buddhantare pubbakammaṃ.

Kassapasammāsambuddhakāle pana ekā bārāṇasiseṭṭhino dhītā vaḍḍhamānakacchāyāya ādāsaṃ gahetvā attānaṃ alaṅkarontī nisīdi. Athassā vissāsikā ekā khīṇāsavā bhikkhunī taṃ daṭṭhuṃ agamāsi. Bhikkhuniyo hi khīṇāsavāpi sāyanhasamaye upaṭṭhākakulāni daṭṭhukāmā honti. Tasmiṃ pana khaṇe seṭṭhidhītāya santike kāci pesanakārikā natthi, sā ‘‘vandāmi, ayye, etaṃ tāva me pasādhanapeḷakaṃ gahetvā dethā’’ti āha. Therī cintesi – ‘‘sacassā imaṃ gaṇhitvā na dassāmi, mayi āghātaṃ katvā niraye nibbattissati. Sace pana dassāmi, parassa pesanakārikā hutvā nibbattissati. Nirayasantāpato kho pana parassa pesanabhāvova seyyo’’ti. ‘‘Sā anudayaṃ paṭicca taṃ gahetvā tassā adāsi. Tassa kammassa nissandena paresaṃ pesanakārikā jātā’’ti.

Atha punekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘sāmāvatippamukhā pañcasatā itthiyo gehe agginā jhāyiṃsu, māgaṇḍiyāya ñātakā upari palālaggiṃ datvā ayanaṅgalehi bhinnā, māgaṇḍiyā pakkuthitatele pakkā, ke nu kho ettha jīvanti nāma, ke matā nāmā’’ti. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, ye keci pamattā, te vassasataṃ jīvantāpi matāyeva nāma. Ye appamattā, te matāpi jīvantiyeva. Tasmā māgaṇḍiyā jīvantīpi matāyeva nāma, sāmāvatippamukhā pañcasatā itthiyo matāpi jīvantiyeva nāma. Na hi, bhikkhave, appamattā maranti nāmā’’ti vatvā imā gāthā abhāsi –

21.

‘‘Appamādo amatapadaṃ, pamādo maccuno padaṃ;

Appamattā na mīyanti, ye pamattā yathā matā.

22.

‘‘Evaṃ visesato ñatvā, appamādamhi paṇḍitā;

Appamāde pamodanti, ariyānaṃ gocare ratā.

23.

‘‘Te jhāyino sātatikā, niccaṃ daḷhaparakkamā;

Phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttara’’nti.

Tattha appamādoti padaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ gahetvā tiṭṭhati. Sakalampi hi tepiṭakaṃ buddhavacanaṃ āharitvā kathiyamānaṃ appamādapadameva otarati. Tena vuttaṃ –

‘‘Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho, bhikkhave, ye keci kusalā dhammā, sabbete appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī’’ti (saṃ. ni. 5.140).

So panesa atthato satiyā avippavāso nāma. Niccaṃ upaṭṭhitāya satiyā cetaṃ nāmaṃ. Amatapadanti amataṃ vuccati nibbānaṃ. Tañhi ajātattā nu jīyati na mīyati, tasmā amatanti vuccati. Pajjanti imināti padaṃ, amataṃ pāpuṇantīti attho. Amatassa padaṃ amatapadaṃ, amatassa adhigamūpāyoti vuttaṃ hoti, pamādoti pamajjanabhāvo, muṭṭhassatisaṅkhātassa satiyā vosaggassetaṃ nāmaṃ. Maccunoti maraṇassa. Padanti upāyo maggo. Pamatto hi jātiṃ nātivattati, jāto jīyati ceva mīyati cāti pamādo maccuno padaṃ nāma hoti, maraṇaṃ upeti. Appamattā na mīyantīti satiyā samannāgatā hi appamattā na maranti. Ajarā amarā hontīti na sallakkhetabbaṃ. Na hi koci satto ajaro amaro nāma atthi, pamattassa pana vaṭṭaṃ nāma aparicchinnaṃ, appamattassa paricchinnaṃ. Tasmā pamattā jātiādīhi aparimuttattā jīvantāpi matāyeva nāma. Appamattā pana appamādalakkhaṇaṃ vaḍḍhetvā khippaṃ maggaphalāni sacchikatvā dutiyatatiyaattabhāvesu na nibbattanti. Tasmā te jīvantāpi matāpi na mīyantiyeva nāma. Ye pamattā yathā matāti ye pana sattā pamattā, te pamādamaraṇena matattā, yathā hi jīvitindriyupacchedena matā dārukkhandhasadisā apagataviññāṇā , tatheva honti. Tesampi hi matānaṃ viya gahaṭṭhānaṃ tāva ‘‘dānaṃ dassāma, sīlaṃ rakkhissāma, uposathakammaṃ karissāmā’’ti ekacittampi na uppajjati, pabbajitānampi ‘‘ācariyupajjhāyavattādīni pūressāma, dhutaṅgāni samādiyissāma, bhāvanaṃ vaḍḍhessāmā’’ti na uppajjatīti matena te kiṃ nānākaraṇāva honti. Tena vuttaṃ – ‘‘ye pamattā yathā matā’’ti.

Evaṃ visesato ñatvāti pamattassa vaṭṭato nissaraṇaṃ natthi, appamattassa atthīti evaṃ visesatova jānitvā. Ke panetaṃ visesaṃ jānantīti? Appamādamhi paṇḍitāti ye paṇḍitā medhāvino sappaññā attano appamāde ṭhatvā appamādaṃ vaḍḍhenti, te evaṃ visesakāraṇaṃ jānanti. Appamāde pamodantīti te evaṃ ñatvā tasmiṃ attano appamāde pamodanti, pahaṃsitamukhā tuṭṭhapahaṭṭhā honti. Ariyānaṃ gocare ratāti te evaṃ appamāde pamodantā taṃ appamādaṃ vaḍḍhetvā ariyānaṃ buddhapaccekabuddhabuddhasāvakānaṃ gocarasaṅkhāte catusatipaṭṭhānādibhede sattatiṃsa bodhipakkhiyadhamme navavidhalokuttaradhamme ca ratā niratā, abhiratā hontīti attho.

Tejhāyinoti te appamattā paṇḍitā aṭṭhasamāpattisaṅkhātena ārammaṇūpanijjhānena vipassanāmaggaphalasaṅkhātena lakkhaṇūpanijjhānena cāti duvidhenapi jhānena jhāyino. Sātatikāti abhinikkhamanakālato paṭṭhāya yāva arahattamaggā satataṃ pavattakāyikacetasikavīriyā. Niccaṃ daḷhaparakkamāti yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatīti evarūpena vīriyena antarā anosakkitvā niccappavattena daḷhaparakkamena samannāgatā. Phusantīti ettha dve phusanā ñāṇaphusanā ca, vipākaphusanā ca. Tattha cattāro maggā ñāṇaphusanā nāma, cattāri phalāni vipākaphusanā nāma. Tesu idha vipākaphusanā adhippetā. Ariyaphalena nibbānaṃ sacchikaronto dhīrā paṇḍitā tāya vipākaphusanāya phusanti, nibbānaṃ sacchikaronti. Yogakkhemaṃ anuttaranti ye cattāro yogā mahājanaṃ vaṭṭe osīdāpenti, tehi khemaṃ nibbhayaṃ sabbehi lokiyalokuttaradhammehi seṭṭhattā anuttaranti.

Desanāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā mahājanassa sātthikā jātāti.

Sāmāvatīvatthu paṭhamaṃ.

2. Kumbhaghosakaseṭṭhivatthu

Uṭṭhānavatoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto kumbhaghosakaṃ ārabbha kathesi. Rājagahanagarasmiñhi rājagahaseṭṭhino gehe ahivātarogo uppajji, tasmiṃ uppanne makkhikā ādiṃ katvā yāva gāvā paṭhamaṃ tiracchānagatā maranti, tato dāsakammakaro, sabbapacchā gehasāmikā, tasmā so rogo sabbapacchā seṭṭhiñca jāyañca gaṇhi. Te rogena phuṭṭhā puttaṃ santike ṭhitaṃ oloketvā assupuṇṇehi nettehi taṃ āhaṃsu – ‘‘tāta, imasmiṃ kira roge uppanne bhittiṃ bhinditvā palāyantāva jīvitaṃ labhanti, tvaṃ amhe anoloketvā palāyitvā jīvanto punāgantvā amhākaṃ asukaṭṭhāne nāma cattālīsa dhanakoṭiyo nidahitvā ṭhapitā, tā uddharitvā jīvikaṃ kappeyyāsī’’ti. So tesaṃ vacanaṃ sutvā rudamāno mātāpitaro vanditvā maraṇabhayabhīto bhittiṃ bhinditvā palāyitvā pabbatagahanaṃ gantvā dvādasa vassāni tattha vasitvā mātāpituvasanaṭṭhānaṃ paccāgañchi.

Atha naṃ daharakāle gantvā parūḷhakesamassukāle āgatattā na koci sañjāni. So mātāpitūhi dinnasaññāvasena dhanaṭṭhānaṃ gantvā dhanassa arogabhāvaṃ ñatvā cintesi – ‘‘maṃ na koci sañjānāti, sacāhaṃ dhanaṃ uddharitvā valañjissāmi, ‘ekena duggatena nidhi uddhaṭo’ti maṃ gahetvā viheṭheyyuṃ, yaṃnūnāhaṃ bhatiṃ katvā jīveyya’’nti. Athekaṃ pilotikaṃ nivāsetvā, ‘‘atthi koci bhatakena atthiko’’ti pucchanto bhatakavīthiṃ pāpuṇi. Atha naṃ bhatakā disvā, ‘‘sace amhākaṃ ekaṃ kammaṃ karissasi, bhattavetanaṃ te dassāmā’’ti āhaṃsu. ‘‘Kiṃ kammaṃ nāmā’’ti? ‘‘Pabodhanacodanakammaṃ. Sace ussahasi, pātova uṭṭhāya ‘tātā, uṭṭhahatha, sakaṭāni sannayhatha, goṇe yojetha, hatthiassānaṃ tiṇatthāya gamanavelā; ammā, tumhepi uṭṭhahatha, yāguṃ pacatha, bhattaṃ pacathā’ti vicaritvā ārocehī’’ti. So ‘‘sādhū’’ti sampaṭicchi. Athassa vasanatthāya ekaṃ gharaṃ adaṃsu. So devasikaṃ taṃ kammaṃ akāsi.

Athassa ekadivasaṃ rājā bimbisāro saddamassosi. So pana sabbaravaññū ahosi. Tasmā ‘‘mahādhanassa purisassesa saddo’’ti āha. Athassa santike ṭhitā ekā paricārikā ‘‘rājā yaṃ vā taṃ vā na kathessati, idaṃ mayā ñātuṃ vaṭṭatī’’ti cintetvā – ‘‘gaccha, tāta, etaṃ jānāhī’’ti ekaṃ purisaṃ pahiṇi. So vegena gantvā taṃ disvā āgantvā, ‘‘eko bhatakānaṃ bhatikārako kapaṇamanusso eso’’ti ārocesi. Rājā tassa vacanaṃ sutvā tuṇhī hutvā dutiyadivasepi tatiyadivasepi taṃ tassa saddaṃ sutvā tatheva āha. Sāpi paricārikā tatheva cintetvā punappunaṃ pesetvā, ‘‘kapaṇamanusso eso’’ti vutte cintesi – ‘‘rājā ‘kapaṇamanusso eso’ti vacanaṃ sutvāpi na saddahati, punappunaṃ ‘mahādhanassa purisassesa saddo’ti vadati, bhavitabbamettha kāraṇena, yathāsabhāvato etaṃ ñātuṃ vaṭṭatī’’ti. Sā rājānaṃ āha, ‘‘deva , ahaṃ sahassaṃ labhamānā dhītaraṃ ādāya gantvā etaṃ dhanaṃ rājakulaṃ pavesessāmī’’ti. Rājā tassā sahassaṃ dāpesi.

Sā taṃ gahetvā dhītaraṃ ekaṃ malinadhātukaṃ vatthaṃ nivāsāpetvā tāya saddhiṃ rājagehato nikkhamitvā maggapaṭipannā viya bhatakavīthiṃ gantvā ekaṃ gharaṃ pavisitvā, ‘‘amma, mayaṃ maggapaṭipannā, ekāhadvīhaṃ idha vissamitvā gamissāmā’’ti āha. ‘‘Amma, bahūni gharamānusakāni, na sakkā idha vasituṃ, etaṃ kumbhaghosakassa gehaṃ tucchaṃ, tattha gacchathā’’ti. Sā tattha gantvā, ‘‘sāmi, mayaṃ maggapaṭipannakā, ekāhadvīhaṃ idha vasissāmā’’ti vatvā tena punappunaṃ paṭikkhittāpi, ‘‘sāmi, ajjekadivasamattaṃ vasitvā pātova gamissāmā’’ti nikkhamituṃ na icchi. Sā tattheva vasitvā punadivase tassa araññagamanavelāya, ‘‘sāmi, tava nivāpaṃ datvā yāhi , āhāraṃ te pacissāmī’’ti vatvā, ‘‘alaṃ, amma, ahameva pacitvā bhuñjissāmī’’ti vutte punappunaṃ nibandhitvā tena dinne gahitamattakeyeva katvā antarāpaṇato bhājanāni ceva parisuddhataṇḍulādīni ca āharāpetvā rājakule pacananiyāmena suparisuddhaṃ odanaṃ, sādhurasāni ca dve tīṇi sūpabyañjanāni pacitvā tassa araññato āgatassa adāsi. Atha naṃ bhuñjitvā muducittataṃ āpannaṃ ñatvā, ‘‘sāmi, kilantamha, ekāhadvīhaṃ idheva homā’’ti āha. So ‘‘sādhū’’ti sampaṭicchi.

Athassa sāyampi punadivasepi madhurabhattaṃ pacitvā adāsi. Atha muducittataṃ tassa ñatvā ‘‘sāmi, katipāhaṃ idheva vasissāmā’’ti. Tattha vasamānā tikhiṇena satthena tassa mañcavāṇaṃ heṭṭhāaṭaniyaṃ tahaṃ tahaṃ chindi. Mañco tasmiṃ āgantvā nisinnamatteyeva heṭṭhā olambi. So ‘‘kasmā ayaṃ mañco evaṃ chijjitvā gato’’ti āha. ‘‘Sāmi, daharadārake vāretuṃ na sakkomi, ettheva sannipatantī’’ti. ‘‘Amma, idaṃ me dukkhaṃ tumhe nissāya jātaṃ. Ahañhi pubbe katthaci gacchanto dvāraṃ pidahitvā gacchāmī’’ti. ‘‘Kiṃ karomi, tāta, vāretuṃ na sakkomī’’ti. Sā imināva niyāmena dve tayo divase chinditvā tena ujjhāyitvā khīyitvā vuccamānāpi tatheva vatvā puna ekaṃ dve rajjuke ṭhapetvā sese chindi. Taṃ divasaṃ tasmiṃ nisinnamatteyeva sabbaṃ vāṇaṃ bhūmiyaṃ pati, sīsaṃ jaṇṇukehi saddhiṃ ekato ahosi, so uṭṭhāya, ‘‘kiṃ karomi, idāni kuhiṃ gamissāmi , nipajjanamañcassapi tumhehi asāmiko viya katomhī’’ti āha. ‘‘Tāta, kiṃ karomi, paṭivissakadārake vāretuṃ na sakkomi, hotu, mā cintayi, imāya nāma velāya kuhiṃ gamissasī’’ti dhītaraṃ āmantetvā, ‘‘amma, tava bhātikassa nipajjanokāsaṃ karohī’’ti āha. Sā ekapasse sayitvā ‘‘idhāgaccha, sāmī’’ti āha. Itaropi naṃ ‘‘gaccha, tāta, bhaginiyā saddhiṃ nipajjā’’ti vadesi. So tāya saddhiṃ ekamañce nipajjitvā taṃ divasaññeva santhavaṃ akāsi, kumārikā parodi. Atha naṃ mātā pucchi – ‘‘kiṃ, amma, rodasī’’ti? ‘‘Amma, idaṃ nāma jāta’’nti. ‘‘Hotu, amma, kiṃ sakkā kātuṃ, tayāpi ekaṃ bhattāraṃ imināpekaṃ pādaparicārikaṃ laddhuṃ vaṭṭatī’’ti taṃ jāmātaraṃ akāsi. Te samaggavāsaṃ vasiṃsu.

Sā katipāhaccayena rañño sāsanaṃ pesesi – ‘‘bhatakavīthiyaṃ chaṇaṃ karontu. Yassa pana ghare chaṇo na karīyati, tassa ettako nāma daṇḍoti ghosanaṃ kāretū’’ti. Rājā tathā kāresi. Atha naṃ sassu āha – ‘‘tāta, bhatakavīthiyaṃ rājāṇāya chaṇo kattabbo jāto, kiṃ karomā’’ti? ‘‘Amma, ahaṃ bhatiṃ karontopi jīvituṃ na sakkomi, kiṃ karissāmī’’ti? ‘‘Tāta, gharāvāsaṃ vasantā nāma iṇampi gaṇhanti, rañño āṇā akātuṃ na labbhā. Iṇato nāma yena kenaci upāyena muccituṃ sakkā, gaccha, kutoci ekaṃ vā dve vā kahāpaṇe āharā’’ti āha. So ujjhāyanto khīyanto gantvā cattālīsakoṭidhanaṭṭhānato ekameva kahāpaṇaṃ āhari. Sā taṃ kahāpaṇaṃ rañño pesetvā attano kahāpaṇena chaṇaṃ katvā puna katipāhaccayena tatheva sāsanaṃ pahiṇi. Puna rājā tatheva ‘‘chaṇaṃ karontu, akarontānaṃ ettako daṇḍo’’ti āṇāpesi. Punapi so tāya tatheva vatvā nippīḷiyamāno gantvā tayo kahāpaṇe āhari. Sā tepi kahāpaṇe rañño pesetvā puna katipāhaccayena tatheva sāsanaṃ pahiṇi – ‘‘idāni purise pesetvā imaṃ pakkosāpetū’’ti. Rājā pesesi. Purisā gantvā, ‘‘kumbhaghosako nāma kataro’’ti pucchitvā pariyesantā taṃ disvā ‘‘ehi, bho rājā, taṃ pakkosatī’’ti āhaṃsu. So bhīto ‘‘na maṃ rājā jānātī’’tiādīni vatvā gantuṃ na icchi. Atha naṃ balakkārena hatthādīsu gahetvā ākaḍḍhiṃsu. Sā itthī te disvā, ‘‘are, dubbinītā, tumhe mama jāmātaraṃ hatthādīsu gahetuṃ ananucchavikā’’ti tajjetvā, ‘‘ehi, tāta, mā bhāyi, rājānaṃ disvā tava hatthādigāhakānaṃ hattheyeva chindāpessāmī’’ti dhītaraṃ ādāya purato hutvā rājagehaṃ patvā vesaṃ parivattetvā sabbālaṅkārapaṭimaṇḍitā ekamantaṃ aṭṭhāsi. Itarampi parikaḍḍhitvā ānayiṃsuyeva.

Atha naṃ vanditvā ṭhitaṃ rājā āha – ‘‘tvaṃ kumbhaghosako nāmā’’ti? ‘‘Āma, devā’’ti . ‘‘Kiṃ kāraṇā mahādhanaṃ vañcetvā khādasī’’ti ? ‘‘Kuto me, deva, dhanaṃ bhatiṃ katvā jīvantassā’’ti? ‘‘Mā evaṃ kari, kiṃ amhe vañcesī’’ti? ‘‘Na vañcemi, deva, natthi me dhana’’nti. Athassa rājā te kahāpaṇe dassetvā, ‘‘ime kassa kahāpaṇā’’ti āha. So sañjānitvā, ‘‘aho bālomhi, kathaṃ nu kho ime rañño hatthaṃ pattā’’ti ito cito ca olokento tā dvepi paṭimaṇḍitapasādhanā gabbhadvāramūle ṭhitā disvā, ‘‘bhāriyaṃ vatidaṃ kammaṃ, imāhi raññā payojitāhi bhavitabba’’nti cintesi. Atha naṃ rājā ‘‘vadehi, bho, kasmā evaṃ karosī’’ti āha. ‘‘Nissayo me natthi, devā’’ti. ‘‘Mādiso nissayo bhavituṃ na vaṭṭatī’’ti. ‘‘Kalyāṇaṃ, deva, sace me devo avassayo hotī’’ti. ‘‘Homi, bho, kittakaṃ te dhana’’nti? ‘‘Cattālīsakoṭiyo, devā’’ti. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Sakaṭāni devā’’ti? Rājā anekasatāni sakaṭāni yojāpetvā pahiṇitvā taṃ dhanaṃ āharāpetvā rājaṅgaṇe rāsiṃ kārāpetvā rājagahavāsino sannipātāpetvā, ‘‘atthi kassaci imasmiṃ nagare ‘‘ettakaṃ dhana’’nti pucchitvā ‘‘natthi, devā’’ti. ‘‘Kiṃ panassa kātuṃ vaṭṭatī’’ti? ‘‘Sakkāraṃ, devā’’ti vutte mahantena sakkārena taṃ seṭṭhiṭṭhāne ṭhapetvā dhītaraṃ tasseva datvā tena saddhiṃ satthu santikaṃ gantvā vanditvā ‘‘bhante, passathimaṃ purisaṃ, evarūpo dhitimā nāma natthi, cattālīsakoṭivibhavo hontopi uppilāvitākāraṃ vā asmimānamattaṃ vā na karoti, kapaṇo viya pilotikaṃ nivāsetvā bhatakavīthiyaṃ bhatiṃ katvā jīvanto mayā iminā nāma upāyena ñāto. Jānitvā ca pana pakkosāpetvā sadhanabhāvaṃ sampaṭicchāpetvā taṃ dhanaṃ āharāpetvā seṭṭhiṭṭhāne ṭhapito, dhītā cassa mayā dinnā. Bhante, mayā ca evarūpo dhitimā na diṭṭhapubbo’’ti āha.

Taṃ sutvā satthā ‘‘evaṃ jīvantassa jīvikaṃ dhammikajīvikaṃ nāma, mahārāja, corikādikammaṃ pana idhaloke ceva pīḷeti hiṃseti, paraloke ca, tatonidānaṃ sukhaṃ nāma natthi. Purisassa hi dhanapārijuññakāle kasiṃ vā bhatiṃ vā katvā jīvikameva dhammikajīvikaṃ nāma. Evarūpassa hi vīriyasampannassa satisampannassa kāyavācāhi parisuddhakammassa paññāya nisammakārino kāyādīhi saññatassa dhammajīvikaṃ jīvantassa satiavippavāse ṭhitassa issariyaṃ vaḍḍhatiyevā’’ti vatvā imaṃ gāthamāha –

24.

‘‘Uṭṭhānavato satīmato,

Sucikammassa nisammakārino;

Saññatassa dhammajīvino,

Appamattassa yasobhivaḍḍhatī’’ti.

Tattha uṭṭhānavatoti uṭṭhānavīriyavantassa. Satimatoti satisampannassa. Sucikammassāti niddosehi niraparādhehi kāyakammādīhi samannāgatassa. Nisammakārinoti evañce bhavissati, evaṃ karissāmīti vā, imasmiṃ kamme evaṃ kate idaṃ nāma bhavissatīti vā evaṃ nidānaṃ sallakkhetvā rogatikicchanaṃ viya sabbakammāni nisāmetvā upadhāretvā karontassa. Saññatassāti kāyādīhi saññatassa nicchiddassa. Dhammajīvinoti agārikassa tulākūṭādīni vajjetvā kasigorakkhādīhi, anagārikassa vejjakammadūtakammādīni vajjetvā dhammena samena bhikkhācariyāya jīvikaṃ kappentassa. Appamattassāti avippavutthasatino. Yasobhivaḍḍhatīti issariyabhogasampannasaṅkhāto ceva kittivaṇṇabhaṇanasaṅkhāto ca yaso abhivaḍḍhatīti.

Gāthāpariyosāne kumbhaghosako sotāpattiphale patiṭṭhahi. Aññepi bahū sotāpattiphalādīni pāpuṇiṃsu. Evaṃ mahājanassa sātthikā dhammadesanā jātāti.

Kumbhaghosakaseṭṭhivatthu dutiyaṃ.

3. Cūḷapanthakattheravatthu

Uṭṭhānenappamādenāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto cūḷapanthakattheraṃ ārabbha kathesi.

Rājagahe kira dhanaseṭṭhikulassa dhītā vayappattakāle mātāpitūhi sattabhūmikassa pāsādassa uparimatale ativiya rakkhiyamānā yobbanamadamattatāya purisalolā hutvā attano dāseneva saddhiṃ santhavaṃ katvā, ‘‘aññepi me idaṃ kammaṃ jāneyyu’’nti bhītā evamāha – ‘‘amhehi imasmiṃ ṭhāne na sakkā vasituṃ. Sace me mātāpitaro imaṃ dosaṃ jānissanti, khaṇḍākhaṇḍikaṃ maṃ karissanti. Videsaṃ gantvā vasissāmā’’ti. Te hatthasāraṃ gahetvā aggadvārena nikkhamitvā, ‘‘yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā’’ti ubhopi agamaṃsu. Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchismiṃ gabbho patiṭṭhāsi. Sā gabbhaparipākaṃ āgamma tena saddhiṃ mantesi, ‘‘gabbho me paripākaṃ gato, ñātibandhuvirahite ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnampi amhākaṃ dukkhāvahaṃ, kulagehameva gacchāmā’’ti. So ‘‘sacāhaṃ tattha gamissāmi, jīvitaṃ me natthī’’ti bhayena ‘‘ajja gacchāma, sve gacchāmā’’ti divase atikkāmesi. Sā cintesi – ‘‘ayaṃ bālo attano dosamahantatāya gantuṃ na ussahati, mātāpitaro nāma ekantahitāva, ayaṃ gacchatu vā, mā vā, ahaṃ gamissāmī’’ti. Sā tasmiṃ gehā nikkhante gehaparikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji.

Sopi gharaṃ āgantvā taṃ adisvā paṭivissake pucchitvā, ‘‘sā kulagharaṃ gatā’’ti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So ‘‘kiṃ idaṃ, bhadde’’ti pucchi. ‘‘Sāmi, me eko putto jāto’’ti. ‘‘Idāni kiṃ karissāmā’’ti? ‘‘Yassatthāya mayaṃ kulagharaṃ gaccheyyāma, taṃ kammaṃ antarāmaggeva nipphannaṃ, tattha gantvā kiṃ karissāma, nivattissāmā’’ti dvepi ekacittā hutvā nivattiṃsu. Tassa ca dārakassa panthe jātattā panthakoti nāmaṃ kariṃsu. Tassā nacirasseva aparopi gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassapi dārakassa panthe jātattā paṭhamajātassa mahāpanthakoti nāmaṃ katvā itarassa cūḷapanthakoti nāmaṃ kariṃsu. Te dvepi dārake gahetvā attano vasanaṭṭhānameva gatā. Tesaṃ tattha vasantānaṃ mahāpanthakadārako aññe dārake ‘‘cūḷapitā mahāpitāti, ayyako ayyikā’’ti ca vadante sutvā mātaraṃ pucchi – ‘‘amma, aññe dārakā ‘ayyako ayyikā’tipi, ‘mahāpitā cūḷapitā’tipi vadanti, kacci amhākaññeva ñātakā natthī’’ti? ‘‘Āma, tāta, amhākaṃ ettha ñātakā natthi. Rājagahanagare pana vo dhanaseṭṭhi nāma ayyako, tattha amhākaṃ bahū ñātakā’’ti. ‘‘Kasmā tattha na gacchatha, ammā’’ti? Sā attano agamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ kathentesu sāmikaṃ āha – ‘‘ime dārakā maṃ ativiya kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khādissanti, ehi, dārakānaṃ ayyakakulaṃ dassessāmā’’ti? ‘‘Ahaṃ sammukhā bhavituṃ na sakkhissāmi, te pana nayissāmī’’ti. ‘‘Sādhu yena kenaci upāyena dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatī’’ti. Dvepi janā dārake ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya pavisitvā dārakamātā dve dārake gahetvā attano āgatabhāvaṃ mātāpitūnaṃ ārocāpesi. Te taṃ sāsanaṃ sutvā, ‘‘saṃsāre vicarantānaṃ na putto na dhītā bhūtapubbā nāma natthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ, ettakaṃ nāma dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu, dārake pana idha pesentū’’ti dhanaṃ datvā dūtaṃ pāhesuṃ.

Tehi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaññeva hatthe datvā pahiṇiṃsu. Dārakā ayyakakule vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ satthu santikaṃ gacchantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha – ‘‘sace maṃ anujāneyyātha, ahaṃ pabbajeyya’’nti . ‘‘Kiṃ vadesi, tāta, sakalassa lokassapi me pabbajjāto tava pabbajjā bhaddikā. Sace sakkosi pabbajāhī’’ti. Taṃ satthu santikaṃ netvā, ‘‘kiṃ, gahapati, dārako te laddho’’ti vutte, ‘‘āma, bhante, ayaṃ me nattā tumhākaṃ santike pabbajitukāmo’’ti āha. Satthā aññataraṃ piṇḍapātacārikaṃ bhikkhuṃ ‘‘imaṃ dārakaṃ pabbājehī’’ti āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhitvā yonisomanasikārena kammaṭṭhānaṃ karonto arahattaṃ pāpuṇi. So jhānasukhena phalasukhena vītināmento cintesi – ‘‘sakkā nu kho idaṃ sukhaṃ cūḷapanthakassa dātu’’nti! Tato ayyakaseṭṭhissa santikaṃ gantvā evamāha – ‘‘mahāseṭṭhi, sace anujāneyyātha, ahaṃ cūḷapanthakaṃ pabbājeyya’’nti. ‘‘Pabbājetha, bhante’’ti. Seṭṭhi kira sāsane ca suppasanno, ‘‘kataradhītāya vo ete puttā’’ti pucchiyamāno ca ‘‘palātadhītāyā’’ti vattuṃ lajjati, tasmā sukheneva tesaṃ pabbajjaṃ anujāni. Thero cūḷapanthakaṃ pabbājetvā sīlesu patiṭṭhāpesi. So pabbajitvāva dandho ahosi.

‘‘Padmaṃ yathā kokanadaṃ sugandhaṃ,

Pāto siyā phullamavītagandhaṃ;

Aṅgīrasaṃ passa virocamānaṃ,

Tapantamādiccamivantalikkhe’’ti. (saṃ. ni. 1.123; a. ni. 5.195) –

Imaṃ ekaṃ gāthaṃ catūhi māsehi uggaṇhituṃ nāsakkhi. So kira kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesaggahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena parihāsena lajjito neva uddesaṃ gaṇhi, na sajjhāyamakāsi. Tena kammena ayaṃ pabbajitvāva dandho jāto, gahitagahitaṃ padaṃ uparūparipadaṃ gaṇhantassa nassati. Tassa imameva gāthaṃ uggahetuṃ vāyamantassa cattāro māsā atikkantā. Atha naṃ mahāpanthako, ‘‘cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekaṃ gāthampi gaṇhituṃ na sakkosi, pabbajitakiccaṃ pana kathaṃ matthakaṃ pāpessasi, nikkhama ito’’ti vihārā nikkaḍḍhi. Cūḷapanthako buddhasāsane sinehena gihibhāvaṃ na pattheti.

Tasmiñca kāle mahāpanthako bhattuddesako ahosi. Jīvako komārabhacco bahuṃ mālāgandhavilepanaṃ ādāya attano ambavanaṃ gantvā satthāraṃ pūjetvā dhammaṃ sutvā uṭṭhāyāsanā dasabalaṃ vanditvā mahāpanthakaṃ upasaṅkamitvā, ‘‘kittakā , bhante, satthu santike bhikkhū’’ti pucchi. ‘‘Pañcamattāni bhikkhusatānī’’ti. ‘‘Sve, bhante, buddhappamukhāni pañca bhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathā’’ti. ‘‘Upāsaka, cūḷapanthako nāma bhikkhu dandho aviruḷhidhammo, taṃ ṭhapetvā sesānaṃ nimantanaṃ sampaṭicchāmī’’ti thero āha. Taṃ sutvā cūḷapanthako cintesi – ‘‘thero ettakānaṃ bhikkhūnaṃ nimantanaṃ sampaṭicchanto maṃ bāhiraṃ katvā sampaṭicchati, nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ bhinnaṃ bhavissati, kiṃ dāni mayhaṃ iminā sāsanena, gihī hutvā dānādīni puññāni karonto jīvissāmī’’ti? So punadivase pātova vibbhamituṃ pāyāsi.

Satthā paccūsakāleyeva lokaṃ volokento imaṃ kāraṇaṃ disvā paṭhamataraṃ gantvā cūḷapanthakassa gamanamagge dvārakoṭṭhake caṅkamanto aṭṭhāsi. Cūḷapanthako gacchanto satthāraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Atha naṃ satthā ‘‘kuhiṃ pana tvaṃ, cūḷapanthaka, imāya velāya gacchasī’’ti āha. ‘‘Bhātā maṃ, bhante, nikkaḍḍhati, tenāhaṃ vibbhamituṃ gacchāmī’’ti. ‘‘Cūḷapanthaka, tava pabbajjā nāma mama santakā, bhātarā nikkaḍḍhito kasmā mama santikaṃ nāgañchi, ehi, kiṃ te gihibhāvena, mama santike bhavissasī’’ti cakkaṅkitatalena pāṇinā taṃ sirasi parāmasitvā ādāya gantvā gandhakuṭippamukhe nisīdāpetvā, ‘‘cūḷapanthaka, puratthābhimukho hutvā imaṃ pilotikaṃ ‘rajoharaṇaṃ rajoharaṇa’nti parimajjanto idheva hohī’’ti iddhiyā abhisaṅkhataṃ parisuddhaṃ pilotikaṃ datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa gehaṃ gantvā paññattāsane nisīdi. Cūḷapanthakopi sūriyaṃ olokento taṃ pilotikaṃ ‘‘rajoharaṇaṃ rajoharaṇa’’nti parimajjanto nisīdi. Tassa taṃ pilotikakhaṇḍaṃ parimajjantassa kiliṭṭhaṃ ahosi. Tato cintesi – ‘‘idaṃ pilotikakhaṇḍaṃ ativiya parisuddhaṃ, imaṃ pana attabhāvaṃ nissāya purimapakatiṃ vijahitvā evaṃ kiliṭṭhaṃ jātaṃ, aniccā vata saṅkhārā’’ti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍhesi. Satthā ‘‘cūḷapanthakassa cittaṃ vipassanaṃ āruḷha’’nti ñatvā, ‘‘cūḷapanthaka, tvaṃ pilotikakhaṇḍameva saṃkiliṭṭhaṃ ‘rajaṃ raja’nti mā saññaṃ kari, abbhantare pana te rāgarajādayo atthi, te harāhī’’ti vatvā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā gāthā abhāsi –

‘‘Rāgo rajo na ca pana reṇu vuccati,

Rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajjaṃ vippajahitva bhikkhavo,

Viharanti te vigatarajassa sāsane.

‘‘Doso rajo na ca pana reṇu vuccati,

Dosassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo,

Viharanti te vigatarajassa sāsane.

‘‘Moho rajo na ca pana reṇu vuccati,

Mohassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo,

Viharanti te vigatarajassa sāsane’’ti. (mahāni. 209);

Gāthāpariyosāne cūḷapanthako saha paṭisambhidāhi arahattaṃ pāpuṇi. Saha paṭisambhidāhiyevassa tīṇi piṭakāni āgamiṃsu.

So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭantaṃ puñchi, sāṭako kiliṭṭho ahosi. So ‘‘imaṃ sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā’’ti aniccasaññaṃ paṭilabhi. Te kāraṇenassa rajoharaṇameva paccayo jāto.

Jīvakopi kho komārabhacco dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā ‘‘nanu, jīvaka, vihāre bhikkhū atthī’’ti hatthena pattaṃ pidahi. Mahāpanthako ‘‘nanu, bhante, vihāre bhikkhū natthī’’ti āha. Satthā ‘‘atthi, jīvakā’’ti āha. Jīvako ‘‘tena hi bhaṇe gaccha, vihāre bhikkhūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā tvaññeva jānāhī’’ti purisaṃ pesesi. Tasmiṃ khaṇe cūḷapanthako ‘‘mayhaṃ bhātiko ‘vihāre bhikkhū natthī’ti bhaṇati , vihāre bhikkhūnaṃ atthibhāvamassa pakāsessāmī’’ti sakalaṃ ambavanaṃ bhikkhūnaññeva pūresi. Ekacce bhikkhū cīvarakammaṃ karonti, ekacce rajanakammaṃ karonti, ekacce sajjhāyaṃ karonti. Evaṃ aññamaññaasadisaṃ bhikkhusahassaṃ māpesi. So puriso vihāre bahū bhikkhū disvā nivattitvā, ‘‘ayya, sakalaṃ ambavanaṃ bhikkhūhi paripuṇṇa’’nti jīvakassa ārocesi. Theropi kho tattheva –

‘‘Sahassakkhattumattānaṃ , nimminitvāna panthako;

Nisīdambavane ramme, yāva kālappavedanā’’ti.

Atha satthā taṃ purisaṃ āha – ‘‘vihāraṃ gantvā ‘satthā cūḷapanthakaṃ nāma pakkosatī’ti vadehī’’ti. Tena gantvā tathā vutte, ‘‘ahaṃ cūḷapanthako, ahaṃ cūḷapanthako’’ti mukhasahassaṃ uṭṭhahi. So puriso puna gantvā, ‘‘sabbepi kira, bhante, cūḷapanthakāyeva nāmā’’ti āha. ‘‘Tena hi gantvā yo ‘ahaṃ cūḷapanthako’ti paṭhamaṃ vadati, taṃ hatthe gaṇha, avasesā antaradhāyissantī’’ti. So tathā akāsi. Tāvadeva sahassamattā bhikkhū antaradhāyiṃsu. Theropi tena purisena saddhiṃ agamāsi. Satthā bhattakiccapariyosāne jīvakaṃ āmantesi – ‘‘jīvaka, cūḷapanthakassa pattaṃ gaṇhāhi, ayaṃ te anumodanaṃ karissatī’’ti. Jīvako tathā akāsi. Thero sīhanādaṃ nadanto taruṇasīho viya tīhi piṭakehi saṅkhobhetvā anumodanamakāsi. Satthā uṭṭhāyāsanā bhikkhusaṅghaparivuto vihāraṃ gantvā bhikkhūhi vatte dassite gandhakuṭippamukhe ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṅghaṃ uyyojetvā surabhigandhavāsitaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ upagato. Atha sāyanhasamaye bhikkhū ito cito ca samosaritvā rattakambalasāṇiyā parikkhittā viya nisīditvā satthu guṇakathaṃ ārabhiṃsu, ‘‘āvuso, mahāpanthako cūḷapanthakassa ajjhāsayaṃ ajānanto catūhi māsehi ekaṃ gāthaṃ uggaṇhāpetuṃ na sakkoti, ‘dandho aya’nti vihārā nikkaḍḍhi, sammāsambuddho pana attano anuttaradhammarājatāya ekasmiṃyevassa antarabhatte saha paṭisambhidāhi arahattaṃ adāsi, tīṇi piṭakāni saha paṭisambhidāhiyeva āgatāni, aho buddhānaṃ balaṃ nāma mahanta’’nti.

Atha bhagavā dhammasabhāyaṃ imaṃ kathāpavattiṃ ñatvā, ‘‘ajja mayā gantuṃ vaṭṭatī’’ti buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ nivāsetvā vijjulataṃ viya kāyabandhanaṃ bandhitvā rattakambalasadisaṃ sugatamahācīvaraṃ pārupitvā surabhigandhakuṭito nikkhamma mattavaravāraṇasīhavijambhitavilāsena anantāya buddhalīḷāya dhammasabhaṃ gantvā alaṅkatamaṇḍalamāḷamajjhe supaññattavarabuddhāsanaṃ abhiruyha chabbaṇṇabuddharaṃsiyo vissajjento aṇṇavakucchiṃ khobhayamāno yugandharamatthake bālasūriyo viya āsanamajjhe nisīdi. Sammāsambuddhe pana āgatamatte bhikkhusaṅgho kathaṃ pacchinditvā tuṇhī ahosi. Satthā mudukena mettacittena parisaṃ oloketvā, ‘‘ayaṃ parisā ativiya sobhati, ekassapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi, sabbepi ime buddhagāravena sagāravā, buddhatejena tajjitā. Mayi āyukappampi akathetvā nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā na kathessanti. Kathāsamuṭṭhāpanavattaṃ nāma mayāva jānitabbaṃ, ahameva paṭhamaṃ kathessāmī’’ti madhurena brahmassarena bhikkhū āmantetvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘na, bhikkhave, cūḷapanthako idāneva dandho, pubbepi dandhoyeva. Na kevalañcassāhaṃ idāneva avassayo jāto, pubbepi avassayo ahosimeva. Pubbe panāhaṃ imaṃ lokiyakuṭumbassa sāmikaṃ akāsiṃ, idāni lokuttarakuṭumbassā’’ti vatvā tamatthaṃ vitthārato sotukāmehi bhikkhūhi āyācito atītaṃ āhari –

‘‘Atīte, bhikkhave, bārāṇasinagaravāsī eko māṇavo takkasilaṃ gantvā sippuggahaṇatthāya disāpāmokkhassa ācariyassa dhammantevāsiko hutvā pañcannaṃ māṇavakasatānaṃ antare ativiya ācariyassa upakārako ahosi, pādaparikammādīni sabbakiccāni karoti. Dandhatāya pana kiñci uggaṇhituṃ na sakko’’ti. Ācariyo ‘‘ayaṃ mama bahūpakāro, sikkhāpessāmi na’’nti vāyamantopi kiñci sikkhāpetuṃ na sakkoti. So ciraṃ vasitvā ekagāthampi uggaṇhituṃ asakkonto ukkaṇṭhitvā ‘‘gamissāmī’’ti ācariyaṃ āpucchi. Ācariyo cintesi – ‘‘ayaṃ mayhaṃ upakārako, paṇḍitabhāvamassa paccāsīsāmi, na naṃ kātuṃ sakkomi , avassaṃ mayā imassa paccupakāro kātabbo, ekamassa mantaṃ bandhitvā dassāmī’’ti so taṃ araññaṃ netvā ‘‘ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? Ahampi taṃ jānāmi jānāmī’’ti imaṃ mantaṃ bandhitvā uggaṇhāpento anekasatakkhattuṃ parivattāpetvā, ‘‘paññāyati te’’ti pucchitvā, ‘‘āma, paññāyatī’’ti vutte ‘‘dandhena nāma vāyāmaṃ katvā paguṇaṃ kataṃ sippaṃ na palāyatī’’ti cintetvā maggaparibbayaṃ datvā, ‘‘gaccha, imaṃ mantaṃ nissāya jīvissasi, apalāyanatthāya panassa niccaṃ sajjhāyaṃ kareyyāsī’’ti vatvā taṃ uyyojesi. Athassa mātā bārāṇasiyaṃ sampattakāle ‘‘putto me sippaṃ sikkhitvā āgato’’ti mahāsakkārasammānaṃ akāsi.

Tadā bārāṇasirājā ‘‘atthi nu kho me kāyakammādīsu koci doso’’ti paccavekkhanto attano aruccanakaṃ kiñci kammaṃ adisvā ‘‘attano vajjaṃ nāma attano na paññāyati, paresaṃ paññāyati, nāgarānaṃ pariggaṇhissāmī’’ti cintetvā sāyaṃ aññātakavesena nikkhamitvā, ‘‘sāyamāsaṃ bhuñjitvā nisinnamanussānaṃ kathāsallāpo nāma nānappakārako hoti, ‘sacāhaṃ adhammena rajjaṃ kāremi, pāpena adhammikena raññā daṇḍabaliādīhi hatamhā’ti vakkhanti. ‘Sace dhammena rajjaṃ kāremi, dīghāyuko hotu no rājā’tiādīni vatvā mama guṇaṃ kathessantī’’ti tesaṃ tesaṃ gehānaṃ bhittianusāreneva vicarati.

Tasmiṃ khaṇe umaṅgacorā dvinnaṃ gehānaṃ antare umaṅgaṃ bhindanti ekaumaṅgeneva dve gehāni pavisanatthāya. Rājā te disvā gehacchāyāya aṭṭhāsi. Tesaṃ umaṅgaṃ bhinditvā gehaṃ pavisitvā bhaṇḍakaṃ olokitakāle māṇavo pabujjhitvā taṃ mantaṃ sajjhāyanto ‘‘ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? Ahampi taṃ jānāmi jānāmī’’ti āha. Te taṃ sutvā, ‘‘iminā kiramhā ñātā, idāni no nāsessatī’’ti nivatthavatthānipi chaḍḍetvā bhītā sammukhasammukhaṭṭhāneneva palāyiṃsu. Rājā te palāyante disvā itarassa ca mantasajjhāyanasaddaṃ sutvā gehaññeva vavatthapetvā nāgarānaṃ pariggaṇhitvā nivesanaṃ pāvisi. So vibhātāya pana rattiyā pātovekaṃ purisaṃ pakkositvā āha – ‘‘gaccha bhaṇe, asukavīthiyaṃ nāma yasmiṃ gehe umaṅgo bhinno, tattha takkasilato sippaṃ uggaṇhitvā āgatamāṇavo atthi, taṃ ānehī’’ti. So gantvā ‘‘rājā taṃ pakkosatī’’ti vatvā māṇavaṃ ānesi. Atha naṃ rājā āha – ‘‘tvaṃ, tāta, takkasilato sippaṃ uggaṇhitvā āgatamāṇavo’’ti? ‘‘Āma, devā’’ti. ‘‘Amhākampi taṃ sippaṃ dehī’’ti. ‘‘Sādhu, deva, samānāsane nisīditvā gaṇhāhī’’ti. Rājāpi tathā katvā mantaṃ gahetvā ‘‘ayaṃ te ācariyabhāgo’’ti sahassaṃ adāsi.

Tadā senāpati rañño kappakaṃ āha – ‘‘kadā rañño massuṃ karissasī’’ti? ‘‘Sve vā parasuve vā’’ti. So tassa sahassaṃ datvā ‘‘kiccaṃ me atthī’’ti vatvā, ‘‘kiṃ, sāmī’’ti vutte ‘‘rañño massukammaṃ karonto viya hutvā khuraṃ ativiya pahaṃsitvā galanāḷiṃ chinda, tvaṃ senāpati bhavissasi, ahaṃ rājā’’ti. So ‘‘sādhū’’ti sampaṭicchitvā rañño massukammakaraṇadivase gandhodakena massuṃ temetvā khuraṃ pahaṃsitvā nalāṭante gahetvā, ‘‘khuro thokaṃ kuṇṭhadhāro, ekappahāreneva galanāḷiṃ chindituṃ vaṭṭatī’’ti puna ekamantaṃ ṭhatvā khuraṃ pahaṃsi. Tasmiṃ khaṇe rājā attano mantaṃ saritvā sajjhāyaṃ karonto ‘‘ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? Ahampi taṃ jānāmi jānāmī’’ti āha. Nhāpitassa nalāṭato sedā mucciṃsu. So ‘‘jānāti mama kāraṇaṃ rājā’’ti bhīto khuraṃ bhūmiyaṃ khipitvā pādamūle urena nipajji. Rājāno nāma chekā honti, tena taṃ evamāha – ‘‘are, duṭṭha, nhāpita, ‘na maṃ rājā jānātī’ti saññaṃ karosī’’ti. ‘‘Abhayaṃ me dehi, devā’’ti. ‘‘Hotu, mā bhāyi, kathehī’’ti. Senāpati me, deva, sahassaṃ datvā, ‘‘rañño massuṃ karonto viya galanāḷiṃ chinda, ahaṃ rājā hutvā taṃ senāpatiṃ karissāmī’’ti āhāti. Rājā taṃ sutvā ‘‘ācariyaṃ me nissāya jīvitaṃ laddha’’nti cintetvā senāpatiṃ pakkosāpetvā, ‘‘ambho, senāpati, kiṃ nāma tayā mama santikā na laddhaṃ, idāni taṃ daṭṭhuṃ na sakkomi, mama raṭṭhā nikkhamāhī’’ti taṃ raṭṭhā pabbājetvā ācariyaṃ pakkosāpetvā, ‘‘ācariya, taṃ nissāya mayā jīvitaṃ laddha’’nti vatvā mahantaṃ sakkāraṃ karitvā tassa senāpatiṭṭhānaṃ adāsi. ‘‘So tadā cūḷapanthako ahosi, satthā disāpāmokkho ācariyo’’ti.

Satthā imaṃ atītaṃ āharitvā, ‘‘evaṃ, bhikkhave, pubbepi cūḷapanthako dandhoyeva ahosi, tadāpissāhaṃ avassayo hutvā taṃ lokiyakuṭumbe patiṭṭhāpesi’’nti vatvā puna ekadivasaṃ ‘‘aho satthā cūḷapanthakassa avassayo jāto’’ti kathāya samuṭṭhitāya cūḷaseṭṭhijātake atītavatthuṃ kathetvā –

‘‘Appakenāpi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 1.1.4) –

Gāthaṃ vatvā, ‘‘na, bhikkhave, idānevāhaṃ imassa avassayo jāto, pubbepi avassayo ahosimeva. Pubbe panāhaṃ imaṃ lokiyakuṭumbassa sāmikaṃ akāsiṃ, idāni lokuttarakuṭumbassa. Tadā hi cūḷantevāsiko cūḷapanthako ahosi, cūḷaseṭṭhi pana paṇḍito byatto nakkhattakovido ahamevā’’ti jātakaṃ samodhānesi.

Punekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, cūḷapanthako catūhi māsehi catuppadaṃ gāthaṃ gahetuṃ asakkontopi vīriyaṃ anossajjitvāva arahatte patiṭṭhito , idāni lokuttaradhammakuṭumbassa sāmiko jāto’’ti. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mama sāsane āraddhavīriyo bhikkhu lokuttaradhammassa sāmiko hotiyevā’’ti vatvā imaṃ gāthamāha –

25.

‘‘Uṭṭhānenappamādena , saṃyamena damena ca;

Dīpaṃ kayirātha medhāvī, yaṃ ogho nābhikīratī’’ti.

Tattha dīpaṃ kayirāthāti vīriyasaṅkhātena uṭṭhānena, satiyā avippavāsākārasaṅkhātena appamādena, catupārisuddhisīlasaṅkhātena saṃyamena, indriyadamena cāti imehi kāraṇabhūtehi catūhi dhammehi dhammojapaññāya samannāgato medhāvī imasmiṃ ativiya dullabhapatiṭṭhatāya atigambhīre saṃsārasāgare attano patiṭṭhānabhūtaṃ arahattaphalaṃ dīpaṃ kayirātha kareyya, kātuṃ sakkuṇeyyāti attho. Kīdisaṃ? Yaṃ ogho nābhikīratīti yaṃ catubbidhopi kilesogho abhikirituṃ viddhaṃsetuṃ na sakkoti. Na hi sakkā arahattaṃ oghena abhikiritunti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Evaṃ desanā sampattaparisāya sātthikā jātāti.

Cūḷapanthakattheravatthu tatiyaṃ.

4. Bālanakkhattasaṅghuṭṭhavatthu

Pamādamanuyuñjantīti imaṃ dhammadesanaṃ satthā jetavane viharanto bālanakkhattaṃ ārabbha kathesi.

Ekasmiñhi samaye sāvatthiyaṃ bālanakkhattaṃ nāma saṅghuṭṭhaṃ. Tasmiṃ nakkhatte bālā dummedhino janā chārikāya ceva gomayena ca sarīraṃ makkhetvā sattāhaṃ asabbhaṃ bhaṇantā vicaranti. Kiñci ñāti suhajjaṃ vā pabbajitaṃ vā disvā lajjantā nāma natthi. Dvāre dvāre ṭhatvā asabbhaṃ bhaṇanti. Manussā tesaṃ asabbhaṃ sotuṃ asakkontā yathābalaṃ aḍḍhaṃ vā pādaṃ vā kahāpaṇaṃ vā pesenti. Te tesaṃ dvāre laddhaṃ laddhaṃ gahetvā pakkamanti. Tadā pana sāvatthiyaṃ pañca koṭimattā ariyasāvakā vasanti, te satthu santikaṃ sāsanaṃ pesayiṃsu – ‘‘bhagavā, bhante, sattāhaṃ bhikkhusaṅghena saddhiṃ nagaraṃ appavisitvā vihāreyeva hotū’’ti. Tañca pana sattāhaṃ bhikkhusaṅghassa vihāreyeva yāgubhattādīni sampādetvā pahiṇiṃsu, sayampi gehā na nikkhamiṃsu. Te nakkhatte pana pariyosite aṭṭhame divase buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nagaraṃ pavesetvā mahādānaṃ datvā ekamantaṃ nisinnā, ‘‘bhante, atidukkhena no satta divasāni atikkantāni, bālānaṃ asabbhāni suṇantānaṃ kaṇṇā bhijjanākārappattā honti, koci kassaci na lajjati, tena mayaṃ tumhākaṃ antonagaraṃ pavisituṃ nādamha, mayampi gehato na nikkhamimhā’’ti āhaṃsu. Satthā tesaṃ kathaṃ sutvā, ‘‘bālānaṃ dummedhānaṃ kiriyā nāma evarūpā hoti, medhāvino pana dhanasāraṃ viya appamādaṃ rakkhitvā amatamahānibbānasampattiṃ pāpuṇantī’’ti vatvā imā gāthā abhāsi –

26.

‘‘Pamādamanuyuñjanti, bālā dummedhino janā;

Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.

27.

‘‘Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ;

Appamatto hi jhāyanto, pappoti vipulaṃ sukha’’nti.

Tattha bālāti bālyena samannāgatā idhalokaparalokatthaṃ ajānantā. Dummedhinoti nippaññā. Te pamāde ādīnavaṃ apassantā pamādaṃ anuyuñjanti pavattenti, pamādena kālaṃ vītināmenti. Medhāvīti dhammojapaññāya samannāgato pana paṇḍito kulavaṃsāgataṃ seṭṭhaṃ uttamaṃ sattaratanadhanaṃ viya appamādaṃ rakkhati. Yathā hi uttamaṃ dhanaṃ nissāya ‘‘kāmaguṇasampattiṃ pāpuṇissāma, puttadāraṃ posessāma, paralokagamanamaggaṃ sodhessāmā’’ti dhane ānisaṃsaṃ passantā taṃ rakkhanti, evaṃ paṇḍitopi appamatto ‘‘paṭhamajjhānādīni paṭilabhissāmi, maggaphalādīni pāpuṇissāmi, tisso vijjā, cha abhiññā sampādessāmī’’ti appamāde ānisaṃsaṃ passanto dhanaṃ seṭṭhaṃva appamādaṃ rakkhatīti attho. Mā pamādanti tasmā tumhe mā pamādamanuyuñjetha mā pamādena kālaṃ vītināmayittha. Mā kāmaratisanthavanti vatthukāmakilesakāmesu ratisaṅkhātaṃ taṇhāsanthavampi mā anuyuñjetha mā cintayittha mā paṭilabhittha. Appamatto hīti upaṭṭhitassatitāya hi appamatto jhāyanto puggalo vipulaṃ uḷāraṃ nibbānasukhaṃ pāpuṇātīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Bālanakkhattasaṅghuṭṭhavatthu catutthaṃ.

5. Mahākassapattheravatthu

Pamādaṃappamādenāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahākassapattheraṃ ārabbha kathesi.

Ekasmiñhi divase thero pipphaliguhāyaṃ viharanto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto ālokaṃ vaḍḍhetvā pamatte ca appamatte ca udakapathavīpabbatādīsu cavanake upapajjanake ca satte dibbena cakkhunā olokento nisīdi. Satthā jetavane nisinnakova ‘‘kena nu kho vihārena ajja mama putto kassapo viharatī’’ti dibbena cakkhunā upadhārento ‘‘sattānaṃ cutūpapātaṃ olokento viharatī’’ti ñatvā ‘‘sattānaṃ cutūpapāto nāma buddhañāṇenapi aparicchinno, mātukucchiyaṃ paṭisandhiṃ gahetvā mātāpitaro ajānāpetvā cavanasattānaṃ paricchedo kātuṃ na sakkā, te jānituṃ tava avisayo, kassapa, appamattako tava visayo, sabbaso pana cavante ca upapajjante ca jānituṃ passituṃ buddhānameva visayo’’ti vatvā obhāsaṃ pharitvā sammukhe nisinno viya hutvā imaṃ gāthamāha –

28.

‘‘Pamādaṃ appamādena, yadā nudati paṇḍito;

Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti.

Tattha nudatīti yathā nāma pokkharaṇiṃ pavisantaṃ navodakaṃ purāṇodakaṃ khobhetvā tassokāsaṃ adatvā taṃ attano matthakamatthakena palāyantaṃ nudati nīharati, evameva paṇḍito appamādalakkhaṇaṃ brūhento pamādassokāsaṃ adatvā yadā appamādavegena taṃ nudati nīharati, atha so panunnapamādo accuggatatthena parisuddhaṃ dibbacakkhusaṅkhātaṃ paññāpāsādaṃ tassa anucchavikaṃ paṭipadaṃ pūrento tāya paṭipadāya nisseṇiyā pāsādaṃ viya āruyha pahīnasokasallatāya asoko, appahīnasokasallatāya sokiniṃ pajaṃ sattanikāyaṃ cavamānañceva upapajjamānañca dibbacakkhunā avekkhati passati. Yathā kiṃ? Pabbataṭṭhovabhūmaṭṭheti pabbatamuddhani ṭhito bhūmiyaṃ ṭhite, uparipāsāde vā pana ṭhito pāsādapariveṇe ṭhite akicchena avekkhati, tathā sopi dhīro paṇḍito mahākhīṇāsavo asamucchinnavaṭṭabīje bāle cavante ca upapajjante ca akicchena avekkhatīti.

Gāthāpariyosāne bahū sotāpattiphalādīni sacchikariṃsūti.

Mahākassapattheravatthu pañcamaṃ.

6. Pamattāpamattadvesahāyakavatthu

Appamattopamattesūti imaṃ dhammadesanaṃ satthā jetavane viharanto dve sahāyake bhikkhū ārabbha kathesi.

Te kira satthu santike kammaṭṭhānaṃ gahetvā āraññakavihāraṃ pavisiṃsu. Tesu eko kira kālasseva dārūni āharitvā aṅgārakapallaṃ sajjetvā daharasāmaṇerehi saddhiṃ sallapanto paṭhamayāmaṃ visibbamāno nisīdati. Eko appamatto samaṇadhammaṃ karonto itaraṃ ovadati, ‘‘āvuso, mā evaṃ kari, pamattassa hi cattāro apāyā sakagharasadisā. Buddhā nāma sāṭheyyena ārādhetuṃ na sakkā’’ti so tassovādaṃ na suṇāti. Itaro ‘‘nāyaṃ vacanakkhamo’’ti taṃ avatvā appamattova samaṇadhammamakāsi. Alasattheropi paṭhamayāme visibbetvā itarassa caṅkamitvā gabbhaṃ paviṭṭhakāle pavisitvā, ‘‘mahākusīta, tvaṃ nipajjitvā sayanatthāya araññaṃ paviṭṭhosi, kiṃ buddhānaṃ santike kammaṭṭhānaṃ gahetvā uṭṭhāya samaṇadhammaṃ kātuṃ vaṭṭatī’’ti vatvā attano vasanaṭṭhānaṃ pavisitvā nipajjitvā supati. Itaropi majjhimayāme vissamitvā pacchimayāme paccuṭṭhāya samaṇadhammaṃ karoti. So evaṃ appamatto viharanto na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Itaro pamādeneva kālaṃ vītināmesi. Te vuṭṭhavassā satthu santikaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā, ‘‘kacci, bhikkhave, appamattā samaṇadhammaṃ karittha, kacci vo pabbajitakiccaṃ matthakaṃ patta’’nti pucchi. Paṭhamaṃ pamatto bhikkhu āha – ‘‘kuto, bhante, etassa appamādo, gatakālato paṭṭhāya nipajjitvā niddāyanto kālaṃ vītināmesī’’ti. ‘‘Tvaṃ pana bhikkhū’’ti. ‘‘Ahaṃ, bhante, kālasseva dārūni āharitvā aṅgārakapallaṃ sajjetvā paṭhamayāme visibbento nisīditvā aniddāyantova kālaṃ vītināmesi’’nti. Atha naṃ satthā ‘‘tvaṃ pamatto kālaṃ vītināmetvā ‘appamattomhī’ti vadasi, appamattaṃ pana pamattaṃ karosī’’ti āha. Puna pamāde dose, appamāde ānisaṃse pakāsetuṃ, ‘‘tvaṃ mama puttassa santike javacchinno dubbalasso viya, esa pana tava santike sīghajavasso viyā’’ti vatvā imaṃ gāthamāha –

29.

‘‘Appamatto pamattesu, suttesu bahujāgaro;

Abalassaṃva sīghasso, hitvā yāti sumedhaso’’ti.

Tattha appamattoti sativepullappattatāya appamādasampanne khīṇāsavo. Pamattesūti sativosagge ṭhitesu sattesu. Suttesūti satijāgariyābhāvena sabbiriyāpathesu niddāyantesu. Bahujāgaroti mahante sativepulle jāgariye ṭhito. Abalassaṃvāti kuṇṭhapādaṃ chinnajavaṃ dubbalassaṃ sīghajavo sindhavājānīyo viya. Sumedhasoti uttamapañño. Tathārūpaṃ puggalaṃ āgamenapi adhigamenapi hitvā yāti. Mandapaññasmiñhi ekaṃ suttaṃ gahetuṃ vāyamanteyeva sumedhaso ekaṃ vaggaṃ gaṇhāti, evaṃ tāva āgamena hitvā yāti. Mandapaññe pana rattiṭṭhānadivāṭṭhānāni kātuṃ vāyamanteyeva kammaṭṭhānaṃ uggahetvā sajjhāyanteyeva ca sumedhaso pubbabhāgepi parena kataṃ rattiṭṭhānaṃ vā divāṭṭhānaṃ vā pavisitvā kammaṭṭhānaṃ sammasanto sabbakilese khepetvā neva lokuttaradhamme hatthagate karoti, evaṃ adhigamenapi hitvā yāti. Vaṭṭe pana naṃ hitvā chaḍḍetvā vaṭṭato nissaranto yātiyevāti.

Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pamattāpamattadvesahāyakavatthu chaṭṭhaṃ.

7. Maghavatthu

Appamādena maghavāti imaṃ dhammadesanaṃ satthā vesāliyaṃ upanissāya kūṭāgārasālāyaṃ viharanto sakkaṃ devarājānaṃ ārabbha kathesi.

Vesāliyañhi mahāli nāma licchavī vasati, so tathāgatassa sakkapañhasuttantadesanaṃ (dī. ni. 2.344 ādayo) sutvā ‘‘sammāsambuddho sakkasampattiṃ mahatiṃ katvā kathesi, ‘disvā nu kho kathesi, udāhu adisvā. Jānāti nu kho sakkaṃ, udāhu no’ti pucchissāmi na’’nti cintesi. Atha kho, mahāli, licchavī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho, mahāli, licchavī bhagavantaṃ etadavoca – ‘‘diṭṭho kho, bhante, bhagavatā sakko devānamindo’’ti? ‘‘Diṭṭho kho me , mahāli, sakko devānamindo’’ti. ‘‘So hi nuna, bhante, sakkapatirūpako bhavissati . Duddaso hi, bhante, sakko devānamindo’’ti. ‘‘Sakkañca khvāhaṃ, mahāli, pajānāmi sakkakaraṇe ca dhamme, yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi’’.

Sakko, mahāli, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā ‘‘maghavā’’ti vuccati.

Sakko, mahāli, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā ‘‘purindado’’ti vuccati.

Sakko, mahāli, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā ‘‘sakko’’ti vuccati.

Sakko, mahāli, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā ‘‘vāsavo’’ti vuccati.

Sakko, mahāli, devānamindo sahassampi atthaṃ muhuttena cinteti, tasmā ‘‘sahassakkho’’ti vuccati.

Sakkassa, mahāli, devānamindassa sujā nāma asurakaññā, pajāpati, tasmā ‘‘sujampatī’’ti vuccati.

Sakko, mahāli, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā ‘‘devānamindo’’ti vuccati.

Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇi vosaggarato yācayogo dānasaṃvibhāgarato assaṃ. Yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ, ‘‘sacepi me kodho uppajjeyya, khippameva na paṭivineyya’’nti. Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

‘‘Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu sappuriso itī’’ti. (saṃ. ni. 1.257) –

Idaṃ, mahāli, sakkena maghamāṇavakāle katakammanti vatvā puna tena ‘‘kathaṃ, bhante, maghamāṇavo paṭipajjī’’ti? Tassa paṭipattiṃ vitthārato sotukāmena puṭṭho ‘‘tena hi, mahāli, suṇāhī’’ti vatvā atītaṃ āhari –

Atīte magadharaṭṭhe macalagāme magho nāma māṇavo gāmakammakaraṇaṭṭhānaṃ gantvā attano ṭhitaṭṭhānaṃ pādantena paṃsuṃ viyūhitvā ramaṇīyaṃ katvā aṭṭhāsi. Aparo taṃ bāhunā paharitvā tato apanetvā sayaṃ tattha aṭṭhāsi. So tassa akujjhitvāva aññaṃ ṭhānaṃ ramaṇīyaṃ katvā ṭhito. Tatopi naṃ añño āgantvā bāhunā paharitvā apanetvā sayaṃ aṭṭhāsi. So tassapi akujjhitvāva aññaṃ ṭhānaṃ ramaṇīyaṃ katvā ṭhito, iti taṃ gehato nikkhantā nikkhantā purisā bāhunā paharitvā ṭhitaṭhitaṭṭhānato apanesuṃ. So ‘‘sabbepete maṃ nissāya sukhitā jātā, iminā kammena mayhaṃ sukhadāyakena puññakammena bhavitabba’’nti cintetvā, punadivase kudālaṃ ādāya khalamaṇḍalamattaṃ ṭhānaṃ ramaṇīyaṃ akāsi. Sabbe gantvā tattheva aṭṭhaṃsu. Atha nesaṃ sītasamaye aggiṃ katvā adāsi, gimhakāle udakaṃ. Tato ‘‘ramaṇīyaṃ ṭhānaṃ nāma sabbesaṃ piyaṃ, kassaci appiyaṃ nāma natthi, ito paṭṭhāya mayā maggaṃ samaṃ karontena vicarituṃ vaṭṭatī’’ti cintetvā, pātova nikkhamitvā, maggaṃ samaṃ karonto chinditvā, haritabbayuttakā rukkhasākhā haranto vicarati. Atha naṃ aparo disvā āha – ‘‘samma, kiṃ karosī’’ti? ‘‘Mayhaṃ saggagāminaṃ maggaṃ karomi, sammā’’ti. ‘‘Tena hi ahampi te sahāyo homī’’ti. ‘‘Hohi, samma, saggo nāma bahūnampi manāpo sukhabahulo’’ti. Tato paṭṭhāya dve janā ahesuṃ. Te disvā tatheva pucchitvā ca sutvā ca aparopi tesaṃ sahāyo jāto, evaṃ aparopi aparopīti sabbepi tettiṃsa janā jātā. Te sabbepi kudālādihatthā maggaṃ samaṃ karontā ekayojanadviyojanamattaṭṭhānaṃ gacchanti.

Te disvā gāmabhojako cintesi – ‘‘ime manussā ayoge yuttā, sace ime araññato macchamaṃsādīni vā āhareyyuṃ. Suraṃ vā katvā piveyyuṃ, aññaṃ vā tādisaṃ kammaṃ kareyyuṃ, ahampi kiñci kiñci labheyya’’nti. Atha ne pakkosāpetvā pucchi – ‘‘kiṃ karontā vicarathā’’ti? ‘‘Saggamaggaṃ, sāmī’’ti. ‘‘Gharāvāsaṃ vasantehi nāma evaṃ kātuṃ na vaṭṭati, araññato macchamaṃsādīni āharituṃ, suraṃ katvā pātuṃ, nānappakāre ca kammante kātuṃ vaṭṭatī’’ti. Te tassa vacanaṃ paṭikkhipiṃsu, evaṃ punappunaṃ vuccamānāpi paṭikkhipiṃsuyeva. So kujjhitvā ‘‘nāsessāmi ne’’ti rañño santikaṃ gantvā, ‘‘core te, deva, vaggabandhanena vicarante passāmī’’ti vatvā, ‘‘gaccha, te gahetvā ānehī’’ti vutte tathā katvā sabbe te bandhitvā ānetvā rañño dassesi. Rājā avīmaṃsitvāva ‘‘hatthinā maddāpethā’’ti āṇāpesi. Magho sesānaṃ ovādamadāsi – ‘‘sammā, ṭhapetvā mettaṃ añño amhākaṃ avassayo natthi, tumhe katthaci kopaṃ akatvā raññe ca gāmabhojake ca maddanahatthimhi ca attani ca mettacittena samacittāva hothā’’ti. Te tathā kariṃsu. Atha nesaṃ mettānubhāvena hatthī uppasaṅkamitumpi na visahi. Rājā tamatthaṃ sutvā bahū manusse disvā maddituṃ na visahissati? ‘‘Gacchatha, ne kilañjena paṭicchādetvā maddāpethā’’ti āha. Te kilañjena paṭicchādetvā maddituṃ pesiyamānopi hatthī dūratova paṭikkami.

Rājā taṃ pavattiṃ sutvā ‘‘kāraṇenettha bhavitabba’’nti te pakkosāpetvā pucchi – ‘‘tātā, maṃ nissāya tumhe kiṃ na labhathā’’ti? ‘‘Kiṃ nāmetaṃ, devā’’ti? ‘‘Tumhe kira vaggabandhanena corā hutvā araññe vicarathā’’ti? ‘‘Ko evamāha, devā’’ti? ‘‘Gāmabhojako, tātā’’ti. ‘‘Na mayaṃ, deva, corā, mayaṃ pana attano saggamaggaṃ sodhentā idañcidañca karoma, gāmabhojako amhe akusalakiriyāya niyojetvā attano vacanaṃ akaronte nāsetukāmo kujjhitvā evamāhā’’ti. Atha rājā tesaṃ kathaṃ sutvā somanassappatto hutvā, ‘‘tātā, ayaṃ tiracchāno tumhākaṃ guṇe jānāti, ahaṃ manussabhūto jānituṃ nāsakkhiṃ, khamatha me’’ti. Evañca pana vatvā saputtadāraṃ gāmabhojakaṃ tesaṃ dāsaṃ, hatthiṃ ārohaniyaṃ, tañca gāmaṃ yathāsukhaṃ paribhogaṃ katvā adāsi. Te ‘‘idheva no katapuññassānisaṃso diṭṭho’’ti bhiyyosomattāya pasannamānasā hutvā taṃ hatthiṃ vārena vārena abhiruyha gacchantā mantayiṃsu ‘‘idāni amhehi atirekataraṃ puññaṃ kātabbaṃ, kiṃ karoma? Catumahāpathe thāvaraṃ katvā mahājanassa vissamanasālaṃ karissāmā’’ti. Te vaḍḍhakiṃ pakkosāpetvā sālaṃ paṭṭhapesuṃ. Mātugāmesu pana vigatacchandatāya tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu.

Maghassa pana gehe nandā, cittā, sudhammā, sujāti catasso itthiyo honti. Tāsu sudhammā vaḍḍhakinā saddhiṃ ekato hutvā, ‘‘bhātika, imissā sālāya maṃ jeṭṭhikaṃ karohī’’ti vatvā lañjaṃ adāsi. So ‘‘sādhū’’ti sampaṭicchitvā paṭhamameva kaṇṇikatthāya rukkhaṃ sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṃ niṭṭhāpetvā, ‘‘sudhammā nāma ayaṃ sālā’’ti akkharāni chinditvā vatthena paliveṭhetvā ṭhapesi. Atha ne vaḍḍhakī sālaṃ niṭṭhāpetvā kaṇṇikāropanadivase ‘‘aho, ayyā, ekaṃ karaṇīyaṃ na sarimhā’’ti āha. ‘‘Kiṃ nāma, bho’’ti? ‘‘Kaṇṇika’’nti. ‘‘Hotu taṃ āharissāmā’’ti. ‘‘Idāni chinnarukkhena kātuṃ na sakkā, pubbeyeva taṃ chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikā laddhuṃ vaṭṭatī’’ti. ‘‘Idāni kiṃ kātabba’’nti? ‘‘Sace kassaci gehe niṭṭhāpetvā ṭhapitā vikkāyikakaṇṇikā atthi, sā pariyesitabbā’’ti. Te pariyesantā sudhammāya gehe disvā sahassaṃ datvāpi mūlena na labhiṃsu. ‘‘Sace maṃ sālāya pattiṃ karotha, dassāmī’’ti vutte pana ‘‘mayaṃ mātugāmānaṃ pattiṃ na dammā’’ti āhaṃsu.

Atha ne vaḍḍhakī āha – ‘‘ayyā, tumhe kiṃ kathetha, ṭhapetvā brahmalokaṃ aññaṃ mātugāmarahitaṭṭhānaṃ nāma natthi, gaṇhatha kaṇṇikaṃ. Evaṃ sante amhākaṃ kammaṃ niṭṭhaṃ gamissatī’’ti. Te ‘‘sādhū’’ti kaṇṇikaṃ gahetvā sālaṃ niṭṭhāpetvā tidhā vibhajiṃsu. Ekasmiṃ koṭṭhāse issarānaṃ vasanaṭṭhānaṃ kariṃsu, ekasmiṃ duggatānaṃ, ekasmiṃ gilānānaṃ. Tettiṃsa janā tettiṃsa phalakāni paññapetvā hatthissa saññaṃ adaṃsu – ‘‘āgantuko āgantvā yassa atthataphalake nisīdati, taṃ gahetvā phalakasāmikasseva gehe patiṭṭhapehi, tassa pādaparikammapiṭṭhiparikammapānīyakhādanīyabhojanīyasayanāni sabbāni phalakasāmikasseva bhāro bhavissatī’’ti. Hatthī āgatāgataṃ gahetvā phalakasāmikasseva gharaṃ neti. So tassa taṃ divasaṃ kattabbaṃ karoti. Magho sālāya avidūre koviḷārarukkhaṃ ropetvā tassa mūle pāsāṇaphalakaṃ atthari. Sālaṃ paviṭṭhapaviṭṭhā janā kaṇṇikaṃ oloketvā akkharāni vācetvā, ‘‘sudhammā nāmesā sālā’’ti vadanti. Tettiṃsajanānaṃ nāmaṃ na paññāyati. Nandā cintesi – ‘‘ime sālaṃ karontā amhe apattikā kariṃsu, sudhammā pana attano byattatāya kaṇṇikaṃ katvā pattikā jātā, mayāpi kiñci kātuṃ vaṭṭati, kiṃ nu kho karissāmī’’ti? Athassā etadahosi – ‘‘sālaṃ āgatāgatānaṃ pānīyañceva nhānodakañca laddhuṃ vaṭṭati, pokkharaṇiṃ khaṇāpessāmī’’ti. Sā pokkharaṇiṃ kāresi. Cittā cintesi – ‘‘sudhammāya kaṇṇikā dinnā, nandāya pokkharaṇī kāritā, mayāpi kiñci kātuṃ vaṭṭati, kiṃ nu kho karissāmī’’ti? Athassā etadahosi – ‘‘sālaṃ āgatāgatehi pānīyaṃ pivitvā nhatvā gamanakālepi mālaṃ pilandhitvā gantuṃ vaṭṭati, pupphārāmaṃ kārāpessāmī’’ti. Sā ramaṇīyaṃ pupphārāmaṃ kāresi. Yebhuyyena tasmiṃ ārāme ‘‘asuko nāma pupphūpagaphalūpagarukkho natthī’’ti nāhosi.

Sujā pana ‘‘ahaṃ maghassa mātuladhītā ceva pādaparicārikā ca, etena kataṃ kammaṃ mayhameva, mayā kataṃ etassevā’’ti cintetvā, kiñci akatvā attabhāvameva maṇḍayamānā kālaṃ vītināmesi. Maghopi mātāpituupaṭṭhānaṃ kule jeṭṭhāpacāyanakammaṃ saccavācaṃ apharusavācaṃ api, suṇavācaṃ maccheravinayaṃ akkodhananti imāni satta vatapadāni pūretvā –

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

‘‘Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu ‘sappuriso’itī’’ti. (saṃ. ni. 1.257) –

Evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsabhavane sakko devarājā hutvā nibbatti, tepissa sahāyakā tattheva nibbattiṃsu, vaḍḍhakī vissakammadevaputto hutvā nibbatti. Tadā tāvatiṃsabhavane asurā vasanti. Te ‘‘abhinavā devaputtā nibbattā’’ti dibbapānaṃ sajjayiṃsu. Sakko attano parisāya kassaci apivanatthāya saññamadāsi. Asurā dibbapānaṃ pivitvā majjiṃsu. Sakko ‘‘kiṃ me imehi sādhāraṇena rajjenā’’ti attano parisāya saññaṃ datvā te pādesu gāhāpetvā mahāsamudde khipāpesi. Te avaṃsirā samudde patiṃsu. Atha nesaṃ puññānubhāvena sineruno heṭṭhimatale asuravimānaṃ nāma nibbatti, cittapāṭali nāma nibbatti.

Devāsurasaṅgāme pana asuresu parājitesu dasayojanasahassaṃ tāvatiṃsadevanagaraṃ nāma nibbatti. Tassa pana nagarassa pācīnapacchimadvārānaṃ antarā dasayojanasahassaṃ hoti, tathā dakkhiṇuttaradvārānaṃ. Taṃ kho pana nagaraṃ dvārasahassayuttaṃ ahosi ārāmapokkharaṇipaṭimaṇḍitaṃ. Tassa majjhe sālāya nissandena tiyojanasatubbedhehi dhajehi paṭimaṇḍito sattaratanamayo sattayojanasatubbedho vejayanto nāma pāsādo uggañchi. Suvaṇṇayaṭṭhīsu maṇidhajā ahesuṃ, maṇiyaṭṭhīsu suvaṇṇadhajā; pavāḷayaṭṭhīsu muttadhajā, muttayaṭṭhīsu pavāḷadhajā; sattaratanamayāsu yaṭṭhīsu sattaratanadhajā, majjhe ṭhito dhajo tiyojanasatubbedho ahosi. Iti sālāya nissandena yojanasahassubbedho pāsādo sattaratanamayova hutvā nibbatti, koviḷārarukkhassa nissandena samantā tiyojanasataparimaṇḍalo pāricchattako nibbatti, pāsāṇaphalakassa nissandena pāricchattakamūle dīghato saṭṭhiyojanā puthulato paṇṇāsayojanā bahalato pañcadasayojanā jayasumanarattakambalavaṇṇā paṇḍukambalasilā nibbatti. Tattha nisinnakāle upaḍḍhakāyo pavisati, uṭṭhitakāle ūnaṃ paripūrati.

Hatthī pana erāvaṇo nāma devaputto hutvā nibbatti. Devalokasmiñhi tiracchānagatā na honti. Tasmā so uyyānakīḷāya nikkhamanakāle attabhāvaṃ vijahitvā diyaḍḍhayojanasatiko erāvaṇo nāma hatthī ahosi. So tettiṃsajanānaṃ atthāya tettiṃsa kumbhe māpesi āvaṭṭena tigāvutaaḍḍhayojanappamāṇe, sabbesaṃ majjhe sakkassa atthāya sudassanaṃ nāma tiṃsayojanikaṃ kumbhaṃ māpesi. Tassa upari dvādasayojaniko ratanamaṇḍapo hoti. Tattha antarantarā sattaratanamayā yojanubbedhā dhajā uṭṭhahanti. Pariyante kiṅkiṇikajālaṃ olambati. Yassa mandavāteritassa pañcaṅgikatūriyasaddasaṃmisso dibbagītasaddo viya ravo niccharati. Maṇḍapamajjhe sakkassatthāya yojaniko maṇipallaṅko paññatto hoti, tattha sakko nisīdi. Tettiṃsa devaputtā attano kumbhe ratanapallaṅke nisīdiṃsu. Tettiṃsāya kumbhānaṃ ekekasmiṃ kumbhe satta satta dante māpesi. Tesu ekeko paṇṇāsayojanāyāmo, ekekasmiñcettha dante satta satta pokkharaṇiyo honti, ekekāya pokkharaṇiyā satta satta paduminīgacchāni, ekekasmiṃ gacche satta satta pupphāni honti, ekekasmiṃ pupphe satta satta pattāni, ekekasmiṃ patte satta satta devadhītaro naccanti. Evaṃ samantā paṇṇāsayojanaṭhānesu hatthidantesuyeva naṭasamajjā honti. Evaṃ mahantaṃ yasaṃ anubhavanto sakko devarājā vicarati.

Sudhammāpi kālaṃ katvā gantvā tattheva nibbatti. Tassā sudhammā nāma nava yojanasatikā devasabhā nibbatti. Tato ramaṇīyataraṃ kira aññaṃ ṭhānaṃ nāma natthi , māsassa aṭṭha divase dhammassavanaṃ tattheva hoti. Yāvajjatanā aññataraṃ ramaṇīyaṃ ṭhānaṃ disvā, ‘‘sudhammā devasabhā viyā’’ti vadanti. Nandāpi kālaṃ katvā gantvā tattheva nibbatti, tassā pañcayojanasatikā nandā nāma pokkharaṇī nibbatti. Cittāpi kālaṃ katvā gantvā tattheva nibbatti , tassāpi pañcayojanasatikaṃ cittalatāvanaṃ nāma nibbatti, tattha uppannapubbanimitte devaputte netvā mohayamānā vicaranti. Sujā pana kālaṃ katvā ekissā girikandarāya ekā bakasakuṇikā hutvā nibbatti. Sakko attano paricārikā olokento ‘‘sudhammā idheva nibbattā, tathā nandā ca cittā ca, sujā nu kho kuhiṃ nibbattā’’ti cintento taṃ tattha nibbattaṃ disvā, ‘‘bālā kiñci puññaṃ akatvā idāni tiracchānayoniyaṃ nibbattā, idāni pana taṃ puññaṃ kāretvā idhānetuṃ vaṭṭatī’’ti attabhāvaṃ vijahitvā aññātakavesena tassā santikaṃ gantvā, ‘‘kiṃ karontī idha vicarasī’’ti pucchi. ‘‘Ko pana tvaṃ, sāmī’’ti? ‘‘Ahaṃ te sāmiko magho’’ti. ‘‘Kuhiṃ nibbattosi, sāmī’’ti? ‘‘Ahaṃ tāvatiṃsadevaloke nibbatto’’. ‘‘Tava sahāyikānaṃ pana nibbattaṭṭhānaṃ jānāsī’’ti? ‘‘Na jānāmi, sāmī’’ti. ‘‘Tāpi mameva santike nibbattā, passissasi tā sahāyikā’’ti. ‘‘Kathāhaṃ tattha gamissāmī’’ti? Sakko ‘‘ahaṃ taṃ tattha nessāmī’’ti vatvā hatthatale ṭhapetvā devalokaṃ netvā nandāya pokkharaṇiyā tīre vissajjetvā itarāsaṃ tissannaṃ ārocesi – ‘‘tumhākaṃ sahāyikaṃ sujaṃ passissathā’’ti. ‘‘Kuhiṃ sā, devā’’ti ? ‘‘Nandāya pokkharaṇiyā tīre ṭhitā’’ti āha. Tā tissopi gantvā, ‘‘aho ayyāya evarūpaṃ attabhāvamaṇḍanassa phalaṃ, idānissā tuṇḍaṃ passatha, pāde passatha, jaṅghā passatha, sobhati vatassā attabhāvo’’ti keḷiṃ katvā pakkamiṃsu.

Puna sakko tassā santikaṃ gantvā, ‘‘diṭṭhā te sahāyikā’’ti vatvā ‘‘diṭṭhā maṃ uppaṇḍetvā gatā, tattheva maṃ nehī’’ti vutte taṃ tattheva netvā udake vissajjetvā, ‘‘diṭṭhā te tāsaṃ sampattī’’ti pucchi. ‘‘Diṭṭhā, devā’’ti? ‘‘Tayāpi tattha nibbattanūpāyaṃ kātuṃ vaṭṭatī’’ti. ‘‘Kiṃ karomi, devā’’ti? ‘‘Mayā dinnaṃ ovādaṃ rakkhissasī’’ti. ‘‘Rakkhissāmi, devā’’ti. Athassā pañca sīlāni datvā, ‘‘appamattā rakkhāhī’’ti vatvā pakkāmi. Sā tato paṭṭhāya sayaṃmatamacchakeyeva pariyesitvā khādati. Sakko katipāhaccayena tassā vīmaṃsanatthāya gantvā, vālukāpiṭṭhe matamacchako viya hutvā uttāno nipajji. Sā taṃ disvā ‘‘matamacchako’’ti saññāya aggahesi. Maccho gilanakāle naṅguṭṭhaṃ cālesi. Sā ‘‘sajīvamacchako’’ti udake vissajjesi. So thokaṃ vītināmetvā puna tassā purato uttāno hutvā nipajji. Puna sā ‘‘matamacchako’’ti saññāya gahetvā gilanakāle agganaṅguṭṭhaṃ cālesi. Taṃ disvā ‘‘sajīvamaccho’’ti vissajjesi. Evaṃ tikkhattuṃ vīmaṃsitvā ‘‘sādhukaṃ sīlaṃ rakkhatī’’ti attānaṃ jānāpetvā ‘‘ahaṃ tava vīmaṃsanatthāya āgato, sādhukaṃ sīlaṃ rakkhasi, evaṃ rakkhamānā na cirasseva mama santike nibbattissasi, appamattā hohī’’ti vatvā pakkāmi.

Sā tato paṭṭhāya pana sayaṃmatamacchaṃ labhati vā, na vā. Alabhamānā katipāhaccayeneva sussitvā kālaṃ katvā tassa sīlassa phalena bārāṇasiyaṃ kumbhakārassa dhītā hutvā nibbatti. Athassā pannarasasoḷasavassuddesikakāle sakko ‘‘kuhiṃ nu kho sā nibbattā’’ti āvajjento disvā, ‘‘idāni mayā tattha gantuṃ vaṭṭatī’’ti eḷālukavaṇṇena paññāyamānehi sattahi ratanehi yānakaṃ pūretvā taṃ pājento bārāṇasiṃ pavisitvā, ‘‘ammatātā, eḷālukāni gaṇhatha gaṇhathā’’ti ugghosento vīthiṃ paṭipajji. Muggamāsādīni gahetvā āgate pana ‘‘mūlena na demī’’ti vatvā, ‘‘kathaṃ desī’’ti vutte, ‘‘sīlarakkhikāya itthiyā dammī’’ti āha. ‘‘Sīlaṃ nāma, sāmi, kīdisaṃ, kiṃ kāḷaṃ, udāhu nīlādivaṇṇa’’nti? ‘‘Tumhe ‘sīlaṃ kīdisa’ntipi na jānātha, kimeva naṃ rakkhissatha, sīlarakkhikāya pana dassāmī’’ti. ‘‘Sāmi, esā kumbhakārassa dhītā ‘sīlaṃ rakkhāmī’ti vicarati, etissā dehī’’ti. Sāpi naṃ ‘‘tena hi mayhaṃ dehi, sāmī’’ti āha. ‘‘Kāsi tva’’nti? ‘‘Ahaṃ avijahitapañcasīlā’’ti. ‘‘Tuyhamevetāni mayā ānītānī’’ti yānakaṃ pājento tassā gharaṃ gantvā aññehi anāhariyaṃ katvā eḷālukavaṇṇena devadattiyaṃ dhanaṃ datvā attānaṃ jānāpetvā, ‘‘idaṃ te jīvitavuttiyā dhanaṃ, pañcasīlāni akhaṇḍādīni katvā rakkhāhī’’ti vatvā pakkāmi.

Sāpi tato cavitvā asurabhavane asurajeṭṭhakassa dhītā hutvā sakkassa verighare nibbatti. Dvīsu pana attabhāvesu sīlassa surakkhitattā abhirūpā ahosi suvaṇṇavaṇṇā asādhāraṇāya rūpasiriyā samannāgatā. Vepacittiasurindo āgatāgatānaṃ asurānaṃ ‘‘tumhe mama dhītu anucchavikā na hothā’’ti taṃ kassaci adatvā, ‘‘mama dhītā attanāva attano anucchavikaṃ sāmikaṃ gahessatī’’ti asurabalaṃ sannipātāpetvā, ‘‘tuyhaṃ anucchavikaṃ sāmikaṃ gaṇhā’’ti tassā, hatthe pupphadāmaṃ adāsi. Tasmiṃ khaṇe sakko tassā nibbattaṭṭhānaṃ olokento taṃ pavattiṃ ñatvā, ‘‘idāni mayā gantvā taṃ ānetuṃ vaṭṭatī’’ti mahallakaasuravaṇṇaṃ nimminitvā gantvā parisapariyante aṭṭhāsi. Sāpi ito cito ca olokentī taṃ diṭṭhamattāva pubbasannivāsavasena uppannena pemena mahogheneva ajjhotthaṭahadayā hutvā, ‘‘eso me sāmiko’’ti tassa upari pupphadāmaṃ khipi . Asurā ‘‘amhākaṃ rājā ettakaṃ kālaṃ dhītu anucchavikaṃ alabhitvā idāni labhi, ayamevassa dhītu pitāmahato mahallako anucchaviko’’ti lajjamānā apakkamiṃsu. Sakkopi taṃ hatthe gahetvā ‘‘sakkohamasmī’’ti naditvā ākāse pakkhandi. Asurā ‘‘vañcitamhā jarasakkenā’’ti taṃ anubandhiṃsu. Mātali, saṅgāhako vejayantarathaṃ āharitvā antarāmagge aṭṭhāsi. Sakko taṃ tattha āropetvā devanagarābhimukho pāyāsi. Athassa sippalivanaṃ sampattakāle rathasaddaṃ sutvā bhītā garuḷapotakā viraviṃsu. Tesaṃ saddaṃ sutvā sakko mātaliṃ pucchi – ‘‘ke ete viravantī’’ti? ‘‘Garuḷapotakā, devā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Rathasaddaṃ sutvā maraṇabhayenā’’ti. ‘‘Maṃ ekaṃ nissāya ettako dijo rathavegena vicuṇṇito mā nassi, nivattehi ratha’’nti. Sopi sindhavasahassassa daṇḍakasaññaṃ datvā rathaṃ nivattesi. Taṃ disvā asurā ‘‘jarasakko asurapurato paṭṭhāya palāyanto idāni rathaṃ nivattesi, addhā tena upatthambho laddho bhavissatī’’ti nivattetvā āgamanamaggeneva asurapuraṃ pavisitvā puna sīsaṃ na ukkhipiṃsu.

Sakkopi sujaṃ asurakaññaṃ devanagaraṃ netvā aḍḍhateyyānaṃ accharākoṭīnaṃ jeṭṭhikaṭṭhāne ṭhapesi. Sā sakkaṃ varaṃ yāci – ‘‘mahārāja, mama imasmiṃ devaloke mātāpitaro vā bhātikabhaginiyo vā natthi, yattha yattha gacchasi, tattha tattha maṃ gahetvāva gaccheyyāsī’’ti. So ‘‘sādhū’’ti tassā paṭiññaṃ adāsi. Tato paṭṭhāya cittapāṭaliyā pupphitāya asurā ‘‘amhākaṃ nibbattaṭṭhāne dibbapāricchattakassa pupphanakālo’’ti yuddhatthāya saggaṃ abhiruhanti. Sakko heṭṭhāsamudde nāgānaṃ ārakkhaṃ adāsi, tato supaṇṇānaṃ, tato kumbhaṇḍānaṃ, tato yakkhānaṃ. Tato catunnaṃ mahārājānaṃ. Sabbūpari pana upaddavanivattanatthāya devanagaradvāresu vajirahatthā indapaṭimā ṭhapesi. Asurā nāgādayo jinitvā āgatāpi indapaṭimā dūrato disvā ‘‘sakko nikkhanto’’ti palāyanti. Evaṃ, mahāli, magho māṇavo appamādapaṭipadaṃ paṭipajji. Evaṃ appamatto panesa evarūpaṃ issariyaṃ patvā dvīsu devalokesu rajjaṃ kāresi. Appamādo nāmesa buddhādīhi pasattho. Appamādañhi nissāya sabbesampi lokiyalokuttarānaṃ visesānaṃ adhigamo hotīti vatvā imaṃ gāthamāha –

30.

‘‘Appamādena maghavā, devānaṃ seṭṭhataṃ gato;

Appamādaṃ pasaṃsanti, pamādo garahito sadā’’ti.

Tattha appamādenāti macalagāme bhūmippadesasodhanaṃ ādiṃ katvā katena appamādena. Maghavāti idāni ‘‘maghavā’’tipaññāto magho māṇavo dvinnaṃ devalokānaṃ rājabhāvena devānaṃ seṭṭhataṃ gato. Pasaṃsantīti buddhādayo paṇḍitā appamādameva thomenti vaṇṇayanti. Kiṃ kāraṇā? Sabbesaṃ lokiyalokuttarānaṃ visesānaṃ paṭilābhakāraṇattā. Pamādo garahito sadāti pamādo pana tehi ariyehi niccaṃ garahito nindito. Kiṃ kāraṇā? Sabbavipattīnaṃ mūlabhāvato. Manussadobhaggaṃ vā hi apāyuppatti vā sabbā pamādamūlikāyevāti.

Gāthāpariyosāne mahāli licchavī sotāpattiphale patiṭṭhahi, sampattaparisāyapi bahū sotāpannādayo jātāti.

Maghavatthu sattamaṃ.

8. Aññatarabhikkhuvatthu

Appamādarato bhikkhūti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

So kira satthu santike yāva arahattā kammaṭṭhānaṃ kathāpetvā araññaṃ pavisitvā ghaṭento vāyamanto arahattaṃ pattuṃ nāsakkhi. So ‘‘visesetvā kammaṭṭhānaṃ kathāpessāmī’’ti tato nikkhamitvā satthu santikaṃ āgacchanto antarāmagge mahantaṃ dāvaggiṃ uṭṭhitaṃ disvā vegena ekaṃ muṇḍapabbatamatthakaṃ abhiruyha nisinno araññaṃ ḍayhamānaṃ aggiṃ disvā ārammaṇaṃ gaṇhi – ‘‘yathā ayaṃ aggi mahantāni ca khuddakāni ca upādānāni ḍahanto gacchati, evaṃ ariyamaggañāṇaggināpi mahantāni ca khuddakāni ca saṃyojanāni ḍahantena gantabbaṃ bhavissatī’’ti. Satthā gandhakuṭiyaṃ nisinnova tassa cittācāraṃ ñatvā, ‘‘evameva, bhikkhu, mahantānipi khuddakānipi upādānāni viya imesaṃ sattānaṃ abbhantare uppajjamānāni aṇuṃthūlāni saṃyojanāni, tāni ñāṇagginā jhāpetvā abhabbuppattikāni kātuṃ vaṭṭatī’’ti vatvā obhāsaṃ vissajjetvā tassa bhikkhuno abhimukhe nisinno viya paññāyamāno imaṃ obhāsagāthamāha –

31.

‘‘Appamādarato bhikkhu, pamāde bhayadassi vā;

Saṃyojanaṃ aṇuṃ thūlaṃ, ḍahaṃ aggīva gacchatī’’ti.

Tattha appamādaratoti appamāde rato abhirato, appamādena vītināmentoti attho. Pamāde bhayadassi vāti nirayuppattiādikaṃ pamāde bhayaṃ bhayato passanto, tāsaṃ vā uppattīnaṃ mūlattā pamādaṃ bhayato passanto. Saṃyojananti vaṭṭadukkhena saddhiṃ yojanaṃ bandhanaṃ pajānaṃ vaṭṭe osīdāpanasamatthaṃ dasavidhaṃ saṃyojanaṃ. Aṇuṃ thūlanti mahantañca khuddakañca. Ḍahaṃ aggīva gacchatīti yathā ayaṃ aggī etaṃ mahantañca khuddakañca upādānaṃ ḍahantova gacchati. Evameso appamādarato bhikkhu appamādādhigatena ñāṇagginā etaṃ saṃyojanaṃ ḍahanto abhabbuppattikaṃ karonto gacchatīti attho.

Gāthāpariyosāne so bhikkhu yathānisinnova sabbasaṃyojanāni jhāpetvā saha paṭisambhidāhi arahattaṃ patvā ākāsenāgantvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ thometvā vaṇṇetvā vandamānova pakkāmīti.

Aññatarabhikkhuvatthu aṭṭhamaṃ.

9. Nigamavāsitissattheravatthu

Appamādaratoti imaṃ dhammadesanaṃ satthā jetavane viharanto nigamavāsitissattheraṃ nāma ārabbha kathesi.

Ekasmiñhi sāvatthito avidūre nigamagāme jātasaṃvaḍḍho eko kulaputto satthu sāsane pabbajitvā laddhūpasampado ‘‘nigamavāsitissatthero nāma appiccho santuṭṭho pavivitto āraddhavīriyo’’ti paññāyi. So nibaddhaṃ ñātigāmeyeva piṇḍāya vicarati. Anāthapiṇḍikādīsu mahādānāni karontesu, pasenadikosale asadisadānaṃ karontepi sāvatthiṃ nāgacchati. Bhikkhū ‘‘ayaṃ nigamavāsitissatthero uṭṭhāya samuṭṭhāya ñātisaṃsaṭṭho viharati, anāthapiṇḍikādīsu mahādānādīni karontesu, pasenadikosale asadisadānaṃ karontepi neva āgacchatī’’ti kathaṃ samuṭṭhāpetvā satthu ārocayiṃsu. Satthā taṃ pakkosāpetvā, ‘‘saccaṃ kira tvaṃ, bhikkhu, evaṃ karosī’’ti pucchitvā, ‘‘natthi, bhante, mayhaṃ ñātisaṃsaggo, ahaṃ ete manusse nissāya ajjhoharaṇīyamattaṃ āhāraṃ labhāmi lūkhe vā paṇīte vā. Yāpanamatte laddhe puna kiṃ āhārapariyesanenāti na gacchāmi, ñātīhi pana me saṃsaggo nāma natthi, bhante’’ti vutte satthā pakatiyāpi tassa ajjhāsayaṃ vijānanto – ‘‘sādhu sādhu, bhikkhū’’ti tassa sādhukāraṃ datvā, ‘‘anacchariyaṃ kho panetaṃ bhikkhu, yaṃ tvaṃ mādisaṃ ācariyaṃ labhitvā appiccho ahosi. Ayañhi appicchatā nāma mama tanti, mama paveṇī’’ti vatvā bhikkhūhi yācito atītaṃ āhari –

Atīte himavante gaṅgātīre ekasmiṃ udumbaravane anekasahassā suvā vasiṃsu. Tatreko suvarājā attano nivāsarukkhassa phalesu khīṇesu yaṃ yadeva avasiṭṭhaṃ hoti aṅkuro vā pattaṃ vā taco vā, taṃ taṃ khāditvā gaṅgāyaṃ pānīyaṃ pivitvā paramappiccho santuṭṭho hutvā aññattha na gacchati. Tassa appicchasantuṭṭhabhāvaguṇena sakkassa bhavanaṃ kampi. Sakko āvajjamāno taṃ disvā tassa vīmaṃsanatthaṃ attano ānubhāvena taṃ rukkhaṃ sukkhāpesi. Rukkho obhaggo khāṇumatto chiddāvachiddova hutvā vāte paharante ākoṭito viya saddaṃ nicchārento aṭṭhāsi. Tassa chiddehi cuṇṇāni nikkhamanti. Suvarājā tāni khāditvā gaṅgāyaṃ pānīyaṃ pivitvā aññattha agantvā vātātapaṃ agaṇetvā udumbarakhāṇumatthake nisīdati. Sakko tassa paramappicchabhāvaṃ ñatvā, ‘‘mittadhammaguṇaṃ kathāpetvā varamassa datvā udumbaraṃ amataphalaṃ katvā āgamissāmī’’ti eko haṃsarājā hutvā sujaṃ asurakaññaṃ purato katvā udumbaravanaṃ gantvā avidūre ekassa rukkhassa sākhāya nisīditvā tena saddhiṃ kathento imaṃ gāthamāha –

‘‘Santi rukkhā haripattā, dumānekaphalā bahū;

Kasmā nu sukkhe koḷāpe, suvassa nirato mano’’ti. (jā. 1.9.30);

Sabbaṃ suvajātakaṃ navakanipāte āgatanayeneva vitthāretabbaṃ. Aṭṭhuppattiyeva hi tattha ca idha ca nānā, sesaṃ tādisameva. Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘tadā sakko ānando ahosi, suvarājā ahamevā’’ti vatvā, ‘‘evaṃ, bhikkhave, appicchatā nāmesā mama tanti, mama paveṇī, anacchariyā mama puttassa nigamavāsitissassa mādisaṃ ācariyaṃ labhitvā appicchatā, bhikkhunā nāma nigamavāsitissena viya appiccheneva bhavitabbaṃ. Evarūpo hi bhikkhu abhabbo samathavipassanādhammehi vā maggaphalehi vā parihānāya, aññadatthu nibbānasseva santike hotī’’ti vatvā imaṃ gāthamāha –

32.

‘‘Appamādarato bhikkhu, pamāde bhayadassi vā;

Abhabbo parihānāya, nibbānasseva santike’’ti.

Tattha abhabbo parihānāyāti so evarūpo bhikkhu samathavipassanādhammehi vā maggaphalehi vā parihānāya abhabbo, nāpi pattehi parihāyati, na appattāni na pāpuṇāti. Nibbānasseva santiketi kilesaparinibbānassapi anupādāparinibbānassāpi santikeyevāti.

Gāthāpariyosāne nigamavāsitissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Aññepi bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Nigamavāsitissattheravatthu navamaṃ.

Appamādavaggavaṇṇanā niṭṭhitā. Dutiyo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app