26. Brāhmaṇavaggo

1. Pasādabahulabrāhmaṇavatthu

Chindasotanti imaṃ dhammadesanaṃ satthā jetavane viharanto pasādabahulaṃ brāhmaṇaṃ ārabbha kathesi.

So kira brāhmaṇo bhagavato dhammadesanaṃ sutvā pasannacitto attano gehe soḷasamattānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapetvā bhikkhūnaṃ āgatavelāya pattaṃ gahetvā ‘‘āgacchantu bhonto arahanto, nisīdantu bhonto arahanto’’ti yaṃkiñci vadanto arahantavādapaṭisaṃyuttameva vadati. Tesu puthujjanā ‘‘ayaṃ amhesu arahantasaññī’’ti cintayiṃsu, khīṇāsavā ‘‘ayaṃ no khīṇāsavabhāvaṃ jānātī’’ti. Evaṃ te sabbepi kukkuccāyantā tassa gehaṃ nāgamiṃsu. So dukkhī dummano ‘‘kinnu kho, ayyā, nāgacchantī’’ti vihāraṃ gantvā satthāraṃ vanditvā tamatthaṃ ārocesi. Satthā bhikkhū āmantetvā ‘‘kiṃ etaṃ, bhikkhave’’ti pucchitvā tehi tasmiṃ atthe ārocite ‘‘sādiyatha pana tumhe, bhikkhave, arahantavāda’’nti āha. ‘‘Na sādiyāma mayaṃ, bhante’’ti. ‘‘Evaṃ sante manussānaṃ etaṃ pasādabhaññaṃ, anāpatti , bhikkhave, pasādabhaññe, api ca kho pana brāhmaṇassa arahantesu adhimattaṃ pemaṃ, tasmā tumhehipi taṇhāsotaṃ chetvā arahattameva pattuṃ yutta’’nti vatvā dhammaṃ desento imaṃ gāthamāha –

383.

‘‘Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;

Saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇā’’ti.

Tattha parakkammāti taṇhāsotaṃ nāma na appamattakena vāyāmena chindituṃ sakkā, tasmā ñāṇasampayuttena mahantena parakkamena parakkamitvā taṃ sotaṃ chinda. Ubhopi kāme panuda nīhara. Brāhmaṇāti khīṇāsavānaṃ ālapanametaṃ. Saṅkhārānanti pañcannaṃ khandhānaṃ khayaṃ jānitvā. Akataññūti evaṃ sante tvaṃ suvaṇṇādīsu kenaci akatassa nibbānassa jānanato akataññū nāma hosīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pasādabahulabrāhmaṇavatthu paṭhamaṃ.

2. Sambahulabhikkhuvatthu

Yadādvayesūti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.

Ekadivasañhi tiṃsamattā disāvāsikā bhikkhū āgantvā satthāraṃ vanditvā nisīdiṃsu. Sāriputtatthero tesaṃ arahattassa upanissayaṃ disvā satthāraṃ upasaṅkamitvā ṭhitakova imaṃ pañhaṃ pucchi – ‘‘bhante, dve dhammāti vuccanti, katame nu kho dve dhammā’’ti? Atha naṃ satthā ‘‘dve dhammāti kho, sāriputta, samathavipassanā vuccantī’’ti vatvā imaṃ gāthamāha –

384.

‘‘Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo;

Athassa sabbe saṃyogā, atthaṃ gacchanti jānato’’ti.

Tattha yadāti yasmiṃ kāle dvidhā ṭhitesu samathavipassanādhammesu abhiññāpāragādivasena ayaṃ khīṇāsavo pāragū hoti, athassa vaṭṭasmiṃ saṃyojanasamatthā sabbe kāmayogādayo saṃyogā evaṃ jānantassa atthaṃ parikkhayaṃ gacchantīti attho.

Desanāvasāne sabbepi te bhikkhū arahatte patiṭṭhahiṃsūti.

Sambahulabhikkhuvatthu dutiyaṃ.

3. Māravatthu

Yassa pāranti imaṃ dhammadesanaṃ satthā jetavane viharanto māraṃ ārabbha kathesi.

So kirekasmiṃ divase aññataro puriso viya hutvā satthāraṃ upasaṅkamitvā pucchi – ‘‘bhante , pāraṃ pāranti vuccati, kinnu kho etaṃ pāraṃ nāmā’’ti. Satthā ‘‘māro aya’’nti viditvā, ‘‘pāpima, kiṃ tava pārena, tañhi vītarāgehi pattabba’’nti vatvā imaṃ gāthamāha –

385.

‘‘Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati;

Vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha pāranti ajjhattikāni cha āyatanāni. Apāranti bāhirāni cha āyatanāni. Pārāpāranti tadubhayaṃ. Na vijjatīti yassa sabbampetaṃ ‘‘aha’’nti vā ‘‘mama’’nti vā gahaṇābhāvena natthi, taṃ kilesadarathānaṃ vigamena vītaddaraṃ sabbakilesehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Māravatthu tatiyaṃ.

4. Aññatarabrāhmaṇavatthu

Jhāyinti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

So kira cintesi – ‘‘satthā attano sāvake, ‘brāhmaṇā’ti vadati, ahañcamhi jātigottena brāhmaṇo, mampi nu kho evaṃ vattuṃ vaṭṭatī’’ti. So satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Satthā ‘‘nāhaṃ jātigottamattena brāhmaṇaṃ vadāmi, uttamatthaṃ arahattaṃ anuppattameva panevaṃ vadāmī’’ti vatvā imaṃ gāthamāha –

386.

‘‘Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ;

Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha jhāyinti duvidhena jhānena jhāyantaṃ kāmarajena virajaṃ vane ekakamāsīnaṃ catūhi maggehi soḷasannaṃ kiccānaṃ katattā katakiccaṃ āsavānaṃ abhāvena anāsavaṃ uttamatthaṃ arahattaṃ anuppattaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Aññatarabrāhmaṇavatthu catutthaṃ.

5. Ānandattheravatthu

Divātapatīti imaṃ dhammadesanaṃ satthā migāramātupāsāde viharanto ānandattheraṃ ārabbha kathesi.

Pasenadi kosalo kira mahāpavāraṇāya sabbābharaṇapaṭimaṇḍito gandhamālādīni ādāya vihāraṃ agamāsi. Tasmiṃ khaṇe kāḷudāyitthero jhānaṃ samāpajjitvā parisapariyante nisinno hoti, nāmameva panassetaṃ, sarīraṃ suvaṇṇavaṇṇaṃ. Tasmiṃ pana khaṇe cando uggacchati, sūriyo atthameti. Ānandatthero atthamentassa ca sūriyassa uggacchantassa ca candassa obhāsaṃ olokento rañño sarīrobhāsaṃ therassa sarīrobhāsaṃ tathāgatassa ca sarīrobhāsaṃ olokesi. Tattha sabbobhāse atikkamitvā satthāva virocati. Thero satthāraṃ vanditvā, ‘‘bhante, ajja mama ime obhāse olokentassa tumhākameva obhāso ruccati. Tumhākañhi sarīraṃ sabbobhāse atikkamitvā virocatī’’ti āha. Atha naṃ satthā, ‘‘ānanda, sūriyo nāma divā virocati, cando rattiṃ, rājā alaṅkatakāleyeva, khīṇāsave gaṇasaṅgaṇikaṃ pahāya antosamāpattiyaṃyeva virocati, buddhā pana rattimpi divāpi pañcavidhena tejena virocantī’’ti vatvā imaṃ gāthamāha –

387.

‘‘Divā tapati ādicco, rattimābhāti candimā;

Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;

Atha sabbamahorattiṃ, buddho tapati tejasā’’ti.

Tattha divā tapatīti divā virocati, rattiṃ panassa gatamaggopi na paññāyati. Candimāti candopi abbhādīhi vimutto rattimeva virocati, no divā. Sannaddhoti suvaṇṇamaṇivicittehi sabbābharaṇehi paṭimaṇḍito caturaṅginiyā senāya parikkhittova rājā virocati, na aññātakavesena ṭhito. Jhāyīti khīṇāsavo pana gaṇaṃ vinodetvā jhāyantova virocati. Tejasāti sammāsambuddho pana sīlatejena dussīlyatejaṃ, guṇatejena nigguṇatejaṃ, paññātejena duppaññatejaṃ, puññatejena apuññatejaṃ, dhammatejena adhammatejaṃ pariyādiyitvā iminā pañcavidhena tejasā niccakālameva virocatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ānandattheravatthu pañcamaṃ.

6. Aññatarabrāhmaṇapabbajitavatthu

Bāhitapāpoti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇapabbajitaṃ ārabbha kathesi.

Eko kira brāhmaṇo bāhirakapabbajjāya pabbajitvā ‘‘samaṇo gotamo attano sāvake ‘pabbajitā’ti vadati, ahañcamhi pabbajito, mampi kho evaṃ vattuṃ vaṭṭatī’’ti cintetvā satthāraṃ upasaṅkamitvā etamatthaṃ pucchi. Satthā ‘‘nāhaṃ ettakena ‘pabbajito’ti vadāmi, kilesamalānaṃ pana pabbājitattā pabbajito nāma hotī’’ti vatvā imaṃ gāthamāha –

388.

‘‘Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati;

Pabbājayamattano malaṃ, tasmā pabbajitoti vuccatī’’ti.

Tattha samacariyāti sabbākusalāni sametvā caraṇena. Tasmāti yasmā bāhitapāpatāya brāhmaṇo, akusalāni sametvā caraṇena samaṇoti vuccati, tasmā yo attano rāgādimalaṃ pabbājayanto vinodento carati, sopi tena pabbājanena pabbajitoti vuccatīti attho.

Desanāvasāne so brāhmaṇapabbajito sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Aññatarabrāhmaṇapabbajitavatthu chaṭṭhaṃ.

7. Sāriputtattheravatthu

Nabrāhmaṇassāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

Ekasmiṃ kira ṭhāne sambahulā manussā ‘‘aho amhākaṃ , ayyo, khantibalena samannāgato, aññesu akkosantesu vā paharantesu vā kopamattampi natthī’’ti therassa guṇe kathayiṃsu. Atheko micchādiṭṭhiko brāhmaṇo ‘‘ko esa na kujjhatī’’ti pucchi. ‘‘Amhākaṃ thero’’ti. ‘‘Naṃ kujjhāpento na bhavissatī’’ti? ‘‘Natthetaṃ, brāhmaṇā’’ti. ‘‘Tena hi ahaṃ naṃ kujjhāpessāmī’’ti? ‘‘Sace sakkosi, kujjhāpehī’’ti. So ‘‘hotu, jānissāmissa kattabba’’nti theraṃ bhikkhāya paviṭṭhaṃ disvā pacchābhāgena gantvā piṭṭhimajjhe mahantaṃ pāṇippahāramadāsi. Thero ‘‘kiṃ nāmeta’’nti anoloketvāva gato. Brāhmaṇassa sakalasarīre ḍāho uppajji. So ‘‘aho guṇasampanno, ayyo’’ti therassa pādamūle nipajjitvā ‘‘khamatha me, bhante’’ti vatvā ‘‘kiṃ eta’’nti ca vutte ‘‘ahaṃ vīmaṃsanatthāya tumhe pahari’’nti āha. ‘‘Hotu khamāmi te’’ti. ‘‘Sace me, bhante, khamatha, mama geheyeva nisīditvā bhikkhaṃ gaṇhathā’’ti therassa pattaṃ gaṇhi, theropi pattaṃ adāsi. Brāhmaṇo theraṃ gehaṃ netvā parivisi.

Manussā kujjhitvā ‘‘iminā amhākaṃ niraparādho ayyo pahaṭo, daṇḍenapissa mokkho natthi, ettheva naṃ māressāmā’’ti leḍḍudaṇḍādihatthā brāhmaṇassa gehadvāre aṭṭhaṃsu. Thero uṭṭhāya gacchanto brāhmaṇassa hatthe pattaṃ adāsi. Manussā taṃ therena saddhiṃ gacchantaṃ disvā, ‘‘bhante, tumhākaṃ pattaṃ gahetvā brāhmaṇaṃ nivattethā’’ti āhaṃsu. Kiṃ etaṃ upāsakāti? Brāhmaṇena tumhe pahaṭā, mayamassa kattabbaṃ jānissāmāti. Kiṃ pana tumhe iminā pahaṭā, udāhu ahanti? Tumhe, bhanteti. ‘‘Maṃ esa paharitvā khamāpesi, gacchatha tumhe’’ti manusse uyyojetvā brāhmaṇaṃ nivattāpetvā thero vihārameva gato. Bhikkhū ujjhāyiṃsu ‘‘kiṃ nāmetaṃ sāriputtatthero yena brāhmaṇena pahaṭo, tasseva gehe nisīditvā bhikkhaṃ gahetvā āgato. Therassa pahaṭakālato paṭṭhāya idāni so kassa lajjissati, avasese pothento vicarissatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, brāhmaṇo brāhmaṇaṃ paharanto nāma natthi, gihibrāhmaṇena pana samaṇabrāhmaṇo pahaṭo bhavissati, kodho nāmesa anāgāmimaggena samugghātaṃ gacchatī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

389.

‘‘Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo;

Dhī brāhmaṇassa hantāraṃ, tato dhī yassa muñcati.

390.

‘‘Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi;

Yato yato hiṃsamano nivattati, tato tato sammatimeva dukkha’’nti.

Tattha pahareyyāti ‘‘khīṇāsavabrāhmaṇohamasmī’’ti jānanto khīṇāsavassa vā aññatarassa vā jātibrāhmaṇassa na pahareyya. Nāssa muñcethāti sopi pahaṭo khīṇāsavabrāhmaṇo assa paharitvā ṭhitassa veraṃ na muñcetha, tasmiṃ kopaṃ na kareyyāti attho. Dhī brāhmaṇassāti khīṇāsavabrāhmaṇassa hantāraṃ garahāmi. Tato dhīti yo pana taṃ paharantaṃ paṭipaharanto tassa upari veraṃ muñcati, taṃ tatopi garahāmiyeva.

Etadakiñci seyyoti yaṃ khīṇāsavassa akkosantaṃ vā apaccakkosanaṃ, paharantaṃ vā appaṭipaharaṇaṃ, etaṃ tassa khīṇāsavabrāhmaṇassa na kiñci seyyo, appamattakaṃ seyyo na hoti, adhimattameva seyyoti attho. Yadā nisedho manaso piyehīti kodhanassa hi kodhuppādova manaso piyo nāma. Kodho hi panesa mātāpitūsupi buddhādīsupi aparajjhati. Tasmā yo assa tehi manaso nisedho kodhavasena uppajjamānassa cittassa niggaho, etaṃ na kiñci seyyoti attho. Hiṃsamanoti kodhamano. So tassa yato yato vatthuto anāgāmimaggena samugghātaṃ gacchanto nivattati . Tato tatoti tato tato vatthuto sakalampi vaṭṭadukkhaṃ nivattatiyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattheravatthu sattamaṃ.

8. Mahāpajāpatigotamīvatthu

Yassa kāyena vācāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāpajāpatiṃ gotamiṃ ārabbha kathesi.

Bhagavatā hi anuppanne vatthusmiṃ paññatte aṭṭha garudhamme maṇḍanakajātiyo puriso surabhipupphadāmaṃ viya sirasā sampaṭicchitvā saparivārā mahāpajāpati gotamī upasampadaṃ labhi, añño tassā upajjhāyo vā ācariyo vā natthi. Evaṃ laddhūpasampadaṃ theriṃ ārabbha aparena samayena kathaṃ samuṭṭhāpesuṃ ‘‘mahāpajāpatiyā gotamiyā ācariyupajjhāyā na paññāyanti, sahattheneva kāsāyāni gaṇhī’’ti. Evañca pana vatvā bhikkhuniyo kukkuccāyantiyo tāya saddhiṃ neva uposathaṃ na pavāraṇaṃ karonti, tā gantvā tathāgatassapi tamatthaṃ ārocesuṃ. Satthā tāsaṃ kathaṃ sutvā ‘‘mayā mahāpajāpatiyā gotamiyā aṭṭha garudhammā dinnā, ahamevassācariyo, ahameva upajjhāyo. Kāyaduccaritādivirahitesu khīṇāsavesu kukkuccaṃ nāma na kātabba’’nti vatvā dhammaṃ desento imaṃ gāthamāha –

391.

‘‘Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha dukkaṭanti sāvajjaṃ dukkhudrayaṃ apāyasaṃvattanikaṃ kammaṃ. Tīhi ṭhānehīti etehi kāyādīhi tīhi kāraṇehi kāyaduccaritādipavesanivāraṇatthāya dvāraṃ pihitaṃ, taṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāpajāpatigotamīvatthu aṭṭhamaṃ.

9. Sāriputtattheravatthu

Yamhāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

So kirāyasmā assajittherassa santike dhammaṃ sutvā sotāpattiphalaṃ pattakālato paṭṭhāya ‘‘yassaṃ disāyaṃ thero vasatī’’ti suṇāti, tato añjaliṃ paggayha tatova sīsaṃ katvā nipajjati. Bhikkhū ‘‘micchādiṭṭhiko sāriputto, ajjāpi disā namassamāno vicaratī’’ti tamatthaṃ tathāgatassa ārocesuṃ. Satthā theraṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, sāriputta, disā namassanto vicarasī’’ti pucchitvā , ‘‘bhante, mama disā namassanabhāvaṃ vā anamassanabhāvaṃ vā tumheva jānāthā’’ti vutte ‘‘na, bhikkhave, sāriputto disā namassati, assajittherassa pana santikā dhammaṃ sutvā sotāpattiphalaṃ pattatāya attano ācariyaṃ namassati. Yañhi ācariyaṃ nissāya bhikkhu dhammaṃ vijānāti, tena so brāhmaṇena aggi viya sakkaccaṃ namassitabboyevā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

392.

‘‘Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ;

Sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo’’ti.

Tattha aggihuttaṃvāti yathā brāhmaṇo aggihuttaṃ sammā paricaraṇena ceva añjalikammādīhi ca sakkaccaṃ namassati, evaṃ yamhā ācariyā tathāgatapaveditaṃ dhammaṃ vijāneyya, taṃ sakkaccaṃ namasseyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattheravatthu navamaṃ.

10. Jaṭilabrāhmaṇavatthu

Na jaṭāhīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ jaṭilabrāhmaṇaṃ ārabbha kathesi.

So kira ‘‘ahaṃ mātito ca pitito ca sujāto brāhmaṇakule nibbatto. Sace samaṇo gotamo attano sāvake brāhmaṇāti vadati, mampi nu kho tathā vattuṃ vaṭṭatī’’ti satthu santikaṃ gantvā tamatthaṃ pucchi. Atha naṃ satthā ‘‘nāhaṃ, brāhmaṇa, jaṭāmattena, na jātigottamattena brāhmaṇaṃ vadāmi, paṭividdhasaccameva panāhaṃ brāhmaṇoti vadāmī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

393.

‘‘Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo;

Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo’’ti.

Tattha saccanti yasmiṃ puggale cattāri saccāni soḷasahākārehi paṭivijjhitvā ṭhitaṃ saccañāṇañceva navavidho ca lokuttaradhammo atthi, so suci, so brāhmaṇo cāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Jaṭilabrāhmaṇavatthu dasamaṃ.

11. Kuhakabrāhmaṇavatthu

Kiṃ teti imaṃ dhammadesanaṃ satthā kūṭāgārasālāyaṃ viharanto ekaṃ vaggulivataṃ kuhakabrāhmaṇaṃ ārabbha kathesi.

So kira vesālinagaradvāre ekaṃ kakudharukkhaṃ āruyha dvīhi pādehi rukkhasākhaṃ gaṇhitvā adhosiro olambanto ‘‘kapilānaṃ me sataṃ detha, kahāpaṇe detha, paricārikaṃ detha, no ce dassatha, ito patitvā maranto nagaraṃ anagaraṃ karissāmī’’ti vadati. Tathāgatassa bhikkhusaṅghaparivutassa nagaraṃ pavisanakāle bhikkhū taṃ brāhmaṇaṃ disvā nikkhamanakālepi naṃ tatheva olambantaṃ passiṃsu. Nāgarāpi ‘‘ayaṃ pātova paṭṭhāya evaṃ olambanto patitvā maranto nagaraṃ anagaraṃ kareyyā’’ti cintetvā nagaravināsabhītā ‘‘yaṃ so yācati, sabbaṃ demā’’ti paṭissuṇitvā adaṃsu. So otaritvā sabbaṃ gahetvā agamāsi. Bhikkhū vihārūpacāre taṃ gāviṃ viya viravitvā gacchantaṃ disvā sañjānitvā ‘‘laddhaṃ te , brāhmaṇa, yathāpatthita’’nti pucchitvā ‘‘āma, laddhaṃ me’’ti sutvā antovihāraṃ gantvā tathāgatassa tamatthaṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva so kuhakacoro, pubbepi kuhakacoroyeva ahosi. Idāni panesa bālajanaṃ vañceti, tadā pana paṇḍite vañcetuṃ nāsakkhī’’ti vatvā tehi yācito atītamāhari.

Atīte ekaṃ kāsikagāmaṃ nissāya eko kuhakatāpaso vāsaṃ kappesi. Taṃ ekaṃ kulaṃ paṭijaggi. Divā uppannakhādanīyabhojanīyato attano puttānaṃ viya tassapi ekaṃ koṭṭhāsaṃ deti, sāyaṃ uppannakoṭṭhāsaṃ ṭhapetvā dutiyadivase deti. Athekadivasaṃ sāyaṃ godhamaṃsaṃ labhitvā sādhukaṃ pacitvā tato koṭṭhāsaṃ ṭhapetvā dutiyadivase tassa adaṃsu. Tāpaso maṃsaṃ khāditvāva rasataṇhāya baddho ‘‘kiṃ maṃsaṃ nāmeta’’nti pucchitvā ‘‘godhamaṃsa’’nti sutvā bhikkhāya caritvā sappidadhikaṭukabhaṇḍādīni gahetvā paṇṇasālaṃ gantvā ekamantaṃ ṭhapesi. Paṇṇasālāya pana avidūre ekasmiṃ vammike godharājā viharati. So kālena kālaṃ tāpasaṃ vandituṃ āgacchati. Taṃdivasaṃ panesa ‘‘taṃ vadhissāmī’’ti daṇḍaṃ paṭicchādetvā tassa vammikassa avidūre ṭhāne niddāyanto viya nisīdi. Godharājā vammikato nikkhamitvā tassa santikaṃ āgacchantova ākāraṃ sallakkhetvā ‘‘na me ajja ācariyassa ākāro ruccatī’’ti tatova nivatti. Tāpaso tassa nivattanabhāvaṃ ñatvā tassa māraṇatthāya daṇḍaṃ khipi, daṇḍo virajjhitvā gato. Godharājāpi dhammikaṃ pavisitvā tato sīsaṃ nīharitvā āgatamaggaṃ olokento tāpasaṃ āha –

‘‘Samaṇaṃ taṃ maññamāno, upagacchimasaññataṃ;

So maṃ daṇḍena pāhāsi, yathā asamaṇo tathā.

‘‘Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī’’ti. (jā. 1.4.97-98);

Atha naṃ tāpaso attano santakena palobhetuṃ evamāha –

‘‘Ehi godha nivattassu, bhuñja sālīnamodanaṃ;

Telaṃ loṇañca me atthi, pahūtaṃ mayha pipphalī’’ti. (jā. 1.4.99);

Taṃ sutvā godharājā ‘‘yathā yathā tvaṃ kathesi, tathā tathā me palāyitukāmatāva hotī’’ti vatvā imaṃ gāthamāha –

‘‘Esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ;

Telaṃ loṇañca kittesi, ahitaṃ mayha pipphalī’’ti. (jā. 1.4.100);

Evañca pana vatvā ‘‘ahaṃ ettakaṃ kālaṃ tayi samaṇasaññaṃ akāsiṃ, idāni pana te maṃ paharitukāmatāya daṇḍo khitto, tassa khittakāleyeva asamaṇo jāto. Kiṃ tādisassa duppaññassa puggalassa jaṭāhi, kiṃ sakhurena ajinacammena. Abbhantarañhi te gahanaṃ, kevalaṃ bāhirameva parimajjasī’’ti āha. Satthā imaṃ atītaṃ āharitvā ‘‘tadā esa kuhako tāpaso ahosi, godharājā pana ahamevā’’ti vatvā jātakaṃ samodhānetvā tadā godhapaṇḍitena tassa niggahitakāraṇaṃ dassento imaṃ gāthamāha –

394.

‘‘Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī’’ti. (jā. 1.4.98);

Tattha kiṃ te jaṭāhīti ambho duppañña tava baddhāhipi imāhi jaṭāhi sakhurāya nivatthāyapi imāya ajinacammasāṭikāya ca kimatthoti. Abbhantaranti abbhantarañhi te rāgādikilesagahanaṃ, kevalaṃ hatthilaṇḍaṃ assalaṇḍaṃ viya maṭṭhaṃ bāhiraṃ parimajjasīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kuhakabrāhmaṇavatthu ekādasamaṃ.

12. Kisāgotamīvatthu

Paṃsukūladharanti imaṃ dhammadesanaṃ satthā gijjhakūṭe pabbate viharanto kisāgotamiṃ ārabbha kathesi.

Tadā kira sakko paṭhamayāmāvasāne devaparisāya saddhiṃ satthāraṃ upasaṅkamitvā vanditvā ekamante sāraṇīyadhammakathaṃ suṇanto nisīdi. Tasmiṃ khaṇe kisāgotamī ‘‘satthāraṃ passissāmī’’ti ākāsenāgantvā sakkaṃ disvā nivatti. So taṃ vanditvā nivattantiṃ disvā satthāraṃ pucchi – ‘‘kā nāmesā , bhante, āgacchamānāva tumhe disvā nivattatī’’ti? Satthā ‘‘kisāgotamī nāmesā, mahārāja, mama dhītā paṃsukūlikattherīnaṃ aggā’’ti vatvā imaṃ gāthamāha –

395.

‘‘Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ;

Ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha kisanti paṃsukūlikā hi attano anurūpaṃ paṭipadaṃ pūrentā appamaṃsalohitā ceva honti dhamanisanthatagattā ca, tasmā evamāha. Ekaṃ vanasminti vivittaṭṭhāne ekakaṃ vanasmiṃ jhāyantaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kisāgotamīvatthu dvādasamaṃ.

13. Ekabrāhmaṇavatthu

Nacāhanti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi.

So kira ‘‘samaṇo gotamo attano sāvake brāhmaṇāti vadati ahañcamhi brāhmaṇayoniyaṃ nibbatto, mampi nu kho evaṃ vattuṃ vaṭṭatī’’ti satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Atha naṃ satthā ‘‘nāhaṃ, brāhmaṇa, brāhmaṇayoniyaṃ nibbattamattenevaṃ vadāmi, yo pana akiñcano agahaṇo, tamahaṃ brāhmaṇaṃ vadāmī’’ti vatvā imaṃ gāthamāha –

396.

‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;

Bhovādi nāma so hoti, sace hoti sakiñcano;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha yonijanti yoniyaṃ jātaṃ. Mattisambhavanti brāhmaṇiyā mātu santake udarasmiṃ sambhūtaṃ. Bhovādīti so pana āmantanādīsu ‘‘bho, bho’’ti vatvā vicaranto bhovādi nāma hoti, sace rāgādīhi kiñcanehi sakiñcano. Ahaṃ pana rāgādīhi akiñcanaṃ catūhi upādānehi anādānaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Ekabrāhmaṇavatthu terasamaṃ.

14. Uggasenaseṭṭhiputtavatthu

Sabbasaṃyojananti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uggasenaṃ nāma seṭṭhiputtaṃ ārabbha kathesi. Vatthu ‘‘muñca pure muñca pacchato’’ti (dha. pa. 348) gāthāvaṇṇanāya vitthāritameva.

Tadā hi satthā, ‘‘bhante, uggaseno ‘na bhāyāmī’ti vadati, abhūtena maññe aññaṃ byākarotī’’ti bhikkhūhi vutte, ‘‘bhikkhave, mama puttasadisā chinnasaṃyojanā na bhāyantiyevā’’ti vatvā imaṃ gāthamāha –

397.

‘‘Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;

Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha sabbasaṃyojananti dasavidhasaṃyojanaṃ. Na paritassatīti taṇhāya na bhāyati. Tamahanti taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atītattā saṅgātigaṃ, catunnampi yogānaṃ abhāvena visaṃyuttaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Uggasenaseṭṭhiputtavatthu cuddasamaṃ.

15. Dvebrāhmaṇavatthu

Chetvānaddhinti imaṃ dhammadesanaṃ satthā jetavane viharanto dve brāhmaṇe ārabbha kathesi.

Tesu kirekassa cūḷarohito nāma goṇo ahosi, ekassa mahārohito nāma. Te ekadivasaṃ ‘‘tava goṇo balavā, mama goṇo balavā’’ti vivaditvā ‘‘kiṃ no vivādena, pājetvā jānissāmā’’ti aciravatītīre sakaṭaṃ vālukāya pūretvā goṇe yojayiṃsu. Tasmiṃ khaṇe bhikkhūpi nhāyituṃ tattha gatā honti. Brāhmaṇā goṇe pājesuṃ. Sakaṭaṃ niccalaṃ aṭṭhāsi, naddhivarattā pana chijjiṃsu. Bhikkhū disvā vihāraṃ gantvā tamatthaṃ satthu ārocayiṃsu. Satthā, ‘‘bhikkhave , bāhirā etā naddhivarattā, yo koci etā chindateva, bhikkhunā pana ajjhattikaṃ kodhanaddhiñceva taṇhāvarattañca chindituṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

398.

‘‘Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ;

Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha naddhinti nayhanabhāvena pavattaṃ kodhaṃ. Varattanti bandhanabhāvena pavattaṃ taṇhaṃ. Sandānaṃ sahanukkamanti anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandānaṃ, idaṃ sabbampi chinditvā ṭhitaṃ avijjāpalighassa ukkhittattā ukkhittapalighaṃ, catunnaṃ saccānaṃ buddhattā buddhaṃ taṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Dvebrāhmaṇavatthu pannarasamaṃ.

16. Akkosakabhāradvājavatthu

Akkosanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto akkosakabhāradvājaṃ ārabbha kathesi.

Tassa hi bhātu bhāradvājassa dhanañjānī nāma brāhmaṇī sotāpannā ahosi. Sā khīpitvāpi kāsitvāpi pakkhalitvāpi ‘‘namo tassa bhagavato arahato sammāsambuddhassā’’ti imaṃ udānaṃ udānesi. Sā ekadivasaṃ brāhmaṇaparivesanāya pavattamānāya pakkhalitvā tatheva mahāsaddena udānaṃ udānesi. Brāhmaṇo kujjhitvā ‘‘evamevāyaṃ vasalī yattha vā tattha vā pakkhalitvā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’ti vatvā ‘‘idāni te, vasali, gantvā tassa satthuno vādaṃ āropessāmī’’ti āha. Atha naṃ sā ‘‘gaccha, brāhmaṇa, nāhaṃ taṃ passāmi, yo tassa bhagavato vādaṃ āropeyya, api ca gantvā taṃ bhagavantaṃ pañhaṃ pucchassū’’ti āha. So satthu santikaṃ gantvā avanditvāva ekamantaṃ ṭhito pañhaṃ pucchanto imaṃ gāthamāha –

‘‘Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;

Kissassu ekadhammassa, vadhaṃ rocesi gotamā’’ti. (saṃ. ni. 1.187);

Athassa pañhaṃ byākaronto satthā imaṃ gāthamāha –

‘‘Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;

Kodhassa visamūlassa, madhuraggassa brāhmaṇa;

Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī’’ti. (saṃ. ni. 1.187);

So satthari pasīditvā pabbajitvā arahattaṃ pāpuṇi. Athassa kaniṭṭho akkosakabhāradvājo ‘‘bhātā kira me pabbajito’’ti sutvā kuddho āgantvā satthāraṃ asabbhāhi pharusāhi vācāhi akkosi. Sopi satthārā atithīnaṃ khādanīyādidānaopammena saññatto satthari pasanno pabbajitvā arahattaṃ pāpuṇi. Aparepissa sundarikabhāradvājo biliṅgakabhāradvājoti dve kaniṭṭhabhātaro satthāraṃ akkosantāva satthārā vinītā pabbajitvā arahattaṃ pāpuṇiṃsu.

Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, acchariyā vata buddhaguṇā, catūsu nāma bhātikesu akkosantesu satthā kiñci avatvā tesaṃyeva patiṭṭhā jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, ahaṃ mama khantibalena samannāgatattā duṭṭhesu adussanto mahājanassa patiṭṭhā homiyevā’’ti vatvā imaṃ gāthamāha –

399.

‘‘Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;

Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha aduṭṭhoti etaṃ dasahi akkosavatthūhi akkosañca pāṇiādīhi pothanañca andubandhanādīhi bandhanañca yo akuddhamānaso hutvā adhivāseti , khantibalena samannāgatattā khantibalaṃ, punappunaṃ uppattiyā anīkabhūtena teneva khantibalena samannāgatattā balānīkaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Akkosakabhāradvājavatthu soḷasamaṃ.

17. Sāriputtattheravatthu

Akkodhananti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattheraṃ ārabbha kathesi.

Tadā kira thero pañcahi bhikkhusatehi saddhiṃ piṇḍāya caranto nālakagāme mātu gharadvāraṃ agamāsi. Atha naṃ sā nisīdāpetvā parivisamānā akkosi – ‘‘ambho, ucchiṭṭhakhādaka ucchiṭṭhakañjiyaṃ alabhitvā paragharesu uḷuṅkapiṭṭhena ghaṭṭitakañjiyaṃ paribhuñjituṃ asītikoṭidhanaṃ pahāya pabbajitosi, nāsitamhā tayā, bhuñjāhi dānī’’ti. Bhikkhūnampi bhattaṃ dadamānā ‘‘tumhehi mama putto attano cūḷupaṭṭhāko kato, idāni bhuñjathā’’ti vadeti. Thero bhikkhaṃ gahetvā vihārameva agamāsi. Athāyasmā rāhulo satthāraṃ piṇḍapātena āpucchi. Atha naṃ satthā āha – ‘‘rāhula, kahaṃ gamitthā’’ti? ‘‘Ayyikāya gāmaṃ, bhante’’ti. ‘‘Kiṃ pana te ayyikāya upajjhāyo vutto’’ti? ‘‘Ayyikāya me, bhante, upajjhāyo akkuṭṭho’’ti. ‘‘Kinti vatvā’’ti? ‘‘Idaṃ nāma, bhante’’ti. ‘‘Upajjhāyena pana te kiṃ vutta’’nti? ‘‘Na kiñci, bhante’’ti. Taṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, acchariyā vata sāriputtattherassa guṇā, evaṃnāmassa mātari akkosantiyā kodhamattampi nāhosī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, khīṇāsavā nāma akkodhanāva hontī’’ti vatvā imaṃ gāthamāha –

400.

‘‘Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;

Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha vatavantanti dhutavatena, samannāgataṃ catupārisuddhisīlena sīlavantaṃ, taṇhāussadābhāvena anussadaṃ, chaḷindriyadamanena dantaṃ, koṭiyaṃ ṭhitena attabhāvena antimasarīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattheravatthu sattarasamaṃ.

18. Uppalavaṇṇātherīvatthu

Vāri pokkharapattevāti imaṃ dhammadesanaṃ satthā jetavane viharanto uppalavaṇṇatheriṃ ārabbha kathesi. Vatthu ‘‘madhuvā maññati bālo’’ti gāthāvaṇṇanāya (dha. pa. 69) vitthāritameva. Vuttañhi tattha (dha. pa. aṭṭha. 1.69) –

Aparena samayena mahājano dhammasabhāyaṃ kathaṃ samuṭṭhāpesi ‘‘khīṇāsavāpi maññe kāmasukhaṃ sādiyanti, kāmaṃ sevanti, kiṃ na sevissanti. Na hete koḷāparukkhā, na ca vammikā, allamaṃsasarīrāva, tasmā etepi kāmasukhaṃ sādiyantī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, khīṇāsavā kāmasukhaṃ sādiyanti, na kāmaṃ sevanti. Yathā hi padumapatte patitaṃ udakabindu na limpati na saṇṭhāti, vinivattitvā pana patateva. Yathā ca āragge sāsapo na upalimpati na saṇṭhāti, vinivattitvā patateva, evaṃ khīṇāsavassa citte duvidhopi kāmo na limpati na saṇṭhātī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

401.

‘‘Vāri pokkharapatteva, āraggeriva sāsapo;

Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha yo na limpatīti evamevaṃ yo abbhantare duvidhepi kāme na upalimpati, tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Uppalavaṇṇātherīvatthu aṭṭhārasamaṃ.

19. Aññatarabrāhmaṇavatthu

Yodukkhassāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

Tassa kireko dāso apaññatte sikkhāpade palāyitvā pabbajitvā arahattaṃ pāpuṇi. Brāhmaṇo taṃ olokento adisvā ekadivasaṃ satthārā saddhiṃ piṇḍāya pavisantaṃ dvārantare disvā cīvaraṃ daḷhaṃ aggahesi. Satthā nivattitvā ‘‘kiṃ idaṃ, brāhmaṇā’’ti pucchi. Dāso me, bho gotamāti . Pannabhāro esa, brāhmaṇāti. ‘‘Pannabhāro’’ti ca vutte brāhmaṇo ‘‘arahā’’ti sallakkhesi. Tasmā punapi tena ‘‘evaṃ, bho gotamā’’ti vutte satthā ‘‘āma, brāhmaṇa, pannabhāro’’ti vatvā imaṃ gāthamāha –

402.

‘‘Yo dukkhassa pajānāti, idheva khayamattano;

Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha dukkhassāti khandhadukkhassa. Pannabhāranti ohitakhandhabhāraṃ catūhi yogehi sabbakilesehi vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Aññatarabrāhmaṇavatthu ekūnavīsatimaṃ.

20. Khemābhikkhunīvatthu

Gambhīrapaññanti imaṃ dhammadesanaṃ satthā gijjhakūṭe viharanto khemaṃ nāma bhikkhuniṃ ārabbha kathesi.

Ekadivasañhi paṭhamayāmasamanantare sakko devarājā parisāya saddhiṃ āgantvā satthu santike sāraṇīyadhammakathaṃ suṇanto nisīdi. Tasmiṃ khaṇe khemā bhikkhunī ‘‘satthāraṃ passissāmī’’ti āgantvā sakkaṃ disvā ākāse ṭhitāva satthāraṃ vanditvā nivatti. Sakko taṃ disvā ‘‘ko esā, bhante, āgacchamānā ākāse ṭhitāva satthāraṃ vanditvā nivattī’’ti pucchi. Satthā ‘‘esā, mahārāja, mama dhītā khemā nāma mahāpaññā maggāmaggakovidā’’ti vatvā imaṃ gāthamāha –

403.

‘‘Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;

Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha gabbhīrapaññanti gambhīresu khandhādīsu pavattāya paññāya samannāgataṃ dhammojapaññāya samannāgataṃ medhāviṃ ‘‘ayaṃ duggatiyā maggo, ayaṃ sugatiyā maggo, ayaṃ nibbānassa maggo, ayaṃ amaggo’’ti evaṃ magge ca amagge ca chekatāya maggāmaggassa kovidaṃ arahattasaṅkhātaṃ uttamatthaṃ anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Khemābhikkhunivatthu vīsatimaṃ.

21. Pabbhāravāsītissattheravatthu

Asaṃsaṭṭhanti imaṃ dhammadesanaṃ satthā jetavane viharanto pabbhāravāsītissattheraṃ ārabbha kathesi.

So kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā sappāyaṃ senāsanaṃ olokento ekaṃ leṇapabbhāraṃ pāpuṇi, sampattakkhaṇeyevassa cittaṃ ekaggataṃ labhi. So ‘‘ahaṃ idha vasanto pabbajitakiccaṃ nipphādetuṃ sakkhissāmī’’ti cintesi. Leṇepi adhivatthā devatā ‘‘sīlavā bhikkhu āgato, iminā saddhiṃ ekaṭṭhāne vasituṃ dukkhaṃ. Ayaṃ pana idha ekarattimeva vasitvā pakkamissatī’’ti cintetvā putte ādāya nikkhami. Thero punadivase pātova gocaragāmaṃ piṇḍāya pāvisi. Atha naṃ ekā upāsikā disvāva puttasinehaṃ paṭilabhitvā gehe nisīdāpetvā bhojetvā attānaṃ nissāya temāsaṃ vasanatthāya yāci. Sopi ‘‘sakkā mayā imaṃ nissāya bhavanissaraṇaṃ kātu’’nti adhivāsetvā tameva leṇaṃ agamāsi. Devatā taṃ āgacchantaṃ disvā ‘‘addhā kenaci nimantito bhavissati, sve vā parasuve vā gamissatī’’ti cintesi.

Evaṃ aḍḍhamāsamatte atikkante ‘‘ayaṃ idheva maññe antovassaṃ vasissati, sīlavatā pana saddhiṃ ekaṭṭhāne puttakehi saddhiṃ vasituṃ dukkaraṃ, imañca ‘nikkhamā’ti vattuṃ na sakkā, atthi nu kho imassa sīle khalita’’nti dibbena cakkhunā olokentī upasampadamāḷakato paṭṭhāya tassa sīle khalitaṃ adisvā ‘‘parisuddhamassa sīlaṃ, kiñcidevassa katvā ayasaṃ uppādessāmī’’ti tassa upaṭṭhākakule upāsikāya jeṭṭhaputtassa sarīre adhimuccitvā gīvaṃ parivattesi. Tassa akkhīni nikkhamiṃsu, mukhato kheḷo pagghari. Upāsikā taṃ disvā ‘‘kiṃ ida’’nti viravi. Atha naṃ devatā adissamānarūpā evamāha – ‘‘mayā esa gahito, balikammenapi me attho natthi, tumhākaṃ pana kulūpakaṃ theraṃ laṭṭhimadhukaṃ yācitvā tena telaṃ pacitvā imassa natthukammaṃ detha, evāhaṃ imaṃ muñcissāmī’’ti. Nassatu vā esa maratu vā, na sakkhissāmahaṃ ayyaṃ laṭṭhimadhukaṃ yācitunti. Sace laṭṭhimadhukaṃ yācituṃ na sakkotha, nāsikāyassa hiṅgucuṇṇaṃ pakkhipituṃ vadethāti. Idampi vattuṃ na sakkomāti. Tena hissa pādadhovanaudakaṃ ādāya sīse āsiñcathāti. Upāsikā ‘‘sakkā idaṃ kātu’’nti velāya āgataṃ theraṃ nisīdāpetvā yāgukhajjakaṃ datvā antarabhatte nisinnassa pāde dhovitvā udakaṃ gahetvā, ‘‘bhante, idaṃ udakaṃ dārakassa sīse āsiñcāmā’’ti āpucchitvā ‘‘tena hi āsiñcathā’’ti vutte tathā akāsi. Sā devatā tāvadeva taṃ muñcitvā gantvā leṇadvāre aṭṭhāsi.

Theropi bhattakiccāvasāne uṭṭhāyāsanā avissaṭṭhakammaṭṭhānatāya dvattiṃsākāraṃ sajjhāyantova pakkāmi. Atha naṃ leṇadvāraṃ pattakāle sā devatā ‘‘mahāvejja mā idha pavisā’’ti āha. So tattheva ṭhatvā ‘‘kāsi tva’’nti āha. Ahaṃ idha adhivatthā devatāti. Thero ‘‘atthi nu kho mayā vejjakammassa kataṭṭhāna’’nti upasampadamāḷakato paṭṭhāya olokento attano sīle tilakaṃ vā kāḷakaṃ vā adisvā ‘‘ahaṃ mayā vejjakammassa kataṭṭhānaṃ na passāmi, kasmā evaṃ vadesī’’ti āha. Na passasīti. Āma, na passāmīti? Ācikkhāmi teti. Āma, ācikkhāhīti. Tiṭṭhatu tāva dūre kataṃ, ajjeva tayā amanussagahitassa upaṭṭhākaputtassa pādadhovanaudakaṃ sīse āsittaṃ, nāsittanti? Āma, āsittanti. Kiṃ etaṃ na passasīti? Etaṃ sandhāya tvaṃ vadesīti? Āma, etaṃ sandhāya vadāmīti. Thero cintesi – ‘‘aho vata me sammā paṇihito attā, sāsanassa anurūpaṃ vata me caritaṃ, devatāpi mama catupārisuddhisīle tilakaṃ vā kāḷakaṃ vā adisvā dārakassa sīse āsittapādadhovanamattaṃ addasā’’ti tassa sīlaṃ ārabbha balavapīti uppajji. So taṃ vikkhambhetvā pāduddhārampi akatvā tattheva arahattaṃ patvā ‘‘mādisaṃ parisuddhaṃ samaṇaṃ dūsetvā mā idha vanasaṇḍe vasi, tvameva nikkhamāhī’’ti devataṃ ovadanto imaṃ udānaṃ udānesi –

‘‘Visuddho vata me vāso, nimmalaṃ maṃ tapassinaṃ;

Mā tvaṃ visuddhaṃ dūsesi, nikkhama pavanā tuva’’nti.

So tattheva temāsaṃ vasitvā vutthavasso satthu santikaṃ gantvā bhikkhūhi ‘‘kiṃ, āvuso, pabbajitakiccaṃ te matthakaṃ pāpita’’nti puṭṭho tasmiṃ leṇe vassūpagamanato paṭṭhāya sabbaṃ taṃ pavattiṃ bhikkhūnaṃ ārocetvā, ‘‘āvuso, tvaṃ devatāya evaṃ vuccamāno na kujjhī’’ti vutte ‘‘na kujjhi’’nti āha. Bhikkhū tathāgatassa ārocesuṃ, ‘‘bhante, ayaṃ bhikkhu aññaṃ byākaroti, devatāya idaṃ nāma vuccamānopi na kujjhinti vadatī’’ti. Satthā tesaṃ kathaṃ sutvā ‘‘neva, bhikkhave, mama putto kujjhati, etassa gihīhi vā pabbajitehi vā saṃsaggo nāma natthi, asaṃsaṭṭho esa appiccho santuṭṭho’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

404.

‘‘Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;

Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha asaṃsaṭṭhanti dassanasavanasamullapanaparibhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭhaṃ. Ubhayanti gihīhi ca anāgārehi cāti ubhayehipi asaṃsaṭṭhaṃ . Anokasārinti anālayacāriṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pabbhāravāsītissattheravatthu ekavīsatimaṃ.

22. Aññatarabhikkhuvatthu

Nidhāya daṇḍanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

So kira satthu santike kammaṭṭhānaṃ gahetvā araññe vāyamanto arahattaṃ patvā ‘‘paṭiladdhaguṇaṃ satthu ārocessāmī’’ti tato nikkhami. Atha naṃ ekasmiṃ gāme ekā itthī sāmikena saddhiṃ kalahaṃ katvā tasmiṃ bahi nikkhante ‘‘kulagharaṃ gamissāmī’’ti maggaṃ paṭipannā antarāmagge disvā ‘‘imaṃ theraṃ nissāya gamissāmī’’ti piṭṭhito piṭṭhito anubandhi. Thero pana taṃ na passati. Athassā sāmiko gehaṃ āgato taṃ adisvā ‘‘kulagāmaṃ gatā bhavissatī’’ti anubandhanto taṃ disvā ‘‘na sakkā imāya ekikāya imaṃ aṭaviṃ paṭipajjituṃ, kaṃ nu kho nissāya gacchatī’’ti olokento theraṃ disvā ‘‘ayaṃ imaṃ gaṇhitvā nikkhanto bhavissatī’’ti cintetvā theraṃ santajjesi. Atha naṃ sā itthī ‘‘neva maṃ esa bhadanto passati, na ālapati, mā naṃ kiñci avacā’’ti āha. So ‘‘kiṃ pana tvaṃ attānaṃ gahetvā gacchantaṃ mama ācikkhissasi, tuyhameva anucchavikaṃ imassa karissāmī’’ti uppannakodho itthiyā āghātena theraṃ pothetvā taṃ ādāya nivatti. Therassa sakalasarīraṃ sañjātagaṇḍaṃ ahosi. Athassa vihāraṃ gatakāle bhikkhū sarīraṃ sambāhantā gaṇḍe disvā ‘‘kiṃ ida’’nti pucchiṃsu. So tesaṃ tamatthaṃ ārocesi. Atha naṃ bhikkhū, ‘‘āvuso, tasmiṃ purise evaṃ paharante tvaṃ kiṃ avaca, kiṃ vā te kodho uppanno’’ti. ‘‘Na me, āvuso, kodho uppajjī’’ti vutte satthu santikaṃ gantvā tamatthaṃ ārocetvā, ‘‘bhante, esa bhikkhu ‘kodho te uppajjatī’ti vuccamāno ‘na me, āvuso, kodho uppajjatī’ti abhūtaṃ vatvā aññaṃ byākarotī’’ti ārocesuṃ. Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, khīṇāsavā nāma nihitadaṇḍā, te paharantesupi kodhaṃ na karontiyevā’’ti vatvā imaṃ gāthamāha –

405.

‘‘Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;

Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha nidhāyāti nikkhipitvā oropetvā. Tasesu thāvaresu cāti taṇhātāsena tasesu, taṇhāabhāvena thiratāya thāvaresu ca. Yo na hantīti yo evaṃ sabbasattesu vigatapaṭighatāya nikkhittadaṇḍo neva kañci sayaṃ hanati, na aññe ghāteti, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aññatarabhikkhuvatthu bāvīsatimaṃ.

23. Sāmaṇerānaṃ vatthu

Aviruddhanti imaṃ dhammadesanaṃ satthā jetavane viharanto cattāro sāmaṇere ārabbha kathesi.

Ekā kira brāhmaṇī catunnaṃ bhikkhūnaṃ uddesabhattaṃ sajjetvā brāhmaṇaṃ āha – ‘‘vihāraṃ gantvā cattāro mahallakabrāhmaṇe uddisāpetvā ānehī’’ti. So vihāraṃ gantvā ‘‘cattāro me brāhmaṇe uddisitvā dethā’’ti āha. Tassa saṃkicco paṇḍito sopāko revatoti sattavassikā cattāro khīṇāsavasāmaṇerā pāpuṇiṃsu. Brāhmaṇī mahārahāni āsanāni paññāpetvā ṭhitā sāmaṇere disvāva kupitā uddhane pakkhittaloṇaṃ viya taṭataṭāyamānā ‘‘tvaṃ vihāraṃ gantvā attano nattumattepi appahonte cattāro kumārake gahetvā āgatosī’’ti vatvā tesaṃ tesu āsanesu nisīdituṃ adatvā nīcapīṭhakāni attharitvā ‘‘etesu nisīdathā’’ti vatvā ‘‘gaccha, brāhmaṇa, mahallake oloketvā ānehī’’ti āha. Brāhmaṇo vihāraṃ gantvā sāriputtattheraṃ disvā ‘‘etha, amhākaṃ gehaṃ gamissāmā’’ti ānesi. Thero āgantvā sāmaṇere disvā ‘‘imehi brāhmaṇehi bhattaṃ laddha’’nti pucchitvā ‘‘na laddha’’nti vutte catunnameva bhattassa paṭiyattabhāvaṃ ñatvā ‘‘āhara me patta’’nti pattaṃ gahetvā pakkāmi. Brāhmaṇīpi ‘‘kiṃ iminā vutta’’nti pucchitvā ‘‘etesaṃ nisinnānaṃ brāhmaṇānaṃ laddhuṃ vaṭṭati, āhara me patta’’nti attano pattaṃ gahetvā gato, na bhuñjitukāmo bhavissati, sīghaṃ gantvā aññaṃ oloketvā ānehīti. Brāhmaṇo gantvā mahāmoggallānattheraṃ disvā tatheva vatvā ānesi. Sopi sāmaṇere disvā tatheva vatvā pattaṃ gahetvā pakkāmi. Atha naṃ brāhmaṇī āha – ‘‘ete na bhuñjitukāmā, brāhmaṇavādakaṃ gantvā ekaṃ mahallakabrāhmaṇaṃ ānehī’’ti.

Sāmaṇerāpi pātova paṭṭhāya kiñci alabhamānā jighacchāya pīḷitā nisīdiṃsu. Atha nesaṃ guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjento tesaṃ pātova paṭṭhāya nisinnānaṃ kilantabhāvaṃ ñatvā ‘‘mayā tattha gantuṃ vaṭṭatī’’ti jarājiṇṇo mahallakabrāhmaṇo hutvā tasmiṃ brāhmaṇavādake brāhmaṇānaṃ aggāsane nisīdi. Brāhmaṇo taṃ disvā ‘‘idāni me brāhmaṇī attamanā bhavissatī’’ti ehi gehaṃ gamissāmā’’ti taṃ ādāya gehaṃ agamāsi. Brāhmaṇī taṃ disvāva tuṭṭhacittā dvīsu āsanesu attharaṇaṃ ekasmiṃyeva attharitvā, ‘‘ayya, idha nisīdāhī’’ti āha. Sakko gehaṃ pavisitvā cattāro sāmaṇere pañcapatiṭṭhitena vanditvā tesaṃ āsanapariyante bhūmiyaṃ pallaṅkena nisīdi. Atha naṃ disvā brāhmaṇī brāhmaṇaṃ āha – ‘‘aho te ānīto brāhmaṇo, etampi ummattakaṃ gahetvā āgatosi, attano nattumatte vandanto vicarati, kiṃ iminā, nīharāhi na’’nti. So khandhepi hatthepi kacchāyapi gahetvā nikkaḍḍhiyamāno uṭṭhātumpi na icchati. Atha naṃ brāhmaṇī ‘‘ehi, brāhmaṇa, tvaṃ ekasmiṃ hatthe gaṇha, ahaṃ ekasmiṃ hatthe gaṇhissāmī’’ti ubhopi dvīsu hatthesu gahetvā piṭṭhiyaṃ pothentā gehadvārato bahi akaṃsu. Sakkopi nisinnaṭṭhāneyeva nisinno hatthaṃ parivattesi. Te nivattitvā taṃ nisinnameva disvā bhītaravaṃ ravantā vissajjesuṃ. Tasmiṃ khaṇe sakko attano sakkabhāvaṃ jānāpesi. Atha nesaṃ āhāraṃ adaṃsu. Pañcapi janā āhāraṃ gahetvā eko kaṇṇikāmaṇḍalaṃ vinivijjhitvā, eko chadanassa purimabhāgaṃ, eko pacchimabhāgaṃ, eko pathaviyaṃ nimujjitvā, sakkopi ekena ṭhānena nikkhamīti evaṃ pañcadhā agamaṃsu . Tato paṭṭhāya ca pana taṃ gehaṃ pañcachiddagehaṃ kira nāma jātaṃ.

Sāmaṇerepi vihāraṃ gatakāle bhikkhū, ‘‘āvuso, kīdisa’’nti pucchiṃsu. Mā no pucchittha, amhākaṃ diṭṭhakālato paṭṭhāya brāhmaṇī kodhābhibhūtā paññattāsanesu no nisīditumpi adatvā ‘‘sīghaṃ sīghaṃ mahallakabrāhmaṇaṃ ānehī’’ti āha. Amhākaṃ upajjhāyo āgantvā amhe disvā ‘‘imesaṃ nisinnabrāhmaṇānaṃ laddhuṃ vaṭṭatī’’ti pattaṃ āharāpetvā nikkhami. ‘‘Aññaṃ mahallakaṃ brāhmaṇaṃ ānesī’’ti vutte brāhmaṇo mahāmoggallānattheraṃ ānesi, sopi amhe disvā tatheva vatvā pakkāmi. Atha brāhmaṇī ‘‘na ete bhuñjitukāmā, gaccha brāhmaṇavādakato ekaṃ mahallakabrāhmaṇaṃ ānehī’’ti brāhmaṇaṃ pahiṇi. So tattha gantvā brāhmaṇavesena āgataṃ sakkaṃ ānesi, tassa āgatakāle amhākaṃ āhāraṃ adaṃsūti. Evaṃ karontānaṃ pana tesaṃ tumhe na kujjhitthāti? Na kujjhimhāti. Bhikkhū taṃ sutvā satthu ārocesuṃ – ‘‘bhante, ime ‘na kujjhimhā’ti abhūtaṃ vatvā aññaṃ byākarontī’’ti. Satthā, ‘‘bhikkhave, khīṇāsavā nāma viruddhesupi na virujjhantiyevā’’ti vatvā imaṃ gāthamāha –

406.

‘‘Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;

Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha aviruddhanti āghātavasena viruddhesupi lokiyamahājanesu āghātābhāvena aviruddhaṃ. Hatthagate daṇḍe vā satthe vā avijjamānepi paresaṃ pahāradānato aviratattā attadaṇḍesu janesu nibbutaṃ nikkhittadaṇḍaṃ, pañcannaṃ khandhānaṃ ahaṃ mamanti gahitattā sādānesu tassa gahaṇassa abhāvena anādānaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāmaṇerānaṃ vatthu tevīsatimaṃ.

24. Mahāpanthakattheravatthu

Yassarāgo cāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahāpanthakaṃ ārabbha kathesi.

So hāyasmā cūḷapanthakaṃ catūhi māsehi ekaṃ gāthaṃ paguṇaṃ kātuṃ asakkontaṃ ‘‘tvaṃ sāsane abhabbo, gihibhogāpi parihīno, kiṃ te idha vāsena, ito nikkhamā’’ti vihārā nikkaḍḍhitvā dvāraṃ thakesi. Bhikkhū kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, mahāpanthakattherena idaṃ nāma kataṃ , khīṇāsavānampi maññe kodho uppajjatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, khīṇāsavānaṃ rāgādayo kilesā atthi, mama puttena atthapurekkhāratāya ceva dhammapurekkhāratāya ca kata’’nti vatvā imaṃ gāthamāha –

407.

‘‘Yassa rāgo ca doso ca, māno makkho ca pātito;

Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha āraggāti yassete rāgādayo kilesā, ayañca paraguṇamakkhanalakkhaṇo makkho āraggā sāsapo viya pātito, yathā sāsapo āragge na santiṭṭhati, evaṃ citte na santiṭṭhati, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāpanthakattheravatthu catuvīsatimaṃ.

25. Pilindavacchattheravatthu

Akakkasanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto pilindavacchattheraṃ ārabbha kathesi.

So kirāyasmā ‘‘ehi, vasali, yāhi, vasalī’’tiādīni vadanto gihīpi pabbajitepi vasalivādeneva samudācarati. Athekadivasaṃ sambahulā bhikkhū satthu ārocesuṃ – ‘‘āyasmā, bhante, pilindavaccho bhikkhū vasalivādena samudācaratī’’ti. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ pilindavaccha bhikkhū vasalivādena samudācarasī’’ti pucchitvā ‘‘evaṃ, bhante’’ti vutte tassāyasmato pubbenivāsaṃ manasikaritvā ‘‘mā kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhāyittha, na, bhikkhave, vaccho dosantaro bhikkhū vasalivādena samudācarati, vacchassa, bhikkhave, bhikkhuno pañca jātisatāni abbokiṇṇāni sabbāni tāni brāhmaṇakule paccājātāni, so tassa dīgharattaṃ vasalivādo samudāciṇṇo, khīṇāsavassa nāma kakkasaṃ pharusaṃ paresaṃ mammaghaṭṭanavacanameva natthi. Āciṇṇavasena hi mama putto evaṃ kathetī’’ti vatvā imaṃ gāthamāha –

408.

‘‘Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;

Yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha akakkasanti apharusaṃ. Viññāpaninti atthaviññāpaniṃ. Saccanti bhūtatthaṃ. Nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na laggāpeyya, khīṇāsavo nāma evarūpameva giraṃ bhāseyya, tasmā tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pilindavacchattheravatthu pañcavīsatimaṃ.

26. Aññatarattheravatthu

Yodhadīghanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññatarattheraṃ ārabbha kathesi.

Sāvatthiyaṃ kireko micchādiṭṭhiko brāhmaṇo sarīragandhagahaṇabhayena uttarasāṭakaṃ apanetvā ekamante ṭhapetvā gehadvārābhimukho nisīdi. Atheko khīṇāsavo bhattakiccaṃ katvā vihāraṃ gacchanto taṃ sāṭakaṃ disvā ito cito ca oloketvā kañci apassanto ‘‘nissāmiko aya’’nti paṃsukūlaṃ adhiṭṭhahitvā gaṇhi. Atha naṃ brāhmaṇo disvā akkosanto upasaṅkamitvā ‘‘muṇḍaka , samaṇa, mama sāṭakaṃ gaṇhasī’’ti āha. Taveso, brāhmaṇāti. Āma, samaṇāti. ‘‘Mayā kañci apassantena paṃsukūlasaññāya gahito, gaṇha na’’nti tassa datvā vihāraṃ gantvā bhikkhūnaṃ tamatthaṃ ārocesi. Athassa vacanaṃ sutvā bhikkhū tena saddhiṃ keḷiṃ karontā ‘‘kiṃ nu kho, āvuso, sāṭako dīgho rasso thūlo saṇho’’ti. Āvuso, dīgho vā hotu rasso vā thūlo vā saṇho vā, natthi mayhaṃ tasmiṃ ālayo, paṃsukūlasaññāya naṃ gaṇhinti. Taṃ sutvā bhikkhū tathāgatassa ārocesuṃ – ‘‘esa, bhante, bhikkhu abhūtaṃ vatvā aññaṃ byākarotī’’ti. Satthā ‘‘bhūtaṃ, bhikkhave, esa katheti, khīṇāsavā nāma paresaṃ santakaṃ na gaṇhantī’’ti vatvā imaṃ gāthamāha –

409.

‘‘Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;

Loke adinnaṃ nādiyati, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā maṇimuttādīsu aṇuṃ vā thūlaṃ vā mahagghaappagghavasena subhaṃ vā asubhaṃ vā yo puggalo imasmiṃ loke parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aññatarattheravatthu chabbīsatimaṃ.

27. Sāriputtattheravatthu

Āsā yassāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

Thero kira pañcabhikkhusataparivāro janapade ekaṃ vihāraṃ gantvā vassaṃ upagañchi. Manussā theraṃ disvā bahuṃ vassāvāsikaṃ paṭissuṇiṃsu. Thero pavāretvā sabbasmiṃ vassāvāsike asampatteyeva satthu santikaṃ gacchanto bhikkhū āha – ‘‘daharānañceva sāmaṇerānañca manussehi vassāvāsike āhaṭe gahetvā peseyyātha, ṭhapetvā vā sāsanaṃ pahiṇeyyāthā’’ti. Evaṃ vatvā ca pana satthu santikaṃ agamāsi. Bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘ajjāpi maññe sāriputtattherassa taṇhā atthiyeva. Tathā hi manussehi vassāvāsike dinne attano saddhivihārikānaṃ ‘vassāvāsikaṃ peseyyātha , ṭhapetvā vā sāsanaṃ pahiṇeyyāthā’ti bhikkhūnaṃ vatvā āgato’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, mama puttassa taṇhā atthi, manussānaṃ pana puññato daharasāmaṇerānañca dhammikalābhato parihāni mā ahosīti tenevaṃ kathita’’nti vatvā imaṃ gāthamāha –

410.

‘‘Āsā yassa na vijjanti, asmiṃ loke paramhi ca;

Nirāsāsaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha āsāti taṇhā. Nirāsāsanti nittaṇhaṃ. Visaṃyuttanti sabbakilesehi visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattheravatthu sattavīsatimaṃ.

28. Mahāmoggallānattheravatthu

Yassālayāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāmoggallānattheraṃ ārabbha kathesi. Vatthu purimasadisameva. Idha pana satthā moggallānattherassa nittaṇhabhāvaṃ vatvā imaṃ gāthamāha –

411.

‘‘Yassālayā na vijjanti, aññāya akathaṃkathī;

Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha ālayāti taṇhā. Aññāya akathaṃkathīti aṭṭha vatthūni yathābhūtaṃ jānitvā aṭṭhavatthukāya vicikicchāya nibbicikiccho. Amatogadhamanuppattanti amataṃ nibbānaṃ ogāhetvā anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāmoggallānattheravatthu aṭṭhavīsatimaṃ.

29. Revatattheravatthu

Yodhapuññañcāti imaṃ dhammadesanaṃ satthā pubbārāme viharanto revatattheraṃ ārabbha kathesi. Vatthu ‘‘gāme vā yadi vāraññe’’ti (dha. pa. 98) gāthāvaṇṇanāya vitthāritameva. Vuttañhi tattha (dha. pa. aṭṭha. 1.98) –

Puna ekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘aho sāmaṇerassa lābho, aho puññaṃ, yena ekakena pañcannaṃ bhikkhusatānaṃ pañcakūṭāgārasatāni katānī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ, ubhayamassa pahīna’’nti vatvā imaṃ gāthamāha –

412.

‘‘Yodha puññañca pāpañca, ubho saṅgamupaccagā;

Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha ubhoti dvepi puññāni ca pāpāni ca chaḍḍetvāti attho. Saṅganti rāgādibhedaṃ saṅgaṃ. Upaccagāti atikkanto. Vaṭṭamūlakasokābhāvena asokaṃ abbhantare rāgarajādīnaṃ abhāvena virajaṃ nirupakkilesatāya suddhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Revatattheravatthu ekūnatiṃsatimaṃ.

30. Candābhattheravatthu

Candaṃ vāti imaṃ dhammadesanaṃ satthā jetavane viharanto candābhattheraṃ ārabbha kathesi.

Tatrāyaṃ anupubbī kathā – atīte eko bārāṇasivāsī vāṇijo ‘‘paccantaṃ gantvā candanaṃ āharissāmī’’ti bahūni vatthābharaṇādīni gahetvā pañcahi sakaṭasatehi paccantaṃ gantvā gāmadvāre nivāsaṃ gahetvā aṭaviyaṃ gopāladārake pucchi – ‘‘imasmiṃ gāme pabbatapādakammiko koci manusso atthī’’ti? ‘‘Āma, atthī’’ti. ‘‘Ko nāmeso’’ti? ‘‘Asuko nāmā’’ti. ‘‘Bhariyāya panassa puttānaṃ vā kiṃnāma’’nti? ‘‘Idañcidañcā’’ti. ‘‘Kahaṃ panassa ṭhāne geha’’nti? ‘‘Asukaṭṭhāne nāmā’’ti. So tehi dinnasaññāya sukhayānake nisīditvā tassa gehadvāraṃ gantvā yānā oruyha gehaṃ pavisitvā ‘‘asukanāme’’ti taṃ itthiṃ pakkosi. Sā ‘‘eko no ñātako bhavissatī’’ti vegenāgantvā āsanaṃ paññāpesi. So tattha nisīditvā nāmaṃ vatvā ‘‘mama sahāyo kaha’’nti pucchi. ‘‘Araññaṃ gato, sāmī’’ti. ‘‘Mama putto asuko nāma, mama dhītā asukā nāma kaha’’nti sabbesaṃ nāmaṃ kittentova pucchitvā ‘‘imāni nesaṃ vatthābharaṇāni dadeyyāsi, sahāyassāpi me aṭavito āgatakāle idaṃ vatthābharaṇaṃ dadeyyāsī’’ti adāsi. Sā tassa uḷāraṃ sakkāraṃ katvā sāmikassa āgatakāle ‘‘sāmi, iminā āgatakālato paṭṭhāya sabbesaṃ nāmaṃ vatvā idañcidañca dinna’’nti āha. Sopissa kattabbayuttakaṃ kari.

Atha naṃ sāyaṃ sayane nisinno pucchi – ‘‘samma, pabbatapāde carantena te kiṃ bahuṃ diṭṭhapubba’’nti? ‘‘Aññaṃ na passāmi, rattasākhā pana me bahū rukkhā diṭṭhā’’ti. ‘‘Bahū rukkhā’’ti? ‘‘Āma, bahū’’ti. Tena hi te amhākaṃ dassehīti tena saddhiṃ gantvā rattacandanarukkhe chinditvā pañca sakaṭasatāni pūretvā āgacchanto taṃ āha – ‘‘samma, bārāṇasiyaṃ asukaṭṭhāne nāma mama gehaṃ, kālena kālaṃ mama santikaṃ āgaccheyyāsi, aññena ca me paṇṇākārena attho natthi, rattasākharukkhe eva āhareyyāsī’’ti. So ‘‘sādhū’’ti vatvā kālena kālaṃ tassa santikaṃ āgacchanto rattacandanameva āharati, sopissa bahudhanaṃ deti.

Tato aparena samayena parinibbute kassapadasabale patiṭṭhite kañcanathūpe so puriso bahuṃ candanaṃ ādāya bārāṇasiṃ agamāsi. Athassa so sahāyako vāṇijo bahuṃ candanaṃ pisāpetvā pātiṃ pūretvā ‘‘ehi, samma, yāva bhattaṃ pacati, tāva cetiyakaraṇaṭṭhānaṃ gantvā āgamissāmā’’ti taṃ ādāya tattha gantvā candanapūjaṃ akāsi. Sopissa paccantavāsī sahāyako cetiyakucchiyaṃ candanena candamaṇḍalaṃ akāsi. Ettakamevassa pubbakammaṃ.

So tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ tattha khepetvā imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālakule nibbatti. Tassa nābhimaṇḍalato candamaṇḍalasadisā pabhā uṭṭhahi, tenassa candābhotveva nāmaṃ kariṃsu. Cetiye kirassa candamaṇḍalakaraṇanissando esa. Brāhmaṇā cintayiṃsu – ‘‘sakkā amhehi imaṃ gahetvā lokaṃ khāditu’’nti. Taṃ yāne nisīdāpetvā ‘‘yo imassa sarīraṃ hatthena parāmasati, so evarūpaṃ nāma issariyasampattiṃ labhatī’’ti vatvā vicariṃsu. Sataṃ vā sahassaṃ vā dadamānā eva tassa sarīraṃ hatthena phusituṃ labhanti. Te evaṃ anuvicarantā sāvatthiṃ anuppattā nagarassa ca vihārassa ca antarā nivāsaṃ gaṇhiṃsu. Sāvatthiyampi pañcakoṭimattā ariyasāvakā purebhattaṃ dānaṃ datvā pacchābhattaṃ gandhamālavatthabhesajjādihatthā dhammassavanāya gacchanti. Brāhmaṇā te disvā ‘‘kahaṃ gacchathā’’ti pucchiṃsu. Satthu santikaṃ dhammassavanāyāti. Etha tattha gantvā kiṃ karissatha, amhākaṃ candābhassa brāhmaṇassa ānubhāvasadiso ānubhāvo natthi. Etassa hi sarīraṃ phusantā idaṃ nāma labhanti, etha passatha nanti. Tumhākaṃ candābhassa brāhmaṇassa ko ānubhāvo nāma, amhākaṃ satthāyeva mahānubhāvoti. Te aññamaññaṃ saññāpetuṃ asakkontā ‘‘vihāraṃ gantvā candābhassa vā amhākaṃ vā satthu ānubhāvaṃ jānissāmā’’ti taṃ gahetvā vihāraṃ agamaṃsu.

Satthā tasmiṃ attano santikaṃ upasaṅkamanteyeva candābhāya antaradhānaṃ akāsi. So satthu santike aṅgārapacchiyaṃ kāko viya ahosi. Atha naṃ ekamantaṃ nayiṃsu, ābhā paṭipākatikā ahosi. Puna satthu santikaṃ ānayiṃsu, ābhā tatheva antaradhāyi. Evaṃ tikkhattuṃ gantvā antaradhāyamānaṃ ābhaṃ disvā candābho cintesi – ‘‘ayaṃ ābhāya antaradhānamantaṃ jānāti maññe’’ti. So satthāraṃ pucchi – ‘‘kiṃ nu kho ābhāya antaradhānamantaṃ jānāthā’’ti? Āma, jānāmīti. Tena hi me dethāti. Na sakkā apabbajitassa dātunti. So brāhmaṇe āha – ‘‘etasmiṃ mante gahite ahaṃ sakalajambudīpe jeṭṭhako bhavissāmi, tumhe ettheva hotha, ahaṃ pabbajitvā katipāheneva mantaṃ gaṇhissāmī’’ti. So satthāraṃ pabbajjaṃ yācitvā upasampajji. Athassa dvattiṃsākāraṃ ācikkhi. So ‘‘kiṃ ida’’nti pucchi. Idaṃ mantassa parikammaṃ sajjhāyituṃ vaṭṭatīti. Brāhmaṇāpi antarantarā āgantvā ‘‘gahito te manto’’ti pucchanti. Na tāva gaṇhāmīti. So katipāheneva arahattaṃ patvā brāhmaṇehi āgantvā pucchitakāle ‘‘yātha tumhe, idānāhaṃ anāgamanadhammo jāto’’ti āha. Bhikkhū tathāgatassa ārocesuṃ – ‘‘ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī’’ti. Satthā ‘‘khīṇāsavo idāni, bhikkhave, mama putto candābho, bhūtamevesa kathetī’’ti vatvā imaṃ gāthamāha –

413.

‘‘Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;

Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha vimalanti abbhādimalarahitaṃ. Suddhanti nirupakkilesaṃ. Vippasannanti pasannacittaṃ. Anāvilanti kilesāvilattarahitaṃ. Nandībhavaparikkhīṇanti tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Candābhattheravatthu tiṃsatimaṃ.

31. Sīvalittheravatthu

Yo imanti imaṃ dhammadesanaṃ satthā kuṇḍakoliyaṃ nissāya kuṇḍadhānavane viharanto sīvalittheraṃ ārabbha kathesi.

Ekasmiñhi samaye suppavāsā nāma koliyadhītā sattavassāni gabbhaṃ dhāretvā sattāhaṃ mūḷhagabbhā dukkhāhi tibbāhi kaṭukāhi vedanāhi phuṭṭhā ‘‘sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti. Suppaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata taṃ nibbānaṃ, yathidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī’’ti (udā. 18) imehi tīhi vitakkehi taṃ dukkhaṃ adhivāsentī sāmikaṃ satthu santikaṃ pesetvā tena tassā vacanena satthu vandanāya ārocitāya ‘‘sukhinī hotu suppavāsā koliyadhītā, arogā arogaṃ puttaṃ vijāyatū’’ti satthārā vuttakkhaṇeyeva sukhinī arogā arogaṃ puttaṃ vijāyitvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ adāsi. Puttopissā jātadivasato paṭṭhāya dhammakaraṇaṃ ādāya saṅghassa udakaṃ parissāvesi. So aparabhāge nikkhamitvā pabbajito arahattaṃ pāpuṇi.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘passathāvuso, evarūpo nāma arahattassa upanissayasampanno bhikkhu ettakaṃ kālaṃ mātukucchismiṃ dukkhaṃ anubhosi, kimaṅgaṃ pana aññe, bahuṃ vata iminā dukkhaṃ nitthiṇṇa’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘āma, bhikkhave, mama putto ettakā dukkhā muccitvā idāni nibbānaṃ sacchikatvā viharatī’’ti vatvā imaṃ gāthamāha –

414.

‘‘Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;

Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;

Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – yo bhikkhu imaṃ rāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca catunnaṃ ariyasaccānaṃ appaṭivijjhanakamohañca atīto, cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sīvalittheravatthu ekatiṃsatimaṃ.

32. Sundarasamuddattheravatthu

Yodhakāmeti imaṃ dhammadesanaṃ satthā jetavane viharanto sundarasamuddattheraṃ ārabbha kathesi.

Sāvatthiyaṃ kireko kulaputto sundarasamuddakumāro nāma cattālīsakoṭivibhave mahākule nibbatto. So ekadivasaṃ pacchābhattaṃ gandhamālādihatthaṃ mahājanaṃ dhammassavanatthāya jetavanaṃ gacchantaṃ disvā ‘‘kahaṃ gacchathā’’ti pucchitvā ‘‘satthu santikaṃ dhammassavanatthāyā’’ti vutte ‘‘ahampi gamissāmī’’ti vatvā tena saddhiṃ gantvā parisapariyante nisīdi. Satthā tassa āsayaṃ viditvā anupubbiṃ kathaṃ kathesi. So ‘‘na sakkā agāraṃ ajjhāvasantena saṅkhalikhitaṃ brahmacariyaṃ caritu’’nti satthu dhammakathaṃ nissāya pabbajjāya jātussāho parisāya pakkantāya satthāraṃ pabbajjaṃ yācitvā ‘‘mātāpitūhi ananuññātaṃ tathāgatā na pabbājentī’’ti sutvā gehaṃ gantvā raṭṭhapālakulaputtādayo viya mahantena vāyāmena mātāpitaro anujānāpetvā satthu santike pabbajitvā laddhūpasampado ‘‘kiṃ me idha vāsenā’’ti tato nikkhamitvā rājagahaṃ gantvā piṇḍāya caranto vītināmesi.

Athekadivasaṃ sāvatthiyaṃ tassa mātāpitaro ekasmiṃ chaṇadivase mahantena sirisobhaggena tassa sahāyakakumārake kīḷamāne disvā ‘‘amhākaṃ puttassa idaṃ dullabhaṃ jāta’’nti parideviṃsu. Tasmiṃ khaṇe ekā gaṇikā taṃ kulaṃ gantvā tassa mātaraṃ rodamānaṃ nisinnaṃ disvā ‘‘amma, kiṃ kāraṇā rodasī’’ti pucchi. ‘‘Puttaṃ anussaritvā rodāmī’’ti. ‘‘Kahaṃ pana so, ammā’’ti? ‘‘Bhikkhūsu pabbajito’’ti. ‘‘Kiṃ uppabbājetuṃ na vaṭṭatī’’ti? ‘‘Vaṭṭati, na pana icchati, ito nikkhamitvā rājagahaṃ gato’’ti. ‘‘Sacāhaṃ taṃ uppabbājeyyaṃ, kiṃ me kareyyāthā’’ti? ‘‘Imassa te kulassa kuṭumbasāminiṃ kareyyāmā’’ti. Tena hi me paribbayaṃ dethāti paribbayaṃ gahetvā mahantena parivārena rājagahaṃ gantvā tassa piṇḍāya caraṇavīthiṃ sallakkhetvā tatthekaṃ nivāsagehaṃ gahetvā pātova paṇītaṃ āhāraṃ paṭiyādetvā therassa piṇḍāya paviṭṭhakāle bhikkhaṃ datvā katipāhaccayena, ‘‘bhante, idheva nisīditvā bhattakiccaṃ karothā’’ti pattaṃ gaṇhi. So pattamadāsi.

Atha naṃ paṇītena āhārena parivisitvā, ‘‘bhante, idheva piṇḍāya carituṃ phāsuka’’nti vatvā katipāhaṃ ālinde nisīdāpetvā bhojetvā dārake pūvehi saṅgaṇhitvā ‘‘etha tumhe therassa āgatakāle mayi vārentiyāpi idhāgantvā rajaṃ uṭṭhāpeyyāthā’’ti āha. Te punadivase therassa bhojanavelāya tāya vāriyamānāpi rajaṃ uṭṭhāpesuṃ. Sā punadivase, ‘‘bhante, dārakā vāriyamānāpi mama vacanaṃ asuṇitvā idha rajaṃ uṭṭhāpenti, antogehe nisīdathā’’ti anto nisīdāpetvā katipāhaṃ bhojesi. Puna dārake saṅgaṇhitvā ‘‘tumhe mayā vāriyamānāpi therassa bhojanakāle mahāsaddaṃ kareyyāthā’’ti āha. Te tathā kariṃsu. Sā punadivase, ‘‘bhante, imasmiṃ ṭhāne ativiya mahāsaddo hoti, dārakā mayā vāriyamānāpi vacanaṃ na gaṇhanti, uparipāsādeyeva nisīdathā’’ti vatvā therena adhivāsite theraṃ purato katvā pāsādaṃ abhiruhantī dvārāni pidahamānāva pāsādaṃ abhiruhi. Thero ukkaṭṭhasapadānacāriko samānopi rasataṇhāya baddho tassā vacanena sattabhūmikaṃ pāsādaṃ abhiruhi.

Sā theraṃ nisīdāpetvā ‘‘cattālīsāya khalu, samma, puṇṇamukha ṭhānehi itthī purisaṃ accāvadati vijambhati vinamati gilasati vilajjati nakhena nakhaṃ ghaṭṭeti, pādena pādaṃ akkamati, kaṭṭhena pathaviṃ vilikhati, dārakaṃ ullaṅgheti olaṅgheti, kīḷati kīḷāpeti, cumbati cumbāpeti, bhuñjati bhuñjāpeti, dadāti āyācati, katamanukaroti, uccaṃ bhāsati, nīcaṃ bhāsati, aviccaṃ bhāsati, viviccaṃ bhāsati, naccena gītena vāditena roditena vilasitena vibhūsitena jagghati, pekkhati, kaṭiṃ cāleti, guyhabhaṇḍakaṃ cāleti, ūruṃ vivarati, ūruṃ pidahati, thanaṃ dasseti, kacchaṃ dasseti, nābhiṃ dasseti, akkhiṃ nikhaṇati, bhamukaṃ ukkhipati, oṭṭhaṃ palikhati, jivhaṃ nillāleti, dussaṃ muñcati, dussaṃ bandhati, sirasaṃ muñcati, sirasaṃ bandhatī’’ti (jā. 2.21.300) evaṃ āgataṃ itthikuttaṃ itthilīlaṃ dassetvā tassa purato ṭhitā imaṃ gāthamāha –

‘‘Alattakakatā pādā, pādukāruyha vesiyā;

Tuvampi daharo mama, ahampi daharā tava;

Ubhopi pabbajissāma, jiṇṇā daṇḍaparāyaṇā’’ti. (theragā. 459, 462);

Therassa ‘‘aho vata me bhāriyaṃ anupadhāretvā katakamma’’nti mahāsaṃvego udapādi. Tasmiṃ khaṇe satthā pañcacattālīsayojanamatthake jetavane nisinnova taṃ kāraṇaṃ disvā sitaṃ pātvākāsi. Atha naṃ ānandatthero pucchi – ‘‘bhante, ko nu kho hetu, ko paccayo sitassa pātukammāyā’’ti. Ānanda, rājagahanagare sattabhūmikapāsādatale sundarasamuddassa ca bhikkhuno gaṇikāya ca saṅgāmo vattatīti. Kassa nu kho, bhante, jayo bhavissati, kassa parājayoti? Satthā, ‘‘ānanda, sundarasamuddassa jayo bhavissati, gaṇikāya parājayo’’ti therassa jayaṃ pakāsetvā tattha nisinnakova obhāsaṃ pharitvā ‘‘bhikkhu ubhopi kāme nirapekkho pajahā’’ti vatvā imaṃ gāthamāha –

415.

‘‘Yodha kāme pahantvāna, anāgāro paribbaje;

Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – yo puggalo idha loke ubhopi kāme hitvā anāgāro hutvā paribbajati, taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne so thero arahattaṃ patvā iddhibalena vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalaṃ vinivijjhitvā satthu sarīraṃ thomentoyeva āgantvā satthāraṃ vandi. Dhammasabhāyampi kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, jivhāviññeyyaṃ rasaṃ nissāya manaṃ naṭṭho sundarasamuddatthero, satthā panassa avassayo jāto’’ti. Satthā taṃ kathaṃ sutvā ‘‘na, bhikkhave, idāneva, pubbepāhaṃ etassa rasataṇhāya baddhamanassa avassayo jātoyevā’’ti vatvā tehi yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā –

‘‘Na kiratthi rasehi pāpiyo,

Āvāsehi vā santhavehi vā;

Vātamigaṃ gahananissitaṃ,

Vasamānesi rasehi sañjayo’’ti. (jā. 1.1.14) –

Ekakanipāte imaṃ vātamigajātakaṃ vitthāretvā ‘‘tadā sundarasamuddo vātamigo ahosi, imaṃ pana gāthaṃ vatvā tassa vissajjāpetā rañño mahāmacco ahamevā’’ti jātakaṃ samodhānesīti.

Sundarasamuddattheravatthu battiṃsatimaṃ.

33. Jaṭilattheravatthu

Yodha taṇhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto jaṭilattheraṃ ārabbha kathesi.

Tatrāyaṃ anupubbī kathā – atīte kira bārāṇasiyaṃ dve bhātaro kuṭumbikā mahantaṃ ucchukhettaṃ kāresuṃ. Athekadivasaṃ kaniṭṭhabhātā ucchukhettaṃ gantvā ‘‘ekaṃ jeṭṭhabhātikassa dassāmi, ekaṃ mayhaṃ bhavissatī’’ti dve ucchuyaṭṭhiyo rasassa anikkhamanatthāya chinnaṭṭhāne bandhitvā gaṇhi. Tadā kira ucchūnaṃ yantena pīḷanakiccaṃ natthi, agge vā mūle vā chinditvā ukkhittakāle dhammakaraṇato udakaṃ viya sayameva raso nikkhamati. Tassa pana khettato ucchuyaṭṭhiyo gahetvā āgamanakāle gandhamādane paccekabuddho samāpattito vuṭṭhāya ‘‘kassa nu kho ajja anuggahaṃ karissāmī’’ti upadhārento taṃ attano ñāṇajāle paviṭṭhaṃ disvā saṅgahaṃ kātuṃ samatthabhāvañca ñatvā pattacīvaraṃ ādāya iddhiyā āgantvā tassa purato aṭṭhāsi. So taṃ disvāva pasannacitto uttarasāṭakaṃ uccatare bhūmipadese attharitvā, ‘‘bhante, idha nisīdathā’’ti paccekabuddhaṃ nisīdāpetvā ‘‘pattaṃ upanāmethā’’ti ucchuyaṭṭhiyā bandhanaṭṭhānaṃ mocetvā pattassa upari akāsi, raso otaritvā pattaṃ pūresi. Paccekabuddhena tasmiṃ rase pīte ‘‘sādhukaṃ vata me ayyena raso pīto. Sace me jeṭṭhabhātiko mūlaṃ āharāpessati, mūlaṃ dassāmi. Sace pattiṃ āharāpessati, pattiṃ dassāmī’’ti cintetvā, ‘‘bhante, pattaṃ me upanāmethā’’ti dutiyampi ucchuyaṭṭhiṃ mocetvā rasaṃ adāsi. ‘‘Bhātā me ucchukhettato aññaṃ ucchuṃ āharitvā khādissatī’’ti ettakampi kirassa vañcanacittaṃ nāhosi. Paccekabuddho pana paṭhamaṃ ucchurasassa pītattā taṃ ucchurasaṃ aññehipi saddhiṃ saṃvibhajitukāmo hutvā gahetvāva nisīdi . So tassa ākāraṃ ñatvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, yo ayaṃ mayā dinno aggaraso, imassa nissandena devamanussesu sampattiṃ anubhavitvā pariyosāne tumhehi pattadhammameva pāpuṇeyya’’nti patthanaṃ paṭṭhapesi. Paccekabuddhopissa ‘‘evaṃ hotū’’ti vatvā ‘‘icchitaṃ patthitaṃ tuyha’’nti dvīhi gāthāhi anumodanaṃ katvā yathā so passati, evaṃ adhiṭṭhahitvā ākāsena gandhamādanaṃ gantvā pañcannaṃ paccekabuddhasatānaṃ taṃ rasaṃ adāsi.

So taṃ pāṭihāriyaṃ disvā bhātu santikaṃ gantvā ‘‘kahaṃ gatosī’’ti vutte ‘‘ucchukhettaṃ oloketuṃ gatomhī’’ti. ‘‘Kiṃ tādisena ucchukhettaṃ gatena, nanu nāma ekaṃ vā dve vā ucchuyaṭṭhiyo ādāya āgantabbaṃ bhaveyyā’’ti bhātarā vutto – ‘‘āma, bhātika, dve me ucchuyaṭṭhiyo gahitā, ekaṃ pana paccekabuddhaṃ disvā mama ucchuyaṭṭhito rasaṃ datvā ‘mūlaṃ vā pattiṃ vā dassāmī’ti tumhākampi me ucchuyaṭṭhito raso dinno, kiṃ nu kho tassa mūlaṃ gaṇhissatha, udāhu patti’’nti āha. ‘‘Kiṃ pana paccekabuddhena kata’’nti? ‘‘Mama ucchuyaṭṭhito rasaṃ pivitvā tumhākaṃ ucchuyaṭṭhito rasaṃ ādāya ākāsena gandhamādanaṃ gantvā pañcasatānaṃ paccekabuddhānaṃ adāsī’’ti. So tasmiṃ kathenteyeva nirantaraṃ pītiyā phuṭṭhasarīro hutvā ‘‘tena me paccekabuddhena diṭṭhadhammasseva adhigamo bhaveyyā’’ti patthanaṃ akāsi. Evaṃ kaniṭṭhena tisso sampattiyo patthitā, jeṭṭhena pana ekapadeneva arahattaṃ patthitanti idaṃ tesaṃ pubbakammaṃ.

Te yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattitvā ekaṃ buddhantaraṃ khepayiṃsu. Tesaṃ devaloke ṭhitakāleyeva vipassī sammāsambuddho loke uppajji. Tepi devalokato cavitvā bandhumatiyā ekasmiṃ kulagehe jeṭṭho jeṭṭhova, kaniṭṭho kaniṭṭhova hutvā paṭisandhiṃ gaṇhiṃsu. Tesu jeṭṭhassa senoti nāmaṃ akaṃsu, kaniṭṭhassa aparājitoti . Tesu vayappattakāle kuṭumbaṃ saṇṭhāpetvā viharantesu ‘‘buddharatanaṃ loke uppannaṃ, dhammaratanaṃ, saṅgharatanaṃ, dānāni detha, puññāni karotha, ajja aṭṭhamī, ajja cātuddasī, ajja pannarasī, uposathaṃ karotha, dhammaṃ suṇāthā’’ti dhammaghosakassa bandhumatīnagare ghosanaṃ sutvā mahājanaṃ purebhattaṃ dānaṃ datvā pacchābhattaṃ dhammassavanāya gacchantaṃ disvā senakuṭumbiko ‘‘kahaṃ gacchathā’’ti pucchitvā ‘‘satthu santikaṃ dhammassavanāyā’’ti vutte ‘‘ahampi gamissāmī’’ti tehi saddhiṃyeva gantvā parisapariyante nisīdi.

Satthā tassa ajjhāsayaṃ viditvā anupubbiṃ kathaṃ kathesi. So satthu dhammaṃ sutvā pabbajjāya ussāhajāto satthāraṃ pabbajjaṃ yāci. Atha naṃ satthā ‘‘atthi pana te apaloketabbā ñātakā’’ti pucchi. Atthi, bhanteti. Tena hi apaloketvā ehīti. So kaniṭṭhassa santikaṃ gantvā ‘‘yaṃ imasmiṃ kule sāpateyyaṃ, taṃ sabbaṃ tava hotū’’ti āha. Tumhe pana, sāmīti. Ahaṃ satthu santike pabbajissāmīti. Sāmi kiṃ vadetha, ahaṃ mātari matāya mātaraṃ viya, pitari mate pitaraṃ viya tumhe alatthaṃ, idaṃ kulaṃ mahābhogaṃ, gehe ṭhiteneva sakkā puññāni kātuṃ, mā evaṃ karitthāti. Mayā satthu santike dhammo suto, na sakkā taṃ agāramajjhe ṭhitena pūretuṃ, pabbajissāmevāhaṃ, tvaṃ nivattāhīti. Evaṃ so kaniṭṭhaṃ nivattāpetvā satthu santike pabbajitvā laddhūpasampado na cirasseva arahattaṃ pāpuṇi. Kaniṭṭhopi ‘‘bhātu pabbajitasakkāraṃ karissāmī’’ti sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhātaraṃ vanditvā āha – ‘‘bhante, tumhehi attano bhavanissaraṇaṃ kataṃ, ahaṃ pana pañcahi kāmaguṇehi baddho nikkhamitvā pabbajituṃ na sakkomi, mayhaṃ gehe ṭhitasseva anucchavikaṃ mahantaṃ puññakammaṃ ācikkhathā’’ti. Atha naṃ thero ‘‘sādhu sādhu, paṇḍita, satthu gandhakuṭiṃ karohī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā nānādārūni āharāpetvā thambhādīnaṃ atthāya tacchāpetvā ekaṃ suvaṇṇakhacitaṃ, ekaṃ rajatakhacitaṃ, ekaṃ maṇikhacitanti sabbāni sattaratanakhacitāni kāretvā tehi gandhakuṭiṃ kāretvā sattaratanakhacitāheva chadaniṭṭhakāhi chādāpesi. Gandhakuṭiyā karaṇakāleyeva pana taṃ attanā samānanāmako aparājitoyeva nāma bhāgineyyo upasaṅkamitvā ‘‘ahampi karissāmi, mayhampi pattiṃ detha mātulā’’ti āha. Na demi, tāta, aññehi asādhāraṇaṃ karissāmīti. So bahumpi yācitvā pattiṃ alabhamāno ‘‘gandhakuṭiyā purato kuñjarasālaṃ laddhuṃ vaṭṭatī’’ti sattaratanamayaṃ kuñjarasālaṃ kāresi. So imasmiṃ buddhuppāde meṇḍakaseṭṭhi hutvā nibbatti.

Gandhakuṭiyaṃ pana sattaratanamayāni tīṇi mahāvātapānāni ahesuṃ. Tesaṃ abhimukhe heṭṭhā sudhāparikammakatā tisso pokkharaṇiyo kāretvā catujjātikagandhodakassa pūretvā aparājito, gahapati, pañcavaṇṇāni kusumāni ropāpesi tathāgatassa anto nisinnakāle vātavegena samuṭṭhitāhi reṇuvaṭṭīhi sarīrassa okiraṇatthaṃ. Gandhakuṭithūpikāya kapallaṃ rattasuvaṇṇamayaṃ ahosi, pavāḷamayā sikharā, heṭṭhā maṇimayā chadaniṭṭhakā. Iti sā naccanto viya moro sobhamānā aṭṭhāsi. Sattasu pana ratanesu koṭṭetabbayuttakaṃ koṭṭetvā itaraṃ sakalameva gahetvā jaṇṇumattena odhinā gandhakuṭiṃ parikkhipitvā pariveṇaṃ pūresi.

Evaṃ gandhakuṭiṃ niṭṭhāpetvā aparājito, gahapati, bhātikattheraṃ upasaṅkamitvā āha – ‘‘bhante, niṭṭhitā gandhakuṭi, paribhogamassā paccāsīsāmi, paribhogena kira mahantaṃ puññaṃ hotī’’ti . So satthāraṃ upasaṅkamitvā, ‘‘bhante, iminā kira vo kuṭumbikena gandhakuṭi kāritā, idāni pana paribhogaṃ paccāsīsatī’’ti āha. Satthā uṭṭhāyāsanā gandhakuṭiabhimukhaṃ gantvā gandhakuṭiṃ parikkhipitvā parikkhittaratanarāsiṃ olokento dvārakoṭṭhake aṭṭhāsi. Atha naṃ kuṭumbiko ‘‘pavisatha, bhante’’ti āha. Satthā tattheva ṭhatvā tatiyavāre tassa bhātikattheraṃ olokesi. So olokitākāreneva ñatvā kaniṭṭhabhātaraṃ āha – ‘‘ehi, tāta, ‘mameva rakkhā bhavissati, tumhe yathāsukhaṃ vasathā’ti satthāraṃ vadehī’’ti. So tassa vacanaṃ sutvā satthāraṃ pañcapatiṭṭhitena vanditvā, ‘‘bhante, yathā manussā rukkhamūle pavisitvā anapekkhā pakkamanti, yathā vā nadiṃ taritvā uḷumpaṃ anapekkhā pariccajanti, evaṃ anapekkhā hutvā tumhe vasathā’’ti āha. Kimatthaṃ pana satthā aṭṭhāsi? Evaṃ kirassa ahosi – ‘‘buddhānaṃ santikaṃ purebhattampi pacchābhattampi bahū āgacchanti, tesu ratanāni ādāya pakkamantesu na sakkā amhehi vāretuṃ, pariveṇamhi ettake ratane vokiṇṇe attano upaṭṭhāke harantepi na vāretīti kuṭumbiko mayi āghātaṃ katvā apāyūpago bhaveyyā’’ti iminā kāraṇena aṭṭhāsi. Tena pana , ‘‘bhante, mameva rakkhā bhavissati, tumhe vasathā’’ti vutte pāvisi.

Kuṭumbiko samantā rakkhaṃ ṭhapetvā manusse āha – ‘‘tātā, ucchaṅgena vā pacchipasibbakehi vā ādāya gacchante vāreyyātha, hatthena gahetvā gacchante pana mā vārayitthā’’ti. Antonagarepi ārocāpesi ‘‘mayā gandhakuṭipariveṇe satta ratanāni okiṇṇāni, satthu santike dhammaṃ sutvā gacchantā duggatamanussā ubho hatthe pūretvā gaṇhantu, sukhitāpi ekena gaṇhantū’’ti. Evaṃ kirassa ahosi ‘‘saddhā tāva dhammaṃ sotukāmā gamissantiyeva, assaddhāpi pana dhanalobhena gantvā dhammaṃ sutvā dukkhato muccissantī’’ti. Tasmā janasaṅgahatthāya evaṃ ārocāpesi. Mahājano tena vuttaniyāmeneva ratanāni gaṇhi. Sakiṃ okiṇṇaratanesu khīṇesu yāvatatiyaṃ jaṇṇumattena odhinā okirāpesiyeva. Satthu pana pādamūle tipusamattaṃ anagghaṃ maṇiratanaṃ ṭhapesi. Evaṃ kirassa ahosi – ‘‘satthu sarīrato suvaṇṇavaṇṇāya pabhāya saddhiṃ maṇipabhaṃ olokentānaṃ titti nāma na bhavissatī’’ti. Tasmā evamakāsi. Mahājanopi atittova olokesi.

Athekadivasaṃ eko micchādiṭṭhikabrāhmaṇo ‘‘satthu kira pādamūle mahagghaṃ maṇiratanaṃ nikkhittaṃ, harissāmi na’’nti vihāraṃ gantvā satthāraṃ vandituṃ āgatassa mahājanassa antarena pāvisi. Kuṭumbiko tassa pavisanākāreneva ‘‘maṇiṃ gaṇhitukāmo’’ti sallakkhetvā ‘‘aho vata na gaṇheyyā’’ti cintesi. Sopi satthāraṃ vandanto viya pādamūle hatthaṃ upanāmetvā maṇiṃ gahetvā ovaṭṭikāya katvā pakkāmi. Kuṭumbiko tasmiṃ cittaṃ pasādetuṃ nāsakkhi. So dhammakathāvasāne satthāraṃ upasaṅkamitvā āha – ‘‘bhante, mayā tikkhattuṃ gandhakuṭiṃ parikkhipitvā jaṇṇumattena odhinā satta ratanāni okiṇṇāni, tāni me gaṇhantesu āghāto nāma nāhosi, cittaṃ bhiyyo bhiyyo pasīdiyeva. Ajja pana ‘aho vatāyaṃ brāhmaṇo maṇiṃ na gaṇheyyā’ti cintetvā tasmiṃ maṇiṃ ādāya gate cittaṃ pasādetuṃ nāsakkhi’’nti. Satthā tassa vacanaṃ sutvā ‘‘nanu, upāsaka, attano santakaṃ parehi anāharaṇīyaṃ kātuṃ sakkosī’’ti nayaṃ adāsi. So satthārā dinnanaye ṭhatvā satthāraṃ vanditvā ‘‘ajja ādiṃ katvā mama santakaṃ dasikasuttamattampi maṃ abhibhavitvā anekasatāpi rājāno vā corā vā gaṇhituṃ samatthā nāma mā hontu, aggināpi mama santakaṃ mā ḍayhatu, udakenapi mā vuyhatū’’ti patthanaṃ akāsi . Satthāpissa ‘‘evaṃ hotū’’ti anumodanaṃ akāsi. So gandhakuṭimahaṃ karonto aṭṭhasaṭṭhiyā bhikkhusatasahassānaṃ antovihāreyeva nava māse mahādānaṃ datvā dānapariyosāne sabbesaṃ ticīvaraṃ adāsi. Saṅghanavakassa cīvarasāṭakā sahassagghanakā ahesuṃ.

So evaṃ yāvatāyukaṃ puññāni karitvā tato cuto devaloke nibbattitvā ettakaṃ kālaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahe ekasmiṃ seṭṭhikule paṭisandhiṃ gahetvā aḍḍhamāsādhike nava māse mātukucchiyaṃ vasi. Jātadivase panassa sakalanagare sabbāvudhāni pajjaliṃsu, sabbesaṃ kāyarūḷhāni ābharaṇānipi pajjalitāni viya obhāsaṃ muñciṃsu, nagaraṃ ekapajjotaṃ ahosi. Seṭṭhipi pātova rājūpaṭṭhānaṃ agamāsi. Atha naṃ rājā pucchi – ‘‘ajja sabbāvudhāni pajjaliṃsu, nagaraṃ ekapajjotaṃ jātaṃ, jānāsi nu kho ettha kāraṇa’’nti? ‘‘Jānāmi, devā’’ti. ‘‘Kiṃ, seṭṭhī’’ti? ‘‘Mama gehe tumhākaṃ dāso jāto, tassa puññatejenevaṃ ahosī’’ti. ‘‘Kiṃ nu kho coro bhavissatī’’ti? ‘‘Natthetaṃ, deva, puññavā satto katābhinīhāro’’ti. ‘‘Tena hi naṃ sammā posetuṃ vaṭṭati, idamassa khīramūlaṃ hotū’’ti devasikaṃ sahassaṃ paṭṭhapesi. Athassa nāmagahaṇadivase sakalanagarassa ekapajjotabhūtattā jotikotveva nāmaṃ kariṃsu.

Athassa vayappattakāle gehakaraṇatthāya bhūmitale sodhiyamāne sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko ‘‘kiṃ nu kho ida’’nti upadhārayamāno ‘‘jotikassa gehaṭṭhānaṃ gaṇhantī’’ti ñatvā ‘‘nāyaṃ etehi katagehe vasissati, mayāpettha gantuṃ vaṭṭatī’’ti vaḍḍhakīvesena tattha gantvā ‘‘kiṃ karothā’’ti āha. ‘‘Jotikassa gehaṭṭhānaṃ gaṇhāmā’’ti. ‘‘Apetha, nāyaṃ tumhehi katagehe vasissatī’’ti vatvā soḷasakarīsamattaṃ bhūmipadesaṃ olokesi, so tāvadeva kasiṇamaṇḍalaṃ viya samo ahosi. Puna ‘‘imasmiṃ ṭhāne pathaviṃ bhinditvā sattaratanamayo sattabhūmikapāsādo uṭṭhahatū’’ti cintetvā olokesi, tāvadeva tathārūpo pāsādo uṭṭhahi. Puna ‘‘imaṃ parikkhipitvā sattaratanamayā satta pākārā uṭṭhahantū’’ti cintetvā olokesi, tathārūpā pākārā uṭṭhahiṃsu. Atha ‘‘nesaṃ pariyante kapparukkhā uṭṭhahantū’’ti cintetvā olokesi, tathārūpā kapparukkhā uṭṭhahiṃsu. ‘‘Pāsādassa catūsu kaṇṇesu catasso nidhikumbhiyo uṭṭhahantū’’ti cintetvā olokesi, sabbaṃ tatheva ahosi. Nidhikumbhīsu pana ekā yojanikā ahosi, ekā tigāvutikā, ekā aḍḍhayojanikā, ekā gāvutappamāṇā. Bodhisattassa nibbattanidhikumbhīnaṃ pana ekamukhappamāṇaṃ ahosi, heṭṭhā pathavīpariyantāva ahesuṃ. Jotikassa nibbattanidhikumbhīnaṃ mukhaparimāṇaṃ na kathitaṃ, sabbā mukhachinnatālaphalaṃ viya paripuṇṇāva uṭṭhahiṃsu. Pāsādassa catūsu kaṇṇesu taruṇatālakkhandhappamāṇā catasso suvaṇṇamayā ucchuyaṭṭhiyo nibbattiṃsu. Tāsaṃ maṇimayāni pattāni, sovaṇṇamayāni khandhāni ahesuṃ. Pubbakammassa dassanatthaṃ kiretāni, nibbattiṃsu.

Sattasu dvārakoṭṭhakesu satta yakkhā ārakkhaṃ gaṇhiṃsu. Paṭhame dvārakoṭṭhake yamakoḷī nāma yakkho attano parivārena yakkhasahassena saddhiṃ ārakkhaṃ gaṇhi, dutiye uppalo nāma attano parivārayakkhānaṃ dvīhi sahassehi saddhiṃ, tatiye vajiro nāma tīhi sahassehi saddhiṃ, catutthe vajirabāhu nāma catūhi sahassehi saddhiṃ, pañcame kasakando nāma pañcahi sahassehi saddhiṃ, chaṭṭhe kaṭattho nāma chahi sahassehi saddhiṃ, sattame disāmukho nāma sattahi sahassehi saddhiṃ ārakkhaṃ gaṇhi. Evaṃ pāsādassa anto ca bahi ca gāḷharakkhā ahosi. ‘‘Jotikassa kira sattaratanamayo sattabhūmikapāsādo uṭṭhito, satta pākārā sattadvārakoṭṭhakā catasso nidhikumbhiyo uṭṭhitā’’ti sutvā bimbisāro rājā seṭṭhicchattaṃ pahiṇi. So jotikaseṭṭhi nāma ahosi.

Tena pana saddhiṃ katapuññakammā itthī uttarakurūsu nibbatti. Atha naṃ devatā tato ānetvā sirigabbhe nisīdāpesuṃ. Sā āgacchamānā ekaṃ taṇḍulanāḷiṃ tayo ca jotipāsāṇe gaṇhi. Tesaṃ yāvajīvaṃ tāyeva taṇḍulanāḷiyā bhattaṃ ahosi. Sace kira te sakaṭasatampi taṇḍulānaṃ pūretukāmā honti, sā taṇḍulanāḷi nāḷiyeva hutvā tiṭṭhati. Bhattapacanakāle taṇḍule ukkhaliyaṃ pakkhipitvā tesaṃ pāsāṇānaṃ upari ṭhapeti, pāsāṇā tāvadeva pajjalitvā bhatte pakkamatte nibbāyanti. Teneva saññāṇena bhattassa pakkabhāvaṃ jānanti. Sūpeyyādipacanakālepi eseva nayo. Evaṃ tesaṃ jotipāsāṇehi āhāro paccati. Maṇiālokena ca vasanti, aggissa vā dīpassa vā obhāsaṃ neva jāniṃsu. ‘‘Jotikassa kira evarūpā sampattī’’ti sakalajambudīpe pākaṭo ahosi. Mahājano yānādīni yojetvā dassanatthāya āgacchati. Jotikaseṭṭhi āgatāgatānaṃ uttarakurutaṇḍulānaṃ bhattaṃ pacāpetvā dāpesi. ‘‘Kapparukkhehi vatthāni gaṇhantu, ābharaṇāni gaṇhantū’’ti āṇāpesi. ‘‘Gāvutikanidhikumbhiyā mukhaṃ vivarāpetvā yāpanamattaṃ dhanaṃ gaṇhantū’’ti āṇāpesi. Sakalajambudīpavāsikesu dhanaṃ gahetvā gacchantesu nidhikumbhiyā aṅgulimattampi ūnaṃ nāhosi. Gandhakuṭipariveṇe vālukaṃ katvā okiṇṇaratanānaṃ kirassa eso nissando.

Evaṃ mahājane vatthābharaṇāni ceva dhanañca yadicchakaṃ ādāya gacchante bimbisāro tassa pāsādaṃ daṭṭhukāmopi mahājane āgacchante okāsaṃ nālattha. Aparabhāge yadicchakaṃ ādāya gatattā manussesu mandībhūtesu rājā jotikassa pitaraṃ āha – ‘‘tava puttassa pāsādaṃ daṭṭhukāmamhā’’ti. So ‘‘sādhu, devā’’ti vatvā gantvā puttassa kathesi – ‘‘tāta, rājā te pāsādaṃ daṭṭhukāmo’’ti. ‘‘Sādhu, tāta, āgacchatū’’ti. Rājā mahantena parivārena tattha agamāsi. Paṭhamadvārakoṭṭhake sammajjitvā kacavarachaḍḍikā dāsī rañño hatthaṃ adāsi, rājā ‘‘seṭṭhijāyā’’ti saññāya lajjamāno tassā bāhāya hatthaṃ na ṭhapesi. Evaṃ sesadvārakoṭṭhakesupi dāsiyo ‘‘seṭṭhibhariyāyo’’ti maññamāno tāsaṃ bāhāya hatthaṃ na ṭhapesi. Jotiko āgantvā rājānaṃ paccuggantvā vanditvā pacchato hutvā ‘‘purato yātha, devā’’ti āha. Rañño maṇipathavī sataporisapapāto viya hutvā upaṭṭhahi. So ‘‘iminā mama gahaṇatthāya opāto khaṇito’’ti maññamāno pādaṃ nikkhipituṃ na visahi. Jotiko ‘‘nāyaṃ, deva, opāto, mama pacchato āgacchathā’’ti purato ahosi. Rājā tena akkantakāle bhūmiṃ akkamitvā heṭṭhimatalato paṭṭhāya pāsādaṃ olokento vicari. Tadā ajātasattukumāropi pitu aṅguliṃ gahetvā vicaranto cintesi – ‘‘aho andhabālo mama pitā, gahapatike nāma sattaratanamaye pāsāde vasante esa rājā hutvā dārumaye gehe vasati, ahaṃ dāni rājā hutvā imassa imasmiṃ pāsāde vasituṃ na dassāmī’’ti.

Raññopi uparimatalāni abhiruhantasseva pātarāsavelā jātā. So seṭṭhiṃ āmantetvā, ‘‘mahāseṭṭhi, idheva pātarāsaṃ bhuñjissāmā’’ti. Jānāmi, deva, sajjito devassāhāroti. So soḷasahi gandhodakaghaṭehi nhatvā ratanamaye seṭṭhissa nisīdanamaṇḍape paññatte tasseva nisīdanapallaṅke nisīdi. Athassa hatthadhovanūdakaṃ datvā satasahassagghanikāya suvaṇṇapātiyā kilinnapāyāsaṃ vaḍḍhetvā purato ṭhapayiṃsu. Rājā ‘‘bhojana’’nti saññāya bhuñjituṃ ārabhi. Seṭṭhi ‘‘nayidaṃ, deva, bhojanaṃ, kilinnapāyāso eso’’ti aññissā suvaṇṇapātiyā bhojanaṃ vaḍḍhetvā purimapātiyaṃ ṭhapayiṃsu. Tato uṭṭhitautunā kira taṃ bhuñjituṃ sukhaṃ hoti. Rājā madhurabhojanaṃ bhuñjanto pamāṇaṃ na aññāsi. Atha naṃ seṭṭhi vanditvā añjaliṃ paggayha ‘‘alaṃ, deva, ettakameva hotu, ito uttariṃ jirāpetuṃ na sakkā’’ti āha. Atha naṃ rājā āha – ‘‘kiṃ, gahapati, garukaṃ katvā kathesi attano bhatta’’nti? Deva, natthetaṃ, tumhākaṃ sabbassāpi hi balakāyassa idameva bhattaṃ idaṃ supeyyaṃ. Api ca kho ahaṃ ayasassa bhāyāmīti. Kiṃ kāraṇāti? Sace devassa kāyālasiyamattaṃ bhaveyya, ‘‘hiyyo raññā seṭṭhissa gehe bhattaṃ bhuttaṃ, seṭṭhinā kiñci kataṃ bhavissatī’’ti vacanassa bhāyāmi, devāti. Tena hi bhattaṃ hara, udakaṃ āharāti. Rañño bhattakiccāvasāne sabbo rājaparivāro tadeva bhattaṃ paribhuñji.

Rājā sukhakathāya nisinno seṭṭhiṃ āmantetvā, ‘‘kiṃ imasmiṃ gehe seṭṭhibhariyā natthī’’ti āha? ‘‘Āma atthi, devā’’ti. ‘‘Kahaṃ sā’’ti? ‘‘Sirigabbhe nisinnā, devassa āgatabhāvaṃ na jānātī’’ti. Kiñcāpi hi pātova rājā saparivāro āgato, sā panassa āgatabhāvaṃ na jānāteva. Tato seṭṭhi ‘‘rājā me bhariyaṃ daṭṭhukāmo’’ti tassā santikaṃ gantvā ‘‘rājā āgato, kiṃ tava rājānaṃ daṭṭhuṃ na vaṭṭatī’’ti āha. Sā nipannakāva ‘‘ko esa, sāmi, rājā nāmā’’ti vatvā ‘‘rājā nāma amhākaṃ issaro’’ti vutte anattamanataṃ pavedentī ‘‘dukkaṭāni vata no puññakammāni, yesaṃ no issaropi atthi. Assaddhāya nāma puññakammāni katvā mayaṃ sampattiṃ pāpuṇitvā aññassa issariyaṭṭhāne nibbattamhā. Addhā amhehi asaddahitvā dānaṃ dinnaṃ bhavissati, tassetaṃ phala’’nti vatvā ‘‘kiṃ dāni karomi, sāmī’’ti āha. Tālavaṇṭaṃ ādāya āgantvā rājānaṃ bījāhīti. Tassā tālavaṇṭaṃ ādāya āgantvā rājānaṃ bījentiyā rañño veṭhanassa gandhavāto akkhīni pahari, athassā akkhīhi assudhārā pavattiṃsu. Taṃ disvā rājā seṭṭhiṃ āha – ‘‘mahāseṭṭhi, mātugāmo nāma appabuddhiko, ‘rājā me sāmikassa sampattiṃ gaṇheyyā’ti bhayena rodati maññe, assāsehi naṃ ‘na me tava sampattiyā attho’’’ti. Na esā, deva, rodatīti. Atha kiṃ etanti? Tumhākaṃ veṭhanagandhenassā assūni pavattiṃsu. Ayañhi dīpobhāsaṃ vā aggiobhāsaṃ vā adisvā maṇiālokeneva bhuñjati ca nisīdati ca nipajjati ca, devo pana dīpālokena nisinno bhavissatīti? Āma, seṭṭhīti. Tena hi, deva, ajja paṭṭhāya maṇiālokena nisīdathāti mahantaṃ tipusamattaṃ anagghaṃ maṇiratanaṃ adāsi. Rājā gehaṃ oloketvā ‘‘mahatī vata jotikassa sampattī’’ti vatvā agamāsi. Ayaṃ tāva jotikassa uppatti.

Idāni jaṭilassa uppatti veditabbā – bārāṇasiyañhi ekā seṭṭhidhītā abhirūpā ahosi, taṃ pannarasasoḷasavassuddesikakāle rakkhaṇatthāya ekaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vāsayiṃsu. Taṃ ekadivasaṃ vātapānaṃ vivaritvā bahi olokayamānaṃ ākāsena gacchanto eko vijjādharo disvā uppannasineho vātapānena pavisitvā tāya saddhiṃ santhavamakāsi. Sā tena saddhiṃ saṃvāsamanvāya na cirasseva gabbhaṃ paṭilabhi. Atha naṃ sā dāsī disvā, ‘‘amma, kiṃ ida’’nti vatvā ‘‘hotu mā kassaci ācikkhī’’ti tāya vuttā bhayena tuṇhī ahosi. Sāpi dasamāsaccayena puttaṃ vijāyitvā navabhājanaṃ āharāpetvā tattha taṃ dārakaṃ nipajjāpetvā taṃ bhājanaṃ pidahitvā upari pupphadāmāni ṭhapetvā ‘‘imaṃ sīsena ukkhipitvā gaṅgāya vissajjehi, ‘kiṃ ida’nti ca puṭṭhā ‘ayyāya me balikamma’nti vadeyyāsī’’ti dāsiṃ āṇāpesi. Sā tathā akāsi.

Heṭṭhāgaṅgāyampi dve itthiyo nhāyamānā taṃ bhājanaṃ udakenāhariyamānaṃ disvā ekā ‘‘mayhetaṃ bhājana’’nti āha. Ekā ‘‘yaṃ etassa anto, taṃ mayha’’nti vatvā bhājane sampatte taṃ ādāya thale ṭhapetvā vivaritvā dārakaṃ disvā ekā ‘‘mama bhājananti vuttatāya dārako mameva hotī’’ti āha. Ekā ‘‘yaṃ bhājanassa anto, taṃ mameva hotūti vuttatāya mama dārako’’ti āha. Tā vivadamānā vinicchayaṭṭhānaṃ gantvā tamatthaṃ ārocetvā amaccesu vinicchituṃ asakkontesu rañño santikaṃ agamaṃsu. Rājā tāsaṃ vacanaṃ sutvā ‘‘tvaṃ dārakaṃ gaṇha, tvaṃ bhājanaṃ gaṇhā’’ti āha. Yāya pana dārako laddho, sā mahākaccānattherassa upaṭṭhāyikā ahosi. Tasmā sā dārakaṃ ‘‘imaṃ therassa santike pabbājessāmī’’ti posesi. Tassa jātadivase gabbhamalassa dhovitvā anapanītatāya kesā jaṭitā hutvā aṭṭhaṃsu, tenassa jaṭilotveva nāmaṃ kariṃsu. Tassa padasā vicaraṇakāle thero taṃ gehaṃ piṇḍāya pāvisi. Upāsikā theraṃ nisīdāpetvā āhāramadāsi. Thero dārakaṃ disvā ‘‘kiṃ upāsike dārako laddho’’ti pucchi. ‘‘Āma, bhante, imāhaṃ dārakaṃ tumhākaṃ santike pabbājessāmīti posesiṃ, pabbājetha na’’nti adāsi. Thero ‘‘sādhū’’ti ādāya taṃ gacchanto ‘‘atthi nu kho imassa gihisampattiṃ anubhavituṃ puññakamma’’nti olokento ‘‘mahāpuñño satto mahāsampattiṃ anubhavissati, daharo esa tāva, ñāṇampissa paripākaṃ na gacchatī’’ti cintetvā taṃ ādāya takkasilāyaṃ ekassa upaṭṭhākassa gehaṃ agamāsi.

So theraṃ vanditvā ṭhito taṃ dārakaṃ disvā ‘‘dārako vo, bhante, laddho’’ti pucchi. Āma, upāsaka, pabbajissati, daharo tāva, taveva santike hotūti. So ‘‘sādhu, bhante’’ti taṃ puttaṭṭhāne ṭhapetvā paṭijaggi. Tassa pana gehe dvādasa vassāni bhaṇḍakaṃ ussannaṃ hoti. So gāmantaraṃ gacchanto sabbampi taṃ bhaṇḍaṃ āpaṇaṃ haritvā dārakaṃ āpaṇe nisīdāpetvā tassa tassa bhaṇḍakassa mūlaṃ ācikkhitvā ‘‘idañca idañca ettakaṃ nāma dhanaṃ gahetvā dadeyyāsī’’ti vatvā pakkāmi. Taṃdivasaṃ nagarapariggāhikā devatā antamaso maricajīrakamattenāpi atthike tasseva āpaṇābhimukhe kariṃsu. So dvādasa vassāni ussannaṃ bhaṇḍakaṃ ekadivaseneva vikkiṇi. Kuṭumbiko āgantvā āpaṇe kiñci adisvā ‘‘sabbaṃ te, tāta, bhaṇḍakaṃ nāsita’’nti āha. Na nāsemi, sabbaṃ tumhehi vuttanayeneva vikkiṇiṃ, idaṃ asukassa mūlaṃ, idaṃ asukassāti. Kuṭumbiko pasīditvā ‘‘anaggho puriso, yattha katthaci jīvituṃ samattho’’ti attano gehe vayappattaṃ dhītaraṃ tassa datvā ‘‘gehamassa karothā’’ti purise āṇāpetvā niṭṭhite gehe ‘‘gacchatha, tumhe attano gehe vasathā’’ti āha.

Athassa gehapavisanakāle ekena pādena ummāre akkantamatte gehassa pacchimabhāge bhūmiṃ bhinditvā asītihattho suvaṇṇapabbato uṭṭhahi. Rājā ‘‘jaṭilakumārassa kira gehe bhūmiṃ bhinditvā suvaṇṇapabbato uṭṭhito’’ti sutvāva tassa seṭṭhicchattaṃ pesesi. So jaṭilaseṭṭhi nāma ahosi. Tassa tayo puttā ahesuṃ. So tesaṃ vayappattakāle pabbajjāya cittaṃ uppādetvā ‘‘sace amhehi samānabhogaṃ seṭṭhikulaṃ bhavissati, pabbajituṃ dassanti. No ce, na dassanti. Atthi nu kho jambudīpe amhehi samānabhogaṃ kula’’nti vīmaṃsanatthāya suvaṇṇamayaṃ iṭṭhakaṃ suvaṇṇamayaṃ patodalaṭṭhiṃ suvaṇṇamayaṃ pādukañca kārāpetvā purisānaṃ hatthe datvā ‘‘gacchatha, imāni ādāya kiñcideva olokayamānā viya jambudīpatale vicaritvā amhehi samānabhogassa seṭṭhikulassa atthibhāvaṃ vā natthibhāvaṃ vā ñatvā āgacchathā’’ti pahiṇi.

Te cārikaṃ carantā bhaddiyanagaraṃ pāpuṇiṃsu. Atha ne meṇḍakaseṭṭhi disvā, ‘‘tātā, kiṃ karontā vicarathā’’ti pucchitvā ‘‘ekaṃ olokentā vicarāmā’’ti vutte ‘‘imesaṃ imāni gahetvā kiñcideva oloketuṃ vicaraṇakiccaṃ natthi, raṭṭhaṃ pariggaṇhamānā vicarantī’’ti ñatvā, ‘‘tātā, amhākaṃ pacchimagehaṃ pavisitvā olokethā’’ti āha. Te tattha aṭṭhakarīsamatte ṭhāne hatthiassausabhappamāṇe piṭṭhiyā piṭṭhiṃ āhacca pathaviṃ bhinditvā uṭṭhite heṭṭhā vuttappakāre suvaṇṇameṇḍake disvā tesaṃ antarantarā vicaritvā nikkhamiṃsu. Atha ne seṭṭhi, ‘‘tātā, yaṃ olokentā vicaratha, diṭṭho vo so’’ti pucchitvā ‘‘passāma, sāmī’’ti vutte ‘‘tena hi gacchathā’’ti uyyojesi. Te tatova gantvā attano seṭṭhinā ‘‘kiṃ, tātā, diṭṭhaṃ vo amhākaṃ samānabhogaṃ seṭṭhikula’’nti vutte, ‘‘sāmi, tumhākaṃ kiṃ atthi, bhaddiyanagare meṇḍakaseṭṭhino evarūpo nāma vibhavo’’ti sabbaṃ taṃ pavattiṃ ācikkhiṃsu. Taṃ sutvā seṭṭhi attamano hutvā ‘‘ekaṃ tāva seṭṭhikulaṃ laddhaṃ, aparampi nu kho atthī’’ti satasahassagghanikaṃ kambalaṃ datvā ‘‘gacchatha, tātā, aññampi. Seṭṭhikulaṃ vicinathā’’ti pahiṇi.

Te rājagahaṃ gantvā jotikaseṭṭhissa gehato avidūre dārurāsiṃ katvā aggiṃ datvā aṭṭhaṃsu. ‘‘Kiṃ ida’’nti puṭṭhakāle ca ‘‘ekaṃ no mahagghakambalaṃ vikkiṇantānaṃ kayiko natthi, gahetvā vicarantāpi corānaṃ bhāyāma, tena taṃ jhāpetvā gamissāmā’’ti vadiṃsu. Atha ne jotikaseṭṭhi disvā ‘‘ime kiṃ karontī’’ti pucchitvā tamatthaṃ sutvā pakkosāpetvā ‘‘kiṃ agghanako kambalo’’ti pucchi. ‘‘Satasahassagghanako’’ti vutte satasahassaṃ dāpetvā ‘‘dvārakoṭṭhakaṃ sammajjitvā kacavarachaḍḍikāya dāsiyā dethā’’ti tesaṃyeva hatthe pahiṇi. Sā kambalaṃ gahetvā rodamānā sāmikassa santikaṃ āgantvā ‘‘kiṃ maṃ, sāmi, aparādhe sati paharituṃ na vaṭṭati, kasmā me evarūpaṃ thūlakambalaṃ pahiṇittha, kathāhaṃ imaṃ nivāsessāmi vā pārupissāmi vā’’ti. Nāhaṃ tava etadatthāya pahiṇiṃ, etaṃ pana paliveṭhetvā tava sayanapādamūle ṭhapetvā nipajjanakāle gandhodakena dhotānaṃ pādānaṃ puñchanatthāya te pahiṇiṃ, kiṃ etampi kātuṃ na sakkosīti. Sā ‘‘etaṃ pana kātuṃ sakkhissāmī’’ti gahetvā agamāsi. Te ca purisā taṃ kāraṇaṃ disvā attano seṭṭhissa santikaṃ gantvā ‘‘kiṃ, tātā, diṭṭhaṃ vo seṭṭhikula’’nti vutte, ‘‘sāmi, kiṃ tumhākaṃ atthi, rājagahanagare jotikaseṭṭhissa evarūpā nāma sampattī’’ti sabbaṃ gehasampattiṃ ārocetvā taṃ pavattiṃ ācikkhiṃsu. Seṭṭhi tesaṃ vacanaṃ sutvā tuṭṭhamānaso ‘‘idāni pabbajituṃ labhissāmī’’ti rañño santikaṃ gantvā ‘‘pabbajitukāmomhi, devā’’ti āha. Sādhu, mahāseṭṭhi, pabbajāhīti . So gehaṃ gantvā putte pakkosāpetvā suvaṇṇadaṇḍaṃ vajirakuddālaṃ jeṭṭhaputtassa hatthe ṭhapetvā, ‘‘tāta, pacchimagehe suvaṇṇapabbatato suvaṇṇapiṇḍaṃ uddharāhī’’ti āha. So kuddālaṃ ādāya gantvā suvaṇṇapabbataṃ pahari, piṭṭhipāsāṇe pahaṭakālo viya ahosi. Tassa hatthato kuddālaṃ gahetvā majjhimaputtassa hatthe datvā pahiṇi, tassapi suvaṇṇapabbataṃ paharantassa piṭṭhipāsāṇe pahaṭakālo viya ahosi. Atha naṃ kaniṭṭhaputtassa hatthe datvā pahiṇi, tassa taṃ gahetvā paharantassa koṭṭetvā rāsikatāya mattikāya pahaṭakālo viya ahosi. Atha naṃ seṭṭhi ‘‘ehi, tāta, alaṃ ettakenā’’ti vatvā itare dve jeṭṭhabhātike pakkosāpetvā ‘‘ayaṃ suvaṇṇapabbato na tumhākaṃ nibbatto, mayhañca kaniṭṭhassa ca nibbatto, iminā saddhiṃ ekato hutvā paribhuñjathā’’ti āha. Kasmā pana so tesameva nibbattati, kasmā ca jaṭilo jātakāle udake pātitoti? Attano katakammeneva.

Kassapasammāsambuddhassa hi cetiye kariyamāne eko khīṇāsavo cetiyaṭṭhānaṃ gantvā oloketvā, ‘‘tātā, kasmā cetiyassa uttarena mukhaṃ na uṭṭhahatī’’ti pucchi. ‘‘Suvaṇṇaṃ nappahotī’’ti āhaṃsu. Ahaṃ antogāmaṃ pavisitvā samādapessāmi, tumhe ādarena kammaṃ karothāti. So evaṃ vatvā nagaraṃ pavisitvā, ‘‘ammā, tātā, tumhākaṃ cetiyassa ekasmiṃ mukhe suvaṇṇaṃ nappahoti, suvaṇṇaṃ jānāthā’’ti mahājanaṃ samādapento suvaṇṇakārakulaṃ agamāsi. Suvaṇṇakāropi taṅkhaṇeyeva bhariyāya saddhiṃ kalahaṃ karonto nisinno hoti. Atha naṃ thero ‘‘cetiye tumhehi gahitamukhassa suvaṇṇaṃ nappahoti, taṃ jānituṃ vaṭṭatī’’ti āha. So bhariyāya kopena ‘‘tava satthāraṃ udake khipitvā gacchā’’ti āha. Atha naṃ sā ‘‘atisāhasikakammaṃ te kataṃ, mama kuddhena te ahameva akkositabbā vā paharitabbā vā, kasmā atītānāgatapaccuppannesu buddhesu veramakāsī’’ti āha. Suvaṇṇakāro tāvadeva saṃvegappatto hutvā ‘‘khamatha me, bhante’’ti vatvā therassa pādamūle nipajji. Tāta, ahaṃ tayā na kiñci vutto, satthāraṃ khamāpehīti. Kinti katvā khamāpemi, bhanteti. Suvaṇṇapupphānaṃ tayo kumbhe katvā antodhātunidhāne pakkhipitvā allavattho allakeso hutvā khamāpehi, tātāti.

So ‘‘sādhu, bhante’’ti vatvā suvaṇṇapupphāni karonto tīsu puttesu jeṭṭhaputtaṃ pakkosāpetvā ‘‘ehi, tāta, ahaṃ satthāraṃ veravacanena avacaṃ, tasmā imāni pupphāni katvā dhātunidhāne pakkhipitvā khamāpessāmi, tvampi kho me sahāyo hohī’’ti āha. So ‘‘na tvaṃ mayā veravacanaṃ vadāpito, tvaṃyeva karohī’’ti kātuṃ na icchi. Majjhimaputtaṃ pakkositvā tathevāha, sopi tatheva vatvā kātuṃ na icchi. Kaniṭṭhaṃ pakkositvā tathevāha, so ‘‘pitu uppannakiccaṃ nāma puttassa bhāro’’ti vatvā pitusahāyo hutvā pupphāni akāsi. Suvaṇṇakāro vidatthippamāṇānaṃ pupphānaṃ tayo kumbhe niṭṭhāpetvā dhātunidhāne pakkhipitvā allavattho allakeso satthāraṃ khamāpesi. Iti so sattakkhattuṃ jātakāle udake pātanaṃ labhi. Ayaṃ panassa koṭiyaṃ ṭhito attabhāvo. Idhāpi tasseva nissandena udake pātito. Ye panassa dve jeṭṭhabhātikā puttā suvaṇṇapupphānaṃ karaṇakāle sahāyā bhavituṃ na icchiṃsu, tesaṃ tena kāraṇena suvaṇṇapabbato na nibbatti, jaṭilassa ceva kaniṭṭhaputtassa ca ekato katabhāvena nibbatti. Iti so putte anusāsitvā satthu santike pabbajitvā katipāheneva arahattaṃ pāpuṇi. Satthā aparena samayena pañcahi bhikkhusatehi saddhiṃ piṇḍāya caranto tassa puttānaṃ gehadvāraṃ agamāsi, te buddhappamukhassa bhikkhusaṅghassa aḍḍhamāsaṃ bhikkhādānaṃ adaṃsu.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘ajjāpi te, āvuso jaṭila, asītihatthe suvaṇṇapabbate ca puttesu ca taṇhā atthī’’ti. ‘‘Na me, āvuso, etesu taṇhā vā māno vā atthī’’ti. Te ‘‘ayaṃ jaṭilatthero abhūtaṃ vatvā aññaṃ byākarotī’’ti vadiṃsu. Satthā tesaṃ kathaṃ sutvā ‘‘na, bhikkhave, mama puttassa tesu taṇhā vā māno vā atthī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

416.

‘‘Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;

Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – yo idha loke chadvārikaṃ taṇhaṃ vā mānaṃ vā jahitvā gharāvāsena anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Jaṭilattheravatthu tettiṃsatimaṃ.

34. Jotikattheravatthu

Yodha taṇhanti puna imaṃ dhammadesanaṃ satthā veḷuvane viharanto jotikattheraṃ ārabbha kathesi.

Ajātasattukumāro hi devadattena saddhiṃ ekato hutvā pitaraṃ ghātetvā rajje patiṭṭhito ‘‘jotikaseṭṭhissa mahāpāsādaṃ gaṇhissāmī’’ti yuddhasajjo nikkhamitvā maṇipākāre saparivārassa attano chāyaṃ disvā ‘‘gahapatiko yuddhasajjo hutvā balaṃ ādāya nikkhanto’’ti sallakkhetvā upagantuṃ na visahi. Seṭṭhipi taṃ divasaṃ uposathiko hutvā pātova bhuttapātarāso vihāraṃ gantvā satthu santike dhammaṃ suṇanto nisinno hoti. Paṭhame dvārakoṭṭhake ārakkhaṃ gahetvā ṭhito pana yamakoḷi nāma yakkho taṃ disvā ‘‘kahaṃ gacchasī’’ti saparivāraṃ viddhaṃsetvā disāvidisāsu anubandhi. Rājā vihārameva agamāsi.

Atha naṃ seṭṭhi disvāva ‘‘kiṃ, devā’’ti vatvā uṭṭhāyāsanā aṭṭhāsi. Gahapati, kiṃ tvaṃ tava purise ‘‘mayā saddhiṃ yujjhathā’’ti āṇāpetvā idhāgamma dhammaṃ suṇanto viya nisinnoti. Kiṃ pana devo mama gehaṃ gaṇhituṃ gatoti? Āma, gatomhīti. Mama anicchāya mama gehaṃ gaṇhituṃ rājasahassampi na sakkoti, devāti. So ‘‘kiṃ pana tvaṃ rājā bhavissasī’’ti kujjhi. Nāhaṃ rājā, mama santakaṃ pana dasikasuttampi mama anicchāya rājūhi vā corehi vā gahetuṃ na sakkāti. Kiṃ panāhaṃ tava ruciyā gaṇhissāmīti? Tena hi, deva, imā me dasasu aṅgulīsu vīsati muddikā, imāhaṃ tumhākaṃ na demi. Sace sakkotha, gaṇhathāti . So pana rājā bhūmiyaṃ ukkuṭikaṃ nisīditvā ullaṅghanto aṭṭhārasahatthaṃ ṭhānaṃ abhiruhati, ṭhatvā ullaṅghanto asītihatthaṃ ṭhānaṃ abhiruhati. Evaṃmahābalo samānopi ito cito ca parivattento ekaṃ muddikampi kaḍḍhituṃ nāsakkhi. Atha naṃ seṭṭhi ‘‘sāṭakaṃ patthara, devā’’ti vatvā aṅguliyo ujukā akāsi, vīsatipi muddikā nikkhamiṃsu. Atha naṃ seṭṭhi ‘‘evaṃ, deva, mama santakaṃ mama anicchāya na sakkā gaṇhitu’’nti vatvā rañño kiriyāya uppannasaṃvego ‘‘pabbajituṃ me anujāna, devā’’ti āha. So ‘‘imasmiṃ pabbajite sukhaṃ pāsādaṃ gaṇhissāmī’’ti cintetvā ekavacaneneva ‘‘tvaṃ pabbajāhī’’ti āha. So satthu santike pabbajitvā na cirasseva arahattaṃ patvā jotikatthero nāma ahosi. Tassa arahattaṃ pattakkhaṇeyeva sabbāpi sā sampatti antaradhāyi, tampissa satulakāyiṃ nāma bhariyaṃ devatā uttarakurumeva nayiṃsu.

Athekadivasaṃ bhikkhū taṃ āmantetvā, ‘‘āvuso jotika, tasmiṃ pana te pāsāde vā itthiyā vā taṇhā atthī’’ti pucchitvā ‘‘natthāvuso’’ti vutte satthu ārocesuṃ – ‘‘ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī’’ti. Satthā ‘‘nattheva, bhikkhave, mama puttassa tasmiṃ taṇhā’’ti vatvā imaṃ gāthamāha –

416.

‘‘Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;

Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Imissā gāthāyattho heṭṭhā jaṭilattheravatthumhi vuttanayeneva veditabbo.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Jotikattheravatthu catutiṃsatimaṃ.

35. Naṭaputtakattheravatthu

Hitvāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ naṭaputtakaṃ ārabbha kathesi.

So kira ekaṃ naṭakīḷaṃ kīḷayamāno vicaranto satthu dhammakathaṃ sutvā pabbajitvā arahattaṃ pāpuṇi. Tasmiṃ buddhappamukhena bhikkhusaṅghena saddhiṃ piṇḍāya pavisante bhikkhū ekaṃ naṭaputtaṃ kīḷantaṃ disvā, ‘‘āvuso, esa tayā kīḷitakīḷitaṃ kīḷati, atthi nu kho te ettha sineho’’ti pucchitvā ‘‘natthī’’ti vutte ‘‘ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī’’ti āhaṃsu. Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, mama putto sabbayoge atikkanto’’ti vatvā imaṃ gāthamāha –

417.

‘‘Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;

Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha mānusakaṃ yoganti mānusakaṃ āyuñceva pañca kāmaguṇe ca. Dibbayogepi eseva nayo. Upaccagāti yo mānusakaṃ yogaṃ hitvā dibbaṃ yogaṃ atikkanto, taṃ sabbehi catūhipi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Naṭaputtakattheravatthu pañcatiṃsatimaṃ.

36. Naṭaputtakattheravatthu

Hitvā ratiñcāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ naṭaputtakaṃyeva ārabbha kathesi. Vatthu purimasadisameva. Idha pana satthā, ‘‘bhikkhave, mama putto ratiñca aratiñca pahāya ṭhito’’ti vatvā imaṃ gāthamāha –

418.

‘‘Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ;

Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha ratinti pañcakāmaguṇaratiṃ. Aratinti araññavāse ukkaṇṭhitattaṃ. Sītibhūtanti nibbutaṃ. Nirūpadhinti nirupakkilesaṃ. Vīranti taṃ evarūpaṃ sabbaṃ khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Naṭaputtakattheravatthu chattiṃsatimaṃ.

37. Vaṅgīsattheravatthu

Cutiṃyo vedīti imaṃ dhammadesanaṃ satthā jetavane viharanto vaṅgīsattheraṃ ārabbha kathesi.

Rājagahe kireko brāhmaṇo vaṅgīso nāma matamanussānaṃ sīsaṃ ākoṭetvā ‘‘idaṃ niraye nibbattassa sīsaṃ, idaṃ tiracchānayoniyaṃ, idaṃ pettivisaye, idaṃ manussaloke, idaṃ devaloke nibbattassa sīsa’’nti jānāti. Brāhmaṇā ‘‘sakkā imaṃ nissāya lokaṃ khāditu’’nti cintetvā taṃ dve rattavatthāni paridahāpetvā ādāya janapadaṃ carantā manusse vadanti ‘‘eso vaṅgīso nāma brāhmaṇo matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti, attano ñātakānaṃ nibbattaṭṭhānaṃ pucchathā’’ti. Manussā yathābalaṃ dasapi kahāpaṇe vīsatipi satampi datvā ñātakānaṃ nibbattaṭṭhānaṃ pucchanti. Te anupubbena sāvatthiṃ patvā jetavanassa avidūre nivāsaṃ gaṇhiṃsu. Te bhuttapātarāsā mahājanaṃ gandhamālādihatthaṃ dhammassavanāya gacchantaṃ disvā ‘‘kahaṃ gacchathā’’ti pucchitvā ‘‘vihāraṃ dhammassavanāyā’’ti vutte ‘‘tattha gantvā kiṃ karissatha, amhākaṃ vaṅgīsabrāhmaṇena sadiso nāma natthi, matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti, ñātakānaṃ nibbattaṭṭhānaṃ pucchathā’’ti āhaṃsu. Te ‘‘vaṅgīso kiṃ jānāti , amhākaṃ satthārā sadiso nāma natthī’’ti vatvā itarehipi ‘‘vaṅgīsasadiso natthī’’ti vutte kathaṃ vaḍḍhetvā ‘‘etha, dāni vo vaṅgīsassa vā amhākaṃ vā satthu jānanabhāvaṃ jānissāmā’’ti te ādāya vihāraṃ agamaṃsu. Satthā tesaṃ āgamanabhāvaṃ ñatvā niraye tiracchānayoniyaṃ manussaloke devaloketi catūsu ṭhānesu nibbattānaṃ cattāri sīsāni, khīṇāsavasīsañcāti pañca sīsāni āharāpetvā paṭipāṭiyā ṭhapetvā āgatakāle vaṅgīsaṃ pucchi – ‘‘tvaṃ kira sīsaṃ ākoṭetvā matakānaṃ nibbattaṭṭhānaṃ jānāsī’’ti? ‘‘Āma, jānāmī’’ti. ‘‘Idaṃ kassa sīsa’’nti? So taṃ ākoṭetvā ‘‘niraye nibbattassā’’ti āha. Athassa satthā ‘‘sādhu sādhū’’ti sādhukāraṃ datvā itarānipi tīṇi sīsāni pucchitvā tena avirajjhitvā vuttavuttakkhaṇe tatheva tassa sādhukāraṃ datvā pañcamaṃ sīsaṃ dassetvā ‘‘idaṃ kassa sīsa’’nti pucchi, so tampi ākoṭetvā nibbattaṭṭhānaṃ na jānāti.

Atha naṃ satthā ‘‘kiṃ, vaṅgīsa, na jānāsī’’ti vatvā, ‘‘āma, na jānāmī’’ti vutte ‘‘ahaṃ jānāmī’’ti āha. Atha naṃ vaṅgīso yāci ‘‘detha me imaṃ manta’’nti. Na sakkā apabbajitassa dātunti. So ‘‘imasmiṃ mante gahite sakalajambudīpe ahaṃ jeṭṭhako bhavissāmī’’ti cintetvā te brāhmaṇe ‘‘tumhe tattheva katipāhaṃ vasatha, ahaṃ pabbajissāmī’’ti uyyojetvā satthu santike pabbajitvā laddhūpasampado vaṅgīsatthero nāma ahosi. Athassa satthā dvattiṃsākārakammaṭṭhānaṃ datvā ‘‘mantassa parikammaṃ sajjhāyāhī’’ti āha. So taṃ sajjhāyanto antarantarā brāhmaṇehi ‘‘gahito te manto’’ti pucchiyamāno ‘‘āgametha tāva, gaṇhāmī’’ti vatvā katipāheneva arahattaṃ patvā puna brāhmaṇehi puṭṭho ‘‘abhabbo dānāhaṃ, āvuso, gantu’’nti āha. Taṃ sutvā bhikkhū ‘‘ayaṃ, bhante, abhūtena aññaṃ byākarotī’’ti satthu ārocesuṃ. Satthā ‘‘mā, bhikkhave, evaṃ avacuttha, idāni, bhikkhave, mama putto cutipaṭisandhikusalo jāto’’ti vatvā imā gāthā abhāsi –

419.

‘‘Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;

Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

420.

‘‘Yassa gatiṃ na jānanti, devā gandhabbamānusā;

Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha yo vedīti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhu gatattā sugataṃ, catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho. Yassāti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Vaṅgīsattheravatthu sattatiṃsatimaṃ.

38. Dhammadinnattherīvatthu

Yassāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto dhammadinnaṃ nāma bhikkhuniṃ ārabbha kathesi.

Ekadivasañhi tassā gihikāle sāmiko visākho upāsako satthu santike dhammaṃ sutvā anāgāmiphalaṃ patvā cintesi – ‘‘mayā sabbaṃ sāpateyyaṃ dhammadinnaṃ paṭicchāpetuṃ vaṭṭatī’’ti. So tato pubbe āgacchanto dhammadinnaṃ vātapānena olokentiṃ disvā sitaṃ karoti. Taṃ divasaṃ pana vātapānena ṭhitaṃ anolokentova agamāsi. Sā ‘‘kiṃ nu kho ida’’nti cintetvā ‘‘hotu, bhojanakāle jānissāmī’’ti bhojanavelāya bhattaṃ upanāmesi. So aññesu divasesu ‘‘ehi, ekato bhuñjāmā’’ti vadati, taṃ divasaṃ pana tuṇhībhūtova bhuñji. Sā ‘‘kenacideva kāraṇena kupito bhavissatī’’ti cintesi. Atha naṃ visākho sukhanisinnavelāya taṃ pakkositvā ‘‘dhammadinne imasmiṃ gehe sabbaṃ sāpateyyaṃ paṭicchāhī’’ti āha. Sā ‘‘kuddhā nāma sāpateyyaṃ na paṭicchāpenti, kiṃ nu kho eta’’nti cintetvā ‘‘tumhe pana, sāmī’’ti āha. Ahaṃ ito paṭṭhāya na kiñci vicāremīti. Tumhehi chaḍḍitaṃ kheḷaṃ ko paṭicchissati, evaṃ sante mama pabbajjaṃ anujānāthāti. So ‘‘sādhu, bhadde’’ti sampaṭicchitvā mahantena sakkārena taṃ bhikkhunīupassayaṃ netvā pabbājesi. Sā laddhūpasampadā dhammadinnattherī nāma ahosi.

Sā pavivekakāmatāya bhikkhunīhi saddhiṃ janapadaṃ gantvā tattha viharantī na cirasseva saha paṭisambhidāhi arahattaṃ patvā ‘‘idāni maṃ nissāya ñātijanā puññāni karissantī’’ti punadeva rājagahaṃ paccāgañchi. Upāsako tassā āgatabhāvaṃ sutvā ‘‘kena nu kho kāraṇena āgatā’’ti bhikkhunīupassayaṃ gantvā theriṃ vanditvā ekamantaṃ nisinno ‘‘ukkaṇṭhitā nu khosi, ayyeti vattuṃ appatirūpaṃ, pañhamekaṃ naṃ pucchissāmī’’ti cintetvā sotāpattimagge pañhaṃ pucchi, sā taṃ vissajjesi. Upāsako teneva upāyena sesamaggesupi pañhaṃ pucchitvā atikkamma pañhassa puṭṭhakāle tāya ‘‘accayāsi, āvuso, visākhā’’ti vatvā ‘‘ākaṅkhamāno satthāraṃ upasaṅkamitvā imaṃ pañhaṃ puccheyyāsī’’ti vutte theriṃ vanditvā uṭṭhāyāsanā satthu santikaṃ gantvā taṃ kathāsallāpaṃ sabbaṃ bhagavato ārocesi. Satthā ‘‘sukathitaṃ mama dhītāya dhammadinnāya, ahampetaṃ pañhaṃ vissajjento evameva vissajjeyya’’nti vatvā dhammaṃ desento imaṃ gāthamāha –

421.

‘‘Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha pureti atītesu khandhesu. Pacchāti anāgatesu khandhesu. Majjheti paccuppannesu khandhesu. Natthi kiñcananti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi, tamahaṃ rāgakiñcanādīhi akiñcanaṃ kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Dhammadinnattherīvatthu aṭṭhatiṃsatimaṃ.

39. Aṅgulimālattheravatthu

Usabhanti imaṃ dhammadesanaṃ satthā jetavane viharanto aṅgulimālattheraṃ ārabbha kathesi. Vatthu ‘‘na ve kadariyā devalokaṃ vajantī’’ti (dha. pa. 177) gāthāvaṇṇanāya vuttameva. Vuttañhi tattha –

Bhikkhū aṅgulimālaṃ pucchiṃsu – ‘‘kiṃ nu kho, āvuso aṅgulimāla, duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā bhāyī’’ti? ‘‘Na bhāyiṃ, āvuso’’ti. Te satthāraṃ upasaṅkamitvā āhaṃsu – ‘‘aṅgulimālo, bhante, aññaṃ byākarotī’’ti. Satthā ‘‘na, bhikkhave, mama putto aṅgulimālo bhāyati. Khīṇāsavausabhānañhi antare jeṭṭhakausabhā mama puttasadisā bhikkhū na bhāyantī’’ti vatvā imaṃ gāthamāha –

422.

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – acchambhitaṭṭhena usabhasadisatāya usabhaṃ uttamaṭṭhena pavaraṃ vīriyasampattiyā vīraṃ mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ nhātakilesatāya nhātakaṃ catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aṅgulimālattheravatthu ekūnacattālīsaṃ.

40. Devahitabrāhmaṇavatthu

Pubbenivāsanti imaṃ dhammadesanaṃ satthā jetavane viharanto devahitabrāhmaṇassa pañhaṃ ārabbha kathesi.

Ekasmiñhi samaye bhagavā vātarogena ābādhiko hutvā upavāṇattheraṃ uṇhodakatthāya devahitabrāhmaṇassa santikaṃ pahiṇi. So gantvā satthu ābādhikabhāvaṃ ācikkhitvā uṇhodakaṃ yāci, taṃ sutvā brāhmaṇo tuṭṭhamānaso hutvā ‘‘lābhā vata me, yaṃ mama santikaṃ sammāsambuddho uṇhodakassatthāya sāvakaṃ pahiṇī’’ti uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ upavāṇattherassa pādāsi. Thero taṃ gāhāpetvā vihāraṃ gantvā satthāraṃ uṇhodakena nhāpetvā uṇhodakena phāṇitaṃ āloḷetvā bhagavato pādāsi, tassa taṅkhaṇeyeva so ābādho paṭipassambhi. Brāhmaṇo cintesi – ‘‘kassa nu kho deyyadhammo dinno mahapphalo hoti, satthāraṃ pucchissāmī’’ti so satthu santikaṃ gantvā tamatthaṃ pucchanto imaṃ gāthamāha –

‘‘Kattha dajjā deyyadhammaṃ, kattha dinnaṃ mahapphalaṃ;

Kathañhi yajamānassa, kathaṃ ijjhati dakkhiṇā’’ti. (saṃ. ni. 1.199);

Athassa satthā ‘‘evarūpassa brāhmaṇassa dinnaṃ mahapphalaṃ hotī’’ti vatvā brāhmaṇaṃ pakāsento imaṃ gāthamāha –

423.

‘‘Pubbenivāsaṃ yo vedi, saggāpāyañca passati;

Atho jātikkhayaṃ patto, abhiññāvosito muni; (Saṃ. ni. 1.199);

Sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – yo pubbenivāsaṃ pākaṭaṃ katvā jānāti, chabbīsatidevalokabhedaṃ saggañca catubbidhaṃ apāyañca dibbacakkhunā passati, atho jātikkhayasaṅkhātaṃ arahattaṃ patto, abhiññeyyaṃ dhammaṃ abhijānitvā pariññeyyaṃ parijānitvā pahātabbaṃ pahāya sacchikātabbaṃ sacchikatvā vosiko niṭṭhānaṃ patto, vusitavosānaṃ vā patto, āsavakkhayapaññāya monabhāvaṃ pattattā muni, tamahaṃ sabbesaṃ kilesānaṃ vosānaṃ arahattamaggañāṇaṃ brahmacariyavāsaṃ vutthabhāvena sabbavositavosānaṃ brāhmaṇaṃ vadāmīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Brāhmaṇopi pasannamānaso saraṇesu patiṭṭhāya upāsakattaṃ pavedesīti.

Devahitabrāhmaṇavatthu cattālīsaṃ.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

Chabbīsatimo vaggo.

Nigamanakathā

Ettāvatā sabbapaṭhame yamakavagge cuddasa vatthūni, appamādavagge nava, cittavagge nava, pupphavagge dvādasa, bālavagge pannarasa, paṇḍitavagge ekādasa, arahantavagge dasa, sahassavagge cuddasa, pāpavagge dvādasa, daṇḍavagge ekādasa, jarāvagge nava, attavagge dasa, lokavagge ekādasa, buddhavagge nava, sukhavagge aṭṭha, piyavagge nava, kodhavagge aṭṭha, malavagge dvādasa, dhammaṭṭhavagge dasa, maggavagge dvādasa, pakiṇṇakavagge nava, nirayavagge nava, nāgavagge aṭṭha, taṇhāvagge dvādasa, bhikkhuvagge dvādasa, brāhmaṇavagge cattālīsāti pañcādhikāni tīṇi vatthusatāni pakāsetvā nātisaṅkhepanātivitthāravasena uparacitā dvāsattatibhāṇavārapamāṇā dhammapadassa atthavaṇṇanā niṭṭhitāti.

Pattaṃ dhammapadaṃ yena, dhammarājenanuttaraṃ;

Gāthā dhammapade tena, bhāsitā yā mahesinā.

Satevīsā catussatā, catusaccavibhāvinā;

Satattayañhi vatthūnaṃ, pañcādhikā samuṭṭhitā.

Vihāre adhirājena, kāritamhi kataññunā;

Pāsāde sirikūṭassa, rañño viharatā mayā.

Atthabyañjanasampannaṃ, atthāya ca hitāya ca;

Lokassa lokanāthassa, saddhammaṭṭhitikamyatā.

Tāsaṃ aṭṭhakathaṃ etaṃ, karontena sunimmalaṃ;

Dvāsattatipamāṇāya, bhāṇavārehi pāḷiyā.

Yaṃ pattaṃ kusalaṃ tena, kusalā sabbapāṇinaṃ;

Sabbe ijjhantu saṅkappā, labhantu madhuraṃ phalanti.

Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ dhammapadaṭṭhakathā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ saddhādibuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Iti tevīsādhikacatusatagāthāpañcādhikatisatavatthupaṭimaṇḍitā

Chabbīsativaggasamannāgatā dhammapadavaṇṇanā samattā.

Dhammapada-aṭṭhakathā sabbākārena niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app