23. Nāgavaggo

1. Attadantavatthu

Ahaṃnāgo vāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto attānaṃ ārabbha kathesi. Vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva. Vuttañhetaṃ tattha (dha. pa. aṭṭha. 1.sāmāvativatthu) –

Māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā ‘‘samaṇassa gotamasseva kattabbaṃ karissāmī’’ti nāgarānaṃ lañjaṃ datvā ‘‘samaṇaṃ gotamaṃ antonagaraṃ pavisitvā carantaṃ dāsakammakaraporisehi saddhiṃ akkosetvā paribhāsetvā palāpethā’’ti āṇāpesi. Micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā ‘‘corosi bālosi mūḷhosi thenosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā’’ti dasahi akkosavatthūhi akkosanti paribhāsanti. Taṃ sutvā āyasmā ānando satthāraṃ etadavoca – ‘‘bhante, ime nāgarā amhe akkosanti paribhāsanti, ito aññattha gacchāmā’’ti. ‘‘Kuhiṃ, ānandā’’ti? ‘‘Aññaṃ nagaraṃ, bhante’’ti. ‘‘Tattha manussesu akkosantesu paribhāsantesu puna kattha gamissāmānandā’’ti. ‘‘Tatopi aññaṃ nagaraṃ, bhante’’ti. ‘‘Tattha manussesu akkosantesu paribhāsantesu kuhiṃ gamissāmānandā’’ti. ‘‘Tatopi aññaṃ nagaraṃ, bhante’’ti. ‘‘Ānanda, na evaṃ kātuṃ vaṭṭati, yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante aññattha gantuṃ vaṭṭati, ke pana te, ānanda, akkosantī’’ti. ‘‘Bhante, dāsakammakare upādāya sabbe akkosantī’’ti. ‘‘Ahaṃ, ānanda, saṅgāmaṃ otiṇṇahatthisadiso. Saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro, tatheva bahūhi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāro’’ti vatvā attānaṃ ārabbha dhammaṃ desento imā gāthā abhāsi –

320.

‘‘Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;

Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.

321.

‘‘Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;

Danto seṭṭho manussesu, yotivākyaṃ titikkhati.

322.

‘‘Varamassatarā dantā, ājānīyā ca sindhavā;

Kuñjarā ca mahānāgā, attadanto tato vara’’nti.

Tattha nāgovāti hatthī viya. Cāpato patitanti dhanuto muttaṃ. Ativākyanti aṭṭhaanariyavohāravasena pavattaṃ vītikkamavacanaṃ. Titikkhissanti yathā saṅgāmāvacaro sudanto mahānāgo khamo sattipahārādīni cāpato muccitvā attani patite sare avihaññamāno titikkhati, evameva evarūpaṃ ativākyaṃ titikkhissaṃ, sahissāmīti attho. Dussīlo hīti ayañhi lokiyamahājano bahudussīlo attano attano rucivasena vācaṃ nicchāretvā ghaṭṭento carati, tattha adhivāsanaṃ ajjhupekkhanameva mama bhāro. Samitinti uyyānakīḷamaṇḍalādīsu mahājanamajjhaṃ gacchantā dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti. Rājāti tathārūpeheva vāhanehi gacchanto rājāpi dantameva abhirūhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na paṭippharati na vihaññati, evarūpo danto seṭṭhoti attho.

Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadamasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā ca sindhavā ca kuñjarā ca dantāva varaṃ, na adantā. Yo pana catūhi ariyamaggehi attano dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho.

Desanāvasāne lañjaṃ gahetvā vīthisiṅghāṭakādīsu ṭhatvā akkosanto paribhāsanto sabbopi so mahājano sotāpattiphalādīni pāpuṇīti.

Attadantavatthu paṭhamaṃ.

2. Hatthācariyapubbakabhikkhuvatthu

Nahi etehīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ hatthācariyapubbakaṃ bhikkhuṃ ārabbha kathesi.

So kira ekadivasaṃ aciravatīnadītīre hatthidamakaṃ ‘‘ekaṃ hatthiṃ damessāmī’’ti attanā icchitaṃ kāraṇaṃ sikkhāpetuṃ asakkontaṃ disvā samīpe ṭhite bhikkhū āmantetvā āha – ‘‘āvuso, sace ayaṃ hatthācariyo imaṃ hatthiṃ asukaṭṭhāne nāma vijjheyya, khippameva imaṃ kāraṇaṃ sikkhāpeyyā’’ti. So tassa kathaṃ sutvā tathā katvā taṃ hatthiṃ sudantaṃ damesi. Te bhikkhū taṃ pavattiṃ satthu ārocesuṃ. Satthā taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tayā evaṃ vutta’’nti pucchitvā ‘‘saccaṃ, bhante’’ti vutte vigarahitvā ‘‘kiṃ te, moghapurisa, hatthiyānena vā aññena vā dantena. Na hi etehi yānehi agatapubbaṃ ṭhānaṃ gantuṃ samatthā nāma atthi, attanā pana sudantena sakkā agatapubbaṃ ṭhānaṃ gantuṃ, tasmā attānameva damehi, kiṃ te etesaṃ damanenā’’ti vatvā imaṃ gāthamāha –

323.

‘‘Na hi etehi yānehi, gaccheyya agataṃ disaṃ;

Yathāttanā sudantena, danto dantena gacchatī’’ti.

Tassattho – yāni tāni hatthiyānādīni yānāni, na hi etehi yānehi koci puggalo supinantenapi agatapubbattā ‘‘agata’’nti saṅkhātaṃ nibbānadisaṃ tathā gaccheyya, yathā pubbabhāge indriyadamena aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti. Tasmā attadamanameva tato varanti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Hatthācariyapubbakabhikkhuvatthu dutiyaṃ.

3. Parijiṇṇabrāhmaṇaputtavatthu

Dhanapāloti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññatarassa parijiṇṇabrāhmaṇassa putte ārabbha kathesi.

Sāvatthiyaṃ kireko brāhmaṇo aṭṭhasatasahassavibhavo vayappattānaṃ catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi. Athassa brāhmaṇiyā kālakatāya puttā sammantayiṃsu – ‘‘sace ayaṃ aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattānaṃ vasena kulasantakaṃ bhijjissati, handa naṃ mayaṃ saṅgaṇhissāmā’’ti te taṃ paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā upaṭṭhahitvā ekadivasamassa divā niddāyitvā vuṭṭhitassa hatthapāde sambāhantā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā ‘‘mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanampi no dethā’’ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi. Atha naṃ ekadivasaṃ nhatvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha – ‘‘kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnaṃ atthi, nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī’’ti. Sopi ‘‘nassa vasalī’’ti kujjhitvā aññassa gharaṃ agamāsi. Tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharampi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānamaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhāya caranto āgamma pīṭhikāya nipanno niddaṃ okkamitvā uṭṭhāya nisinno attānaṃ oloketvā puttesu attano patiṭṭhaṃ apassanto cintesi – ‘‘samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitu’’nti. So nivāsanapārupanaṃ saṇṭhāpetvā bhikkhabhājanaṃ gahetvā daṇḍamādāya bhagavato santikaṃ agamāsi. Vuttampi cetaṃ (saṃ. ni. 1.200) –

Atha kho aññataro brāhmaṇamahāsālo lūkho lūkhapāvuraṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā ekamantaṃ nisīdi. Satthā ekamantaṃ nisinnena tena saddhiṃ paṭisanthāraṃ katvā etadavoca – ‘‘kinnu tvaṃ , brāhmaṇa, lūkho lūkhapāvuraṇo’’ti. Idha me, bho gotama, cattāro puttā , te maṃ dārehi saṃpuccha gharā nikkhāmentīti. Tena hi tvaṃ, brāhmaṇa, imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu –

‘‘Yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ;

Te maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.

‘‘Asantā kira maṃ jammā, tāta tātāti bhāsare;

Rakkhasā puttarūpena, te jahanti vayogataṃ.

‘‘Assova jiṇṇo nibbhogo, khādanā apanīyati;

Bālakānaṃ pitā thero, parāgāresu bhikkhati.

‘‘Daṇḍova kira me seyyo, yañce puttā anassavā;

Caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.

‘‘Andhakāre pure hoti, gambhīre gādhamedhati;

Daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī’’ti. (saṃ. ni. 1.200);

So bhagavato santike tā gāthāyo uggaṇhitvā tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhitvā brāhmaṇānaṃ majjhe mahārahesu āsanesu nisinnesu ‘‘ayaṃ me kālo’’ti sabhāya majjhe pavisitvā hatthaṃ ukkhipitvā ‘‘ahaṃ, bho, tumhākaṃ gāthāyo bhāsitukāmo, suṇissathā’’ti vatvā ‘‘bhāsassu, brāhmaṇa, suṇomā’’ti vutte ṭhitakova abhāsi. Tena ca samayena manussānaṃ vattaṃ hoti ‘‘yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo’’ti. Tasmā te brāhmaṇaputtā pitu pādesu patitvā ‘‘jīvitaṃ no, tāta, dethā’’ti yāciṃsu. So pitu hadayamudutāya ‘‘mā me, bho, puttake vināsayittha, posessanti ma’’nti āha. Athassa putte manussā āhaṃsu – ‘‘sace, bho , ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo’’ti. Te bhītā pitaraṃ pīṭhe nisīdāpetvā sayaṃ ukkhipitvā gehaṃ netvā sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpetvā brāhmaṇiyo pakkosāpetvā ‘‘ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha, sace tumhe pamādaṃ āpajjissatha, niggaṇhissāma vo’’ti vatvā paṇītabhojanaṃ bhojesuṃ.

Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇindriyo attabhāvaṃ oloketvā ‘‘ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā’’ti paṇṇākāratthāya ekaṃ dussayugaṃ ādāya bhagavato santikaṃ gantvā katapaṭisanthāro ekamantaṃ nisinno taṃ dussayugaṃ bhagavato pādamūle ṭhapetvā ‘‘mayaṃ, bho gotama, brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma, paṭiggaṇhātu me bhavaṃ gotamo ācariyo ācariyadhana’’nti āha. Bhagavā tassa anukampāya taṃ paṭiggahetvā dhammaṃ desesi. Desanāvasāne brāhmaṇo saraṇesu patiṭṭhāya evamāha – ‘‘bho gotama, mayhaṃ puttehi cattāri dhuvabhattāni dinnāni, tato ahaṃ dve tumhākaṃ dammī’’ti. Atha naṃ satthā ‘‘kalyāṇaṃ, brāhmaṇa, mayaṃ pana ruccanaṭṭhānameva gamissāmā’’ti vatvā uyyojesi. Brāhmaṇo gharaṃ gantvā putte āha – ‘‘tātā, samaṇo gotamo mayhaṃ sahāyo, tassa me dve dhuvabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjitthā’’ti. Te ‘‘sādhū’’ti sampaṭicchiṃsu.

Satthā punadivase piṇḍāya caranto jeṭṭhaputtassa gharadvāraṃ agamāsi. So satthāraṃ disvā pattamādāya gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe te tatheva sakkāraṃ akaṃsu. Ekadivasaṃ jeṭṭhaputto maṅgale paccupaṭṭhite pitaraṃ āha – ‘‘tāta, kassa maṅgalaṃ demā’’ti? ‘‘Nāhaṃ aññe jānāmi, samaṇo gotamo mayhaṃ sahāyo’’ti. ‘‘Tena hi taṃ svātanāya pañcahi bhikkhusatehi saddhiṃ nimantethā’’ti. Brāhmaṇo tathā akāsi. Satthā punadivase saparivāro tassa gehaṃ agamāsi. So haritupalitte sabbālaṅkārapaṭimaṇḍite gehe buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā appodakamadhupāyasena ceva paṇītena khādanīyena ca parivisi. Antarābhattasmiṃyeva brāhmaṇassa cattāro puttā satthu santike nisīditvā āhaṃsu – ‘‘bho gotama, mayaṃ amhākaṃ pitaraṃ paṭijaggāma na pamajjāma , passathimassa attabhāva’’nti.

Satthā ‘‘kalyāṇaṃ vo kataṃ, mātāpituposanaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevā’’ti vatvā ‘‘tassa nāgassa vippavāsena, virūḷhā sallakī ca kuṭajā cā’’ti imaṃ ekādasanipāte mātuposakanāgarājajātakaṃ (cariyā. 2.1 ādayo; jā. 1.11.1 ādayo) vitthārena kathetvā imaṃ gāthaṃ abhāsi –

324.

‘‘Dhanapālo nāma kuñjaro,

Kaṭukabhedano dunnivārayo;

Baddho kabaḷaṃ na bhuñjati,

Sumarati nāgavanassa kuñjaro’’ti.

Tattha dhanapālo nāmāti tadā kāsikaraññā hatthācariyaṃ pesetvā ramaṇīye nāgavane gāhāpitassa hatthino etaṃ nāmaṃ. Kaṭukabhedanoti tikhiṇamado. Hatthīnañhi madakāle kaṇṇacūḷikā pabhijjanti, pakatiyāpi hatthino tasmiṃ kāle aṅkuse vā kuntatomare vā na gaṇenti, caṇḍā bhavanti. So pana aticaṇḍoyeva. Tena vuttaṃ – kaṭukabhedano dunnivārayoti. Baddho kabaḷaṃ na bhuñjatīti so baddho hatthisālaṃ pana netvā vicitrasāṇiyā parikkhipāpetvā katagandhaparibhaṇḍāya upari baddhavicitravitānāya bhūmiyā ṭhapito raññā rājārahena nānaggarasena bhojanena upaṭṭhāpitopi kiñci bhuñjituṃ na icchi, tamatthaṃ sandhāya ‘‘baddho kabaḷaṃ na bhuñjatī’’ti vuttaṃ. Sumarati nāgavanassāti so ramaṇīyaṃ me vasanaṭṭhānanti nāgavanaṃ sarati. ‘‘Mātā pana me araññe puttaviyogena dukkhappattā ahosi, mātāpituupaṭṭhānadhammo na me pūrati, kiṃ me iminā bhojanenā’’ti dhammikaṃ mātāpituupaṭṭhānadhammameva sari. Taṃ pana yasmā tasmiṃ nāgavaneyeva ṭhito sakkā pūretuṃ, tena vuttaṃ – sumarati nāgavanassa kuñjaroti. Satthari imaṃ attano pubbacariyaṃ ānetvā kathente kathenteyeva sabbepi te assudhārā pavattetvā muduhadayā ohitasotā bhaviṃsu. Atha nesaṃ bhagavā sappāyaṃ viditvā saccāni pakāsetvā dhammaṃ desesi.

Desanāvasāne saddhiṃ puttehi ceva suṇisāhi ca brāhmaṇo sotāpattiphale patiṭṭhahīti.

Parijiṇṇabrāhmaṇaputtavatthu tatiyaṃ.

4. Pasenadikosalavatthu

Middhī yadā hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi.

Ekasmiñhi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. So ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvāva satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati, niddāya abhibhuyyamānopi ujukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha – ‘‘kiṃ, mahārāja, avissamitvāva āgatosī’’ti? ‘‘Āma, bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotī’’ti. Atha naṃ satthā, ‘‘mahārāja, atibahubhojanaṃ evaṃ dukkhaṃ hotī’’ti vatvā imaṃ gāthamāha –

325.

‘‘Middhī yadā hoti mahagghaso ca,

Niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho,

Punappunaṃ gabbhamupeti mando’’ti.

Tattha middhīti thinamiddhābhibhūto. Mahagghaso cāti mahābhojano āharahatthakaalaṃsāṭakatatravaṭṭakakākamāsakabhuttavamitakānaṃ aññataro viya. Nivāpapuṭṭhoti kuṇḍakādinā sūkarabhattena puṭṭho. Gharasūkaro hi daharakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattitvā assasanto passasanto sayateva. Idaṃ vuttaṃ hoti – yadā puriso middhī ca hoti mahagghaso ca, nivāpapuṭṭho mahāvarāho viya ca aññena iriyāpathena yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī, tadā so ‘‘aniccaṃ dukkhaṃ anattā’’ti tīṇi lakkhaṇāni manasikātuṃ na sakkoti. Tesaṃ amanasikārā mandapañño punappunaṃ gabbhamupeti, gabbhavāsato na parimuccatīti. Desanāvasāne satthā rañño upakāravasena –

‘‘Manujassa sadā satīmato, mattaṃ jānato laddhabhojane;

Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyu pālaya’’nti. (saṃ. ni. 1.124);

Imaṃ gāthaṃ vatvā uttaramāṇavaṃ uggaṇhāpetvā ‘‘imaṃ gāthaṃ rañño bhojanavelāya pavedeyyāsi, iminā upāyena bhojanaṃ parihāpeyyāsī’’ti upāyaṃ ācikkhi, so tathā akāsi. Rājā aparena samayena nāḷikodanaparamatāya saṇṭhito susallahukasarīro sukhappatto satthari uppannavissāso sattāhaṃ asadisadānaṃ pavattesi. Dānānumodanāya mahājano mahantaṃ visesaṃ pāpuṇīti.

Pasenadikosalavatthu catutthaṃ.

5. Sānusāmaṇeravatthu

Idaṃpureti imaṃ dhammadesanaṃ satthā jetavane viharanto sānuṃ nāma sāmaṇeraṃ ārabbha kathesi.

So kira ekissā upāsikāya ekaputtako ahosi. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya sīlavā ahosi vattasampanno, ācariyupajjhāyaāgantukānaṃ vattaṃ katameva hoti. Māsassa aṭṭhame divase pātova uṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā dhammassavanaggaṃ sammajjitvā āsanaṃ paññāpetvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. Bhikkhū tassa thāmaṃ ñatvā ‘‘sarabhaññaṃ bhaṇa sāmaṇerā’’ti ajjhesanti. So ‘‘mayhaṃ hadayavāto rujati, kāyo vā bādhatī’’ti kiñci paccāhāraṃ akatvā dhammāsanaṃ abhirūhitvā ākāsagaṅgaṃ otārento viya sarabhaññaṃ vatvā otaranto ‘‘mayhaṃ mātāpitūnaṃ imasmiṃ sarabhaññe pattiṃ dammī’’ti vadati. Tassa manussā mātāpitaro pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa mātā yakkhinī hutvā nibbattā, sā devatāhi saddhiṃ āgantvā dhammaṃ sutvā ‘‘sāmaṇerena dinnapattiṃ anumodāmi, tātā’’ti vadati. ‘‘Sīlasampanno ca nāma bhikkhu sadevakassa lokassa piyo hotī’’ti tasmiṃ sāmaṇere devatā salajjā sagāravā mahābrahmānaṃ viya aggikkhandhaṃ viya ca naṃ maññanti. Sāmaṇere gāravena tañca yakkhiniṃ garukaṃ katvā passanti. Tā dhammassavanayakkhasamāgamādīsu ‘‘sānumātā sānumātā’’ti yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. Mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti.

Atha kho sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratiyā pīḷito anabhiratiṃ vinodetuṃ asakkonto paruḷhakesanakho kiliṭṭhanivāsanapārupano kassaci anārocetvā pattacīvaramādāya ekakova mātugharaṃ agamāsi. Upāsikā puttaṃ disvā vanditvā āha – ‘‘kiṃ, tāta, tvaṃ pubbe ācariyupajjhāyehi vā daharasāmaṇerehi vā saddhiṃ idhāgacchasi, kasmā ekakova ajja āgatosī’’ti? So ukkaṇṭhitabhāvaṃ ārocesi. Sā upāsikā nānappakārena gharāvāse ādīnavaṃ dassetvā puttaṃ ovadamānāpi saññāpetuṃ asakkontī ‘‘appeva nāma attano dhammatāyapi sallakkheyyā’’ti anuyyojetvā ‘‘tiṭṭha, tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmī’’ti vatvā āsanaṃ paññāpetvā adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ sampādetvā adāsi. Atha ‘‘bhattaṃ sampādessāmī’’ti avidūre nisinnā taṇḍule dhovati. Tasmiṃ samaye sā yakkhinī ‘‘kahaṃ nu kho sāmaṇero, kacci bhikkhāhāraṃ labhati, no’’ti āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā ‘‘sāmaṇero me mahesakkhānaṃ devatānaṃ antare lajjaṃ uppādeyya, gacchāmissa vibbhamane antarāyaṃ karissāmī’’ti āgantvā tassa sarīre adhimuccitvā gīvaṃ parivattetvā kheḷena paggharantena bhūmiyaṃ nipati. Upāsikā puttassa taṃ vippakāraṃ disvā vegena gantvā puttaṃ āliṅgetvā ūrūsu nipajjāpesi. Sakalagāmavāsino āgantvā balikammādīni kariṃsu. Upāsikā pana paridevamānā imā gāthā abhāsi –

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

‘‘Uposathaṃ upavasanti, brahmacariyaṃ caranti ye;

Na tehi yakkhā kīḷanti, iti me arahataṃ sutaṃ;

Sā dāni ajja passāmi, yakkhā kīḷanti sānunā’’ti. (saṃ. ni. 1.239);

Upāsikāya vacanaṃ sutvā –

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

‘‘Uposathaṃ upavasanti, brahmacariyaṃ caranti ye;

Na tehi yakkhā kīḷanti, sāhu te arahataṃ suta’’nti. (saṃ. ni. 1.239) –

Vatvā āha –

‘‘Sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ;

Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.

‘‘Sace ca pāpakaṃ kammaṃ, karissasi karosi vā;

Na te dukkhā pamutyatthi, uppaccāpi palāyato’’ti. (saṃ. ni. 1.239);

Evaṃ pāpakaṃ kammaṃ katvā sakuṇassa viya uppatitvā palāyatopi te mokkho natthīti vatvā sā yakkhinī sāmaṇeraṃ muñci. So akkhīni ummīletvā mātaraṃ kese vikiriya assasantiṃ passasantiṃ rodamānaṃ sakalagāmavāsino ca sannipatite disvā attano yakkhena gahitabhāvaṃ ajānanto ‘‘ahaṃ pubbe pīṭhe nisinno, mātā me avidūre nisīditvā taṇḍule dhovi, idāni panamhi bhūmiyaṃ nipanno, kiṃ nu kho eta’’nti nipannakova mātaraṃ āha –

‘‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

Jīvantaṃ amma passantī, kasmā maṃ amma rodasī’’ti. (theragā. 44; saṃ. ni. 1.239);

Athassa mātā vatthukāmakilesakāme pahāya pabbajitassa puna vibbhamanatthaṃ āgamane ādīnavaṃ dassentī āha –

‘‘Mataṃ vā putta rodanti, yo vā jīvaṃ na dissati;

Yo ca kāme cajitvāna, punarāgacchate idha;

Taṃ vāpi putta rodanti, puna jīvaṃ mato hi so’’ti. (saṃ. ni. 1.239);

Evañca pana vatvā gharāvāsaṃ kukkuḷasadisañceva narakasadisañca katvā gharāvāse ādīnavaṃ dassentī puna āha –

‘‘Kukkuḷā ubbhato tāta, kukkuḷaṃ patitumicchasi;

Narakā ubbhato tāta, narakaṃ patitumicchasī’’ti. (saṃ. ni. 1.239);

Atha naṃ, ‘‘putta, bhaddaṃ tava hotu, mayā pana ‘ayaṃ no puttako ḍayhamāno’ti gehā bhaṇḍaṃ viya nīharitvā buddhasāsane pabbājito, gharāvāse puna ḍayhituṃ icchasi. Abhidhāvatha parittāyatha noti imamatthaṃ kassa ujjhāpayāma kaṃ nijjhāpayāmā’’ti dīpetuṃ imaṃ gāthamāha –

‘‘Abhidhāvatha bhaddante, kassa ujjhāpayāmase;

Ādittā nīhataṃ bhaṇḍaṃ, puna ḍayhitumicchasī’’ti. (saṃ. ni. 1.239);

So mātari kathentiyā kathentiyā sallakkhetvā ‘‘natthi mayhaṃ gihibhāvena attho’’ti āha. Athassa mātā ‘‘sādhu, tātā’’ti tuṭṭhā paṇītabhojanaṃ bhojetvā ‘‘kativassosi, tātā’’ti pucchitvā paripuṇṇavassabhāvaṃ ñatvā ticīvaraṃ paṭiyādesi. So paripuṇṇapattacīvaro upasampadaṃ labhi. Athassa acirūpasampannassa satthā cittaniggahe ussāhaṃ janento ‘‘cittaṃ nāmetaṃ nānārammaṇesu dīgharattaṃ cārikaṃ carantaṃ aniggaṇhantassa sotthibhāvo nāma natthi, tasmā aṅkusena mattahatthino viya cittassa niggaṇhane yogo karaṇīyo’’ti vatvā imaṃ gāthamāha –

326.

‘‘Idaṃ pure cittamacāri cārikaṃ,

Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

Tadajjahaṃ niggahessāmi yoniso,

Hatthippabhinnaṃ viya aṅkusaggaho’’ti.

Tassattho – idaṃ cittaṃ nāma ito pubbe rūpādīsu ca ārammaṇesu rāgādīnaṃ yena kāraṇena icchati, yatthevassa kāmo uppajjati, tassa vasena yattha kāmaṃ yathāruci carantassa sukhaṃ hoti, tatheva vicaraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ cari, taṃ ajja ahaṃ pabhinnaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena niggahessāmi, nāssa vītikkamituṃ dassāmīti.

Desanāvasāne sānunā saddhiṃ dhammassavanāya upasaṅkamantānaṃ bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Sopāyasmā tepiṭakaṃ buddhavacanaṃ uggaṇhitvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambudīpaṃ saṅkhobhetvā parinibbāyīti.

Sānusāmaṇeravatthu pañcamaṃ.

6. Pāveyyakahatthivatthu

Appamādaratāti imaṃ dhammadesanaṃ satthā jetavane viharanto kosalarañño pāveyyakaṃ nāma hatthiṃ ārabbha kathesi.

So kira hatthī taruṇakāle mahābalo hutvā aparena samayena jarāvātavegabbhāhato hutvā ekaṃ mahantaṃ saraṃ oruyha kalale laggitvā uttarituṃ nāsakkhi. Mahājano taṃ disvā ‘‘evarūpopi nāma hatthī imaṃ dubbalabhāvaṃ patto’’ti kathaṃ samuṭṭhāpesi. Rājā taṃ pavattiṃ sutvā hatthācariyaṃ āṇāpesi – ‘‘gaccha, ācariya, taṃ hatthiṃ kalalato uddharāhī’’ti. So gantvā tasmiṃ ṭhāne saṅgāmasīsaṃ dassetvā saṅgāmabheriṃ ākoṭāpesi. Mānajātiko hatthī vegenuṭṭhāya thale patiṭṭhahi. Bhikkhū taṃ kāraṇaṃ disvā satthu ārocesuṃ. Satthā ‘‘tena, bhikkhave , hatthinā pakatipaṅkaduggato attā uddhaṭo, tumhe pana kilesadugge pakkhandā. Tasmā yoniso padahitvā tumhepi tato attānaṃ uddharathā’’ti vatvā imaṃ gāthamāha –

327.

‘‘Appamādaratā hotha, sacittamanurakkhatha;

Duggā uddharathattānaṃ, paṅke sannova kuñjaro’’ti.

Tattha appamādaratāti satiyā avippavāse abhiratā hotha. Sacittanti rūpādīsu ārammaṇesu attano cittaṃ yathā vītikkamaṃ na karoti, evaṃ rakkhatha. Duggāti yathā so paṅke sanno kuñjaro hatthehi ca pādehi ca vāyāmaṃ katvā paṅkaduggato attānaṃ uddharitvā thale patiṭṭhito, evaṃ tumhepi kilesaduggato attānaṃ uddharatha, nibbānathale patiṭṭhāpethāti attho.

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti.

Pāveyyakahatthivatthu chaṭṭhaṃ.

7. Sambahulabhikkhuvatthu

Sace labhethāti imaṃ dhammadesanaṃ satthā pālileyyakaṃ nissāya rakkhitavanasaṇḍe viharanto sambahule bhikkhū ārabbha kathesi. Vatthu yamakavagge ‘‘pare ca na vijānantī’’ti gāthāvaṇṇanāya āgatameva. Vuttañhetaṃ (dha. pa. aṭṭha. 1.5 kosambakavatthu) –

Tathāgatassa tattha hatthināgena upaṭṭhiyamānassa vasanabhāvo sakalajambudīpe pākaṭo ahosi. Sāvatthinagarato ‘‘anāthapiṇḍiko visākhā mahāupāsikā’’ti evamādīni mahākulāni ānandattherassa sāsanaṃ pahiṇiṃsu ‘‘satthāraṃ no, bhante, dassethā’’ti. Disāvāsinopi pañcasatā bhikkhū vuṭṭhavassā ānandattheraṃ upasaṅkamitvā ‘‘cirassutā no, āvuso ānanda, bhagavato sammukhā dhammī kathā, sādhu mayaṃ, āvuso ānanda, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā’’ti yāciṃsu. Thero te bhikkhū ādāya tattha gantvā ‘‘temāsaṃ ekavihārino tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamanaṃ ayutta’’nti cintetvā te bhikkhū bahi ṭhapetvā ekakova satthāraṃ upasaṅkami. Pālileyyako taṃ disvā daṇḍamādāya pakkhandi. Taṃ satthā oloketvā ‘‘apehi, apehi, pālileyyaka, mā vārayi, buddhupaṭṭhāko eso’’ti āha. So tattheva daṇḍaṃ chaḍḍetvā pattacīvarapaṭiggahaṇaṃ āpucchi. Thero nādāsi. Nāgo ‘‘sace uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake attano parikkhāraṃ na ṭhapessatī’’ti cintesi. Thero pattacīvaraṃ bhūmiyaṃ ṭhapesi. Vattasampannā hi garūnaṃ āsane vā sayane vā attano parikkhāraṃ na ṭhapenti.

Thero satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā ‘‘ekakova āgatosī’’ti pucchitvā pañcahi bhikkhusatehi āgatabhāvaṃ sutvā ‘‘kahaṃ pana te’’ti pucchitvā ‘‘tumhākaṃ cittaṃ ajānanto bahi ṭhapetvā āgatomhī’’ti vutte ‘‘pakkosāhi ne’’ti āha. Thero tathā akāsi. Satthā tehi bhikkhūhi saddhiṃ paṭisanthāraṃ katvā tehi bhikkhūhi, ‘‘bhante, bhagavā buddhasukhumālo ceva khattiyasukhumālo ca, tumhehi temāsaṃ ekakehi tiṭṭhantehi nisīdantehi ca dukkaraṃ kataṃ, vattapaṭivattakārakopi mukhodakādidāyakopi nāhosi maññe’’ti vutte, ‘‘bhikkhave, pālileyyakahatthinā mama sabbakiccāni katāni. Evarūpañhi sahāyaṃ labhantena ekakova vasituṃ yuttaṃ, alabhantassa ekacārikabhāvova seyyo’’ti vatvā nāgavagge imā gāthā abhāsi –

328.

‘‘Sace labhetha nipakaṃ sahāyaṃ,

Saddhiṃcaraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satīmā.

329.

‘‘No ce labhetha nipakaṃ sahāyaṃ,

Saddhiṃcaraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya,

Eko care mātaṅgaraññeva nāgo.

330.

‘‘Ekassa caritaṃ seyyo,

Natthi bāle sahāyatā;

Eko care na ca pāpāni kayirā,

Appossukko mātaṅgaraññeva nāgo’’ti.

Tattha nipakanti nepakkapaññāya samannāgataṃ. Sādhuvihāri dhīranti bhaddakavihāriṃ paṇḍitaṃ. Parissayānīti tādisaṃ mettāvihāriṃ sahāyaṃ labhanto sīhabyagghādayo pākaṭaparissaye ca rāgabhayadosabhayamohabhayādayo paṭicchannaparissaye cāti sabbeva parissaye abhibhavitvā tena saddhiṃ attamano upaṭṭhitasatī hutvā careyya, vihareyyāti attho.

Rājāva raṭṭhanti raṭṭhaṃ hitvā gato mahājanakarājā viya. Idaṃ vuttaṃ hoti – yathā vijitabhūmipadeso rājā ‘‘idaṃ rajjaṃ nāma mahantaṃ pamādaṭṭhānaṃ, kiṃ me rajjena kāritenā’’ti vijitaṃ raṭṭhaṃ pahāya ekakova mahāraññaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā catūsu iriyāpathesu ekakova carati, evaṃ ekakova careyyāti. Mātaṅgaraññeva nāgoti yathā ca ‘‘ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, yaṃnūnāhaṃ ekakova gaṇamhā vūpakaṭṭho vihareyya’’nti (mahāva. 467; udā. 35) evaṃ paṭisañcikkhitvā gamanato mātaṅgoti laddhanāmo imasmiṃ araññe ayaṃ hatthināgo yūthaṃ pahāya sabbiriyāpathesu ekakova sukhaṃ carati, evampi ekova careyyāti attho.

Ekassāti pabbajitassa hi pabbajitakālato paṭṭhāya ekībhāvābhiratassa ekakasseva caritaṃ seyyo. Natthi bāle sahāyatāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇāni vipassanāñāṇaṃ cattāro maggā cattāri phalāni tisso vijjā cha abhiññā amatamahānibbānanti ayañhi sahāyatā nāma. Sā bāle nissāya adhigantuṃ na sakkāti natthi bāle sahāyatā. Ekoti iminā kāraṇena sabbiriyāpathesu ekakova careyya, appamattakānipi na ca pāpāni kayirā. Yathā so appossukko nirālayo imasmiṃ araññe mātaṅganāgo icchiticchitaṭṭhāne sukhaṃ carati, evaṃ ekakova hutvā careyya, appamattakānipi na ca pāpāni kareyyāti attho. Tasmā tumhehi patirūpaṃ sahāyaṃ alabhantehi ekacārīheva bhavitabbanti imamatthaṃ dassento satthā tesaṃ bhikkhūnaṃ imaṃ dhammadesanaṃ desesi.

Desanāvasāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.

Sambahulabhikkhuvatthu sattamaṃ.

8. Māravatthu

Atthamhīti imaṃ dhammadesanaṃ satthā himavantapadese araññakuṭikāyaṃ viharanto māraṃ ārabbha kathesi.

Tasmiṃ kira kāle rājāno manusse pīḷetvā rajjaṃ kārenti. Atha bhagavā adhammikarājūnaṃ rajje daṇḍakaraṇapīḷite manusse disvā kāruññena evaṃ cintesi – ‘‘sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ, ajinaṃ ajāpayaṃ, asocaṃ asocāpayaṃ dhammenā’’ti, māro pāpimā taṃ bhagavato parivitakkaṃ ñatvā ‘‘samaṇo gotamo ‘sakkā nu kho rajjaṃ kāretu’nti cintesi, idāni rajjaṃ kāretukāmo bhavissati, rajjañca nāmetaṃ pamādaṭṭhānaṃ, taṃ kārente sakkā okāsaṃ labhituṃ, gacchāmi ussāhamassa janessāmī’’ti cintetvā satthāraṃ upasaṅkamitvā āha – ‘‘kāretu, bhante, bhagavā rajjaṃ, kāretu sugato rajjaṃ ahanaṃ aghātayaṃ, ajinaṃ ajāpayaṃ, asocaṃ asocāpayaṃ dhammenā’’ti. Atha naṃ satthā ‘‘kiṃ pana me tvaṃ, pāpima, passasi, yaṃ maṃ tvaṃ evaṃ vadesī’’ti vatvā ‘‘bhagavatā kho, bhante, cattāro iddhipādā subhāvitā. Ākaṅkhamāno hi bhagavā himavantaṃ pabbatarājaṃ ‘suvaṇṇa’nti adhimucceyya, tañca suvaṇṇameva assa, ahampi kho dhanena dhanakaraṇīyaṃ karissāmi, tumhe dhammena rajjaṃ kāressathā’’ti tena vutte –

‘‘Pabbatassa suvaṇṇassa, jātarūpassa kevalo;

Dvittāva nālamekassa, iti vidvā samañcare.

‘‘Yo dukkhamadakkhi yatonidānaṃ,

Kāmesu so jantu kathaṃ nameyya;

Upadhiṃ viditvā saṅgoti loke,

Tasseva jantu vinayāya sikkhe’’ti. (saṃ. ni. 1.156) –

Imāhi gāthāhi saṃvejetvā ‘‘añño eva kho, pāpima, tava ovādo, añño mama, tayā saddhiṃ dhammasaṃsandanā nāma natthi, ahañhi evaṃ ovadāmī’’ti vatvā imā gāthā abhāsi –

331.

‘‘Atthamhi jātamhi sukhā sahāyā,

Tuṭṭhī sukhā yā itarītarena;

Puññaṃ sukhaṃ jīvitasaṅkhayamhi,

Sabbassa dukkhassa sukhaṃ pahānaṃ.

332.

‘‘Sukhā matteyyatā loke,

Atho petteyyatā sukhā;

Sukhā sāmaññatā loke,

Atho brahmaññatā sukhā.

333.

‘‘Sukhaṃ yāva jarāsīlaṃ, sukhā saddhā patiṭṭhitā;

Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukha’’nti.

Tattha atthamhīti pabbajitassāpi hi cīvarakaraṇādike vā adhikaraṇavūpasamādike vā gihinopi kasikammādike vā balavapakkhasannissitehi abhibhavanādike vā kicce uppanne ye taṃ kiccaṃ nipphādetuṃ vā vūpasametuṃ vā sakkonti, evarūpā sukhā sahāyāti attho. Tuṭṭhī sukhāti yasmā pana gihinopi sakena asantuṭṭhā sandhicchedādīni ārabhanti, pabbajitāpi nānappakāraṃ anesanaṃ. Iti te sukhaṃ na vindantiyeva. Tasmā yā itarītarena parittena vā vipulena vā attano santakena santuṭṭhi, ayameva sukhāti attho. Puññanti maraṇakāle pana yathājjhāsayena pattharitvā katapuññakammameva sukhaṃ. Sabbassāti sakalassapi pana vaṭṭadukkhassa pahānasaṅkhātaṃ arahattameva imasmiṃ loke sukhaṃ nāma.

Matteyyatāti mātari sammā paṭipatti. Petteyyatāti pitari sammā paṭipatti. Ubhayenapi mātāpitūnaṃ upaṭṭhānameva kathitaṃ. Mātāpitaro hi puttānaṃ anupaṭṭhahanabhāvaṃ ñatvā attano santakaṃ bhūmiyaṃ vā nidahanti, paresaṃ vā vissajjenti, ‘‘mātāpitaro na upaṭṭhahantī’’ti nesaṃ nindāpi vaḍḍhati, kāyassa bhedā gūthanirayepi nibbattanti. Ye pana mātāpitaro sakkaccaṃ upaṭṭhahanti, te tesaṃ santakaṃ dhanampi pāpuṇanti, pasaṃsampi labhanti, kāyassa bhedā sagge nibbattanti. Tasmā ubhayampetaṃ sukhanti vuttaṃ. Sāmaññatāti pabbajitesu sammā paṭipatti. Brahmaññatāti bāhitapāpesu buddhapaccekabuddhasāvakesu sammā paṭipattiyeva. Ubhayenapi tesaṃ catūhi paccayehi paṭijagganabhāvo kathito, idampi loke sukhaṃ nāma kathikaṃ.

Sīlanti maṇikuṇḍalarattavatthādayo hi alaṅkārā tasmiṃ tasmiṃ vaye ṭhitānaṃyeva sobhanti. Na daharānaṃ alaṅkāro mahallakakāle, mahallakānaṃ vā alaṅkāro daharakāle sobhati, ‘‘ummattako esa maññe’’ti garahuppādanena pana dosameva janeti. Pañcasīladasasīlādibhedaṃ pana sīlaṃ daharassāpi mahallakassāpi sabbavayesu sobhatiyeva, ‘‘aho vatāyaṃ sīlavā’’ti pasaṃsuppādanena somanassameva āvahati. Tena vuttaṃ – sukhaṃ yāva jarā sīlanti. Saddhā patiṭṭhitāti lokiyalokuttarato duvidhāpi saddhā niccalā hutvā patiṭṭhitā. Sukho paññāya paṭilābhoti lokiyalokuttarapaññāya paṭilābho sukho. Pāpānaṃakaraṇanti setughātavasena pana pāpānaṃ akaraṇaṃ imasmiṃ loke sukhanti attho.

Desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosīti.

Māravatthu aṭṭhamaṃ.

Nāgavaggavaṇṇanā niṭṭhitā.

Tevīsatimo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app