19. Dhammaṭṭhavaggo

1. Vinicchayamahāmattavatthu

Natena hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi.

Ekadivasañhi bhikkhū sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā piṇḍapātapaṭikkantā nagaramajjhena vihāraṃ āgacchanti. Tasmiṃ khaṇe megho uṭṭhāya pāvassi. Te sammukhāgataṃ vinicchayasālaṃ pavisitvā vinicchayamahāmatte lañjaṃ gahetvā sāmike asāmike karonte disvā ‘‘aho ime adhammikā, mayaṃ pana ‘ime dhammena vinicchayaṃ karontī’ti saññino ahumhā’’ti cintetvā vasse vigate vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā tamatthaṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, chandādivasikā hutvā sāhasena atthaṃ vinicchinantā dhammaṭṭhā nāma honti, aparādhaṃ pana anuvijjitvā aparādhānurūpaṃ asāhasena vinicchayaṃ karontā eva dhammaṭṭhā nāma hontī’’ti vatvā imā gāthā abhāsi –

256.

‘‘Na tena hoti dhammaṭṭho, yenatthaṃ sāhasā naye;

Yo ca atthaṃ anatthañca, ubho niccheyya paṇḍito.

257.

‘‘Asāhasena dhammena, samena nayatī pare;

Dhammassa gutto medhāvī, dhammaṭṭhoti pavuccatī’’ti.

Tattha tenāti ettakeneva kāraṇena. Dhammaṭṭhoti rājā hi attano kātabbe vinicchayadhamme ṭhitopi dhammaṭṭho nāma na hoti. Yenāti yena kāraṇena. Atthanti otiṇṇaṃ vinicchitabbaṃ atthaṃ. Sāhasā nayeti chandādīsu patiṭṭhito sāhasena musāvādena viniccheyya. Yo hi chande patiṭṭhāya ñātīti vā mittoti vā musā vatvā asāmikameva sāmikaṃ karoti, dose patiṭṭhāya attano verīnaṃ musā vatvā sāmikameva asāmikaṃ karoti, mohe patiṭṭhāya lañjaṃ gahetvā vinicchayakāle aññavihito viya ito cito ca olokento musā vatvā ‘‘iminā jitaṃ, ayaṃ parājito’’ti paraṃ nīharati, bhaye patiṭṭhāya kassacideva issarajātikassa parājayaṃ pāpuṇantassāpi jayaṃ āropeti, ayaṃ sāhasena atthaṃ neti nāma. Eso dhammaṭṭho nāma na hotīti attho. Atthaṃ anatthañcāti bhūtañca abhūtañca kāraṇaṃ. Ubho niccheyyāti yo pana paṇḍito ubho atthānatthe vinicchinitvā vadati. Asāhasenāti amusāvādena. Dhammenāti vinicchayadhammena, na chandādivasena. Samenāti aparādhānurūpeneva pare nayati, jayaṃ vā parājayaṃ vā pāpeti. Dhammassa guttoti so dhammagutto dhammarakkhito dhammojapaññāya samannāgato medhāvī vinicchayadhamme ṭhitattā dhammaṭṭhoti pavuccatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Vinicchayamahāmattavatthu paṭhamaṃ.

2. Chabbaggiyavatthu

Na tena paṇḍito hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye ārabbha kathesi.

Te kira vihārepi gāmepi bhattaggaṃ ākulaṃ karontā vicaranti. Athekadivase bhikkhū gāme bhattakiccaṃ katvā āgate dahare sāmaṇere ca pucchiṃsu – ‘‘kīdisaṃ, āvuso, bhattagga’’nti? Bhante, mā pucchatha, chabbaggiyā ‘‘mayameva viyattā, mayameva paṇḍitā, ime paharitvā sīse kacavaraṃ ākiritvā nīharissāmā’’ti vatvā amhe piṭṭhiyaṃ gahetvā kacavaraṃ okirantā bhattaggaṃ ākulaṃ akaṃsūti. Bhikkhū satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. Satthā ‘‘nāhaṃ, bhikkhave, bahuṃ bhāsitvā pare viheṭhayamānaṃ ‘paṇḍito’ti vadāmi, kheminaṃ pana averīnaṃ abhayameva paṇḍitoti vadāmī’’ti vatvā imaṃ gāthamāha –

258.

‘‘Na tena paṇḍito hoti, yāvatā bahu bhāsati;

Khemī averī abhayo, paṇḍitoti pavuccatī’’ti.

Tattha yāvatāti yattakena kāraṇena saṅghamajjhādīsu bahuṃ katheti, tena paṇḍito nāma na hoti . Yo pana sayaṃ khemī pañcannaṃ verānaṃ abhāvena averī nibbhayo , yaṃ vā āgamma mahājanassa bhayaṃ na hoti, so paṇḍito nāma hotīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Chabbaggiyavatthu dutiyaṃ.

3. Ekudānakhīṇāsavattheravatthu

Na tāvatāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekudānattheraṃ nāma khīṇāsavaṃ ārabbha kathesi.

So kira ekakova ekasmiṃ vanasaṇḍe viharati, ekamevassa udānaṃ paguṇaṃ –

‘‘Adhicetaso appamajjato,

Munino monapathesu sikkhato;

Sokā na bhavanti tādino,

Upasantassa sadā satīmato’’ti. (pāci. 153; udā. 37);

So kira uposathadivasesu sayameva dhammassavanaṃ ghosetvā imaṃ gāthaṃ vadati. Pathaviundriyanasaddo viya devatānaṃ sādhukārasaddo hoti. Athekasmiṃ uposathadivase pañcapañcasataparivārā dve tipiṭakadharā bhikkhū tassa vasanaṭṭhānaṃ agamaṃsu. So te disvāva tuṭṭhamānaso ‘‘sādhu vo kataṃ idha āgacchantehi, ajja mayaṃ tumhākaṃ dhammaṃ suṇissāmā’’ti āha. Atthi pana, āvuso, idha dhammaṃ sotukāmāti. Atthi, bhante, ayaṃ vanasaṇḍo dhammassavanadivase devatānaṃ sādhukārasaddena ekaninnādo hotīti. Tesu eko tipiṭakadharo dhammaṃ osāresi, eko kathesi. Ekadevatāpi sādhukāraṃ nādāsi. Te āhaṃsu – ‘‘tvaṃ, āvuso, dhammassavanadivase imasmiṃ vanasaṇḍe devatā mahantena saddena sādhukāraṃ dentīti vadesi, kiṃ nāmeta’’nti. Bhante, aññesu divasesu sādhukārasaddena ekaninnādo eva hoti, na ajja pana jānāmi ‘‘kimeta’’nti. ‘‘Tena hi, āvuso, tvaṃ tāva dhammaṃ kathehī’’ti. So bījaniṃ gahetvā āsane nisinno tameva gāthaṃ vadesi. Devatā mahantena saddena sādhukāramadaṃsu. Atha nesaṃ parivārā bhikkhū ujjhāyiṃsu ‘‘imasmiṃ vanasaṇḍe devatā mukholokanena sādhukāraṃ dadanti, tipiṭakadharabhikkhūsu ettakaṃ bhaṇantesupi kiñci pasaṃsanamattampi avatvā ekena mahallakattherena ekagāthāya kathitāya mahāsaddena sādhukāraṃ dadantī’’ti. Tepi vihāraṃ gantvā satthu tamatthaṃ ārocesuṃ.

Satthā ‘‘nāhaṃ, bhikkhave, yo bahumpi uggaṇhati vā bhāsati vā, taṃ dhammadharoti vadāmi. Yo pana ekampi gāthaṃ uggaṇhitvā saccāni paṭivijjhati, ayaṃ dhammadharo nāmā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

259.

‘‘Na tāvatā dhammadharo, yāvatā bahu bhāsati;

Yo ca appampi sutvāna, dhammaṃ kāyena passati;

Sa ve dhammadharo hoti, yo dhammaṃ nappamajjatī’’ti.

Tattha yāvatāti yattakena uggahaṇadhāraṇavācanādinā kāraṇena bahuṃ bhāsati, tāvattakena dhammadharo na hoti, vaṃsānurakkhako pana paveṇipālako nāma hoti. Yo ca appampīti yo pana appamattakampi sutvā dhammamanvāya atthamanvāya dhammānudhammappaṭipanno hutvā nāmakāyena dukkhādīni parijānanto catusaccadhammaṃ passati, sa ve dhammadharo hoti. Yo dhammaṃ nappamajjatīti yopi āraddhavīriyo hutvā ajja ajjevāti paṭivedhaṃ ākaṅkhanto dhammaṃ nappamajjati, ayampi dhammadharoyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ekudānakhīṇāsavattheravatthu tatiyaṃ.

4. Lakuṇḍakabhaddiyattheravatthu

Natena thero so hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.

Ekadivasañhi tasmiṃ there satthu upaṭṭhānaṃ gantvā pakkantamatte tiṃsamattā āraññikā bhikkhū taṃ passantā eva āgantvā satthāraṃ vanditvā nisīdiṃsu. Satthā tesaṃ arahattūpanissayaṃ disvā imaṃ pañhaṃ pucchi – ‘‘ito gataṃ ekaṃ theraṃ passathā’’ti? ‘‘Na passāma, bhante’’ti. ‘‘Kiṃ nu diṭṭho vo’’ti? ‘‘Ekaṃ, bhante, sāmaṇeraṃ passimhā’’ti. ‘‘Na so, bhikkhave, sāmaṇero, thero eva so’’ti? ‘‘Ativiya khuddako, bhante’’ti. ‘‘Nāhaṃ, bhikkhave, mahallakabhāvena therāsane nisinnamattakena theroti vadāmi. Yo pana saccāni paṭivijjhitvā mahājanassa ahiṃsakabhāve ṭhito, ayaṃ thero nāmā’’ti vatvā imā gāthā abhāsi –

260.

‘‘Na tena thero so hoti, yenassa palitaṃ siro;

Paripakko vayo tassa, moghajiṇṇoti vuccati.

261.

‘‘Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Sa ve vantamalo dhīro, thero iti pavuccatī’’ti.

Tattha paripakkoti pariṇato, vuḍḍhabhāvaṃ pattoti attho. Moghajiṇṇoti anto therakarānaṃ dhammānaṃ abhāvena tucchajiṇṇo nāma. Yamhi saccañca dhammo cāti yamhi pana puggale soḷasahākārehi paṭividdhattā catubbidhaṃ saccaṃ, ñāṇena sacchikatattā navavidho lokuttaradhammo ca atthi. Ahiṃsāti ahiṃsanabhāvo. Desanāmattametaṃ, yamhi pana catubbidhāpi appamaññābhāvanā atthīti attho. Saṃyamo damoti sīlañceva indriyasaṃvaro ca. Vantamaloti maggañāṇena nīhaṭamalo. Dhīroti dhitisampanno. Theroti so imehi thirabhāvakārakehi samannāgatattā theroti vuccatīti attho.

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti.

Lakuṇḍakabhaddiyattheravatthu catutthaṃ.

5. Sambahulabhikkhuvatthu

Navākkaraṇamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.

Ekasmiñhi samaye dahare ceva sāmaṇere ca attano dhammācariyānameva cīvararajanādīni veyyāvaccāni karonte disvā ekacce therā cintayiṃsu – ‘‘mayampi byañjanasamaye kusalā, amhākameva kiñci natthi. Yaṃnūna mayaṃ satthāraṃ upasaṅkamitvā evaṃ vadeyyāma, ‘bhante, mayaṃ byañjanasamaye kusalā, aññesaṃ santike dhammaṃ uggaṇhitvāpi imesaṃ santike asodhetvā mā sajjhāyitthāti daharasāmaṇere āṇāpethā’ti. Evañhi amhākaṃ lābhasakkāro vaḍḍhissatī’’ti. Te satthāraṃ upasaṅkamitvā tathā vadiṃsu.

Satthā tesaṃ vacanaṃ sutvā ‘‘imasmiṃ sāsane paveṇivaseneva evaṃ vattuṃ labhati, ime pana lābhasakkāre nissitāti ñatvā ahaṃ tumhe vākkaraṇamattena sādhurūpāti na vadāmi. Yassa panete issādayo dhammā arahattamaggena samucchinnā, eso eva sādhurūpo’’ti vatvā imā gāthā abhāsi –

262.

‘‘Na vākkaraṇamattena, vaṇṇapokkharatāya vā;

Sādhurūpo naro hoti, issukī maccharī saṭho.

263.

‘‘Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ;

Savantadoso medhāvī, sādhurūpoti vuccatī’’ti.

Tattha na vākkaraṇamattenāti vacīkaraṇamattena saddalakkhaṇasampannavacanamattena. Vaṇṇapokkharatāya vāti sarīravaṇṇassa manāpabhāvena vā. Naroti ettakeneva kāraṇena paralābhādīsu issāmanako pañcavidhena maccherena samannāgato kerāṭikabhāvena saṭho naro sādhurūpo na hoti. Yassa cetanti yassa ca puggalassetaṃ issādidosajātaṃ arahattamaggañāṇena samūlakaṃ chinnaṃ, mūlaghātaṃ katvā samūhataṃ , so vantadoso dhammojapaññāya samannāgato sādhurūpoti vuccatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sambahulabhikkhuvatthu pañcamaṃ.

6. Hatthakavatthu

Namuṇḍakena samaṇoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto hatthakaṃ ārabbha kathesi.

So kira vādakkhitto ‘‘tumhe asukavelāya asukaṭṭhānaṃ nāma āgaccheyyātha, vādaṃ karissāmā’’ti vatvā puretarameva tattha gantvā ‘‘passatha, titthiyā mama bhayena nāgatā, esova pana nesaṃ parājayo’’tiādīni vatvā vādakkhitto aññenaññaṃ paṭicaranto vicarati. Satthā ‘‘hatthako kira evaṃ karotī’’ti sutvā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, hatthaka, evaṃ karosī’’ti pucchitvā ‘‘sacca’’nti vutte, ‘‘kasmā evaṃ karosi? Evarūpañhi musāvādaṃ karonto sīsamuṇḍanādimatteneva samaṇo nāma na hoti. Yo pana aṇūni vā thūlāni vā pāpāni sametvā ṭhito, ayameva samaṇo’’ti vatvā imā gāthā abhāsi –

264.

‘‘Na muṇḍakena samaṇo, abbato alikaṃ bhaṇaṃ;

Icchālobhasamāpanno, samaṇo kiṃ bhavissati.

265.

‘‘Yo ca sameti pāpāni, aṇuṃ thūlāni sabbaso;

Samitattā hi pāpānaṃ, samaṇoti pavuccatī’’ti.

Tattha muṇḍakenāti sīsamuṇḍanamattena. Abbatoti sīlavatena ca dhutaṅgavatena ca virahito. Alikaṃ bhaṇanti musāvādaṃ bhaṇanto asampattesu ārammaṇesu icchāya pattesu ca lobhena samannāgato samaṇo nāma kiṃ bhavissati? Sametīti yo ca parittāni vā mahantāni vā pāpāni vūpasameti, so tesaṃ samitattā samaṇoti pavuccatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Hatthakavatthu chaṭṭhaṃ.

7. Aññatarabrāhmaṇavatthu

Natena bhikkhu so hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

So kira bāhirasamaye pabbajitvā bhikkhaṃ caranto cintesi – ‘‘samaṇo gotamo attano sāvake bhikkhāya caraṇena ‘bhikkhū’ti vadati, mampi ‘bhikkhū’ti vattuṃ vaṭṭatī’’ti. So satthāraṃ upasaṅkamitvā, ‘‘bho gotama, ahampi bhikkhaṃ caritvā jīvāmi, mampi ‘bhikkhū’ti vadehī’’ti āha. Atha naṃ satthā ‘‘nāhaṃ, brāhmaṇa, bhikkhanamattena bhikkhūti vadāmi. Na hi vissaṃ dhammaṃ samādāya vattanto bhikkhu nāma hoti. Yo pana sabbasaṅkhāresu saṅkhāya carati, so bhikkhu nāmā’’ti vatvā imā gāthā abhāsi –

266.

‘‘Na tena bhikkhu so hoti, yāvatā bhikkhate pare;

Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.

267.

‘‘Yodha puññañca pāpañca, bāhetvā brahmacariyavā;

Saṅkhāya loke carati, sa ve bhikkhūti vuccatī’’ti.

Tattha yāvatāti yattakena pare bhikkhate, tena bhikkhanamattena bhikkhu nāma na hoti. Vissanti visamaṃ dhammaṃ, vissagandhaṃ vā kāyakammādikaṃ dhammaṃ samādāya caranto bhikkhu nāma na hoti. Yodhāti yo idha sāsane ubhayampetaṃ puññañca pāpañca maggabrahmacariyena bāhetvā panuditvā brahmacariyavā hoti. Saṅkhāyāti ñāṇena. Loketi khandhādiloke ‘‘ime ajjhattikā khandhā, ime bāhirā’’ti evaṃ sabbepi dhamme jānitvā carati, so tena ñāṇena kilesānaṃ bhinnattā ‘‘bhikkhū’’ti vuccatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aññatarabrāhmaṇavatthu sattamaṃ.

8. Titthiyavatthu

Namonenāti imaṃ dhammadesanaṃ satthā jetavane viharanto titthiye ārabbha kathesi.

Te kira bhuttaṭṭhānesu manussānaṃ ‘‘khemaṃ hotu, sukhaṃ hotu, āyu vaḍḍhatu, asukaṭṭhāne nāma kalalaṃ atthi, asukaṭṭhāne nāma kaṇṭako atthi, evarūpaṃ ṭhānaṃ gantuṃ na vaṭṭatī’’tiādinā nayena maṅgalaṃ vatvā pakkamanti. Bhikkhū pana paṭhamabodhiyaṃ anumodanādīnaṃ ananuññātakāle bhattagge manussānaṃ anumodanaṃ akatvā pakkamanti. Manussā ‘‘titthiyānaṃ santikā maṅgalaṃ suṇāma, bhaddantā pana tuṇhībhūtā pakkamantī’’ti ujjhāyiṃsu. Bhikkhū tamatthaṃ satthu ārocesuṃ. Satthā, ‘‘bhikkhave, ito paṭṭhāya bhattaggādīsu yathāsukhaṃ anumodanaṃ karotha, upanisinnakathaṃ karotha, dhammaṃ kathethā’’ti anujāni. Te tathā kariṃsu. Manussā anumodanādīni suṇantā ussāhappattā bhikkhū nimantetvā sakkāraṃ karontā vicaranti. Titthiyā pana ‘‘mayaṃ munino monaṃ karoma, samaṇassa gotamassa sāvakā bhattaggādīsu mahākathaṃ kathentā vicarantī’’ti ujjhāyiṃsu.

Satthā tamatthaṃ sutvā ‘‘nāhaṃ, bhikkhave, tuṇhībhāvamattena ‘munī’ti vadāmi. Ekacce hi ajānantā na kathenti, ekacce avisāradatāya, ekacce ‘mā no imaṃ atisayatthaṃ aññe jāniṃsū’ti maccherena. Tasmā monamattena muni na hoti, pāpavūpasamena pana muni nāma hotī’’ti vatvā imā gāthā abhāsi –

268.

‘‘Na monena munī hoti, mūḷharūpo aviddasu;

Yo ca tulaṃva paggayha, varamādāya paṇḍito.

269.

‘‘Pāpāni parivajjeti, sa munī tena so muni;

Yo munāti ubho loke, muni tena pavuccatī’’ti.

Tattha na monenāti kāmañhi moneyyapaṭipadāsaṅkhātena maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya ‘‘monenā’’ti vuttaṃ. Mūḷharūpoti tuccharūpo. Aviddasūti aviññū. Evarūpo hi tuṇhībhūtopi muni nāma na hoti. Atha vā monena muni nāma na hoti, tucchasabhāvo pana aviññū ca hotīti attho. Yo ca tulaṃva pagayhāti yathā hi tulaṃ gahetvā ṭhito atirekaṃ ce hoti, harati. Ūnaṃ ce hoti , pakkhipati. Evameva yo atirekaṃ haranto viya pāpaṃ harati parivajjeti, ūnake pakkhipanto viya kusalaṃ paripūreti. Evañca pana karonto sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni parivajjeti. Sa munīti so muni nāmāti attho. Tena so munīti kasmā pana so munīti ce? Yaṃ heṭṭhā vuttakāraṇaṃ, tena so munīti attho. So munāti ubho loketi yo puggalo imasmiṃ khandhādiloke tulaṃ āropetvā minanto viya ‘‘ime ajjhattikā khandhā, ime bāhirā’’tiādinā nayena ime ubho atthe munāti. Muni tena pavuccatīti tena kāraṇena munīti vuccatiyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Titthiyavatthu aṭṭhamaṃ.

9. Bālisikavatthu

Na tena ariyo hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ ariyaṃ nāma bālisikaṃ ārabbha kathesi.

Ekadivasañhi satthā tassa sotāpattimaggassūpanissayaṃ disvā sāvatthiyā uttaradvāragāme piṇḍāya caritvā bhikkhusaṅghaparivuto tato āgacchati. Tasmiṃ khaṇe so bālisiko balisena macche gaṇhanto buddhappamukhaṃ bhikkhusaṅghaṃ disvā balisayaṭṭhiṃ chaḍḍetvā aṭṭhāsi. Satthā tassa avidūre ṭhāne nivattitvā ṭhito ‘‘tvaṃ kiṃ nāmosī’’ti sāriputtattherādīnaṃ nāmāni pucchi. Tepi ‘‘ahaṃ sāriputto ahaṃ moggallāno’’ti attano attano nāmāni kathayiṃsu. Bālisiko cintesi – ‘‘satthā sabbesaṃ nāmāni pucchati, mamampi nāmaṃ pucchissati maññe’’ti. Satthā tassa icchaṃ ñatvā, ‘‘upāsaka, tvaṃ ko nāmosī’’ti pucchitvā ‘‘ahaṃ, bhante, ariyo nāmā’’ti vutte ‘‘na, upāsaka, tādisā pāṇātipātino ariyā nāma honti, ariyā pana mahājanassa ahiṃsanabhāve ṭhitā’’ti vatvā imaṃ gāthamāha –

270.

‘‘Na tena ariyo hoti, yena pāṇāni hiṃsati;

Ahiṃsā sabbapāṇānaṃ, ariyoti pavuccatī’’ti.

Tattha ahiṃsāti ahiṃsanena. Idaṃ vuttaṃ hoti – yena hi pāṇāni hiṃsati, na tena kāraṇena ariyo hoti. Yo pana sabbapāṇānaṃ pāṇiādīhi ahiṃsanena mettādibhāvanāya patiṭṭhitattā hiṃsato ārāva ṭhito, ayaṃ ariyoti vuccatīti attho.

Desanāvasāne bālisiko sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Bālisikavatthu navamaṃ.

10. Sambahulasīlādisampannabhikkhuvatthu

Na sīlabbatamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule sīlādisampanne bhikkhū ārabbha kathesi.

Tesu kira ekaccānaṃ evaṃ ahosi – ‘‘mayaṃ sampannasīlā, mayaṃ dhutaṅgadharā, mayaṃ bahussutā, mayaṃ pantasenāsanavāsino, mayaṃ jhānalābhino, na amhākaṃ arahattaṃ dullabhaṃ, icchitadivaseyeva arahattaṃ pāpuṇissāmā’’ti. Yepi tattha anāgāmino, tesampi etadahosi – ‘‘na amhākaṃ idāni arahattaṃ dullabha’’nti. Te sabbepi ekadivasaṃ satthāraṃ upasaṅkamitvā vanditvā nisinnā ‘‘api nu kho vo, bhikkhave, pabbajitakiccaṃ matthakaṃ patta’’nti satthārā puṭṭhā evamāhaṃsu – ‘‘bhante, mayaṃ evarūpā evarūpā ca, tasmā ‘icchiticchitakkhaṇeyeva arahattaṃ pattuṃ samatthamhā’ti cintetvā viharāmā’’ti.

Satthā tesaṃ vacanaṃ sutvā, ‘‘bhikkhave, bhikkhunā nāma parisuddhasīlādimattakena vā anāgāmisukhappattamattakena vā ‘appakaṃ no bhavadukkha’nti vattuṃ na vaṭṭati, āsavakkhayaṃ pana appatvā ‘sukhitomhī’ti cittaṃ na uppādetabba’’nti vatvā imā gāthā abhāsi –

271.

‘‘Na sīlabbatamattena, bāhusaccena vā pana;

Atha vā samādhilābhena, vivittasayanena vā.

272.

‘‘Phusāmi nekkhammasukhaṃ, aputhujjanasevitaṃ;

Bhikkhu vissāsamāpādi, appatto āsavakkhaya’’nti.

Tattha sīlabbatamattenāti catupārisuddhisīlamattena vā terasadhutaṅgamattena vā. Bāhusaccena vāti tiṇṇaṃ piṭakānaṃ uggahitamattena vā. Samādhilābhenāti aṭṭhasamāpattiyā lābhena. Nekkhammasukhanti anāgāmisukhaṃ. Taṃ anāgāmisukhaṃ phusāmīti ettakamattena vā. Aputhujjanasevitanti puthujjanehi asevitaṃ ariyasevitameva. Bhikkhūti tesaṃ aññataraṃ ālapanto āha. Vissāsamāpādīti vissāsaṃ na āpajjeyya. Idaṃ vuttaṃ hoti – bhikkhu iminā sampannasīlādibhāvamattakeneva ‘‘mayhaṃ bhavo appako parittako’’ti āsavakkhayasaṅkhātaṃ arahattaṃ appatto hutvā bhikkhu nāma vissāsaṃ nāpajjeyya. Yathā hi appamattakopi gūtho duggandho hoti, evaṃ appamattakopi bhavo dukkhoti.

Desanāvasāne te bhikkhū arahatte patiṭṭhahaṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Sambahulasīlādisampannabhikkhuvatthu dasamaṃ.

Dhammaṭṭhavaggavaṇṇanā niṭṭhitā.

Ekūnavīsatimo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app