3. Cittavaggo

1. Meghiyattheravatthu

Phandanaṃcapalaṃ cittanti imaṃ dhammadesanaṃ satthā cālikāya pabbate viharanto āyasmantaṃ meghiyaṃ ārabbha kathesi.

Tassa vatthuṃ vibhāvanatthaṃ sabbaṃ meghiyasuttantaṃ (udā. 31) vitthāretabbaṃ. Satthā pana tīhi vitakkehi anvāsattatāya tasmiṃ ambavane padhānaṃ anuyuñjituṃ asakkuṇitvā āgataṃ meghiyattheraṃ āmantetvā, ‘‘atibhāriyaṃ te, meghiya, kataṃ ‘āgamehi tāva, meghiya, ekakomhi yāva aññopi koci bhikkhu āgacchatī’ti maṃ yācantaṃ ekakaṃ pahāya gacchantena bhikkhunā nāma evaṃ cittavasikena bhavituṃ na vaṭṭati, cittaṃ nāmetaṃ lahukaṃ, taṃ attano vase vattetuṃ vaṭṭatī’’ti vatvā imā dve gāthā abhāsi –

33.

‘‘Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ dunnivārayaṃ;

Ujuṃ karoti medhāvī, usukārova tejanaṃ.

34.

‘‘Vārijova thale khitto, okamokataubbhato;

Paripphandatidaṃ cittaṃ, māradheyyaṃ pahātave’’ti.

Tattha phandananti rūpādīsu ārammaṇesu vipphandamānaṃ. Capalanti ekairiyāpathena asaṇṭhahanto gāmadārako viya ekasmiṃ ārammaṇe asaṇṭhahanato capalaṃ. Cittanti viññāṇaṃ, bhūmivatthuārammaṇakiriyādivicittatāya panetaṃ ‘‘citta’’nti vuttaṃ. Dūrakkhanti kiṭṭhasambādhe ṭhāne kiṭṭhakhādakagoṇaṃ viya ekekasmiṃ sappāyārammaṇeyeva duṭṭhapanato dūrakkhaṃ. Dunnivārayanti visabhāgārammaṇaṃ gacchantaṃ paṭisedhetuṃ dukkhattā dunnivārayaṃ. Usukārova tejananti yathā nāma usukāro araññato ekaṃ vaṅkadaṇḍakaṃ āharitvā nittacaṃ katvā kañjiyatelena makkhetvā aṅgārakapalle tāpetvā rukkhālake uppīḷetvā nivaṅkaṃ ujuṃ vālavijjhanayoggaṃ karoti, katvā ca pana rājarājamahāmattānaṃ sippaṃ dassetvā mahantaṃ sakkārasammānaṃ labhati, evameva medhāvī paṇḍito viññū puriso phandanādisabhāvametaṃ cittaṃ dhutaṅgāraññāvāsavasena, nittacaṃ apagataoḷārikakilesaṃ katvā saddhāsinehena temetvā kāyikacetasikavīriyena tāpetvā samathavipassanālake uppīḷetvā ujuṃ akuṭilaṃ nibbisevanaṃ karoti, katvā ca pana saṅkhāre sammasitvā mahantaṃ avijjakkhandhaṃ padāletvā, ‘‘tisso vijjā, cha abhiññā, nava lokuttaradhamme’’ti imaṃ visesaṃ hatthagatameva katvā aggadakkhiṇeyyabhāvaṃ labhati.

Vārijovāti maccho viya, thale khittoti hatthena vā pādena vā jālādīnaṃ vā aññatarena thale chaḍḍito. Okamokataubbhatoti ‘‘okapuṇṇehi cīvarehī’’ti ettha (mahāva. 306) udakaṃ okaṃ, ‘‘okaṃ pahāya aniketasārī’’ti ettha (su. ni. 850) ālayo, ettha ubhayampi labbhati. ‘‘Okamokataubbhato’’ti hi ettha okamokatoti udakasaṅkhātā ālayāti ayamattho. Ubbhatoti uddhaṭo. Paripphandatidaṃ cittanti yathā so udakālayato ubbhato thale khitto maccho udakaṃ alabhanto paripphandati, evamidaṃ pañcakāmaguṇālayābhirataṃ cittaṃ tato uddharitvā māradheyyasaṅkhātaṃ vaṭṭaṃ pahātuṃ vipassanākammaṭṭhāne khittaṃ kāyikacetasikavīriyena santāpiyamānaṃ paripphandati, saṇṭhātuṃ na sakkoti. Evaṃ santepi dhuraṃ anikkhipitvā medhāvī puggalo taṃ vuttanayeneva ujuṃ kammaniyaṃ karotīti attho. Aparo nayo – idaṃ māradheyyaṃ kilesavaṭṭaṃ avijahitvā ṭhitaṃ cittaṃ so vārijo viya paripphandati, tasmā māradheyyaṃ pahātave, yena kilesavaṭṭasaṅkhātena māradheyyeneva paripphandati, taṃ pahātabbanti.

Gāthāpariyosāne meghiyatthero sotāpattiphale patiṭṭhito, aññepi bahū sotāpannādayo jātāti.

Meghiyattheravatthu paṭhamaṃ.

2. Aññatarabhikkhuvatthu

Dunniggahassalahunoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

Kosalarañño kira vijite pabbatapāde mātikagāmo nāma eko ghanavāso gāmo ahosi. Athekadivasaṃ saṭṭhimattā bhikkhū satthu santike yāva arahattā kammaṭṭhānaṃ kathāpetvā taṃ gāmaṃ gantvā piṇḍāya pavisiṃsu. Atha ne yo tassa gāmassa sāmiko mātiko nāma, tassa mātā disvā gehe nisīdāpetvā nānaggarasena yāgubhattena parivisitvā, ‘‘bhante, kattha gantukāmā’’ti pucchi. ‘‘Yathā phāsukaṭṭhānaṃ mahāupāsike’’ti. Sā ‘‘vassāvāsaṭṭhānaṃ, ayyā, pariyesanti maññe’’ti ñatvā pādamūle nipajjitvā, ‘‘sace, ayyā, imaṃ temāsaṃ idha vasissanti, ahaṃ tīṇi saraṇāni, pañca sīlāni gahetvā uposathakammaṃ karissāmī’’ti āha. Bhikkhū ‘‘mayaṃ imaṃ nissāya bhikkhāya akilamantā bhavanissaraṇaṃ kātuṃ sakkhissāmā’’ti adhivāsayiṃsu. Sā tesaṃ vasanaṭṭhānaṃ vihāraṃ paṭijaggitvā adāsi.

Te tattheva vasantā ekadivasaṃ sannipatitvā aññamaññaṃ ovadiṃsu, ‘‘āvuso, amhehi pamādacāraṃ carituṃ na vaṭṭati. Amhākañhi sakagehaṃ viya aṭṭha mahānirayā vivaṭadvārāyeva, dharamānakabuddhassa kho pana santike kammaṭṭhānaṃ gahetvā mayaṃ āgatā, buddhā ca nāma padānupadikaṃ vicarantenāpi saṭhena ārādhetuṃ na sakkā, yathājjhāsayeneva ārādhetuṃ sakkā, appamattā hotha, dvīhi ekaṭṭhāne na ṭhātabbaṃ, na nisīditabbaṃ, sāyaṃ kho pana therūpaṭṭhānakāle pātova bhikkhācārakāle ekato bhavissāma, sesakāle dve ekato na bhavissāma, apica kho pana aphāsukena bhikkhunā āgantvā vihāramajjhe ghaṇḍiyā pahatāya ghaṇḍisaññāya āgantvā tassa bhesajjaṃ karissāmā’’ti.

Tesu evaṃ katikaṃ katvā viharantesu ekadivasaṃ sā upāsikā sappitelaphāṇitādīni gāhāpetvā dāsadāsikammakarādīhi parivutā sāyanhasamaye taṃ vihāraṃ gantvā vihāramajjhe bhikkhū adisvā, ‘‘kahaṃ nu kho, ayyā, gatā’’ti purise pucchitvā, ‘‘attano attano rattiṭṭhānadivāṭṭhānesu nisinnā bhavissanti, ayye’’ti vutte, ‘‘kiṃ nu kho katvā daṭṭhuṃ sakkhissāmī’’ti āha. Atha naṃ bhikkhusaṅghassa katikavattaṃ jānanamanussā āhaṃsu – ‘‘ghaṇḍiyā pahatāya sannipatissanti, ayye’’ti. Sā ca ghaṇḍiṃ paharāpesi. Bhikkhū ghaṇḍisaddaṃ sutvā, ‘‘kassaci aphāsukaṃ bhavissatī’’ti sakasakaṭṭhānehi nikkhamitvā vihāramajjhe sannipatiṃsu. Dvepi janā ekamaggenāgatā nāma natthi. Upāsikā ekekaṭṭhānato ekekameva āgacchantaṃ disvā, ‘‘mama puttehi aññamaññaṃ kalaho kato bhavissatī’’ti cintetvā bhikkhusaṅghaṃ vanditvā pucchi – ‘‘kalahaṃ nu kho, bhante, karitthā’’ti? ‘‘Na karoma, mahāupāsike’’ti. ‘‘Sace vo, bhante, kalaho natthi, atha kasmā yathā amhākaṃ gehaṃ āgacchantā sabbe ekatova āgacchatha, evaṃ anāgantvā ekekaṭṭhānato ekekāva āgatā’’ti? ‘‘Mahāupāsike, ekekasmiṃ ṭhāne nisīditvā samaṇadhammaṃ karimhā’’ti. ‘‘Ko esa , bhante, samaṇadhammo nāmā’’ti? ‘‘Dvattiṃsākāre sajjhāyaṃ karoma, attabhāve ca khayavayaṃ paṭṭhapema, mahāupāsike’’ti. ‘‘Kiṃ pana, bhante, dvattiṃsākāre sajjhāyaṃ kātuṃ, attabhāve ca khayavayaṃ paṭṭhapetuṃ tumhākameva vaṭṭati, udāhu amhākampīti, kassacipi avārito esa dhammo, mahāupāsike’’ti. ‘‘Tena hi, bhante, mayhampi dvattiṃsākāraṃ detha, attabhāve ca khayavayapaṭṭhapanaṃ ācikkhathā’’ti. ‘‘Tena hi uggaṇha, mahāupāsike’’ti sabbaṃ uggaṇhāpesuṃ.

Sā tato paṭṭhāya dvattiṃsākāre sajjhāyaṃ katvā attani khayavayaṃ paṭṭhapetvā tehi bhikkhūhi puretarameva tayo magge, tīṇi ca phalāni pāpuṇi. Maggeneva cassā catasso paṭisambhidā lokiyaabhiññā ca āgamiṃsu. Sā maggaphalasukhato vuṭṭhāya dibbacakkhunā oloketvā, ‘‘kadā nu kho mama puttehi ayaṃ dhammo adhigato’’ti upadhārentī sabbepime sarāgā sadosā samohā jhānavipassanāmattampi tesaṃ natthi, ‘‘kiṃ nu kho mayhaṃ puttānaṃ arahattassa upanissayo atthi, natthī’’ti āvajjetvā, ‘‘atthī’’ti disvā, ‘‘senāsanasappāyaṃ nu kho atthi, natthī’’ti āvajjetvā tampi disvā, ‘‘puggalasappāyaṃ nu kho labhanti, na labhantī’’ti āvajjesi, puggalasappāyampi disvā, ‘‘āhārasappāyaṃ nu kho labhanti, na labhantī’’ti upadhārentī ‘‘āhārasappāyaṃ nesaṃ natthī’’ti disvā tato paṭṭhāya nānāvidhaṃ yāguṃ, anekappakāraṃ khajjakaṃ, nānaggarasañca bhojanaṃ sampādetvā gehe bhikkhū nisīdāpetvā dakkhiṇodakaṃ datvā, ‘‘bhante , tumhākaṃ yaṃ yaṃ ruccati, taṃ taṃ gahetvā paribhuñjathā’’ti niyyādesi. Te yathāruci yāguādīni gahetvā paribhuñjanti. Tesaṃ sappāyāhāraṃ labhantānaṃ cittaṃ ekaggaṃ ahosi.

Te ekaggena cittena vipassanaṃ vaḍḍhetvā na cirasseva saha paṭisambhidāhi arahattaṃ patvā cintayiṃsu – ‘‘aho mahāupāsikā amhākaṃ patiṭṭhā jātā, sace mayaṃ sappāyāhāraṃ na labhimha, na no maggaphalapaṭivedho abhavissa, idāni vuṭṭhavassā pavāretvā satthu santikaṃ gamissāmā’’ti. Te ‘‘satthāraṃ daṭṭhukāmamhā’’ti mahāupāsikaṃ āpucchiṃsu. ‘‘Mahāupāsikā sādhu, ayyā’’ti. Te anugantvā punapi, ‘‘bhante, amhe olokeyyāthā’’ti bahūni piyavacanāni vatvā paṭinivatti. Tepi kho bhikkhū sāvatthiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā ‘‘kacci, bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, na ca piṇḍakena kilamitthā’’ti vutte ‘‘khamanīyaṃ, bhante, yāpanīyaṃ, bhante, piṇḍakena pana neva kilamimha. Amhākañhi mātikamātā nāmekā upāsikā cittācāraṃ ñatvā, ‘aho vata no evarūpaṃ nāma āhāraṃ paṭiyādeyyā’ti cintite yathācintitaṃ āhāraṃ paṭiyādetvā adāsī’’ti tassā guṇakathaṃ kathayiṃsu.

Aññataro bhikkhu tassā guṇakathaṃ sutvā tattha gantukāmo hutvā satthu santike kammaṭṭhānaṃ gahetvā, ‘‘bhante, taṃ gāmaṃ gamissāmī’’ti satthāraṃ āpucchitvā jetavanato nikkhamitvā anupubbena taṃ gāmaṃ patvā vihāraṃ pavisanadivaseyeva cintesi – ‘‘ayaṃ kira upāsikā cintitacintitaṃ jānāti, ahañca maggakilanto vihāraṃ paṭijaggituṃ na sakkhissāmi, aho vata me vihārapaṭijaggakaṃ manussaṃ peseyyā’’ti. Upāsikā gehe nisinnāva āvajjentī tamatthaṃ ñatvā, ‘‘gaccha, vihāraṃ paṭijaggitvā ehī’’ti manussaṃ pesesi. Itaropi pānīyaṃ pivitukāmo ‘‘aho vata me sakkharapānakaṃ katvā peseyyā’’ti cintesi. Upāsikā tampi pesesi. So punadivase ‘‘pātova siniddhayāguṃ me sauttaribhaṅgaṃ pesetū’’ti cintesi. Upāsikā tathā akāsi . So yāguṃ pivitvā, ‘‘aho vata me evarūpaṃ khajjakaṃ peseyyā’’ti cintesi. Upāsikā tampi pesesi. So cintesi – ‘‘ayaṃ upāsikā mayā sabbaṃ cintitacintitaṃ pesesi, ahaṃ etaṃ daṭṭhukāmo, aho vata me nānaggarasabhojanaṃ gāhāpetvā sayameva āgaccheyyā’’ti. Upāsikā ‘‘mama putto maṃ daṭṭhukāmo, āgamanaṃ me paccāsīsatī’’ti bhojanaṃ gāhāpetvā vihāraṃ gantvā tassa adāsi. So katabhattakicco ‘‘mātikamātā nāma tvaṃ, mahāupāsike’’ti pucchi. ‘‘Āma, tātā’’ti. ‘‘Tvaṃ paracittaṃ jānāsī’’ti? ‘‘Kiṃ maṃ pucchasi, tātā’’ti? ‘‘Mayā cintitacintitaṃ sabbamakāsi, tena taṃ pucchāmī’’ti. ‘‘Paracittajānanakabhikkhū bahū, tātā’’ti? ‘‘Nāhaṃ aññe pucchāmi, tuvaṃ pucchāmi, upāsike’’ti. Evaṃ santepi upāsikā ‘‘paracittaṃ jānāmī’’ti avatvā ‘‘paracittaṃ jānantā nāma evaṃ karonti puttā’’ti āha. So ‘‘bhāriyaṃ vatidaṃ kammaṃ, puthujjanā nāma sobhanampi asobhanampi cintenti, sacāhaṃ kiñci ayuttaṃ cintayissāmi, saha bhaṇḍakena coraṃ cūḷāya gaṇhantī viya maṃ vippakāraṃ pāpeyya, mayā ito palāyituṃ vaṭṭatī’’ti cintetvā, ‘‘upāsike, ahaṃ gamissāmī’’ti āha. ‘‘Kahaṃ, ayyā’’ti? ‘‘Satthu santikaṃ, upāsike’’ti. ‘‘Vasatha tāva, bhante, idhā’’ti. ‘‘Na vasissāmi, upāsike, gamissāmevā’’ti nikkhamitvā satthu santikaṃ agamāsi. Atha naṃ satthā ‘‘kiṃ bhikkhu na tvaṃ tattha vasasī’’ti pucchi. ‘‘Āma, bhante, na sakkā tattha vasitu’’nti. ‘‘Kiṃ kāraṇā bhikkhū’’ti? ‘‘Bhante, sā upāsikā cintitacintitaṃ sabbaṃ jānāti, puthujjanā ca nāma sobhanampi asobhanampi cintenti, sacāhaṃ kiñci ayuttaṃ cintessāmi, saha bhaṇḍakena coraṃ cūḷāya gaṇhantī viya maṃ vippakāraṃ pāpessatī’’ti cintetvā āgatomhīti. ‘‘Bhikkhu, tattheva tayā vasituṃ vaṭṭatī’’ti , ‘‘na sakkomi, bhante, nāhaṃ tattha vasissāmī’’ti. ‘‘Tena hi tvaṃ, bhikkhu, ekameva rakkhituṃ sakkhissasī’’ti. ‘‘Kiṃ, bhante’’ti? ‘‘Tava cittameva rakkha, cittaṃ nāmetaṃ durakkhaṃ, tvaṃ attano cittameva niggaṇha, mā aññaṃ kiñci cintayi, cittaṃ nāmetaṃ dunniggaha’’nti vatvā imaṃ gāthamāha –

35.

‘‘Dunniggahassa lahuno, yatthakāmanipātino;

Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvaha’’nti.

Tattha cittaṃ nāmetaṃ dukkhena niggayhatīti dunniggahaṃ. Lahuṃ uppajjati ca nirujjhati cāti lahu. Tassa dunniggahassa lahuno. Yatthakāmanipātinoti yattha katthacideva nipatanasīlassa. Etañhi labhitabbaṭṭhānaṃ vā alabhitabbaṭṭhānaṃ vā yuttaṭṭhānaṃ vā ayuttaṭṭhānaṃ vā na jānāti, neva jātiṃ oloketi, na gottaṃ, na vayaṃ. Yattha yattha icchati, tattha tattheva nipatatīti ‘‘yatthakāmanipātī’’ti vuccati. Tassa evarūpassa cittassa damatho sādhu catūhi ariyamaggehi dantabhāvo yathā nibbisevanaṃ hoti, tathā katabhāvo sādhu. Kiṃ kāraṇā? Idañhi cittaṃ dantaṃ sukhāvahaṃ nibbisevanaṃ kataṃ maggaphalasukhaṃ paramatthanibbānasukhañca āvahatīti.

Desanāpariyosāne sampattaparisāya bahū sotāpannādayo ahesuṃ, mahājanassa sātthikā dhammadesanā jātāti.

Satthā tassa bhikkhuno imaṃ ovādaṃ datvā, ‘‘gaccha, bhikkhu, aññaṃ kiñci acintayitvā tattheva vasāhī’’ti pahiṇi. So bhikkhu satthu santikā ovādaṃ labhitvā tattha agamāsi. Kiñci bahiddhā cintanaṃ nāma na cintesi. Mahāupāsikāpi dibbena cakkhunā olokentī theraṃ disvā, ‘‘idāni ovādadāyakaṃ ācariyaṃ labhitvā punāgato mama putto’’ti attano ñāṇeneva paricchinditvā tassa sappāyāhāraṃ paṭiyādetvā adāsi. So sappāyabhojanaṃ sevitvā katipāheneva arahattaṃ patvā maggaphalasukhena vītināmento ‘‘aho mahāupāsikā mayhaṃ patiṭṭhā jātā, ahaṃ imaṃ nissāya bhavanissaraṇaṃ pattomhī’’ti cintetvā, ‘‘imasmiṃ tāva me attabhāve patiṭṭhā jātā, saṃsāre pana me saṃsarantassa aññesupi attabhāvesu ayaṃ patiṭṭhā bhūtapubbā, no’’ti upadhārento ekūnaattabhāvasataṃ anussari. Sāpi ekūnaattabhāvasate tassa pādaparicārikā aññesu paṭibaddhacittā hutvā taṃ jīvitā voropesi. Thero tassā ettakaṃ aguṇaṃ disvā, ‘‘aho mayaṃ mahāupāsikā bhāriyaṃ kammaṃ akāsī’’ti cintesi.

Mahāupāsikāpi gehe nisinnāva ‘‘kiṃ nu kho mayhaṃ puttassa pabbajitakiccaṃ mattakaṃ pattaṃ, no’’ti upadhārayamānā tassa arahattapattiṃ ñatvā uttari upadhāriyamānā, ‘‘mama putto arahattaṃ patvā aho vata me ayaṃ upāsikā mahatī patiṭṭhā jātā’’ti cintetvā, ‘‘atītepi nu kho me ayaṃ patiṭṭhā bhūtapubbā, no’’ti upadhārento ekūnaattabhāvasataṃ anussari, ‘‘ahaṃ kho pana ekūnaattabhāvasate aññehi saddhiṃ ekato hutvā etaṃ jīvitā voropesiṃ, ayaṃ me ettakaṃ aguṇaṃ disvā ‘aho bhāriyaṃ kammaṃ kataṃ upāsikāyā’’ti cintesi. ‘‘Atthi nu kho evaṃ saṃsāre saṃsarantiyā mama puttassa upakāro katapubbo’’ti upadhārayamānā tato uttariṃ satamaṃ attabhāvaṃ anussaritvā satame attabhāve mayā etassa pādaparicārikāya hutvā etasmiṃ jīvitā voropanaṭṭhāne jīvitadānaṃ dinnaṃ, aho mayā mama puttassa mahāupakāro katapubbo’’ti gehe nisinnāva uttariṃ visesetvā ‘‘upadhārethā’’ti āha. So dibbāya sotadhātuyā saddaṃ sutvā visesetvā satamaṃ attabhāvaṃ anussaritvā tattha tāya attano jīvitassa dinnabhāvaṃ disvā, ‘‘aho mama imāya mahāupāsikāya upakāro katapubbo’’ti attamano hutvā tassā tattheva catūsu maggaphalesu pañhaṃ kathetvā anupādisesāya nibbānadhātuyā parinibbāyīti.

Aññatarabhikkhuvatthu dutiyaṃ.

3. Aññataraukkaṇṭhitabhikkhuvatthu

Sududdasanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññataraṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.

Satthari kira sāvatthiyaṃ viharante eko seṭṭhiputto attano kulūpagattheraṃ upasaṅkamitvā, ‘‘bhante, ahaṃ dukkhā muccitukāmo, ekaṃ me dukkhato muccanakāraṇaṃ kathethā’’ti āha. ‘‘Sādhāvuso, sacesi dukkhā muccitukāmo, salākabhattaṃ dehi, pakkhikabhattaṃ dehi, vassāvāsikaṃ dehi, cīvarādayo paccaye dehi, attano sāpateyyaṃ tayo koṭṭhāse katvā ekena kammantaṃ payojehi, ekena puttadāraṃ posehi, ekaṃ buddhasāsane dehī’’ti āha. So ‘‘sādhu, bhante’’ti vuttapaṭipāṭiyā sabbaṃ katvā puna theraṃ pucchi – ‘‘tato uttariṃ aññaṃ kiṃ karomi, bhante’’ti? ‘‘Āvuso, tīṇi saraṇāni gaṇha, pañca sīlāni gaṇhāhī’’ti. Tānipi paṭiggahetvā tato uttariṃ pucchi. ‘‘Tena hi dasa sīlāni gaṇhāhī’’ti. ‘‘Sādhu, bhante’’ti gaṇhi. So evaṃ anupubbena puññakammassa katattā anupubbaseṭṭhiputto nāma jāto. Tato ‘‘uttarimpi kattabbaṃ atthi, bhante’’ti puna pucchitvā, ‘‘tena hi pabbajāhī’’ti vutto nikkhamitvā pabbaji. Tasseko ābhidhammikabhikkhu ācariyo ahosi. Eko vinayadharo upajjhāyo. Tassa laddhūpasampadassa ācariyo attano santikaṃ āgatakāle abhidhamme pañhaṃ kathesi – ‘‘buddhasāsane nāma idaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭatī’’ti. Upajjhāyopissa attano santikaṃ āgatakāle vinaye pañhaṃ kathesi – ‘‘buddhasāsane nāma idaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭati, idaṃ kappati, idaṃ na kappatī’’ti. So cintesi – ‘‘aho bhāriyaṃ idaṃ kammaṃ, ahaṃ dukkhā muccitukāmo pabbajito, idha ca mama hatthapasāraṇaṭṭhānampi na paññāyati, gehe ṭhatvāva dukkhā muccituṃ sakkā, mayā gihinā bhavituṃ vaṭṭatī’’ti. So tato paṭṭhāya ukkaṇṭhito anabhirato dvattiṃsākāre sajjhāyaṃ na karoti, uddesaṃ na gaṇhāti, kiso lūkho dhamanisanthatagatto ālassiyābhibhūto kacchuparikiṇṇo ahosi.

Atha naṃ daharasāmaṇerā, ‘‘āvuso, kiṃ tvaṃ ṭhitaṭṭhāne ṭhitova nisinnaṭṭhāne nisinnova ahosi, paṇḍurogābhibhūto kiso lūkho dhamanisanthatagatto ālassiyābhibhūto kacchuparikiṇṇo, kiṃ te kata’’nti pucchiṃsu. ‘‘Ukkaṇṭhitomhi, āvuso’’ti. ‘‘Kiṃ kāraṇā’’ti? So taṃ pavattiṃ ārocesi. Te tassa ācariyupajjhāyānaṃ ācikkhiṃsu. Ācariyupajjhāyā taṃ ādāya satthu santikaṃ agamaṃsu. Satthā ‘‘kiṃ, bhikkhave, āgatatthā’’ti āha. ‘‘Bhante, ayaṃ bhikkhu tumhākaṃ sāsane ukkaṇṭhito’’ti. ‘‘Evaṃ kira bhikkhū’’ti. ‘‘Āma, bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Ahaṃ, bhante, dukkhā muccitukāmova pabbajito, tassa me ācariyo abhidhammakathaṃ kathesi, upajjhāyo vinayakathaṃ kathesi, svāhaṃ ‘idha me hatthapasāraṇaṭṭhānampi natthi, gihinā hutvā sakkā dukkhā muccituṃ, gihi bhavissāmī’ti sanniṭṭhānamakāsiṃ, bhante’’ti. ‘‘Sace tvaṃ, bhikkhu, ekameva rakkhituṃ sakkhissasi, avasesānaṃ rakkhanakiccaṃ natthī’’ti. ‘‘Kiṃ, bhante’’ti? ‘‘Tava cittameva rakkhituṃ sakkhissasī’’ti. ‘‘Sakkhissāmi, bhante’’ti. ‘‘Tena hi attano cittameva rakkhāhi, sakkā dukkhā muccitu’’nti imaṃ ovādaṃ datvā imaṃ gāthamāha –

36.

‘‘Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvaha’’nti.

Tattha sududdasanti suṭṭhu duddasaṃ. Sunipuṇanti suṭṭhu nipuṇaṃ paramasaṇhaṃ. Yatthakāmanipātinanti jātiādīni anoloketvā labhitabbālabhitabbayuttāyuttaṭṭhānesu yattha katthaci nipatanasīlaṃ. Cittaṃ rakkhetha medhāvīti andhabālo dummedho attano cittaṃ rakkhituṃ samattho nāma natthi, cittavasiko hutvā anayabyasanaṃ pāpuṇāti. Medhāvī pana paṇḍitova cittaṃ rakkhituṃ sakkoti, tasmā tvampi cittameva gopehi. Idañhi cittaṃ guttaṃ sukhāvahaṃ maggaphalanibbānasukhāni āvahatīti.

Desanāpariyosāne so bhikkhu sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpannādayo ahesuṃ, desanā mahājanassa sātthikā ahosīti.

Aññataraukkaṇṭhitabhikkhuvatthu tatiyaṃ.

4. Saṅgharakkhitabhāgineyyattheravatthu

Dūraṅgamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto saṅgharakkhitaṃ nāma bhikkhuṃ ārabbha kathesi.

Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā nikkhamitvā pabbajito laddhūpasampado saṅgharakkhitatthero nāma hutvā katipāheneva arahattaṃ pāpuṇi. Tassa kaniṭṭhabhaginī puttaṃ labhitvā therassa nāmaṃ akāsi. So bhāgineyyasaṅgharakkhito nāma hutvā vayappatto therasseva santike pabbajitvā laddhūpasampado aññatarasmiṃ gāmakārāme vassaṃ upagantvā, ‘‘ekaṃ sattahatthaṃ, ekaṃ aṭṭhahattha’’nti dve vassāvāsikasāṭake labhitvā aṭṭhahatthaṃ ‘‘upajjhāyassa me bhavissatī’’ti sallakkhetvā ‘‘sattahatthaṃ mayhaṃ bhavissatī’’ti cintetvā vuṭṭhavasso ‘‘upajjhāyaṃ passissāmī’’ti āgacchanto antarāmagge piṇḍāya caranto āgantvā there vihāraṃ anāgateyeva vihāraṃ pavisitvā therassa divāṭṭhānaṃ sammajjitvā pādodakaṃ upaṭṭhapetvā āsanaṃ paññapetvā āgamanamaggaṃ olokento nisīdi. Athassāgamanabhāvaṃ disvā paccuggamanaṃ katvā pattacīvaraṃ paṭiggahetvā, ‘‘nisīdatha, bhante’’ti theraṃ nisīdāpetvā tālavaṇṭaṃ ādāya bījitvā pānīyaṃ datvā pāde dhovitvā taṃ sāṭakaṃ ānetvā pādamūle ṭhapetvā, ‘‘bhante, imaṃ paribhuñjathā’’ti vatvā bījayamāno aṭṭhāsi.

Atha naṃ thero āha – ‘‘saṅgharakkhita, mayhaṃ cīvaraṃ paripuṇṇaṃ, tvameva paribhuñjā’’ti. ‘‘Bhante, mayā laddhakālato paṭṭhāya ayaṃ tumhākameva sallakkhito, paribhogaṃ karothā’’ti. ‘‘Hotu, saṅgharakkhita, paripuṇṇaṃ me cīvaraṃ, tvameva paribhuñjā’’ti. ‘‘Bhante, mā evaṃ karotha, tumhehi paribhutte mayhaṃ mahapphalaṃ bhavissatī’’ti. Atha naṃ tassa punappunaṃ kathentassapi thero na icchiyeva.

Evaṃ so bījayamāno ṭhitova cintesi – ‘‘ahaṃ therassa gihikāle bhāgineyyo, pabbajitakāle saddhivihāriko, evampi mayā saddhiṃ upajjhāyo paribhogaṃ na kattukāmo. Imasmiṃ mayā saddhiṃ paribhogaṃ akaronte kiṃ me samaṇabhāvena, gihi bhavissāmī’’ti. Athassa etadahosi – ‘‘dussaṇṭhāpito gharāvāso, kiṃ nu kho katvā gihibhūto jīvissāmī’’ti. Tato cintesi – ‘‘aṭṭhahatthasāṭakaṃ vikkiṇitvā ekaṃ eḷikaṃ gaṇhissāmi, eḷikā nāma khippaṃ vijāyati, svāhaṃ vijātaṃ vijātaṃ vikkiṇitvā mūlaṃ karissāmi, mūle bahū katvā ekaṃ pajāpatiṃ ānessāmi, sā ekaṃ puttaṃ vijāyissati. Athassa mama mātulassa nāmaṃ katvā cūḷayānake nisīdāpetvā mama puttañca bhariyañca ādāya mātulaṃ vandituṃ āgamissāmi, āgacchante antarāmagge mama bhariyaṃ evaṃ vakkhāmi – ‘ānehi tāva me puttaṃ vahissāmina’nti. Sā ‘kiṃ te puttena, ehi, imaṃ yānakaṃ pājehī’ti vatvā puttaṃ gahetvā, ‘ahaṃ nessāmi na’nti netvā sandhāretuṃ asakkontī cakkapathe chaḍḍessati. Athassa sarīraṃ abhiruhitvā cakkaṃ gamissati, atha naṃ ‘tvaṃ mama puttaṃ neva mayhaṃ adāsi, naṃ sandhāretuṃ nāsakkhi nāsitosmi tayā’ti vatvā patodayaṭṭhiyā piṭṭhiyaṃ paharissāmī’’ti.

So evaṃ cintentova ṭhatvā bījayamāno therassa sīse tālavaṇṭena pahari. Thero ‘‘kiṃ nu kho ahaṃ saṅgharakkhitena sīse pahato’’ti upadhārento tena cintitacintitaṃ sabbaṃ ñatvā, ‘‘saṅgharakkhita, mātugāmassa pahāraṃ dātuṃ nāsakkhi, ko ettha mahallakattherassa doso’’ti āha. So ‘‘aho naṭṭhomhi, ñātaṃ kira me upajjhāyena cintitacintitaṃ, kiṃ me samaṇabhāvenā’’ti tālavaṇṭaṃ chaḍḍetvā palāyituṃ āraddho.

Atha naṃ daharā ca sāmaṇerā ca anubandhitvā ādāya satthu santikaṃ agamaṃsu. Satthā te bhikkhū disvāva ‘‘kiṃ, bhikkhave, āgatattha, eko vo bhikkhu laddho’’ti pucchi. ‘‘Āma, bhante, imaṃ daharaṃ ukkaṇṭhitvā palāyantaṃ gahetvā tumhākaṃ santikaṃ āgatamhā’’ti. ‘‘Evaṃ kira bhikkhū’’ti? ‘‘Āma, bhante’’ti. ‘‘Kimatthaṃ te bhikkhu evaṃ bhāriyaṃ kammaṃ kataṃ, nanu tvaṃ āraddhavīriyassa ekassa buddhassa putto, mādisassa nāma buddhassa sāsane pabbajitvā attānaṃ dametvā sotāpannoti vā sakadāgāmīti vā anāgāmīti vā arahāti vā vadāpetuṃ nāsakkhi, kimatthaṃ evaṃ bhāriyaṃ kammamakāsī’’ti? ‘‘Ukkaṇṭhitosmi, bhante’’ti. ‘‘Kiṃ kāraṇā ukkaṇṭhitosī’’ti? So evaṃ vassāvāsikasāṭakānaṃ laddhadivasato paṭṭhāya yāva therassa tālavaṇṭena pahārā sabbaṃ taṃ pavattiṃ ārocetvā, ‘‘iminā kāraṇena palātosmi, bhante’’ti āha. Atha naṃ satthā ‘‘ehi bhikkhu, mā cintayi cittaṃ nāmetaṃ dūre hontampi ārammaṇaṃ sampaṭicchanakajātikaṃ, rāgadosamohabandhanā muccanatthāya vāyamituṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

37.

‘‘Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsayaṃ;

Ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā’’ti.

Tattha dūraṅgamanti cittassa hi makkaṭasuttamattakampi puratthimādidisābhāgena gamanāgamanaṃ nāma natthi, dūre santampi pana ārammaṇaṃ sampaṭicchatīti dūraṅgamaṃ nāma jātaṃ. Sattaṭṭhacittāni pana ekato kaṇṇikabaddhāni ekakkhaṇe uppajjituṃ samatthāni nāma natthi. Uppattikāle ekekameva cittaṃ uppajjati, tasmiṃ niruddhe puna ekekameva uppajjatīti ekacaraṃ nāma jātaṃ. Cittassa sarīrasaṇṭhānaṃ vā nīlādippakāro vaṇṇabhedo vā natthīti asarīraṃ nāma jātaṃ. Guhā nāma catumahābhūtaguhā, idañca hadayarūpaṃ nissāya pavattatīti guhāsayaṃ nāma jātaṃ. Ye cittanti ye keci purisā vā itthiyo vā gahaṭṭhā vā pabbajitā vā anuppajjanakakilesassa uppajjituṃ adentā satisammosena uppannakilesaṃ pajahantā cittaṃ saṃyamessanti saṃyataṃ avikkhittaṃ karissanti. Mokkhanti mārabandhanāti sabbete kilesabandhanābhāvena mārabandhanasaṅkhātā tebhūmakavaṭṭā muccissantīti.

Desanāpariyosāne bhāgineyyasaṅgharakkhitatthero sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpannādayo jātā, mahājanassa sātthikā dhammadesanā ahosīti.

Saṅgharakkhitabhāgineyyattheravatthu catutthaṃ.

5. Cittahatthattheravatthu

Anavaṭṭhitacittassāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto cittahatthattheraṃ ārabbha kathesi.

Eko kira sāvatthivāsī kulaputto naṭṭhagoṇaṃ pariyesanto araññaṃ pavisitvā majjhanhike kāle goṇaṃ disvā goyūthe vissajjetvā, ‘‘avassaṃ ayyānaṃ santike āhāramattaṃ labhissāmī’’ti khuppipāsāpīḷito vihāraṃ pavisitvā bhikkhūnaṃ santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Tasmiṃ kho pana samaye bhikkhūnaṃ avakkārapātiyaṃ bhuttāvasesakaṃ bhattaṃ hoti, te taṃ chātakapīḷitaṃ disvā, ‘‘ito bhattaṃ gahetvā bhuñjāhī’’ti vadiṃsu. Buddhakāle ca pana anekasūpabyañjanaṃ bhattaṃ uppajjati, so tato yāpanamattaṃ gahetvā bhuñjitvā pānīyaṃ pivitvā hatthe dhovitvā bhikkhū vanditvā, ‘‘kiṃ, bhante, ajja, ayyā, nimantanaṭṭhānaṃ agamaṃsū’’ti pucchi. ‘‘Natthi, upāsaka, bhikkhū imināva nīhārena nibaddhaṃ labhantī’’ti. So ‘‘mayaṃ uṭṭhāya samuṭṭhāya rattindivaṃ nibaddhaṃ kammaṃ karontāpi evaṃ madhurabyañjanaṃ bhattaṃ na labhāma, ime kira nibaddhaṃ bhuñjanti, kiṃ me gihibhāvena, bhikkhu bhavissāmī’’ti cintetvā bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Atha naṃ bhikkhū ‘‘sādhu upāsakā’’ti pabbājesuṃ.

So laddhūpasampado sabbappakāraṃ vattapaṭivattaṃ akāsi. So buddhānaṃ uppannena lābhasakkārena katipāhaccayena thūlasarīro ahosi. Tato cintesi – ‘‘kiṃ me bhikkhāya caritvā jīvitena, gihī bhavissāmī’’ti. So vibbhamitvā gehaṃ pāvisi. Tassa gehe kammaṃ karontassa katipāheneva sarīraṃ milāyi. Tato ‘‘kiṃ me iminā dukkhena, samaṇo bhavissāmī’’ti cintetvā puna gantvā pabbaji. So katipāhaṃ vītināmetvā puna ukkaṇṭhitvā vibbhami, pabbajitakāle pana bhikkhūnaṃ upakārako hoti. So katipāheneva punapi ukkaṇṭhitvā, ‘‘kiṃ me gihibhāvena, pabbajissāmī’’ti gantvā bhikkhū vanditvā pabbajjaṃ yāci. Atha naṃ bhikkhū upakāravasena puna pabbājayiṃsu. Evaṃ so iminā niyāmeneva chakkhattuṃ pabbajitvā uppabbajito. Tassa bhikkhū ‘‘esa cittavasiko hutvā vicaratī’’ti cittahatthattheroti nāmaṃ kariṃsu.

Tassevaṃ aparāparaṃ vicarantasseva bhariyā gabbhinī ahosi. So sattame vāre araññato kasibhaṇḍamādāya gehaṃ gantvā bhaṇḍakaṃ ṭhapetvā ‘‘attano kāsāvaṃ gaṇhissāmī’’ti gabbhaṃ pāvisi . Tasmiṃ khaṇe tassa bhariyā nipajjitvā niddāyati. Tassā nivatthasāṭako apagato hoti, mukhato ca lālā paggharati, nāsā ghuraghurāyati, mukhaṃ vivaṭṭaṃ, dantaṃ ghaṃsati, sā tassa uddhumātakasarīraṃ viya upaṭṭhāsi. So ‘‘aniccaṃ dukkhaṃ ida’’nti saññaṃ labhitvā, ‘‘ahaṃ ettakaṃ kālaṃ pabbajitvā imaṃ nissāya bhikkhubhāve saṇṭhātuṃ nāsakkhi’’nti kāsāyakoṭiyaṃ gahetvā udare bandhitvā gehā nikkhami.

Athassa anantaragehe ṭhitā sassu taṃ tathā gacchantaṃ disvā, ‘‘ayaṃ paṭiukkaṇṭhito bhavissati, idāneva araññato āgantvā kāsāvaṃ udare bandhitvāva gehā nikkhanto vihārābhimukho gacchati, kiṃ nu kho’’ti gehaṃ pavisitvā niddāyamānaṃ dhītaraṃ passitvā ‘‘imaṃ disvā so vippaṭisārī hutvā gato’’ti ñatvā dhītaraṃ paharitvā ‘‘uṭṭhehi kāḷakaṇṇi, sāmiko te taṃ niddāyamānaṃ disvā vippaṭisārī hutvā gato, natthi so ito paṭṭhāya tuyha’’nti āha. ‘‘Apehi apehi, amma, kuto tassa gamanaṃ atthi, katipāheneva punāgamissatī’’ti āha. Sopi ‘‘aniccaṃ dukkha’’nti vatvā gacchanto gacchantova sotāpattiphalaṃ pāpuṇi. So gantvā bhikkhū vanditvā pabbajjaṃ yāci. ‘‘Na sakkhissāma maṃyaṃ taṃ pabbājetuṃ, kuto tuyhaṃ samaṇabhāvo, satthakanisānapāsāṇasadisaṃ tava sīsa’’nti. ‘‘Bhante, idāni maṃ anukampāya ekavāraṃ pabbājethā’’ti. Te taṃ upakāravasena pabbājayiṃsu. So katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Tepi naṃ āhaṃsu – ‘‘āvuso cittahattha, tava gamanasamayaṃ tvameva jāneyyāsi, imasmiṃ vāre te cirāyita’’nti. ‘‘Bhante, saṃsaggassa atthibhāvakāle gatamhā, so no saṃsaggo chinno, idāni agamanadhammā jātamhā’’ti. Bhikkhū satthu santikaṃ gantvā, ‘‘bhante, ayaṃ bhikkhu amhehi evaṃ vutto evaṃ nāma kathesi, aññaṃ byākaroti, abhūtaṃ vadatī’’ti āhaṃsu. Satthā ‘‘āma, bhikkhave, mama putto attano anavaṭṭhitacittakāle saddhammaṃ ajānanakāle gamanāgamanaṃ akāsi, idānissa puññañca pāpañca pahīna’’nti vatvā imā dve gāthā āha –

38.

‘‘Anavaṭṭhitacittassa, saddhammaṃ avijānato;

Pariplavapasādassa, paññā na paripūrati.

39.

‘‘Anavassutacittassa, ananvāhatacetaso;

Puññapāpapahīnassa, natthi jāgarato bhaya’’nti.

Tattha anavaṭṭhitacittassāti cittaṃ nāmetaṃ kassaci nibaddhaṃ vā thāvaraṃ vā natthi. Yo pana puggalo assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya ca thusarāsimhi koṭṭitakhāṇuko viya ca khallāṭasīse ṭhapitakadambapupphaṃ viya ca na katthaci saṇṭhāti, kadāci buddhasāvako hoti, kadāci ājīvako, kadāci nigaṇṭho, kadāci tāpaso. Evarūpo puggalo anavaṭṭhitacitto nāma. Tassa anavaṭṭhitacittassa. Saddhammaṃ avijānatoti sattatiṃsabodhipakkhiyadhammabhedaṃ imaṃ saddhammaṃ avijānantassa parittasaddhatāya vā uplavasaddhatāya vā pariplavapasādassa kāmāvacararūpāvacarādibhedā paññā na paripūrati. Kāmāvacarāyapi aparipūrayamānāya kutova rūpāvacarārūpāvacaralokuttarapaññā paripūrissatīti dīpeti. Anavassutacittassāti rāgena atintacittassa. Ananvāhatacetasoti ‘‘āhatacitto khilajāto’’ti (dī. ni. 3.319; vibha. 941; ma. ni. 1.185) āgataṭṭhāne dosena cittassa pahatabhāvo vutto, idha pana dosena appaṭihatacittassāti attho. Puññapāpapahīnassāti catutthamaggena pahīnapuññassa ceva pahīnapāpassa ca khīṇāsavassa. Natthi jāgarato bhayanti khīṇāsavassa jāgarantasseva abhayabhāvo kathito viya. So pana saddhādīhi pañcahi jāgaradhammehi samannāgatattā jāgaro nāma. Tasmā tassa jāgarantassāpi ajāgarantassāpi kilesabhayaṃ natthi kilesānaṃ apacchāvattanato. Na hi taṃ kilesā anubandhanti tena tena maggena pahīnānaṃ kilesānaṃ puna anupagamanato. Tenevāha – ‘‘sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati, sakadāgāmianāgāmiarahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatī’’ti (cūḷani. mettagūmāṇavapucchāniddesa 27).

Desanā mahājanassa sātthikā saphalā ahosi.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘bhāriyā vatime, āvuso, kilesā nāma, evarūpassa arahattassa upanissāyasampanno kulaputto kilesehi āloḷito sattavāre gihī hutvā sattavāre pabbajito’’ti. Satthā tesaṃ taṃ kathāpavattiṃ sutvā taṅkhaṇānurūpena gamanena dhammasabhaṃ gantvā buddhāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte evameva, bhikkhave, kilesā nāma bhāriyā, sace ete rūpino hutvā katthaci pakkhipituṃ sakkā bhaveyyuṃ, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcakoti okāso nesaṃ na bhaveyya, mādisampi nāmete paññāsampannaṃ purisājāneyyaṃ āloḷenti, avasesesu kā kathā? ‘‘Ahañhi aḍḍhanāḷimattaṃ varakacorakaṃ kuṇṭhakudālañca nissāya cha vāre pabbajitvā uppabbajitapubbo’’ti. ‘‘Kadā, bhante, kadā sugatā’’ti? ‘‘Suṇissatha, bhikkhave’’ti. ‘‘Āma, bhante’’ti. ‘‘Tena hi suṇāthā’’ti atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kudālapaṇḍito nāma bāhirakapabbajjaṃ pabbajitvā aṭṭha māse himavante vasitvā vassārattasamaye bhūmiyā tintāya ‘‘gehe me aḍḍhanāḷimatto varakacorako ca kuṇṭhakudālako ca atthi, varakacorakabījaṃ mā nassī’’ti uppabbajitvā ekaṃ ṭhānaṃ kudālena kasitvā taṃ bījaṃ vapitvā vatiṃ katvā pakkakāle uddharitvā nāḷimattabījaṃ ṭhapetvā sesaṃ khādi. So ‘‘kiṃ me dāni gehena, puna aṭṭha māse pabbajissāmī’’ti cintetvā nikkhamitvā pabbaji. Imināva nīhārena nāḷimattaṃ varakacorakañca kuṇṭhakudālañca nissāya sattavāre gihī hutvā sattavāre pabbajitvā sattame pana vāre cintesi – ‘‘ahaṃ cha vāre imaṃ kuṇṭhakudālaṃ nissāya gihī hutvā pabbajito, katthacideva naṃ chaḍḍessāmī’’ti. So gaṅgāya tīraṃ gantvā, ‘‘patitaṭṭhānaṃ passanto otaritvā gaṇheyyaṃ, yathāssa patitaṭṭhānaṃ na passāmi, tathā naṃ chaḍḍessāmī’’ti cintetvā nāḷimattaṃ bījaṃ pilotikāya bandhitvā pilotikaṃ kudālaphalake bandhitvā kudālaṃ aggadaṇḍake gahetvā gaṅgāya tīre ṭhito akkhīni nimīletvā uparisīse tikkhattuṃ āvijjhitvā gaṅgāyaṃ khipitvā nivattitvā olokento patitaṭṭhānaṃ adisvā ‘‘jitaṃ me, jitaṃ me’’ti tikkhattuṃ saddamakāsi.

Tasmiṃ khaṇe bārāṇasirājā paccantaṃ vūpasametvā āgantvā nadītīre khandhāvāraṃ nivāsetvā nhānatthāya nadiṃ otiṇṇo taṃ saddaṃ assosi. Rājūnañca nāma ‘‘jitaṃ me’’ti saddo amanāpo hoti, so tassa santikaṃ gantvā, ‘‘ahaṃ idāni amittamaddanaṃ katvā ‘jitaṃ me’ti āgato, tvaṃ pana ‘jitaṃ me, jitaṃ me’ti viravasi, kiṃ nāmeta’’nti pucchi. Kudālapaṇḍito ‘‘tvaṃ bāhirakacore jini, tayā jitaṃ puna avajitameva hoti, mayā pana ajjhattiko lobhacoro jito, so puna maṃ na jinissati, tasseva jayo sādhū’’ti vatvā imaṃ gāthamāha –

‘‘Na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyati;

Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatī’’ti. (jā. 1.1.70);

Taṃ khaṇaṃyeva ca gaṅgaṃ olokento āpokasiṇaṃ nibbattetvā adhigataviseso ākāse pallaṅkena nisīdi. Rājā mahāpurisassa dhammakathaṃ sutvā vanditvā pabbajjaṃ yācitvā saddhiṃ balakāyena pabbaji. Yojanamattā parisā ahosi. Aparopi sāmantarājā tassa pabbajitabhāvaṃ sutvā, ‘‘tassa rajjaṃ gaṇhissāmī’’ti āgantvā tathā samiddhaṃ nagaraṃ suññaṃ disvā, ‘‘evarūpaṃ nagaraṃ chaḍḍetvā pabbajito rājā orake ṭhāne na pabbajissati, mayāpi pabbajituṃ vaṭṭatī’’ti cintetvā tattha gantvā mahāpurisaṃ upasaṅkamitvā pabbajjaṃ yācitvā saparivāro pabbaji. Eteneva nīhārena satta rājāno pabbajiṃsu. Sattayojaniko assamo ahosi. Satta rājāno bhoge chaḍḍetvā ettakaṃ janaṃ gahetvā pabbajiṃsu. Mahāpuriso brahmacariyavāsaṃ vasitvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘ahaṃ, bhikkhave, tadā kudālapaṇḍito ahosiṃ, kilesā nāmete evaṃ bhāriyā’’ti āha.

Cittahatthattheravatthu pañcamaṃ.

6. Pañcasatabhikkhuvatthu

Kumbhūpamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto āraddhavipassake bhikkhū ārabbha kathesi.

Sāvatthiyaṃ kira pañcasatā bhikkhū satthu santike yāva arahattā kammaṭṭhānaṃ gahetvā, ‘‘samaṇadhammaṃ karissāmā’’ti yojanasatamaggaṃ gantvā ekaṃ mahāvāsagāmaṃ agamaṃsu. Atha te manussā disvā paññattāsane nisīdāpetvā paṇītehi yāgubhattādīhi parivisitvā, ‘‘kahaṃ, bhante, gacchathā’’ti pucchitvā, ‘‘yathāphāsukaṭṭhāna’’nti vutte, ‘‘bhante, imaṃ temāsaṃ idheva vasatha, mayampi tumhākaṃ santike saraṇesu patiṭṭhāya pañca sīlāni rakkhissāmā’’ti yācitvā tesaṃ adhivāsanaṃ viditvā, ‘‘avidūre ṭhāne mahanto vanasaṇḍo atthi, ettha vasatha, bhante’’ti vatvā uyyojesuṃ. Bhikkhū taṃ vanasaṇḍaṃ pavisiṃsu. Tasmiṃ vanasaṇḍe adhivatthā devatā ‘‘sīlavanto, ayyā, imaṃ vanasaṇḍaṃ anuppattā, ayuttaṃ kho pana asmākaṃ ayyesu idha vasantesu puttadāre gahetvā rukkhe abhiruyha vasitu’’nti rukkhato otaritvā bhūmiyaṃ nisīditvā cintayiṃsu, ‘‘ayyā, imasmiṃ ṭhāne ajjekarattiṃ vasitvā addhā sve gamissantī’’ti. Bhikkhūpi punadivase antogāme piṇḍāya caritvā puna tameva vanasaṇḍaṃ āgamiṃsu. Devatā ‘‘bhikkhusaṅgho svātanāya kenaci nimantito bhavissati, tasmā punāgacchati , ajja gamanaṃ na bhavissati, sve gamissati maññe’’ti iminā upāyena aḍḍhamāsamattaṃ bhūmiyameva acchiṃsu.

Tato cintayiṃsu – ‘‘bhadantā imaṃ temāsaṃ idheva maññe vasissanti, idheva kho pana imesu vasantesu amhākaṃ rukkhe abhiruhitvā nisīditumpi na yuttaṃ, temāsaṃ puttadāre gahetvā bhūmiyaṃ nisīdanaṭṭhānānipi dukkhāni, kiñci katvā ime bhikkhū palāpetuṃ vaṭṭatī’’ti. Tā tesu tesu rattiṭṭhānadivāṭṭhānesu ceva caṅkamanakoṭīsu ca chinnasīsāni kabandhāni dassetuṃ amanussasaddañca bhāvetuṃ ārabhiṃsu. Bhikkhūnaṃ khipitakāsādayo rogā pavattiṃsu. Te aññamaññaṃ ‘‘tuyhaṃ, āvuso, kiṃ rujjatī’’ti pucchantā, ‘‘mayhaṃ khipitarogo, mayhaṃ kāso’’ti vatvā, ‘‘āvuso, ahaṃ ajja caṅkamanakoṭiyaṃ chinnasīsaṃ addasaṃ, ahaṃ rattiṭṭhāne kabandhaṃ addasaṃ , ahaṃ divāṭṭhāne amanussasaddaṃ assosiṃ, parivajjetabbayuttakamidaṃ ṭhānaṃ, amhākaṃ idha aphāsukaṃ ahosi, satthu santikaṃ gamissāmā’’ti nikkhamitvā anupubbena satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu.

Atha ne satthā āha – ‘‘kiṃ, bhikkhave, tasmiṃ ṭhāne vasituṃ na sakkhissathā’’ti? ‘‘Āma, bhante, amhākaṃ tasmiṃ ṭhāne vasantānaṃ evarūpāni bheravārammaṇāni upaṭṭhahanti, evarūpaṃ aphāsukaṃ hoti, tena mayaṃ ‘vajjetabbayuttakamidaṃ ṭhāna’nti taṃ chaḍḍetvā tumhākaṃ santikaṃ āgatā’’ti. ‘‘Bhikkhave, tattheva tumhākaṃ gantuṃ vaṭṭatī’’ti. ‘‘Na sakkā, bhante’’ti. ‘‘Bhikkhave, tumhe āvudhaṃ aggahetvā gatā, idāni āvudhaṃ gahetvā gacchathā’’ti. ‘‘Katarāvudhaṃ, bhante’’ti? Satthā ‘‘ahaṃ āvudhaṃ vo dassāmi, mayā dinnaṃ āvudhaṃ gahetvā gacchathā’’ti vatvā –

‘‘Karaṇīyamatthakusalena, yanta santaṃ padaṃ abhisamecca;

Sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī’’ti. (khu. pā. 9.1; su. ni. 143) –

Sakalaṃ mettasuttaṃ kathetvā, ‘‘bhikkhave, imaṃ tumhe bahi vihārassa vanasaṇḍato paṭṭhāya sajjhāyantā antovihāraṃ paviseyyāthā’’ti uyyojesi. Te satthāraṃ vanditvā nikkhamitvā anupubbena taṃ ṭhānaṃ patvā bahivihāre gaṇasajjhāyaṃ katvā sajjhāyamānā vanasaṇḍaṃ pavisiṃsu. Sakalavanasaṇḍe devatā mettacittaṃ paṭilabhitvā tesaṃ paccuggamanaṃ katvā pattacīvarapaṭiggahaṇaṃ āpucchiṃsu, hatthapādasambāhanaṃ āpucchiṃsu, tesaṃ tattha tattha ārakkhaṃ saṃvidahiṃsu, pakkadhūpanatelaṃ viya sannisinnā ahesuṃ. Katthaci amanussasaddo nāma nāhosi. Tesaṃ bhikkhūnaṃ cittaṃ ekaggaṃ ahosi. Te rattiṭṭhānadivāṭṭhānesu nisinnā vipassanāya cittaṃ otāretvā attani khayavayaṃ paṭṭhapetvā, ‘‘ayaṃ attabhāvo nāma bhijjanakaṭṭhena athāvaraṭṭhena kulālabhājanasadiso’’ti vipassanaṃ vaḍḍhayiṃsu. Sammāsambuddho gandhakuṭiyā nisinnova tesaṃ vipassanāya āraddhabhāvaṃ ñatvā te bhikkhū āmantetvā, ‘‘evameva, bhikkhave, ayaṃ attabhāvo nāma bhijjanakaṭṭhena athāvaraṭṭhena kulālabhājanasadiso evā’’ti vatvā obhāsaṃ pharitvā yojanasate ṭhitopi abhimukhe nisinno viya chabbaṇṇaraṃsiyo vissajjetvā dissamānena rūpena imaṃ gāthamāha –

40.

‘‘Kumbhūpamaṃ kāyamiṃma viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;

Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā’’ti.

Tattha kumbhūpamanti abaladubbalaṭṭhena anaddhaniyatāvakālikaṭṭhena imaṃ kesādisamūhasaṅkhātaṃ kāyaṃ kumbhūpamaṃ kulālabhājanasadisaṃ viditvā. Nagarūpamaṃ cittamidaṃ ṭhapetvāti nagaraṃ nāma bahiddhā thiraṃ hoti, gambhīraparikhaṃ pākāraparikkhittaṃ dvāraṭṭālakayuttaṃ, antosuvibhattavīthicatukkasiṅghāṭakasampannaṃ antarāpaṇaṃ, taṃ ‘‘vilumpissāmā’’ti bahiddhā corā āgantvā pavisituṃ asakkontā pabbataṃ āsajja paṭihatā viya gacchanti, evameva paṇḍito kulaputto attano vipassanācittaṃ thiraṃ nagarasadisaṃ katvā ṭhapetvā nagare ṭhito ekatodhārādinānappakārāvudhena coragaṇaṃ viya vipassanāmayena ca ariyamaggamayena ca paññāvudhena taṃtaṃmaggavajjhaṃ kilesamāraṃ paṭibāhanto taṃ taṃ kilesamāraṃ yodhetha, pahareyyāthāti attho. Jitañca rakkheti jitañca uppāditaṃ taruṇavipassanaṃ āvāsasappāyautusappāyabhojanasappāyapuggalasappāyadhammassavanasappāyādīni āsevanto antarantarā samāpattiṃ samāpajjitvā tato vuṭṭhāya suddhacittena saṅkhāre sammasanto rakkheyya.

Anivesanosiyāti anālayo bhaveyya. Yathā nāma yodho saṅgāmasīse balakoṭṭhakaṃ katvā amittehi saddhiṃ yujjhanto chāto vā pipāsito vā hutvā sannāhe vā sithile āvudhe vā patite balakoṭṭhakaṃ pavisitvā vissamitvā bhuñjitvā pivitvā sannahitvā āvudhaṃ gahetvā puna nikkhamitvā yujjhanto parasenaṃ maddati, ajitaṃ jināti, jitaṃ rakkhati. So hi sace balakoṭṭhake ṭhito evaṃ vissamanto taṃ assādento accheyya, rajjaṃ parahatthagataṃ kareyya, evameva, bhikkhu, paṭiladdhaṃ taruṇavipassanaṃ punappunaṃ samāpattiṃ samāpajjitvā tato vuṭṭhāya suddhacittena saṅkhāre sammasanto rakkhituṃ sakkoti, uttarimaggaphalapaṭilābhena kilesamāraṃ jināti. Sace pana so samāpattimeva assādeti, suddhacittena punappunaṃ saṅkhāre na sammasati, maggaphalapaṭivedhaṃ kātuṃ na sakkoti. Tasmā rakkhitabbayuttakaṃ rakkhanto anivesano siyā, samāpattiṃ nivesanaṃ katvā tattha na niveseyya, ālayaṃ na kareyyāti attho. ‘‘Addhā tumhepi evaṃ karothā’’ti evaṃ satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi.

Desanāvasāne pañcasatā bhikkhū nisinnaṭṭhāne nisinnāyeva saha paṭisambhidāhi arahattaṃ patvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ vaṇṇayantā thomentā vandantāva āgacchiṃsūti.

Pañcasatabhikkhuvatthu chaṭṭhaṃ.

7. Pūtigattatissattheravatthu

Aciraṃvatayaṃ kāyoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pūtigattatissattheraṃ ārabbha kathesi.

Eko kira sāvatthivāsī kulaputto satthu santike dhammaṃ sutvā sāsane uraṃ datvā pabbajito, so laddhūpasampado tissatthero nāma ahosi. Gacchante gacchante kāle tassa sarīre rogo udapādi. Sāsapamattiyo piḷakā uṭṭhahiṃsu. Tā anupubbena muggamattā kalāyamattā kolaṭṭhimattā āmalakamattā beḷuvasalāṭumattā beḷuvamattā hutvā pabhijjiṃsu, sakalasarīraṃ chiddāvachiddaṃ ahosi. Pūtigattatissattherotvevassa nāmaṃ udapādi. Athassa aparabhāge aṭṭhīni bhijjiṃsu. So appaṭijaggiyo ahosi. Nivāsanapārupanaṃ pubbalohitamakkhitaṃ jālapūvasadisaṃ ahosi. Saddhivihārikādayo paṭijaggituṃ asakkontā chaḍḍayiṃsu. So anātho hutvā nipajji.

Buddhānañca nāma dve vāre lokavolokanaṃ avijahitaṃ hoti. Paccūsakāle lokaṃ volokentā cakkavāḷamukhavaṭṭito paṭṭhāya gandhakuṭiabhimukhaṃ ñāṇaṃ katvā olokenti, sāyaṃ olokentā gandhakuṭito paṭṭhāya bāhirābhimukhaṃ ñāṇaṃ katvā olokenti. Tasmiṃ pana samaye bhagavato ñāṇajālassa anto pūtigattatissatthero paññāyi. Satthā tassa bhikkhuno arahattassa upanissayaṃ disvā, ‘‘ayaṃ saddhivihārikādīhi chaḍḍito, idānissa maṃ ṭhapetvā aññaṃ paṭisaraṇaṃ natthī’’ti gandhakuṭito nikkhamitvā vihāracārikaṃ caramāno viya aggisālaṃ gantvā ukkhaliṃ dhovitvā udakaṃ datvā uddhanaṃ āropetvā udakassa tattabhāvaṃ āgamayamāno aggisālāyameva aṭṭhāsi. Tattabhāvaṃ jānitvā gantvā tassa bhikkhuno nipannamañcakoṭiyaṃ gaṇhi, tadā bhikkhū ‘‘apetha, bhante, mayaṃ gaṇhissāmā’’ti mañcakaṃ gahetvā aggisālaṃ ānayiṃsu. Satthā ambaṇaṃ āharāpetvā uṇhodakaṃ āsiñcitvā tehi bhikkhūhi tassa pārupanaṃ gāhāpetvā uṇhodake maddāpetvā mandātape vissajjāpesi. Athassa santike ṭhatvā sarīraṃ uṇhodakena temetvā ghaṃsitvā nhāpesi, tassa nahānapariyosāne pārupanaṃ sukkhi. Atha naṃ taṃ nivāsāpetvā nivatthakāsāvaṃ udake maddāpetvā ātape vissajjāpesi. Athassa gatte udake chinnamatte tampi sukkhi. So ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā sallahukasarīro ekaggacitto mañcake nipajji. Satthā tassa ussīsake ṭhatvā, ‘‘bhikkhu ayaṃ tava kāyo apetaviññāṇo nirupakāro hutvā kaliṅgaraṃ viya pathaviyaṃ sessatī’’ti vatvā imaṃ gāthamāha –

41.

‘‘Aciraṃ vatayaṃ kāyo, pathaviṃ adhisessati;

Chuddho apetaviññāṇo, niratthaṃva kaliṅgara’’nti.

Tattha aciraṃ vatāti bhikkhu na cirasseva ayaṃ kāyo pathaviṃ adhisessati, imissā pakatisayanena sayitāya pathaviyā upari sayissati . Chuddhoti apaviddho, apagataviññāṇatāya tuccho hutvā sessatīti dasseti. Yathā kiṃ? Niratthaṃva kaliṅgaraṃ nirupakāraṃ niratthakaṃ kaṭṭhakhaṇḍaṃ viya. Dabbasambhāratthikā hi manussā araññaṃ pavisitvā ujukaṃ ujukasaṇṭhānena vaṅkaṃ vaṅkasaṇṭhānena chinditvā dabbasambhāraṃ gaṇhanti, avasesaṃ pana susirañca pūtikañca asārakañca gaṇṭhijātañca chinditvā tattheva chaḍḍenti. Aññe dabbasambhāratthikā āgantvā taṃ gahetāro nāma natthi, oloketvā attano upakārakameva gaṇhanti, itaraṃ pathavīgatameva hoti. Taṃ pana tena tena upāyena mañcapaṭipādakaṃ vā pādakathalikaṃ vā phalakapīṭhaṃ vā kātuṃ sakkāpi bhaveyya. Imasmiṃ pana attabhāve dvattiṃsāya koṭṭhāsesu ekakoṭṭhāsopi mañcapaṭipādakādivasena aññena vā upakāramukhena gayhūpago nāma natthi, kevalaṃ niratthaṃva kaliṅgaraṃ ayaṃ kāyo apagataviññāṇo katipāheneva pathaviyaṃ sessatīti.

Desanāvasāne pūtigattatissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi, aññepi bahū sotāpannādayo ahesuṃ. Theropi arahattaṃ patvāva parinibbāyi. Satthā tassa sarīrakiccaṃ kārāpetvā dhātuyo gahetvā cetiyaṃ kārāpesi. Bhikkhū satthāraṃ pucchiṃsu – ‘‘bhante, pūtigattatissatthero kuhiṃ nibbatto’’ti. ‘‘Parinibbuto, bhikkhave’’ti. ‘‘Bhante, evarūpassa pana arahattūpanissayasampannassa bhikkhuno kiṃ kāraṇā gattaṃ putikaṃ jātaṃ, kiṃ kāraṇā aṭṭhīni bhinnāni, kimassa kāraṇaṃ arahattassa upanissayabhāvaṃ patta’’nti? ‘‘Bhikkhave, sabbametaṃ etassa attanā katakammeneva nibbatta’’nti. ‘‘Kiṃ pana tena, bhante, kata’’nti? ‘‘Tena hi, bhikkhave, suṇāthā’’ti atītaṃ āhari –

Ayaṃ kassapasammāsambuddhakāle sākuṇiko hutvā bahū sakuṇe vadhitvā issarajanaṃ upaṭṭhahi. Tesaṃ dinnāvasese vikkiṇāti, ‘‘vikkitāvasesā māretvā ṭhapitā pūtikā bhavissantī’’ti yathā uppatituṃ na sakkonti, tathā tesaṃ jaṅghaṭṭhīni ca pakkhaṭṭhīni ca bhinditvā rāsiṃ katvā ṭhapeti, te punadivase vikkiṇāti. Atibahūnaṃ pana laddhakāle attanopi atthāya pacāpeti. Tassekadivasaṃ rasabhojane pakke eko khīṇāsavo piṇḍāya caranto gehadvāre aṭṭhāsi. So theraṃ disvā cittaṃ pasādetvā, ‘‘mayā bahū pāṇā māretvā khāditā, ayyo ca me gehadvāre ṭhito, antogehe ca rasabhojanaṃ saṃvijjati, piṇḍapātamassa dassāmī’’ti tassa pattaṃ ādāya pūretvā rasapiṇḍapātaṃ datvā theraṃ pañcapatiṭṭhitena vanditvā, ‘‘bhante, tumhehi diṭṭhadhammassa matthakaṃ pāpuṇeyya’’nti āha. Thero ‘‘evaṃ hotū’’ti anumodanaṃ akāsi. ‘‘Bhikkhave, tadā katakammavasenetaṃ tissassa nipphannaṃ, sakuṇānaṃ aṭṭhibhedananissandena tissassa gattañca pūtikaṃ jātaṃ, aṭṭhīni ca bhinnāni, khīṇāsavassa rasapiṇḍapātadānanissandena arahattaṃ patto’’ti.

Pūtigattatissattheravatthu sattamaṃ.

8. Nandagopālakavatthu

Diso disanti imaṃ dhammadesanaṃ satthā kosalajanapade nandagopālakaṃ ārabbha kathesi.

Sāvatthiyaṃ kira anāthapiṇḍikassa gahapatino nando nāma gopālako goyūthaṃ rakkhati aḍḍho mahaddhano mahābhogo. So kira yathā keṇiyo jaṭilo pabbajjāvesena, evaṃ gopālakattena rājabaliṃ pariharanto attano kuṭumbaṃ rakkhati. So kālena kālaṃ pañca gorase ādāya anāthapiṇḍikassa santikaṃ āgantvā satthāraṃ passati, dhammaṃ suṇāti, attano vasanaṭṭhānaṃ āgamanatthāya satthāraṃ yācati. Satthā tassa ñāṇaparipākaṃ āgamayamāno āgantvā paripakkabhāvaṃ ñatvā ekadivasaṃ mahābhikkhusaṅghaparivuto cārikaṃ caranto maggā okkamma tassa vasanaṭṭhānāsanne aññatarasmiṃ rukkhamūle nisīdi. Nando satthu santikaṃ agantvā vanditvā paṭisanthāraṃ katvā satthāraṃ nimantetvā satthāhaṃ buddhappamukhassa bhikkhusaṅghassa paṇītaṃ pañcagorasadānaṃ adāsi. Sattame divase satthā anumodanaṃ katvā dānakathādibhedaṃ anupubbiṃ kathaṃ kathesi. Kathāpariyosāne nandagopālako sotāpattiphale patiṭṭhāya satthu pattaṃ gahetvā satthāraṃ anugacchanto dūraṃ gantvā, ‘‘tiṭṭha, upāsakā’’ti nivattiyamāno vanditvā nivatti. Atha naṃ eko luddako vijjhitvā māresi. Pacchato āgacchantā bhikkhū naṃ disvā gantvā satthāraṃ āhaṃsu – ‘‘nando, bhante, gopālako tumhākaṃ idhāgatattā mahādānaṃ datvā anugantvā nivattento mārito, sace tumhe nāgacchissatha, nāssa maraṇaṃ abhavissā’’ti. Satthā , ‘‘bhikkhave, mayi āgatepi anāgatepi tassa catasso disā catasso anudisā ca gacchantassāpi maraṇato muccanūpāyo nāma natthi. Yañhi neva corā, na verino karonti, taṃ imesaṃ sattānaṃ antopaduṭṭhaṃ micchāpaṇihitaṃ cittameva karotī’’ti vatvā imaṃ gāthamāha –

42.

‘‘Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare’’ti.

Tattha diso disanti coro coraṃ. ‘‘Disvā’’ti pāṭhaseso. Yaṃ taṃ kayirāti yaṃ taṃ tassa anayabyasanaṃ kareyya. Dutiyapadepi eseva nayo. Idaṃ vuttaṃ hoti – eko ekassa mittadubbhī coro puttadārakhettavatthu gomahiṃsādīsu aparajjhanto yassa aparajjhati, tampi tatheva attani aparajjhantaṃ coraṃ disvā, veri vā pana kenacideva kāraṇena baddhaveraṃ veriṃ disvā attano kakkhaḷatāya dāruṇatāya yaṃ taṃ tassa anayabyasanaṃ kareyya, puttadāraṃ vā pīḷeyya, khettādīni vā nāseyya, jīvitā vā pana naṃ voropeyya, dasasu akusalakammapathesu micchāṭhapitattā micchāpahiṇitaṃ cittaṃ pāpiyo naṃ tato kare taṃ purisaṃ tato pāpataraṃ kareyya. Vuttappakārehi, diso disassa vā verī verino vā imasmiṃyeva attabhāve dukkhaṃ vā uppādeyya, jīvitakkhayaṃ vā kareyya. Idaṃ pana akusalakammapathesu micchāṭhapitaṃ cittaṃ diṭṭheva dhamme anayabyasanaṃ pāpeti, attabhāvasatasahassesupi catūsu apāyesu khipitvā sīsaṃ ukkhipituṃ na detīti.

Desanāpariyosāne bahū sotāpattiphalādīni pattā. Mahājanassa sātthikā desanā jātā. Upāsakena pana bhavantare katakammaṃ bhikkhūhi na pucchitaṃ, tasmā satthārā na kathitanti.

Nandagopālakavatthu aṭṭhamaṃ.

9. Soreyyattheravatthu

Nataṃ mātā pitā kayirāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto soreyyattheraṃ ārabbha kathesi.

Vatthu soreyyanagare samuṭṭhitaṃ, sāvatthiyaṃ niṭṭhāpesi. Sammāsambuddhe sāvatthiyaṃ viharante soreyyanagare soreyyaseṭṭhiputto ekena sahāyakena saddhiṃ sukhayānake nisīditvā mahantena parivārena nhānatthāya nagarā nikkhami. Tasmiṃ khaṇe mahākaccāyanatthero soreyyanagaraṃ piṇḍāya pavisitukāmo hutvā bahinagare saṅghāṭiṃ pārupati. Therassa ca suvaṇṇavaṇṇaṃ sarīraṃ. Soreyyaseṭṭhiputto taṃ disvā cintesi – ‘‘aho vata ayaṃ vā thero mama bhariyā bhaveyya, mama vā bhariyāya sarīravaṇṇo etassa sarīravaṇṇo viya bhaveyyā’’ti. Tassa cintitamatteyeva purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pāturahosi. So lajjamāno yānakā oruyha palāyi. Parijano taṃ asañjānanto ‘‘kimeta’’nti āha. Sāpi takkasilamaggaṃ paṭipajji. Sahāyakopissā ito cito ca vicaritvāpi nāddasa. Sabbe nhāyitvā gehaṃ agamiṃsu. ‘‘Kahaṃ seṭṭhiputto’’ti ca vutte, ‘‘nhatvā āgato bhavissatīti maññimhā’’ti vadiṃsu. Athassa mātāpitaro tattha tattha pariyesitvā apassantā roditvā paridevitvā, ‘‘mato bhavissatī’’ti matakabhattaṃ adaṃsu. Sā ekaṃ takkasilagāmiṃ satthavāhaṃ disvā yānakassa pacchato pacchato anubandhi.

Atha naṃ manussā disvā, ‘‘amhākaṃ yānakassa pacchato pacchato anugacchati, mayaṃ ‘kassesā dārikā’ti taṃ na jānāmā’’ti vadiṃsu. Sāpi ‘‘tumhe attano yānakaṃ pājetha, ahaṃ padasā gamissāmī’’ti gacchantī aṅgulimuddikaṃ datvā ekasmiṃ yānake okāsaṃ kāresi. Manussā cintayiṃsu – ‘‘takkasilanagare amhākaṃ seṭṭhiputtassa bhariyā natthi, tassa ācikkhissāma, mahāpaṇṇākāro no bhavissatī’’ti. Te gehaṃ gantvā, ‘‘sāmi, amhehi tumhākaṃ ekaṃ itthiratanaṃ ānīta’’nti āhaṃsu. So taṃ sutvā taṃ pakkosāpetvā attano vayānurūpaṃ abhirūpaṃ pāsādikaṃ disvā uppannasineho gehe akāsi. Purisā hi itthiyo, itthiyo vā purisā abhūtapubbā nāma natthi. Purisā hi parassa dāresu aticaritvā kālaṃ katvā bahūni vassasatasahassāni niraye paccitvā manussajātiṃ āgacchantā attabhāvasate itthibhāvaṃ āpajjanti.

Ānandattheropi kappasatasahassaṃ pūritapāramī ariyasāvako saṃsāre saṃsaranto ekasmiṃ attabhāve kammārakule nibbatto. Paradārakammaṃ katvā niraye paccitvā pakkāvasesena cuddasasu attabhāvesu purisassa pādaparicārikā itthī ahosi, sattasu attabhāvesu bījuddharaṇaṃ pāpuṇi. Itthiyo pana dānādīni puññāni katvā itthibhāve chandaṃ virājetvā, ‘‘idaṃ no puññaṃ purisattabhāvapaṭilābhāya saṃvattatū’’ti cittaṃ adhiṭṭhahitvā kālaṃ katvā purisattabhāvaṃ paṭilabhanti, patidevatā hutvā sāmike sammāpaṭipattivasenāpi purisattabhāvaṃ paṭilabhanteva.

Ayaṃ pana seṭṭhiputto there ayoniso cittaṃ uppādetvā imasmiṃyeva attabhāve itthibhāvaṃ paṭilabhi. Takkasilāyaṃ seṭṭhiputtena saddhiṃ saṃvāsamanvāya pana tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā dasamāsaccayena puttaṃ labhitvā tassa padasā gamanakāle aparampi puttaṃ paṭilabhi. Evamassā kucchiyaṃ vutthā dve, soreyyanagare taṃ paṭicca nibbattā dveti cattāro puttā ahesuṃ. Tasmiṃ kāle soreyyanagarato tassā sahāyako seṭṭhiputto pañcahi sakaṭasatehi takkasilaṃ gantvā sukhayānake nisinno nagaraṃ pāvisi. Atha naṃ sā uparipāsādatale vātapānaṃ vivaritvā antaravīthiṃ olokayamānā ṭhitā disvā sañjānitvā dāsiṃ pesetvā pakkosāpetvā mahātale nisīdāpetvā mahantaṃ sakkārasammānaṃ akāsi. Atha naṃ so āha – ‘‘bhadde, tvaṃ ito pubbe amhehi na diṭṭhapubbā, atha ca pana no mahantaṃ sakkāraṃ karosi, jānāsi tvaṃ amhe’’ti. ‘‘Āma, sāmi, jānāmi, nanu tumhe soreyyanagaravāsino’’ti? ‘‘Āma, bhadde’’ti. Sā mātāpitūnañca bhariyāya ca puttānañca arogabhāvaṃ pucchi. Itaro ‘‘āma, bhadde, arogā’’ti vatvā ‘‘jānāsi tvaṃ ete’’ti āha. ‘‘Āma sāmi, jānāmi. Tesaṃ eko putto atthi, so kahaṃ, sāmī’’ti? ‘‘Bhadde, mā etaṃ kathehi, mayaṃ tena saddhiṃ ekadivasaṃ sukhayānake nisīditvā nhāyituṃ nikkhantā nevassa gatiṃ jānāma, ito cito ca vicaritvā taṃ adisvā mātāpitūnaṃ ārocayimhā, tepissa roditvā kanditvā petakiccaṃ kiriṃsū’’ti. ‘‘Ahaṃ so, sāmī’’ti. ‘‘Apehi, bhadde, kiṃ kathesi mayhaṃ sahāyo devakumāro viya eko puriso’’ti? ‘‘Hotu, sāmi, ahaṃ so’’ti. ‘‘Atha idaṃ kiṃ nāmā’’ti? ‘‘Taṃ divasaṃ te ayyo mahākaccāyanatthero diṭṭho’’ti? ‘‘Āma, diṭṭho’’ti. Ahaṃ ayyaṃ mahākaccāyanattheraṃ oloketvā, ‘‘aho vata ayaṃ vā thero mama bhariyā bhaveyya , etassa vā sarīravaṇṇo viya mama bhariyāya sarīravaṇṇo bhaveyyā’’ti cintesiṃ. Cintitakkhaṇeyeva me purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pātubhavi. Athāhaṃ lajjamānā kassaci kiñci vattuṃ asakkuṇitvā tato palāyitvā idhāgatā, sāmīti.

‘‘Aho vata te bhāriyaṃ kammaṃ kataṃ, kasmā mayhaṃ nācikkhi, apica pana te thero khamāpito’’ti? ‘‘Na khamāpito, sāmi. Jānāsi pana tvaṃ kahaṃ thero’’ti? ‘‘Imameva nagaraṃ upanissāya viharatī’’ti. ‘‘Sace piṇḍāya caranto idhāgaccheyya, ahaṃ mama ayyassa bhikkhāhāraṃ dadeyyaṃ, sāmī’’ti. ‘‘Tena hi sīghaṃ sakkāraṃ karohi, amhākaṃ ayyaṃ khamāpessāmā’’ti so therassa vasanaṭṭhānaṃ gantvā vanditvā ekamantaṃ nisinno, ‘‘bhante, sve mayhaṃ bhikkhaṃ gaṇhathā’’ti āha. ‘‘Nanu tvaṃ, seṭṭhiputta, āgantukosī’’ti. ‘‘Bhante, mā amhākaṃ āgantukabhāvaṃ pucchatha, sve me bhikkhaṃ gaṇhathā’’ti. Thero adhivāsesi, gehepi therassa mahāsakkāro paṭiyatto. Thero punadivase taṃ gehadvāraṃ agamāsi. Atha naṃ nisīdāpetvā paṇītenāhārena parivisitvā seṭṭhiputto taṃ itthiṃ gahetvā therassa pādamūle nipajjāpetvā, ‘‘bhante, mayhaṃ sahāyikāya khamathā’’ti āha. ‘‘Kimeta’’nti? ‘‘Ayaṃ, bhante, pubbe mayhaṃ piyasahāyako hutvā tumhe oloketvā evaṃ nāma cintesi, athassa purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pātubhavi, khamatha, bhante’’ti. ‘‘Tena hi uṭṭhahatha, khamāmi vo aha’’nti. Therena ‘‘khamāmī’’ti vuttamatteyeva itthiliṅgaṃ antaradhāyi, purisaliṅgaṃ pātubhavi.

Purisaliṅge pātubhūtamatteyeva taṃ takkasilāya seṭṭhiputto āha – ‘‘samma sahāyaka, ime dve dārakā tava kucchiyaṃ vutthattā maṃ paṭicca nibbattattā ubhinnampino puttā eva, idheva vasissāma, mā ukkaṇṭhī’’ti. ‘‘Samma, ahaṃ ekenattabhāvena paṭhamaṃ puriso hutvā itthibhāvaṃ patvā puna puriso jātoti vippakārappatto, paṭhamaṃ maṃ paṭicca dve puttā nibbattā, idāni me kucchito dve puttā nikkhantā, svāhaṃ ekenattabhāvena vippakārappatto, puna ‘gehe vasissatī’ti saññaṃ mā kari, ahaṃ mama ayyassa santike pabbajissāmi. Ime dve dārakā tava bhārāti, imesu mā pamajjī’’ti vatvā putte sīse paricumbitvā parimajjitvā ure nipajjāpetvā pitu niyyādetvā nikkhamitvā therassa santike pabbajjaṃ yāci. Theropi naṃ pabbājetvā upasampādetvā gaṇhitvāva cārikaṃ caramāno anupubbena sāvatthiṃ agamāsi. Tassa soreyyattheroti nāmaṃ ahosi. Janapadavāsino taṃ pavattiṃ ñatvā saṅkhubhitvā kotūhalajātā taṃ upasaṅkamitvā pucchiṃsu – ‘‘evaṃ kira, bhante’’ti? ‘‘Āma, āvuso’’ti. ‘‘Bhante, evarūpampi kāraṇaṃ nāma hoti’’? ‘‘Tumhākaṃ kucchiyaṃ kira dve puttā nibbattā, tumhe paṭicca dve jātā, tesaṃ vo kataresu balavasineho hotī’’ti? ‘‘Kucchiyaṃ vutthakesu, āvuso’’ti. Āgatāgatā nibaddhaṃ tatheva pucchiṃsu.

Thero ‘‘kucchiyaṃ vuttakesu eva sineho balavā’’ti punappunaṃ kathento harāyamāno ekova nisīdati, ekova tiṭṭhati. So evaṃ ekattūpagato attabhāve khayavayaṃ samuṭṭhāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ āgatāgatā pucchanti – ‘‘bhante, evaṃ kira nāma ahosī’’ti? ‘‘Āmāvuso’’ti. ‘‘Kataresu sineho balavā’’ti? ‘‘Mayhaṃ katthaci sineho nāma natthī’’ti. Bhikkhū ‘‘ayaṃ abhūtaṃ kathesi, purimadivasesu ‘kucchiyaṃ vutthaputtesu sineho balavā’ti vatvā idāni ‘mayhaṃ katthaci sineho natthī’ti vadati, aññaṃ byākaroti, bhante’’ti āhaṃsu. Satthā ‘‘na, bhikkhave, mama putto aññaṃ byākaroti, mama puttassa sammāpaṇihitena cittena maggassa diṭṭhakālato paṭṭhāya na katthaci sineho jāto, yaṃ sampattiṃ neva mātā, na pitā kātuṃ sakkoti, taṃ imesaṃ sattānaṃ abbhantare pavattaṃ sammāpaṇihitaṃ cittameva detī’’ti vatvā imaṃ gāthamāha –

43.

‘‘Na taṃ mātā pitā kayirā, aññe vāpi ca ñātakā;

Sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti.

Tatthana tanti taṃ kāraṇaṃ neva mātā kareyya, na pitā, na aññe ñātakā. Sammāpaṇihitanti dasasu kusalakammapathesu sammā ṭhapitaṃ. Seyyasonaṃ tato kareti tato kāraṇato seyyaso naṃ varataraṃ uttaritaraṃ kareyya, karotīti attho. Mātāpitaro hi puttānaṃ dhanaṃ dadamānā ekasmiṃyeva attabhāve kammaṃ akatvā sukhena jīvikakappanaṃ dhanaṃ dātuṃ sakkonti. Visākhāya mātāpitaropi tāva mahaddhanā mahābhogā, tassā ekasmiṃyeva attabhāve sukhena jīvikakappanaṃ dhanaṃ adaṃsu. Catūsu pana dīpesu cakkavattisiriṃ dātuṃ samatthā mātāpitaropi nāma puttānaṃ natthi, pageva dibbasampattiṃ vā paṭhamajjhānādisampattiṃ vā, lokuttarasampattidāne kathāva natthi, sammāpaṇihitaṃ pana cittaṃ sabbampetaṃ sampattiṃ dātuṃ sakkoti. Tena vuttaṃ ‘‘seyyaso naṃ tato kare’’ti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Soreyyattheravatthu navamaṃ.

Cittavaggavaṇṇanā niṭṭhitā.

Tatiyo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app