16. Piyavaggo

1. Tayojanapabbajitavatthu

Ayogeti imaṃ dhammadesanaṃ satthā jetavane viharanto tayo pabbajite ārabbha kathesi.

Sāvatthiyaṃ kira ekasmiṃ kule mātāpitūnaṃ ekaputtako ahosi piyo manāpo. So ekadivasaṃ gehe nimantitānaṃ bhikkhūnaṃ anumodanaṃ karontānaṃ dhammakathaṃ sutvā pabbajitukāmo hutvā mātāpitaro pabbajjaṃ yāci. Te nānujāniṃsu. Tassa etadahosi – ‘‘ahaṃ mātāpitūnaṃ apassantānaṃyeva bahi gantvā pabbajissāmī’’ti. Athassa pitā bahi nikkhamanto ‘‘imaṃ rakkheyyāsī’’ti mātaraṃ paṭicchāpesi, mātā bahi nikkhamantī pitaraṃ paṭicchāpesi. Athassa ekadivasaṃ pitari bahi gate mātā ‘‘puttaṃ rakkhissāmī’’ti ekaṃ dvārabāhaṃ nissāya ekaṃ pādehi uppīḷetvā chamāya nisinnā suttaṃ kantati. So ‘‘imaṃ vañcetvā gamissāmī’’ti cintetvā, ‘‘amma, thokaṃ tāva apehi, sarīravalañjaṃ karissāmī’’ti vatvā tāya pāde samiñjite nikkhamitvā vegena vihāraṃ gantvā bhikkhū upasaṅkamitvā ‘‘pabbājetha maṃ, bhante’’ti yācitvā tesaṃ santike pabbaji.

Athassa pitā āgantvā mātaraṃ pucchi – ‘‘kahaṃ me putto’’ti? ‘‘Sāmi, imasmiṃ padese ahosī’’ti. So ‘‘kahaṃ nu kho me putto’’ti olokento taṃ adisvā ‘‘vihāraṃ gato bhavissatī’’ti vihāraṃ gantvā puttaṃ pabbajitaṃ disvā kanditvā roditvā, ‘‘tāta, kiṃ maṃ nāsesī’’ti vatvā ‘‘mama putte pabbajite ahaṃ idāni gehe kiṃ karissāmī’’ti sayampi bhikkhū yācitvā pabbaji. Athassa mātāpi ‘‘kiṃ nu kho me putto ca pati ca cirāyanti, kacci vihāraṃ gantvā pabbajitā’’ti te olokentī vihāraṃ gantvā ubhopi pabbajite disvā ‘‘imesaṃ pabbajitakāle mama gehena ko attho’’ti sayampi bhikkhuniupassayaṃ gantvā pabbaji. Te pabbajitvāpi vinā bhavituṃ na sakkonti, vihārepi bhikkhuniupassayepi ekatova nisīditvā sallapantā divasaṃ vītināmenti. Tena bhikkhūpi bhikkhūniyopi ubbāḷhā honti.

Athekadivasaṃ bhikkhū nesaṃ kiriyaṃ satthuṃ ārocesuṃ. Satthā te pakkosāpetvā ‘‘saccaṃ kira tumhe evaṃ karothā’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘kasmā evaṃ karotha? Na hi esa pabbajitānaṃ yogo’’ti. ‘‘Bhante, vinā bhavituṃ na sakkomā’’ti. ‘‘Pabbajitakālato paṭṭhāya evaṃ karaṇaṃ ayuttaṃ. Piyānañhi adassanaṃ, appiyānañca dassanaṃ dukkhameva. Tasmā sattesu ca saṅkhāresu ca kañci piyaṃ vā appiyaṃ vā kātuṃ na vaṭṭatī’’ti vatvā imā gāthā abhāsi –

209.

‘‘Ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ;

Atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ.

210.

‘‘Mā piyehi samāgañchi, appiyehi kudācanaṃ;

Piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.

211.

‘‘Tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako;

Ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiya’’nti.

Tattha ayogeti ayuñjitabbe ayonisomanasikāre. Vesiyāgocarādibhedassa hi chabbidhassa agocarassa sevanaṃ idha ayonisomanasikāro nāma, tasmiṃ ayonisomanasikāre attānaṃ yuñjantoti attho. Yogasminti tabbiparīte ca yonisomanasikāre ayuñjantoti attho. Atthaṃ hitvāti pabbajitakālato paṭṭhāya adhisīlādisikkhattayaṃ attho nāma, taṃ atthaṃ hitvā. Piyaggāhīti pañcakāmaguṇasaṅkhātaṃ piyameva gaṇhanto. Pihetattānuyoginanti tāya paṭipattiyā sāsanato cuto gihibhāvaṃ patvā pacchā ye attānuyogaṃ anuyuttā sīlādīni sampādetvā devamanussānaṃ santikā sakkāraṃ labhanti, tesaṃ piheti, ‘‘aho vatāhampi evarūpo assa’’nti icchatīti attho.

Mā piyehīti piyehi sattehi vā saṅkhārehi vā kudācanaṃ ekakkhaṇepi na samāgaccheyya, tathā appiyehi. Kiṃ kāraṇā? Piyā nañhi viyogavasena adassanaṃ appiyānañca upasaṅkamanavasena dassanaṃ nāma dukkhaṃ. Tasmāti yasmā idaṃ ubhayampi dukkhaṃ, tasmā kañci sattaṃ vā saṅkhāraṃ vā piyaṃ nāma na kareyya. Piyāpāyo hīti piyehi apāyo viyogo . Pāpakoti lāmako. Ganthā tesaṃ na vijjantīti yesaṃ piyaṃ natthi, tesaṃ abhijjhākāyagantho pahīyati. Yesaṃ appiyaṃ natthi, tesaṃ byāpādo kāyagantho. Tesu pana dvīsu pahīnesu sesaganthā pahīnā honti. Tasmā piyaṃ vā appiyaṃ vā na kattabbanti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Tena pana tayo janā ‘‘mayaṃ vinā bhavituṃ na sakkomā’’ti vibbhamitvā gehameva agamiṃsūti.

Tayojanapabbajitavatthu paṭhamaṃ.

2. Aññatarakuṭumbikavatthu

Piyato jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ kuṭumbikaṃ ārabbha kathesi.

So hi attano putte kālakate puttasokābhibhūto āḷāhanaṃ gantvā rodati, puttasokaṃ sandhāretuṃ na sakkoti. Satthā paccūsakāle lokaṃ volokento tassa sotāpattimaggassūpanissayaṃ disvā piṇḍapātapaṭikkanto ekaṃ pacchāsamaṇaṃ gahetvā tassa gehadvāraṃ agamāsi. So satthu āgatabhāvaṃ sutvā ‘‘mayā saddhiṃ paṭisanthāraṃ kātukāmo bhavissatī’’ti satthāraṃ pavesetvā gehamajjhe āsanaṃ paññāpetvā satthari nisinne āgantvā ekamantaṃ nisīdi. Atha naṃ satthā ‘‘kiṃ nu kho, upāsaka, dukkhitosī’’ti pucchitvā tena puttaviyogadukkhe ārocite, ‘‘upāsaka, mā cintayi, idaṃ maraṇaṃ nāma na ekasmiṃyeva ṭhāne, na ca ekasseva hoti, yāvatā pana bhavuppatti nāma atthi, sabbasattānaṃ hotiyeva. Ekasaṅkhāropi nicco nāma natthi. Tasmā ‘maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinna’nti yoniso paccavekkhitabbaṃ, na socitabbaṃ. Porāṇapaṇḍitāpi hi puttassa matakāle ‘maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinna’nti sokaṃ akatvā maraṇassatimeva bhāvayiṃsū’’ti vatvā, ‘‘bhante, ke evamakaṃsu, kadā ca akaṃsu, ācikkhatha me’’ti yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā –

‘‘Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;

Evaṃ sarīre nibbhoge, pete kālakate sati.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gatī’’ti. (jā. 1.5.19-20) –

Imaṃ pañcakanipāte uragajātakaṃ vitthāretvā ‘‘evaṃ pubbe paṇḍitā piyaputte kālakate yathā etarahi tvaṃ kammante vissajjetvā nirāhāro rodanto vicarasi, tathā avicaritvā maraṇassatibhāvanābalena sokaṃ akatvā āhāraṃ paribhuñjiṃsu, kammantañca adhiṭṭhahiṃsu . Tasmā ‘piyaputto me kālakato’ti mā cintayi. Uppajjamāno hi soko vā bhayaṃ vā piyameva nissāya uppajjatī’’ti vatvā imaṃ gāthamāha –

212.

‘‘Piyato jāyatī soko, piyato jāyatī bhayaṃ;

Piyato vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha piyatoti vaṭṭamūlako hi soko vā bhayaṃ vā uppajjamānaṃ piyameva sattaṃ vā saṅkhāraṃ vā nissāya uppajjati, tato pana vippamuttassa ubhayampetaṃ natthīti attho.

Desanāvasāne kuṭumbiko sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Aññatarakuṭumbikavatthu dutiyaṃ.

3. Visākhāvatthu

Pemato jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhaṃ upāsikaṃ ārabbha kathesi.

Sā kira puttassa dhītaraṃ sudattaṃ nāma kumārikaṃ attano ṭhāne ṭhapetvā gehe bhikkhusaṅghassa veyyāvaccaṃ kāresi. Sā aparena samayena kālamakāsi. Sā tassā sarīranikkhepaṃ kāretvā sokaṃ sandhāretuṃ asakkontī dukkhinī dummanā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ satthā ‘‘kiṃ nu kho tvaṃ, visākhe, dukkhinī dummanā assumukhā rodamānā nisinnā’’ti āha. Sā tamatthaṃ ārocetvā ‘‘piyā me, bhante, sā kumārikā vattasampannā, idāni tathārūpaṃ na passāmī’’ti āha. ‘‘Kittakā pana, visākhe, sāvatthiyaṃ manussā’’ti? ‘‘Bhante, tumhehiyeva me kathitaṃ satta janakoṭiyo’’ti. ‘‘Sace panāyaṃ ettako jano tava nattāya sadiso bhaveyya, iccheyyāsi na’’nti? ‘‘Āma, bhante’’ti. ‘‘Kati pana janā sāvatthiyaṃ devasikaṃ kālaṃ karontī’’ti? ‘‘Bahū, bhante’’ti. ‘‘Nanu evaṃ, bhante, tava asocanakālo na bhaveyya, rattindivaṃ rodantīyeva vicareyyāsī’’ti. ‘‘Hotu, bhante, ñātaṃ mayā’’ti. Atha naṃ satthā ‘‘tena hi mā soci, soko vā bhayaṃ vā pematova jāyatī’’ti vatvā imaṃ gāthamāha –

213.

‘‘Pemato jāyatī soko, pemato jāyatī bhayaṃ;

Pemato vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha pematoti puttadhītādīsu kataṃ pemameva nissāya soko jāyatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Visākhāvatthu tatiyaṃ.

4. Licchavīvatthu

Ratiyā jāyatīti imaṃ dhammadesanaṃ satthā vesāliṃ nissāya kūṭāgārasālāyaṃ viharanto licchavī ārabbha kathesi.

Te kira ekasmiṃ chaṇadivase aññamaññaṃ asadisehi alaṅkārehi alaṅkaritvā uyyānagamanatthāya nagarā nikkhamiṃsu. Satthā piṇḍāya pavisanto te disvā bhikkhū āmantesi – ‘‘passatha, bhikkhave, licchavayo, yehi devā tāvatiṃsā na diṭṭhapubbā, te ime olokentū’’ti vatvā nagaraṃ pāvisi. Tepi uyyānaṃ gacchantā ekaṃ nagarasobhiniṃ itthiṃ ādāya gantvā taṃ nissāya issābhibhūtā aññamaññaṃ paharitvā lohitaṃ nadiṃ viya pavattayiṃsu. Atha ne mañcenādāya ukkhipitvā āgamaṃsu. Satthāpi katabhattakicco nagarā nikkhami. Bhikkhūpi licchavayo tathā nīyamāne disvā satthāraṃ āhaṃsu – ‘‘bhante, licchavirājāno pātova alaṅkatapaṭiyattā devā viya nagarā nikkhamitvā idāni ekaṃ itthiṃ nissāya imaṃ byasanaṃ pattā’’ti. Satthā, ‘‘bhikkhave, soko vā bhayaṃ vā uppajjamānaṃ ratiṃ nissāya uppajjatiyevā’’ti vatvā imaṃ gāthamāha –

214.

‘‘Ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ;

Ratiyā vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha ratiyāti pañcakāmaguṇaratito, taṃ nissāyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Licchavīvatthu catutthaṃ.

5. Anitthigandhakumāravatthu

Kāmatoti imaṃ dhammadesanaṃ satthā jetavane viharanto anitthigandhakumāraṃ nāma ārabbha kathesi.

So kira brahmalokā cutasatto sāvatthiyaṃ mahābhogakule nibbatto jātadivasato paṭṭhāya itthisamīpaṃ upagantuṃ na icchati, itthiyā gayhamāno rodati. Vatthacumbaṭakena naṃ gahetvā thaññaṃ pāyenti. So vayappatto mātāpitūhi, ‘‘tāta, āvāhaṃ te karissāmā’’ti vutte ‘‘na me itthiyā attho’’ti paṭikkhipitvā punappunaṃ yāciyamāno pañcasate suvaṇṇakāre pakkosāpetvā rattasuvaṇṇanikkhasahassaṃ dāpetvā ativiya pāsādikaṃ ghanakoṭṭimaṃ itthirūpaṃ kāretvā puna mātāpitūhi, ‘‘tāta, tayi āvāhaṃ akaronte kulavaṃso na patiṭṭhahissati, kumārikaṃ te ānessāmā’’ti vutte ‘‘tena hi sace me evarūpaṃ kumārikaṃ ānessatha, karissāmi vo vacana’’nti taṃ suvaṇṇarūpakaṃ dasseti. Athassa mātāpitaro abhiññāte brāhmaṇe pakkosāpetvā ‘‘amhākaṃ putto mahāpuñño, avassaṃ iminā saddhiṃ katapuññā kumārikā bhavissati, gacchatha imaṃ suvaṇṇarūpakaṃ gahetvā evarūpaṃ kumārikaṃ āharathā’’ti pahiṇiṃsu. Te ‘‘sādhū’’ti cārikaṃ carantā maddaraṭṭhe sāgalanagaraṃ gatā. Tasmiñca nagare ekā soḷasavassuddesikā abhirūpā kumārikā ahosi, taṃ mātāpitaro sattabhūmikassa pāsādassūparimatale parivāsesuṃ. Tepi kho brāhmaṇā ‘‘sace idha evarūpā kumārikā bhavissati, imaṃ disvā ‘ayaṃ asukassa kulassa dhītā viya abhirūpā’ti vakkhantī’’ti taṃ suvaṇṇarūpakaṃ titthamagge ṭhapetvā ekamantaṃ nisīdiṃsu.

Athassa kumārikāya dhātī taṃ kumārikaṃ nhāpetvā sayampi nhāyitukāmā hutvā titthaṃ āgatā taṃ rūpakaṃ disvā ‘‘dhītā me’’ti saññāya ‘‘dubbinītāsi, idānevāhaṃ nhāpetvā nikkhantā, tvaṃ mayā puretaraṃ idhāgatāsī’’ti hatthena paharitvā thaddhabhāvañceva nibbikāratañca ñatvā ‘‘ahaṃ me, dhītāti saññamakāsiṃ, kiṃ nāmeta’’nti āha. Atha naṃ te brāhmaṇā ‘‘evarūpā te, amma, dhītā’’ti pucchiṃsu. Ayaṃ mama dhītu santike kiṃ agghatīti? Tena hi te dhītaraṃ amhākaṃ dassehīti. Sā tehi saddhiṃ gehaṃ gantvā sāmikānaṃ ārocesi. Te brāhmaṇehi saddhiṃ katapaṭisammodanā dhītaraṃ otāretvā heṭṭhāpāsāde suvaṇṇarūpakassa santike ṭhapesuṃ. Suvaṇṇarūpakaṃ nippabhaṃ ahosi, kumārikā sappabhā ahosi. Brāhmaṇā taṃ tesaṃ datvā kumārikaṃ paṭicchāpetvā gantvā anitthigandhakumārassa mātāpitūnaṃ ārocayiṃsu. Te tuṭṭhamānasā ‘‘gacchatha, naṃ sīghaṃ ānethā’’ti mahantena sakkārena pahiṇiṃsu.

Kumāropi taṃ pavattiṃ sutvā ‘‘kañcanarūpatopi kira abhirūpatarā dārikā atthī’’ti savanavaseneva sinehaṃ uppādetvā ‘‘sīghaṃ ānentū’’ti āha. Sāpi kho yānaṃ āropetvā ānīyamānā atisukhumālatāya yānugghātena samuppāditavātarogā antarāmaggeyeva kālamakāsi. Kumāropi ‘‘āgatā’’ti nirantaraṃ pucchati, tassa atisinehena pucchantassa sahasāva anārocetvā katipāhaṃ vikkhepaṃ katvā tamatthaṃ ārocayiṃsu. So ‘‘tathārūpāya nāma itthiyā saddhiṃ samāgamaṃ nālattha’’nti uppannadomanasso pabbatena viya sokadukkhena ajjhotthaṭo ahosi. Satthā tassūpanissayaṃ disvā piṇḍāya caranto taṃ gehadvāraṃ agamāsi. Athassa mātāpitaro satthāraṃ antogehaṃ pavesetvā sakkaccaṃ parivisiṃsu. Satthā bhattakiccāvasāne ‘‘kahaṃ anitthigandhakumāro’’ti pucchi. ‘‘Eso, bhante, āhārūpacchedaṃ katvā antogabbhe nisinno’’ti. ‘‘Pakkosatha na’’nti. So āgantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā ‘‘kiṃ nu kho, kumāra, balavasoko uppanno’’ti vutte, ‘‘āma, bhante, ‘evarūpā nāma itthī antarāmagge kālakatā’ti sutvā balavasoko uppanno, bhattampi me nacchādetī’’ti. Atha naṃ satthā ‘‘jānāsi pana tvaṃ, kumāra, kiṃ te nissāya soko uppanno’’ti? ‘‘Na jānāmi, bhante’’ti. ‘‘Kāmaṃ nissāya, kumāra, balavasoko uppanno, soko vā bhayaṃ vā kāmaṃ nissāya uppajjatī’’ti vatvā imaṃ gāthamāha –

215.

‘‘Kāmato jāyatī soko, kāmato jāyatī bhayaṃ;

Kāmato vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha kāmatoti vatthukāmakilesakāmato, duvidhampetaṃ kāmaṃ nissāyāti attho.

Desanāvasāne anitthigandhakumāro sotāpattiphale patiṭṭhahi.

Anitthigandhakumāravatthu pañcamaṃ.

6. Aññatarabrāhmaṇavatthu

Taṇhāya jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

So kira micchādiṭṭhiko ekadivasaṃ nadītīraṃ gantvā khettaṃ sodheti. Satthā tassa upanissayasampattiṃ disvā tassa santikaṃ agamāsi. So satthāraṃ disvāpi sāmīcikammaṃ akatvā tuṇhī ahosi. Atha naṃ satthā puretaraṃ ālapitvā, ‘‘brāhmaṇa, kiṃ karosī’’ti āha. ‘‘Khettaṃ, bho gotama, sodhemī’’ti. Satthā ettakameva vatvā gato. Punadivasepi tassa khettaṃ kasituṃ āgatassa santikaṃ gantvā, ‘‘brāhmaṇa, kiṃ karosī’’ti pucchitvā ‘‘khettaṃ kasāmi, bho gotamā’’ti sutvā pakkāmi. Punadivasādīsupi tatheva gantvā pucchitvā, ‘‘bho gotama, khettaṃ vapāmi niddemi rakkhāmī’’ti sutvā pakkāmi. Atha naṃ ekadivasaṃ brāhmaṇo āha – ‘‘bho gotama, tvaṃ mama khettasodhanadivasato paṭṭhāya āgato. Sace me sassaṃ sampajjissati, tuyhampi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi, ito dāni paṭṭhāya tvaṃ mama sahāyo’’ti.

Athassa aparena samayena sassaṃ sampajji , tassa ‘‘sampannaṃ me sassaṃ, sve dāni lāyāpessāmī’’ti lāyanatthaṃ kattabbakiccassa rattiṃ mahāmegho vassitvā sabbaṃ sassaṃ hari, khettaṃ tacchetvā ṭhapitasadisaṃ ahosi. Satthā pana paṭhamadivasaṃyeva ‘‘taṃ sassaṃ na sampajjissatī’’ti aññāsi. Brāhmaṇo pātova ‘‘khettaṃ olokessāmī’’ti gato tucchaṃ khettaṃ disvā uppannabalavasoko cintesi – ‘‘samaṇo gotamo mama khettasodhanakālato paṭṭhāya āgato , ahampi naṃ ‘imasmiṃ sasse nipphanne tuyhampi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi, ito paṭṭhāya dāni tvaṃ mama sahāyo’ti avacaṃ. Sopi me manoratho matthakaṃ na pāpuṇī’’ti āhārūpacchedaṃ katvā mañcake nipajji. Athassa satthā gehadvāraṃ agamāsi. So satthu āgamanaṃ sutvā ‘‘sahāyaṃ me ānetvā idha nisīdāpethā’’ti āha. Parijano tathā akāsi. Satthā nisīditvā ‘‘kahaṃ brāhmaṇo’’ti pucchitvā ‘‘gabbhe nipanno’’ti vutte ‘‘pakkosatha na’’nti pakkosāpetvā āgantvā ekamantaṃ nisinnaṃ āha ‘‘kiṃ, brāhmaṇā’’ti? Bho gotama, tumhe mama khettasodhanadivasato paṭṭhāya āgatā, ahampi ‘‘sasse nipphanne tumhākaṃ saṃvibhāgaṃ karissāmī’’ti avacaṃ. So me manoratho anipphanno, tena me soko uppanno, bhattampi me nacchādetīti. Atha naṃ satthā ‘‘jānāsi pana, brāhmaṇa, kiṃ te nissāya soko uppanno’’ti pucchitvā ‘‘na jānāmi, bho gotama, tvaṃ pana jānāsī’’ti vutte, ‘‘āma, brāhmaṇa, uppajjamāno soko vā bhayaṃ vā taṇhaṃ nissāya uppajjatī’’ti vatvā imaṃ gāthamāha –

216.

‘‘Taṇhāya jāyatī soko, taṇhāya jāyatī bhayaṃ;

Taṇhāya vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha taṇhāyāti chadvārikāya taṇhāya, etaṃ taṇhaṃ nissāya uppajjatīti attho.

Desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhahīti.

Aññatarabrāhmaṇavatthu chaṭṭhaṃ.

7. Pañcasatadārakavatthu

Sīladassanasampannanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto antarāmagge pañcasatadārake ārabbha kathesi.

Ekadivasañhi satthā asītimahātherehi saddhiṃ pañcasatabhikkhuparivāro rājagahaṃ piṇḍāya pavisanto ekasmiṃ chaṇadivase pañcasate dārake pūvapacchiyo ukkhipāpetvā nagarā nikkhamma uyyānaṃ gacchante addasa. Tepi satthāraṃ vanditvā pakkamiṃsu, te ekaṃ bhikkhumpi ‘‘pūvaṃ gaṇhathā’’ti na vadiṃsu. Satthā tesaṃ gatakāle bhikkhū āha – ‘‘khādissatha, bhikkhave, pūve’’ti. ‘‘Kahaṃ bhante, pūvā’’ti? ‘‘Kiṃ na passatha te dārake pūvapacchiyo ukkhipāpetvā atikkante’’ti? ‘‘Bhante, evarūpā nāma dārakā kassaci pūvaṃ na dentī’’ti. ‘‘Bhikkhave, kiñcāpi ete maṃ vā tumhe vā pūvehi na nimantayiṃsu, pūvasāmiko pana bhikkhu pacchato āgacchati, pūve khāditvāva gantuṃ vaṭṭatī’’ti. Buddhānañhi ekapuggalepi issā vā doso vā natthi, tasmā imaṃ vatvā bhikkhusaṅghaṃ ādāya ekasmiṃ rukkhamūle chāyāya nisīdi. Dārakā mahākassapattheraṃ pacchato āgacchantaṃ disvā uppannasinehā pītivegena paripuṇṇasarīrā hutvā pacchiyo otāretvā theraṃ pañcapatiṭṭhitena vanditvā pūve pacchīhi saddhiṃyeva ukkhipitvā ‘‘gaṇhatha, bhante’’ti theraṃ vadiṃsu. Atha ne thero āha – ‘‘esa satthā bhikkhusaṅghaṃ gahetvā rukkhamūle nisinno, tumhākaṃ deyyadhammaṃ ādāya gantvā bhikkhusaṅghassa saṃvibhāgaṃ karothā’’ti. Te ‘‘sādhu, bhante’’ti nivattitvā therena saddhiṃyeva gantvā pūve datvā olokayamānā ekamante ṭhatvā paribhogāvasāne udakaṃ adaṃsu. Bhikkhū ujjhāyiṃsu ‘‘dārakehi mukholokanena bhikkhā dinnā, sammāsambuddhaṃ vā mahāthere vā pūvehi anāpucchitvā mahākassapattheraṃ disvā pacchīhi saddhiṃyeva ādāya āgamiṃsū’’ti. Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, mama puttena mahākassapena sadiso bhikkhu devamanussānaṃ piyo hoti, te ca tassa catupaccayena pūjaṃ karontiyevā’’ti vatvā imaṃ gāthamāha –

217.

‘‘Sīladassanasampannaṃ, dhammaṭṭhaṃ saccavedinaṃ;

Attano kamma kubbānaṃ, taṃ jano kurute piya’’nti.

Tattha sīladassanasampannanti catupārisuddhisīlena ceva maggaphalasampayuttena ca sammādassanena sampannaṃ. Dhammaṭṭhanti navavidhalokuttaradhamme ṭhitaṃ, sacchikatalokuttaradhammanti attho. Saccavedinanti catunnaṃ saccānaṃ soḷasahākārehi sacchikatattā saccañāṇena saccavedinaṃ. Attano kamma kubbānanti attano kammaṃ nāma tisso sikkhā, tā pūrayamānanti attho. Taṃ janoti taṃ puggalaṃ lokiyamahājano piyaṃ karoti, daṭṭhukāmo vanditukāmo paccayena pūjetukāmo hotiyevāti attho.

Desanāvasāne sabbepi te dārakā sotāpattiphale patiṭṭhahiṃsūti.

Pañcasatadārakavatthu sattamaṃ.

8. Ekaanāgāmittheravatthu

Chandajātoti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ anāgāmittheraṃ ārabbha kathesi.

Ekadivasañhi taṃ theraṃ saddhivihārikā pucchiṃsu – ‘‘atthi pana vo, bhante, visesādhigamo’’ti. Thero ‘‘anāgāmiphalaṃ nāma gahaṭṭhāpi pāpuṇanti, arahattaṃ pattakāleyeva tehi saddhiṃ kathessāmī’’ti harāyamāno kiñci akathetvāva kālakato suddhāvāsadevaloke nibbatti. Athassa saddhivihārikā roditvā paridevitvā satthu santikaṃ gantvā satthāraṃ vanditvā rodantāva ekamantaṃ nisīdiṃsu. Atha ne satthā ‘‘kiṃ, bhikkhave, rodathā’’ti āha. ‘‘Upajjhāyo no, bhante, kālakato’’ti. ‘‘Hotu, bhikkhave, mā cintayittha, dhuvadhammo nāmeso’’ti? ‘‘Āma, bhante, mayampi jānāma, apica mayaṃ upajjhāyaṃ visesādhigamaṃ pucchimhā, so kiñci akathetvāva kālakato, tenamha dukkhitā’’ti. Satthā, ‘‘bhikkhave, mā cintayittha, upajjhāyena vo anāgāmiphalaṃ pattaṃ, so ‘gihīpetaṃ pāpuṇanti, arahattaṃ patvāva nesaṃ kathessāmī’ti harāyanto tumhākaṃ kiñci akathetvā kālaṃ katvā suddhāvāse nibbatto, assāsatha, bhikkhave, upajjhāyo vo kāmesu appaṭibaddhacittataṃ patto’’ti vatvā imaṃ gāthamāha –

218.

‘‘Chandajāto anakkhāte, manasā ca phuṭo siyā;

Kāmesu ca appaṭibaddhacitto, uddhaṃsototi vuccatī’’ti.

Tattha chandajātoti kattukāmatāvasena jātachando ussāhapatto. Anakkhāteti nibbāne. Tañhi ‘‘asukena kataṃ vā nīlādīsu evarūpaṃ vā’’ti avattabbatāya anakkhātaṃ nāma. Manasā ca phuṭo siyāti heṭṭhimehi tīhi maggaphalacittehi phuṭo pūrito bhaveyya. Appaṭibaddhacittoti anāgāmimaggavasena kāmesu appaṭibaddhacitto. Uddhaṃsototi evarūpo bhikkhu avihesu nibbattitvā tato paṭṭhāya paṭisandhivasena akaniṭṭhaṃ gacchanto uddhaṃsototi vuccati, tādiso vo upajjhāyoti attho.

Desanāvasāne te bhikkhū arahattaphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.

Ekaanāgāmittheravatthu aṭṭhamaṃ.

9. Nandiyavatthu

Cirappavāsinti imaṃ dhammadesanaṃ satthā isipatane viharanto nandiyaṃ ārabbha kathesi.

Bārāṇasiyaṃ kira saddhāsampannassa kulassa nandiyo nāma putto ahosi, so mātāpitūnaṃ anurūpo saddhāsampanno saṅghupaṭṭhāko ahosi. Athassa mātāpitaro vayappattakāle sammukhagehato mātuladhītaraṃ revatiṃ nāma ānetukāmā ahesuṃ. Sā pana assaddhā adānasīlā, nandiyo taṃ na icchi. Athassa mātā revatiṃ āha – ‘‘amma, tvaṃ imasmiṃ gehe bhikkhusaṅghassa nisajjanaṭṭhānaṃ upalimpitvā āsanāni paññāpehi, ādhārake ṭhapehi, bhikkhūnaṃ āgatakāle pattaṃ gahetvā nisīdāpetvā dhammakaraṇena pānīyaṃ parissāvetvā bhuttakāle patte dhova, evaṃ me puttassa ārādhitā bhavissasī’’ti. Sā tathā akāsi. Atha naṃ ‘‘ovādakkhamā jātā’’ti puttassa ārocetvā tena sādhūti sampaṭicchite divasaṃ ṭhapetvā āvāhaṃ kariṃsu .

Atha naṃ nandiyo āha – ‘‘sace bhikkhusaṅghañca mātāpitaro ca me upaṭṭhahissasi, evaṃ imasmiṃ gehe vasituṃ labhissasi, appamattā hohī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā katipāhaṃ saddhā viya hutvā bhattāraṃ upaṭṭhahantī dve putte vijāyi. Nandiyassāpi mātāpitaro kālamakaṃsu, gehe sabbissariyaṃ tassāyeva ahosi. Nandiyopi mātāpitūnaṃ kālakiriyato paṭṭhāya mahādānapati hutvā bhikkhusaṅghassa dānaṃ paṭṭhapesi. Kapaṇaddhikādīnampi gehadvāre pākavattaṃ paṭṭhapesi. So aparabhāge satthu dhammadesanaṃ sutvā āvāsadāne ānisaṃsaṃ sallakkhetvā isipatane mahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ catusālaṃ kāretvā mañcapīṭhādīni attharāpetvā taṃ āvāsaṃ niyyādento buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā tathāgatassa dakkhiṇodakaṃ adāsi. Satthu hatthe dakkhiṇodakapatiṭṭhānena saddhiṃyeva tāvatiṃsadevaloke sabbadisāsu dvādasayojaniko uddhaṃ yojanasatubbedho sattaratanamayo nārīgaṇasampanno dibbapāsādo uggacchi.

Athekadivase mahāmoggallānatthero devacārikaṃ gantvā tassa pāsādassa avidūre ṭhito attano santike āgate devaputte pucchi – ‘‘kasseso accharāgaṇaparivuto dibbapāsādo nibbatto’’ti. Athassa devaputtā vimānasāmikaṃ ācikkhantā āhaṃsu – ‘‘bhante, yena nandiyena nāma gahapatiputtena isipatane satthu vihāraṃ kāretvā dinno, tassatthāya etaṃ vimānaṃ nibbatta’’nti . Accharāsaṅghopi naṃ disvā pāsādato orohitvā āha – ‘‘bhante, mayaṃ ‘nandiyassa paricārikā bhavissāmā’ti idha nibbattā, taṃ pana apassantī ativiya ukkaṇṭhitamhā, mattikapātiṃ bhinditvā suvaṇṇapātigahaṇaṃ viya manussasampattiṃ jahitvā dibbasampattigahaṇaṃ, idhāgamanatthāya naṃ vadeyyāthā’’ti. Thero tato āgantvā satthāraṃ upasaṅkamitvā pucchi – ‘‘nibbattati nu kho, bhante, manussaloke ṭhitānaṃyeva katakalyāṇānaṃ dibbasampattī’’ti. ‘‘Moggallāna, nanu te devaloke nandiyassa nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ pucchasī’’ti. ‘‘Evaṃ, bhante, nibbattatī’’ti.

Atha naṃ satthā ‘‘moggallānaṃ kiṃ nāmetaṃ kathesi. Yathā hi cirappavuṭṭhaṃ puttaṃ vā bhātaraṃ vā vippavāsato āgacchantaṃ gāmadvāre ṭhito kocideva disvā vegena gehaṃ āgantvā ‘asuko nāma āgato’ti āroceyya, athassa ñātakā haṭṭhapahaṭṭhā vegena nikkhamitvā ‘āgatosi, tāta, arogosi, tātā’ti taṃ abhinandeyyuṃ, evameva idha katakalyāṇaṃ itthiṃ vā purisaṃ vā imaṃ lokaṃ jahitvā paralokaṃ gataṃ dasavidhaṃ dibbapaṇṇākāraṃ ādāya ‘ahaṃ purato , ahaṃ purato’ti paccuggantvā devatā abhinandantī’’ti vatvā imā gāthā abhāsi –

219.

‘‘Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgataṃ.

220.

‘‘Tatheva katapuññampi, asmā lokā paraṃ gataṃ;

Puññāni paṭigaṇhanti, piyaṃ ñātīva āgata’’nti.

Tattha cirappavāsinti cirappavuṭṭhaṃ. Dūrato sotthimāgatanti vaṇijjaṃ vā rājaporisaṃ vā katvā laddhalābhaṃ nipphannasampattiṃ anupaddavena dūraṭṭhānato āgataṃ. Ñātimittā suhajjā cāti kulasambandhavasena ñātī ca sandiṭṭhādibhāvena mittā ca suhadayabhāvena suhajjā ca. Abhinandanti āgatanti naṃ disvā āgatanti vacanamattena vā añjalikaraṇamattena vā gehasampattaṃ pana nānappakārapaṇṇākārābhiharaṇavasena abhinandanti. Tathevāti tenevākārena katapuññampi puggalaṃ imasmā lokā paralokaṃ gataṃ dibbaṃ āyuvaṇṇasukhayasaādhipateyyaṃ, dibbaṃ rūpasaddagandharasaphoṭṭhabbanti imaṃ dasavidhaṃ paṇṇākāraṃ ādāya mātāpituṭṭhāne ṭhitāni puññāni abhinandantāni paṭiggaṇhanti. Piyaṃ ñātīvāti idhaloke piyañātakaṃ āgataṃ sesañātakā viyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Nandiyavatthu navamaṃ.

Piyavaggavaṇṇanā niṭṭhitā.

Soḷasamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app