1. Yamakavaggo

1. Cakkhupālattheravatthu

1.

‘‘Manopubbaṅgamādhammā, manoseṭṭhā manomayā;

Manasā ce paduṭṭhena, bhāsati vā karoti vā;

Tato naṃ dukkhamanveti, cakkaṃva vahato pada’’nti. –

Ayaṃ dhammadesanā kattha bhāsitāti? Sāvatthiyaṃ. Kaṃ ārabbhāti? Cakkhupālattheraṃ.

Sāvatthiyaṃ kira mahāsuvaṇṇo nāma kuṭumbiko ahosi aḍḍho mahaddhano mahābhogo aputtako. So ekadivasaṃ nhānatitthaṃ nhatvā natvā āgacchanto antarāmagge sampannapattasākhaṃ ekaṃ vanappatiṃ disvā ‘‘ayaṃ mahesakkhāya devatāya pariggahito bhavissatī’’ti tassa heṭṭhābhāgaṃ sodhāpetvā pākāraparikkhepaṃ kārāpetvā vālukaṃ okirāpetvā dhajapaṭākaṃ ussāpetvā vanappatiṃ alaṅkaritvā añjaliṃ karitvā ‘‘sace puttaṃ vā dhītaraṃ vā labheyyaṃ, tumhākaṃ mahāsakkāraṃ karissāmī’’ti patthanaṃ katvā pakkāmi.

Athassa na cirasseva bhariyāya kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā tassa ārocesi. So tassā gabbhassa parihāramadāsi. Sā dasamāsaccayena puttaṃ vijāyi. Taṃ nāmaggahaṇadivase seṭṭhi attanā pālitaṃ vanappatiṃ nissāya laddhattā tassa pāloti nāmaṃ akāsi. Sā aparabhāge aññampi puttaṃ labhi. Tassa cūḷapāloti nāmaṃ katvā itarassa mahāpāloti nāmaṃ akāsi. Te vayappatte gharabandhanena bandhiṃsu. Aparabhāge mātāpitaro kālamakaṃsu. Sabbampi vibhavaṃ itareyeva vicāriṃsu.

Tasmiṃ samaye satthā pavattitavaradhammacakko anupubbenāgantvā anāthapiṇḍikena mahāseṭṭhinā catupaṇṇāsakoṭidhanaṃ vissajjetvā kārite jetavanamahāvihāre viharati mahājanaṃ saggamagge ca mokkhamagge ca patiṭṭhāpayamāno. Tathāgato hi mātipakkhato asītiyā, pitipakkhato asītiyāti dveasītiñātikulasahassehi kārite nigrodhamahāvihāre ekameva vassāvāsaṃ vasi, anāthapiṇḍikena kārite jetavanamahāvihāre ekūnavīsativassāni, visākhāya sattavīsatikoṭidhanapariccāgena kārite pubbārāme chabbassānīti dvinnaṃ kulānaṃ guṇamahattataṃ paṭicca sāvatthiṃ nissāya pañcavīsativassāni vassāvāsaṃ vasi. Anāthapiṇḍikopi visākhāpi mahāupāsikā nibaddhaṃ divasassa dve vāre tathāgatassa upaṭṭhānaṃ gacchanti, gacchantā ca ‘‘daharasāmaṇerā no hatthe olokessantī’’ti tucchahatthā na gatapubbā. Purebhattaṃ gacchantā khādanīyabhojanīyādīni gahetvāva gacchanti, pacchābhattaṃ gacchantā pañca bhesajjāni aṭṭha ca pānāni. Nivesanesu pana tesaṃ dvinnaṃ dvinnaṃ bhikkhusahassānaṃ niccaṃ paññattāsanāneva honti. Annapānabhesajjesu yo yaṃ icchati, tassa taṃ yathicchitameva sampajjati. Tesu anāthapiṇḍikena ekadivasampi satthā pañhaṃ na pucchitapubbo. So kira ‘‘tathāgato buddhasukhumālo khattiyasukhumālo, ‘bahūpakāro me, gahapatī’ti mayhaṃ dhammaṃ desento kilameyyā’’ti satthari adhimattasinehena pañhaṃ na pucchati. Satthā pana tasmiṃ nisinnamatteyeva ‘‘ayaṃ seṭṭhi maṃ arakkhitabbaṭṭhāne rakkhati. Ahañhi kappasatasahassādhikāni cattāri asaṅkhyeyyāni alaṅkatapaṭiyattaṃ attano sīsaṃ chinditvā akkhīni uppāṭetvā hadayamaṃsaṃ uppāṭetvā pāṇasamaṃ puttadāraṃ pariccajitvā pāramiyo pūrento paresaṃ dhammadesanatthameva pūresiṃ. Esa maṃ arakkhitabbaṭṭhāne rakkhatī’’ti ekaṃ dhammadesanaṃ kathetiyeva.

Tadā sāvatthiyaṃ satta manussakoṭiyo vasanti. Tesu satthu dhammakathaṃ sutvā pañcakoṭimattā manussā ariyasāvakā jātā, dvekoṭimattā manussā puthujjanā. Tesu ariyasāvakānaṃ dveyeva kiccāni ahesuṃ – purebhattaṃ dānaṃ denti, pacchābhattaṃ gandhamālādihatthā vatthabhesajjapānakādīni gāhāpetvā dhammassavanatthāya gacchanti. Athekadivasaṃ mahāpālo ariyasāvake gandhamālādihatthe vihāraṃ gacchante disvā ‘‘ayaṃ mahājano kuhiṃ gacchatī’’ti pucchitvā ‘‘dhammassavanāyā’’ti sutvā ‘‘ahampi gamissāmī’’ti gantvā satthāraṃ vanditvā parisapariyante nisīdi.

Buddhā ca nāma dhammaṃ desentā saraṇasīlapabbajjādīnaṃ upanissayaṃ oloketvā ajjhāsayavasena dhammaṃ desenti, tasmā taṃ divasaṃ satthā tassa upanissayaṃ oloketvā dhammaṃ desento anupubbikathaṃ kathesi. Seyyathidaṃ – dānakathaṃ, sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ, okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Taṃ sutvā mahāpālo kuṭumbiko cintesi – ‘‘paralokaṃ gacchantaṃ puttadhītaro vā bhātaro vā bhogā vā nānugacchanti, sarīrampi attanā saddhiṃ na gacchati, kiṃ me gharāvāsena pabbajissāmī’’ti. So desanāpariyosāne satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Atha naṃ satthā – ‘‘atthi te koci āpucchitabbayuttako ñātī’’ti āha. ‘‘Kaniṭṭhabhātā me atthi, bhante’’ti. ‘‘Tena hi taṃ āpucchāhī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā satthāraṃ vanditvā gehaṃ gantvā kaniṭṭhaṃ pakkosāpetvā – ‘‘tāta, yaṃ mayhaṃ imasmiṃ gehe saviññāṇakampi aviññāṇakampi dhanaṃ kiñci atthi, sabbaṃ taṃ tava bhāro, paṭipajjāhi na’’nti. ‘‘Tumhe pana kiṃ karissathā’’ti āha. ‘‘Ahaṃ satthu santike pabbajissāmī’’ti. ‘‘Kiṃ kathesi bhātika, tvaṃ me mātari matāya mātā viya, pitari mate pitā viya laddho, gehe te mahāvibhavo, sakkā gehaṃ ajjhāvasanteheva puññāni kātuṃ , mā evaṃ karitthā’’ti. ‘‘Tāta, ahaṃ satthu dhammadesanaṃ sutvā gharāvāse vasituṃ na sakkomi. Satthārā hi atisaṇhasukhumaṃ tilakkhaṇaṃ āropetvā ādimajjhapariyosānakalyāṇo dhammo desito, na sakkā so agāramajjhe vasantena pūretuṃ , pabbajissāmi, tātā’’ti. ‘‘Bhātika, taruṇāyeva tāvattha, mahallakakāle pabbajissathā’’ti. ‘‘Tāta, mahallakassa hi attano hatthapādāpi anassavā honti, na attano vase vattanti, kimaṅgaṃ pana ñātakā, svāhaṃ tava kathaṃ na karomi, samaṇapaṭipattiṃyeva pūressāmi’’.

‘‘Jarājajjaritā honti, hatthapādā anassavā;

Yassa so vihatatthāmo, kathaṃ dhammaṃ carissati’’. –

Pabbajissāmevāhaṃ, tātāti tassa viravantasseva satthu santikaṃ gantvā pabbajjaṃ yācitvā laddhapabbajjūpasampado ācariyupajjhāyānaṃ santike pañca vassāni vasitvā vuṭṭhavasso pavāretvā satthāramupasaṅkamitvā vanditvā pucchi – ‘‘bhante, imasmiṃ sāsane kati dhurānī’’ti? ‘‘Ganthadhuraṃ, vipassanādhuranti dveyeva dhurāni bhikkhū’’ti. ‘‘Katamaṃ pana, bhante, ganthadhuraṃ, katamaṃ vipassanādhura’’nti? ‘‘Attano paññānurūpena ekaṃ vā dve vā nikāye sakalaṃ vā pana tepiṭakaṃ buddhavacanaṃ uggaṇhitvā tassa dhāraṇaṃ, kathanaṃ, vācananti idaṃ ganthadhuraṃ nāma, sallahukavuttino pana pantasenāsanābhiratassa attabhāve khayavayaṃ paṭṭhapetvā sātaccakiriyavasena vipassanaṃ vaḍḍhetvā arahattaggahaṇanti idaṃ vipassanādhuraṃ nāmā’’ti. ‘‘Bhante, ahaṃ mahallakakāle pabbajito ganthadhuraṃ pūretuṃ na sakkhissāmi, vipassanādhuraṃ pana pūressāmi, kammaṭṭhānaṃ me kathethā’’ti. Athassa satthā yāva arahattaṃ kammaṭṭhānaṃ kathesi.

So satthāraṃ vanditvā attanā sahagāmino bhikkhū pariyesanto saṭṭhi bhikkhū labhitvā tehi saddhiṃ nikkhamitvā vīsayojanasatamaggaṃ gantvā ekaṃ mahantaṃ paccantagāmaṃ patvā tattha saparivāro piṇḍāya pāvisi. Manussā vattasampanne bhikkhū disvāva pasannacittā āsanāni paññāpetvā nisīdāpetvā paṇītenāhārena parivisitvā, ‘‘bhante, kuhiṃ ayyā gacchantī’’ti pucchitvā ‘‘yathāphāsukaṭṭhānaṃ upāsakā’’ti vutte paṇḍitā manussā ‘‘vassāvāsaṃ senāsanaṃ pariyesanti bhadantā’’ti ñatvā, ‘‘bhante, sace ayyā imaṃ temāsaṃ idha vaseyyuṃ, mayaṃ saraṇesu patiṭṭhāya sīlāni gaṇheyyāmā’’ti āhaṃsu. Tepi ‘‘mayaṃ imāni kulāni nissāya bhavanissaraṇaṃ karissāmā’’ti adhivāsesuṃ.

Manussā tesaṃ paṭiññaṃ gahetvā vihāraṃ paṭijaggitvā rattiṭṭhānadivāṭṭhānāni sampādetvā adaṃsu. Te nibaddhaṃ tameva gāmaṃ piṇḍāya pavisanti. Atha ne eko vejjo upasaṅkamitvā, ‘‘bhante, bahūnaṃ vasanaṭṭhāne aphāsukampi nāma hoti, tasmiṃ uppanne mayhaṃ katheyyātha, bhesajjaṃ karissāmī’’ti pavāresi. Thero vassūpanāyikadivase te bhikkhū āmantetvā pucchi, ‘‘āvuso , imaṃ temāsaṃ katihi iriyāpathehi vītināmessathā’’ti? ‘‘Catūhi, bhante’’ti. ‘‘Kiṃ panetaṃ, āvuso, patirūpaṃ, nanu appamattehi bhavitabbaṃ’’? ‘‘Mayañhi dharamānakassa buddhassa santikā kammaṭṭhānaṃ gahetvā āgatā, buddhā ca nāma na sakkā pamādena ārādhetuṃ, kalyāṇajjhāsayena te vo ārādhetabbā. Pamattassa ca nāma cattāro apāyā sakagehasadisā, appamattā hothāvuso’’ti. ‘‘Kiṃ tumhe pana, bhante’’ti? ‘‘Ahaṃ tīhi iriyāpathehi vītināmessāmi, piṭṭhiṃ na pasāressāmi, āvuso’’ti. ‘‘Sādhu, bhante, appamattā hothā’’ti.

Atha therassa niddaṃ anokkamantassa paṭhamamāse atikkante majjhimamāse sampatte akkhirogo uppajji. Chiddaghaṭato udakadhārā viya akkhīhi assudhārā paggharanti. So sabbarattiṃ samaṇadhammaṃ katvā aruṇuggamane gabbhaṃ pavisitvā nisīdi. Bhikkhū bhikkhācāravelāya therassa santikaṃ gantvā, ‘‘bhikkhācāravelā, bhante’’ti āhaṃsu. ‘‘Tena hi, āvuso, gaṇhatha pattacīvara’’nti. Attano pattacīvaraṃ gāhāpetvā nikkhami. Bhikkhū tassa akkhīhi assūni paggharante disvā, ‘‘kimetaṃ, bhante’’ti pucchiṃsu. ‘‘Akkhīni me, āvuso, vātā vijjhantī’’ti. ‘‘Nanu, bhante, vejjena pavāritamhā, tassa kathemā’’ti. ‘‘Sādhāvuso’’ti te vejjassa kathayiṃsu. So telaṃ pacitvā pesesi. Thero nāsāya telaṃ āsiñcanto nisinnakova āsiñcitvā antogāmaṃ pāvisi. Vejjo taṃ disvā āha – ‘‘bhante, ayyassa kira akkhīni vāto vijjhatī’’ti? ‘‘Āma, upāsakā’’ti. ‘‘Bhante, mayā telaṃ pacitvā pesitaṃ, nāsāya vo telaṃ āsitta’’nti? ‘‘Āma, upāsakā’’ti. ‘‘Idāni kīdisa’’nti? ‘‘Rujjateva upāsakā’’ti. Vejjo ‘‘mayā ekavāreneva vūpasamanasamatthaṃ telaṃ pahitaṃ, kiṃ nu kho rogo na vūpasanto’’ti cintetvā, ‘‘bhante, nisīditvā vo telaṃ āsittaṃ, nipajjitvā’’ti pucchi. Thero tuṇhī ahosi, punappunaṃ pucchiyamānopi na kathesi. So ‘‘vihāraṃ gantvā therassa vasanaṭṭhānaṃ olokessāmī’’ti cintetvā – ‘‘tena hi, bhante, gacchathā’’ti theraṃ vissajjetvā vihāraṃ gantvā therassa vasanaṭṭhānaṃ olokento caṅkamananisīdanaṭṭhānameva disvā sayanaṭṭhānaṃ adisvā, ‘‘bhante, nisinnehi vo āsittaṃ, nipannehī’’ti pucchi. Thero tuṇhī ahosi. ‘‘Mā, bhante, evaṃ karittha, samaṇadhammo nāma sarīraṃ yāpentena sakkā kātuṃ, nipajjitvā āsiñcathā’’ti punappunaṃ yāci. ‘‘Gaccha tvaṃ tāvāvuso, mantetvā jānissāmī’’ti vejjaṃ uyyojesi. Therassa ca tattha neva ñātī, na sālohitā atthi, tena saddhiṃ manteyya? Karajakāyena pana saddhiṃ mantento ‘‘vadehi tāva, āvuso pālita, tvaṃ kiṃ akkhīni olokessasi, udāhu buddhasāsanaṃ? Anamataggasmiñhi saṃsāravaṭṭe tava akkhikāṇassa gaṇanā nāma natthi, anekāni pana buddhasatāni buddhasahassāni atītāni. Tesu te ekabuddhopi na pariciṇṇo, idāni imaṃ antovassaṃ tayo māse na nipajjissāmīti temāsaṃ nibaddhavīriyaṃ karissāmi. Tasmā te cakkhūni nassantu vā bhijjantu vā, buddhasāsanameva dhārehi, mā cakkhūnī’’ti bhūtakāyaṃ ovadanto imā gāthāyo abhāsi –

‘‘Cakkhūni hāyantu mamāyitāni,

Sotāni hāyantu tatheva kāyo;

Sabbampidaṃ hāyatu dehanissitaṃ,

Kiṃ kāraṇā pālita tvaṃ pamajjasi.

‘‘Cakkhūni jīrantu mamāyitāni,

Sotāni jīrantu tatheva kāyo;

Sabbampidaṃ jīratu dehanissitaṃ,

Kiṃ kāraṇā pālita tvaṃ pamajjasi.

‘‘Cakkhūni bhijjantu mamāyitāni,

Sotāni bhijjantu tatheva kāyo;

Sabbampidaṃ bhijjatu dehanissitaṃ,

Kiṃ kāraṇā pālita tvaṃ pamajjasī’’ti.

Evaṃ tīhi gāthāhi attano ovādaṃ datvā nisinnakova natthukammaṃ katvā gāmaṃ piṇḍāya pāvisi. Vejjo taṃ disvā ‘‘kiṃ, bhante, natthukammaṃ kata’’nti pucchi. ‘‘Āma, upāsakā’’ti. ‘‘Kīdisaṃ, bhante’’ti? ‘‘Rujjateva upāsakā’’ti. ‘‘Nisīditvā vo, bhante, natthukammaṃ kataṃ, nipajjitvā’’ti. Thero tuṇhī ahosi, punappunaṃ pucchiyamānopi na kiñci kathesi. Atha naṃ vejjo, ‘‘bhante, tumhe sappāyaṃ na karotha, ajjato paṭṭhāya ‘asukena me telaṃ pakka’nti mā vadittha, ahampi ‘mayā vo telaṃ pakka’nti na vakkhāmī’’ti āha. So vejjena paccakkhāto vihāraṃ gantvā tvaṃ vejjenāpi paccakkhātosi, iriyāpathaṃ mā vissajji samaṇāti.

‘‘Paṭikkhitto tikicchāya, vejjenāpi vivajjito;

Niyato maccurājassa, kiṃ pālita pamajjasī’’ti. –

Imāya gāthāya attānaṃ ovaditvā samaṇadhammaṃ akāsi. Athassa majjhimayāme atikkante apubbaṃ acarimaṃ akkhīni ceva kilesā ca bhijjiṃsu. So sukkhavipassako arahā hutvā gabbhaṃ pavisitvā nisīdi.

Bhikkhū bhikkhācāravelāya āgantvā ‘‘bhikkhācārakālo, bhante’’ti āhaṃsu. ‘‘Kālo, āvuso’’ti? ‘‘Āma, bhante’’ti. ‘‘Tena hi gacchathā’’ti. ‘‘Kiṃ tumhe pana, bhante’’ti? ‘‘Akkhīni me, āvuso, parihīnānī’’ti. Te tassa akkhīni oloketvā assupuṇṇanettā hutvā, ‘‘bhante, mā cintayittha, mayaṃ vo paṭijaggissāmā’’ti theraṃ samassāsetvā kattabbayuttakaṃ vattapaṭivattaṃ katvā gāmaṃ piṇḍāya pavisiṃsu. Manussā theraṃ adisvā, ‘‘bhante, amhākaṃ ayyo kuhi’’nti pucchitvā taṃ pavattiṃ sutvā yāguṃ pesetvā sayaṃ piṇḍapātamādāya gantvā theraṃ vanditvā pādamūle parivattamānā roditvā, ‘‘bhante, mayaṃ vo paṭijaggissāma, tumhe mā cintayitthā’’ti samassāsetvā pakkamiṃsu.

Tato paṭṭhāya nibaddhaṃ yāgubhattaṃ vihārameva pesenti. Theropi itare saṭṭhi bhikkhū nirantaraṃ ovadati. Te tassovāde ṭhatvā upakaṭṭhāya pavāraṇāya sabbeva saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu . Te vuṭṭhavassā ca pana satthāraṃ daṭṭhukāmā hutvā theramāhaṃsu, ‘‘bhante, satthāraṃ daṭṭhukāmamhā’’ti . Thero tesaṃ vacanaṃ sutvā cintesi – ‘‘ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī atthi, mayi etehi saddhiṃ gacchante sabbe kilamissanti, bhikkhampi labhituṃ na sakkhissanti, ime puretarameva pesessāmī’’ti. Atha ne āha – ‘‘āvuso, tumhe purato gacchathā’’ti. ‘‘Tumhe pana bhante’’ti? ‘‘Ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī atthi, mayi tumhehi saddhiṃ gacchante sabbe kilamissatha, tumhe purato gacchathā’’ti. ‘‘Mā, bhante, evaṃ karittha, mayaṃ tumhehi saddhiṃyeva gamissāmā’’ti. ‘‘Mā vo, āvuso, evaṃ ruccittha, evaṃ sante mayhaṃ aphāsukaṃ bhavissati, mayhaṃ kaniṭṭho pana tumhe disvā pucchissati, athassa mama cakkhūnaṃ parihīnabhāvaṃ āroceyyātha, so mayhaṃ santikaṃ kañcideva pahiṇissati, tena saddhiṃ āgacchissāmi, tumhe mama vacanena dasabalañca asītimahāthere ca vandathā’’ti te uyyojesi.

Te theraṃ khamāpetvā antogāmaṃ pavisiṃsu. Manussā te disvā nisīdāpetvā bhikkhaṃ datvā ‘‘kiṃ, bhante, ayyānaṃ gamanākāro paññāyatī’’ti? ‘‘Āma, upāsakā, satthāraṃ daṭṭhukāmamhā’’ti. Te punappunaṃ yācitvā tesaṃ gamanachandameva ñatvā anugantvā paridevitvā nivattiṃsu. Tepi anupubbena jetavanaṃ gantvā satthārañca asītimahāthere ca therassa vacanena vanditvā punadivase yattha therassa kaniṭṭho vasati, taṃ vīthiṃ piṇḍāya pavisiṃsu. Kuṭumbiko te sañjānitvā nisīdāpetvā katapaṭisanthāro ‘‘bhātikatthero me, bhante, kuhi’’nti pucchi. Athassa te taṃ pavattiṃ ārocesuṃ. So taṃ sutvāva tesaṃ pādamūle parivattento roditvā pucchi – ‘‘idāni, bhante, kiṃ kātabba’’nti? ‘‘Thero ito kassaci āgamanaṃ paccāsīsati, tassa gatakāle tena saddhiṃ āgamissatī’’ti. ‘‘Ayaṃ me, bhante, bhāgineyyo pālito nāma, etaṃ pesethā’’ti. ‘‘Evaṃ pesetuṃ na sakkā, magge paripantho atthi, taṃ pabbājetvā pesetuṃ vaṭṭatī’’ti. ‘‘Evaṃ katvā pesetha, bhante’’ti. Atha naṃ pabbājetvā aḍḍhamāsamattaṃ pattacīvaraggahaṇādīni sikkhāpetvā maggaṃ ācikkhitvā pahiṇiṃsu.

So anupubbena taṃ gāmaṃ patvā gāmadvāre ekaṃ mahallakaṃ disvā, ‘‘imaṃ gāmaṃ nissāya koci āraññako vihāro atthī’’ti pucchi. ‘‘Atthi, bhante’’ti. ‘‘Ko nāma tattha vasatī’’ti? ‘‘Pālitatthero nāma, bhante’’ti. ‘‘Maggaṃ me ācikkhathā’’ti. ‘‘Kosi tvaṃ, bhante’’ti? ‘‘Therassa bhāgineyyomhī’’ti. Atha naṃ gahetvā vihāraṃ nesi. So theraṃ vanditvā aḍḍhamāsamattaṃ vattapaṭivattaṃ katvā theraṃ sammā paṭijaggitvā, ‘‘bhante, mātulakuṭumbiko me tumhākaṃ āgamanaṃ paccāsīsati, etha, gacchāmā’’ti āha. ‘‘Tena hi imaṃ me yaṭṭhikoṭiṃ gaṇhāhī’’ti. So yaṭṭhikoṭiṃ gahetvā therena saddhiṃ antogāmaṃ pāvisi. Manussā theraṃ nisīdāpetvā ‘‘kiṃ, bhante, gamanākāro vo paññāyatī’’ti pucchiṃsu. ‘‘Āma, upāsakā, gantvā satthāraṃ vandissāmī’’ti. Te nānappakārena yācitvā alabhantā theraṃ uyyojetvā upaḍḍhapathaṃ gantvā roditvā nivattiṃsu. Sāmaṇero theraṃ yaṭṭhikoṭiyā ādāya gacchanto antarāmagge aṭaviyaṃ kaṭṭhanagaraṃ nāma therena upanissāya vuṭṭhapubbaṃ gāmaṃ sampāpuṇi, so gāmato nikkhamitvā araññe gītaṃ gāyitvā dārūni uddharantiyā ekissā itthiyā gītasaddaṃ sutvā sare nimittaṃ gaṇhi. Itthisaddo viya hi añño saddo purisānaṃ sakalasarīraṃ pharitvā ṭhātuṃ samattho nāma natthi. Tenāha bhagavā –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ, bhikkhave, itthisaddo’’ti (a. ni. 1.2).

Sāmaṇero tattha nimittaṃ gahetvā yaṭṭhikoṭiṃ vissajjetvā ‘‘tiṭṭhatha tāva, bhante, kiccaṃ me atthī’’ti tassā santikaṃ gato. Sā taṃ disvā tuṇhī ahosi. So tāya saddhiṃ sīlavipattiṃ pāpuṇi. Thero cintesi – ‘‘idāneva eko gītasaddo suyyittha. So ca kho itthiyā saddo chijji, sāmaṇeropi cirāyati, so tāya saddhiṃ sīlavipattiṃ patto bhavissatī’’ti. Sopi attano kiccaṃ niṭṭhāpetvā āgantvā ‘‘gacchāma, bhante’’ti āha. Atha naṃ thero pucchi – ‘‘pāpojātosi sāmaṇerā’’ti. So tuṇhī hutvā therena punappunaṃ puṭṭhopi na kiñci kathesi. Atha naṃ thero āha – ‘‘tādisena pāpena mama yaṭṭhikoṭiggahaṇakiccaṃ natthī’’ti. So saṃvegappatto kāsāyāni apanetvā gihiniyāmena paridahitvā, ‘‘bhante, ahaṃ pubbe sāmaṇero, idāni panamhi gihī jāto, pabbajantopi ca svāhaṃ na saddhāya pabbajito, maggaparipanthabhayena pabbajito, etha gacchāmā’’ti āha. ‘‘Āvuso, gihipāpopi samaṇapāpopi pāpoyeva, tvaṃ samaṇabhāve ṭhatvāpi sīlamattaṃ pūretuṃ nāsakkhi, gihī hutvā kiṃ nāma kalyāṇaṃ karissasi, tādisena pāpena mama yaṭṭhikoṭiggahaṇakiccaṃ natthī’’ti āha. ‘‘Bhante, amanussupaddavo maggo, tumhe ca andhā apariṇāyakā, kathaṃ idha vasissathā’’ti? Atha naṃ thero, ‘‘āvuso, tvaṃ mā evaṃ cintayi, idheva me nipajjitvā marantassāpi aparāparaṃ parivattantassāpi tayā saddhiṃ gamanaṃ nāma natthī’’ti vatvā imā gāthā abhāsi –

‘‘Handāhaṃ hatacakkhusmi, kantāraddhānamāgato;

Seyyamāno na gacchāmi, natthi bāle sahāyatā.

‘‘Handāhaṃ hatacakkhusmi, kantāraddhānamāgato;

Marissāmi no gamissāmi, natthi bāle sahāyatā’’ti.

Taṃ sutvā itaro saṃvegajāto ‘‘bhāriyaṃ vata me sāhasikaṃ ananucchavikaṃ kammaṃ kata’’nti bāhā paggayha kandanto vanasaṇḍaṃ pakkhanditvā tathā pakkantova ahosi. Therassāpi sīlatejena saṭṭhiyojanāyāmaṃ paññāsayojanavitthataṃ pannarasayojanabahalaṃ jayasumanapupphavaṇṇaṃ nisīdanuṭṭhahanakālesu onamanunnamanapakatikaṃ sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko ‘‘ko nu kho maṃ ṭhānā cāvetukāmo’’ti olokento dibbena cakkhunā theraṃ addasa. Tenāhu porāṇā –

‘‘Sahassanetto devindo, dibbacakkhuṃ visodhayi;

Pāpagarahī ayaṃ pālo, ājīvaṃ parisodhayi.

‘‘Sahassanetto devindo, dibbacakkhuṃ visodhayi;

Dhammagaruko ayaṃ pālo, nisinno sāsane rato’’ti.

Athassa etadahosi – ‘‘sacāhaṃ evarūpassa pāpagarahino dhammagarukassa ayyassa santikaṃ na gamissāmi, muddhā me sattadhā phaleyya, gamissāmi tassa santika’’nti. Tato –

‘‘Sahassanetto devindo, devarajjasirindharo;

Taṅkhaṇena āgantvāna, cakkhupālamupāgami’’. –

Upagantvā ca pana therassa avidūre padasaddamakāsi. Atha naṃ thero pucchi – ‘‘ko eso’’ti? ‘‘Ahaṃ, bhante, addhiko’’ti. ‘‘Kuhiṃ yāsi upāsakā’’ti ? ‘‘Sāvatthiyaṃ, bhante’’ti. ‘‘Yāhi, āvuso’’ti. ‘‘Ayyo pana, bhante, kuhiṃ gamissatī’’ti? ‘‘Ahampi tattheva gamissāmī’’ti. ‘‘Tena hi ekatova gacchāma, bhante’’ti. ‘‘Ahaṃ, āvuso, dubbalo, mayā saddhiṃ gacchantassa tava papañco bhavissatī’’ti. ‘‘Mayhaṃ accāyikaṃ natthi, ahampi ayyena saddhiṃ gacchanto dasasu puññakiriyavatthūsu ekaṃ labhissāmi, ekatova gacchāma, bhante’’ti. Thero ‘‘eso sappuriso bhavissatī’’ti cintetvā – ‘‘tena hi saddhiṃ gamissāmi, yaṭṭhikoṭiṃ gaṇha upāsakā’’ti āha. Sakko tathā katvā pathaviṃ saṅkhipanto sāyanhasamaye jetavanaṃ sampāpesi. Thero saṅkhapaṇavādisaddaṃ sutvā ‘‘kattheso saddo’’ti pucchi. ‘‘Sāvatthiyaṃ, bhante’’ti? ‘‘Pubbe mayaṃ gamanakāle cirena gamimhā’’ti. ‘‘Ahaṃ ujumaggaṃ jānāmi, bhante’’ti. Tasmiṃ khaṇe thero ‘‘nāyaṃ manusso, devatā bhavissatī’’ti sallakkhesi.

‘‘Sahassanetto devindo, devarajjasirindharo;

Saṅkhipitvāna taṃ maggaṃ, khippaṃ sāvatthimāgamī’’ti.

So theraṃ netvā therassevatthāya kaniṭṭhakuṭumbikena kāritaṃ paṇṇasālaṃ netvā phalake nisīdāpetvā piyasahāyakavaṇṇena tassa santikaṃ gantvā, ‘‘samma, cūḷapālā’’ti pakkosi. ‘‘Kiṃ, sammā’’ti? ‘‘Therassāgatabhāvaṃ jānāsī’’ti? ‘‘Na jānāmi, kiṃ pana thero āgato’’ti? ‘‘Āma, samma, idāni ahaṃ vihāraṃ gantvā theraṃ tayā kāritapaṇṇasālāya nisinnakaṃ disvā āgatomhī’’ti vatvā pakkāmi. Kuṭumbikopi vihāraṃ gantvā theraṃ disvā pādamūle parivattanto roditvā ‘‘idaṃ disvā ahaṃ, bhante, tumhākaṃ pabbajituṃ nādāsi’’ntiādīni vatvā dve dāsadārake bhujisse katvā therassa santike pabbājetvā ‘‘antogāmato yāgubhattādīni āharitvā theraṃ upaṭṭhahathā’’ti paṭiyādesi. Sāmaṇerā vattapaṭivattaṃ katvā theraṃ upaṭṭhahiṃsu.

Athekadivasaṃ disāvāsino bhikkhū ‘‘satthāraṃ passissāmā’’ti jetavanaṃ āgantvā tathāgataṃ vanditvā asītimahāthere ca, vanditvā vihāracārikaṃ carantā cakkhupālattherassa vasanaṭṭhānaṃ patvā ‘‘idampi passissāmā’’ti sāyaṃ tadabhimukhā ahesuṃ. Tasmiṃ khaṇe mahāmegho uṭṭhahi. Te ‘‘idāni atisāyanho, megho ca uṭṭhito, pātova gantvā passissāmā’’ti nivattiṃsu. Devo paṭhamayāmaṃ vassitvā majjhimayāme vigato. Thero āraddhavīriyo āciṇṇacaṅkamano, tasmā pacchimayāme caṅkamanaṃ otari. Tadā ca pana navavuṭṭhāya bhūmiyā bahū indagopakā uṭṭhahiṃsu. Te there caṅkamante yebhuyyena vipajjiṃsu. Antevāsikā therassa caṅkamanaṭṭhānaṃ kālasseva na sammajjiṃsu. Itare bhikkhū ‘‘therassa vasanaṭṭhānaṃ passissāmā’’ti āgantvā caṅkamane matapāṇake disvā ‘‘ko imasmiṃ caṅkamatī’’ti pucchiṃsu. ‘‘Amhākaṃ upajjhāyo, bhante’’ti. Te ujjhāyiṃsu ‘‘passathāvuso, samaṇassa kammaṃ, sacakkhukakāle nipajjitvā niddāyanto kiñci akatvā idāni cakkhuvikalakāle ‘caṅkamāmī’ti ettake pāṇake māresi ‘atthaṃ karissāmī’ti anatthaṃ karotī’’ti.

Atha kho te gantvā tathāgatassa ārocesuṃ, ‘‘bhante, cakkhupālatthero ‘caṅkamāmī’ti bahū pāṇake māresī’’ti. ‘‘Kiṃ pana so tumhehi mārento diṭṭho’’ti? ‘‘Na diṭṭho, bhante’’ti. ‘‘Yatheva tumhe taṃ na passatha, tatheva sopi te pāṇe na passati. Khīṇāsavānaṃ maraṇacetanā nāma natthi, bhikkhave’’ti. ‘‘Bhante, arahattassa upanissaye sati kasmā andho jāto’’ti? ‘‘Attano katakammavasena, bhikkhave’’ti. ‘‘Kiṃ pana, bhante, tena kata’’nti? Tena hi, bhikkhave, suṇātha –

Atīte bārāṇasiyaṃ kāsiraññe rajjaṃ kārente eko vejjo gāmanigamesu caritvā vejjakammaṃ karonto ekaṃ cakkhudubbalaṃ itthiṃ disvā pucchi – ‘‘kiṃ te aphāsuka’’nti? ‘‘Akkhīhi na passāmī’’ti. ‘‘Bhesajjaṃ te karissāmī’’ti? ‘‘Karohi, sāmī’’ti. ‘‘Kiṃ me dassasī’’ti? ‘‘Sace me akkhīni pākatikāni kātuṃ sakkhissasi, ahaṃ te saddhiṃ puttadhītāhi dāsī bhavissāmī’’ti. So ‘‘sādhū’’ti bhesajjaṃ saṃvidahi, ekabhesajjeneva akkhīni pākatikāni ahesuṃ. Sā cintesi – ‘‘ahametassa saputtadhītā dāsī bhavissāmī’’ti paṭijāniṃ, ‘‘na kho pana maṃ saṇhena sammācārena samudācarissati, vañcessāmi na’’nti. Sā vejjenāgantvā ‘‘kīdisaṃ, bhadde’’ti puṭṭhā ‘‘pubbe me akkhīni thokaṃ rujjiṃsu, idāni pana atirekataraṃ rujjantī’’ti āha. Vejjo ‘‘ayaṃ maṃ vañcetvā kiñci adātukāmā, na me etāya dinnāya bhatiyā attho, idāneva naṃ andhaṃ karissāmī’’ti cintetvā gehaṃ gantvā bhariyāya etamatthaṃ ācikkhi. Sā tuṇhī ahosi. So ekaṃ bhesajjaṃ yojetvā tassā santikaṃ gantvā ‘‘bhadde, imaṃ bhesajjaṃ añjehī’’ti añjāpesi. Athassā dve akkhīni dīpasikhā viya vijjhāyiṃsu. So vejjo cakkhupālo ahosi.

Bhikkhave, tadā mama puttena katakammaṃ pacchato pacchato anubandhi. Pāpakammañhi nāmetaṃ dhuraṃ vahato balibaddassa padaṃ cakkaṃ viya anugacchatīti idaṃ vatthuṃ kathetvā anusandhiṃ ghaṭetvā patiṭṭhāpitamattikaṃ sāsanaṃ rājamuddāya lañchanto viya dhammarājā imaṃ gāthamāha –

1.

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce paduṭṭhena, bhāsati vā karoti vā;

Tato naṃ dukkhamanveti, cakkaṃva vahato pada’’nti.

Tattha manoti kāmāvacarakusalādibhedaṃ sabbampi catubhūmikacittaṃ. Imasmiṃ pana pade tadā tassa vejjassa uppannacittavasena niyamiyamānaṃ vavatthāpiyamānaṃ paricchijjiyamānaṃ domanassasahagataṃ paṭighasampayuttacittameva labbhati. Pubbaṅgamāti tena paṭhamagāminā hutvā samannāgatā. Dhammāti guṇadesanāpariyattinissattanijjīvavasena cattāro dhammā nāma. Tesu –

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’nti. (theragā. 304; jā. 1.15.386) –

Ayaṃ guṇadhammo nāma. ‘‘Dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇa’’nti (ma. ni. 3.420) ayaṃ desanādhammo nāma. ‘‘Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyya’’nti (ma. ni. 1.239) ayaṃ pariyattidhammo nāma. ‘‘Tasmiṃ kho pana samaye dhammā honti, khandhā hontī’’ti (dha. sa. 121) ayaṃ nissattadhammo nāma, nijjīvadhammotipi eso eva. Tesu imasmiṃ ṭhāne nissattanijjīvadhammo adhippeto. So atthato tayo arūpino khandhā vedanākkhandho saññākkhandho saṅkhārakkhandhoti. Ete hi mano pubbaṅgamo etesanti manopubbaṅgamā nāma.

Kathaṃ panetehi saddhiṃ ekavatthuko ekārammaṇo apubbaṃ acarimaṃ ekakkhaṇe uppajjamāno mano pubbaṅgamo nāma hotīti? Uppādapaccayaṭṭhena. Yathā hi bahūsu ekato gāmaghātādīni kammāni karontesu ‘‘ko etesaṃ pubbaṅgamo’’ti vutte yo nesaṃ paccayo hoti, yaṃ nissāya te taṃ kammaṃ karonti, so datto vā mitto vā tesaṃ pubbaṅgamoti vuccati, evaṃsampadamidaṃ veditabbaṃ. Iti uppādapaccayaṭṭhena mano pubbaṅgamo etesanti manopubbaṅgamā. Na hi te mane anuppajjante uppajjituṃ sakkonti, mano pana ekaccesu cetasikesu anupajjantesupi uppajjatiyeva. Adhipativasena pana mano seṭṭho etesanti manoseṭṭho. Yathā hi corādīnaṃ corajeṭṭhakādayo adhipatino seṭṭhā. Tathā tesampi mano adhipati manova seṭṭhā. Yathā pana dāruādīhi nipphannāni tāni tāni bhaṇḍāni dārumayādīni nāma honti, tathā tepi manato nipphannattā manomayā nāma.

Paduṭṭhenāti āgantukehi abhijjhādīhi dosehi paduṭṭhena. Pakatimano hi bhavaṅgacittaṃ, taṃ apaduṭṭhaṃ. Yathā hi pasannaṃ udakaṃ āgantukehi nīlādīhi upakkiliṭṭhaṃ nīlodakādibhedaṃ hoti, na ca navaṃ udakaṃ, nāpi purimaṃ pasannaudakameva, tathā tampi āgantukehi abhijjhādīhi dosehi paduṭṭhaṃ hoti, na ca navaṃ cittaṃ, nāpi purimaṃ bhavaṅgacittameva, tenāha bhagavā – ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49). Evaṃ manasā ce paduṭṭhena, bhāsati vā karoti vā so bhāsamāno catubbidhaṃ vacīduccaritameva bhāsati, karonto tividhaṃ kāyaduccaritameva karoti, abhāsanto akaronto tāya abhijjhādīhi paduṭṭhamānasatāya tividhaṃ manoduccaritaṃ pūreti. Evamassa dasa akusalakammapathā pāripūriṃ gacchanti.

Tato naṃ dukkhamanvetīti tato tividhaduccaritato taṃ puggalaṃ dukkhaṃ anveti, duccaritānubhāvena catūsu apāyesu, manussesu vā tamattabhāvaṃ gacchantaṃ kāyavatthukampi itarampīti iminā pariyāyena kāyikacetasikaṃ vipākadukkhaṃ anugacchati. Yathā kiṃ? Cakkaṃva vahato padanti dhure yuttassa dhuraṃ vahato balibaddassa padaṃ cakkaṃ viya. Yathā hi so ekampi divasaṃ dvepi pañcapi dasapi aḍḍhamāsampi māsampi vahanto cakkaṃ nivattetuṃ jahituṃ na sakkoti , atha khvassa purato abhikkamantassa yugaṃ gīvaṃ bādhati, pacchato paṭikkamantassa cakkaṃ ūrumaṃsaṃ paṭihanati. Imehi dvīhi ākārehi bādhantaṃ cakkaṃ tassa padānupadikaṃ hoti; tatheva manasā paduṭṭhena tīṇi duccaritāni pūretvā ṭhitaṃ puggalaṃ nirayādīsu tattha tattha gatagataṭṭhāne duccaritamūlakaṃ kāyikampi cetasikampi dukkhamanubandhatīti.

Gāthāpariyosāne tiṃsasahassā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sampattaparibhāyapi desanā sātthikā saphalā ahosīti.

Cakkhupālattheravatthu paṭhamaṃ

2. Maṭṭhakuṇḍalīvatthu

2.Manopubbaṅgamādhammāti dutiyagāthāpi sāvatthiyaṃyeva maṭṭhakuṇḍaliṃ ārabbha bhāsitā.

Sāvatthiyaṃ kira adinnapubbako nāma brāhmaṇo ahosi. Tena kassaci kiñci na dinnapubbaṃ, tena taṃ ‘‘adinnapubbako’’tveva sañjāniṃsu. Tassa ekaputtako ahosi piyo manāpo. Athassa pilandhanaṃ kāretukāmo ‘‘sace suvaṇṇakāre kāressāmi, bhattavetanaṃ dātabbaṃ bhavissatī’’ti sayameva suvaṇṇaṃ koṭṭetvā maṭṭhāni kuṇḍalāni katvā adāsi. Tenassa putto maṭṭhakuṇḍalītveva paññāyittha. Tassa soḷasavassikakāle paṇḍurogo udapādi. Tassa mātā puttaṃ oloketvā, ‘‘brāhmaṇa, puttassa te rogo uppanno, tikicchāpehi na’’nti āha. ‘‘Bhoti sace vejjaṃ ānessāmi, bhattavetanaṃ dātabbaṃ bhavissati; kiṃ tvaṃ mama dhanacchedaṃ na olokessasī’’ti? ‘‘Atha naṃ kiṃ karissasi, brāhmaṇā’’ti? ‘‘Yathā me dhanacchedo na hoti, tathā karissāmī’’ti. So vejjānaṃ santikaṃ gantvā ‘‘asukarogassa nāma tumhe kiṃ bhesajjaṃ karothā’’ti pucchi. Athassa te yaṃ vā taṃ vā rukkhatacādiṃ ācikkhanti. So tamāharitvā puttassa bhesajjaṃ karoti. Taṃ karontassevassa rogo balavā ahosi, atekicchabhāvaṃ upāgami. Brāhmaṇo tassa dubbalabhāvaṃ ñatvā ekaṃ vejjaṃ pakkosi. So taṃ oloketvāva ‘‘amhākaṃ ekaṃ kiccaṃ atthi, aññaṃ vejjaṃ pakkositvā tikicchāpehī’’ti taṃ pahāya nikkhami. Brāhmaṇo tassa maraṇasamayaṃ ñatvā ‘‘imassa dassanatthāya āgatā antogehe sāpateyyaṃ passissanti, bahi naṃ karissāmī’’ti puttaṃ nīharitvā bahiāḷinde nipajjāpesi.

Taṃ divasaṃ bhagavā balavapaccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya pubbabuddhesu katādhikārānaṃ ussannakusalamūlānaṃ veneyyabandhavānaṃ dassanatthaṃ buddhacakkhunā lokaṃ volokento dasasahassacakkavāḷesu ñāṇajālaṃ patthari. Maṭṭhakuṇḍalī bahiāḷinde nipannākāreneva tassa anto paññāyi. Satthā taṃ disvā tassa antogehā nīharitvā tattha nipajjāpitabhāvaṃ ñatvā ‘‘atthi nu kho mayhaṃ ettha gatapaccayena attho’’ti upadhārento idaṃ addasa – ayaṃ māṇavo mayi cittaṃ pasādetvā kālaṃ katvā tāvatiṃsadevaloke tiṃsayojanike kanakavimāne nibbattissati, accharāsahassaparivāro bhavissati, brāhmaṇopi taṃ jhāpetvā rodanto āḷāhane vicarissati. Devaputto tigāvutappamāṇaṃ saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitaṃ accharāsahassaparivāraṃ attabhāvaṃ oloketvā ‘‘kena nu kho kammena mayā ayaṃ sirisampatti laddhā’’ti oloketvā mayi cittappasādena laddhabhāvaṃ ñatvā ‘‘ayaṃ brāhmaṇo dhanacchedabhayena mama bhesajjamakatvā idāni āḷāhanaṃ gantvā rodati, vippakārappattaṃ naṃ karissāmī’’ti pitari rodante maṭṭhakuṇḍalivaṇṇena āgantvā āḷāhanassāvidūre nipajjitvā rodissati. Atha naṃ brāhmaṇo ‘‘kosi tva’’nti pucchissati. ‘‘Ahaṃ te putto maṭṭhakuṇḍalī’’ti ācikkhissati. ‘‘Kuhiṃ nibbattosī’’ti? ‘‘Tāvasiṃsabhavane’’ti. ‘‘Kiṃ kammaṃ katvā’’ti vutte mayi cittappasādena nibbattabhāvaṃ ācikkhissati. Brāhmaṇo ‘‘tumhesu cittaṃ pasādetvā sagge nibbatto nāma atthī’’ti maṃ pucchissati. Athassāhaṃ ‘‘ettakāni satāni vā sahassāni vā satasahassāni vāti na sakkā gaṇanā paricchinditu’’nti vatvā dhammapade gāthaṃ bhāsissāmi. Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, maṭṭha kuṇḍalī sotāpanno bhavissati. Tathā adinnapubbako brāhmaṇo. Iti imaṃ kulaputtaṃ nissāya mahādhammābhisamayo bhavissatīti disvā punadivase katasarīrapaṭijaggano mahābhikkhusaṅghaparivuto sāvatthiṃ piṇḍāya pavisitvā anupubbena brāhmaṇassa gehadvāraṃ gato.

Tasmiṃ khaṇe maṭṭhakuṇḍalī antogehābhimukho nipanno hoti. Athassa satthā attano apassanabhāvaṃ ñatvā ekaṃ rasmiṃ vissajjesi. Māṇavo ‘‘kiṃ obhāso nāmeso’’ti parivattetvā nipannova satthāraṃ disvā, ‘‘andhabālapitaraṃ nissāya evarūpaṃ buddhaṃ upasaṅkamitvā kāyaveyyāvaṭikaṃ vā kātuṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālatthaṃ, idāni me hatthāpi anadhipateyyā, aññaṃ kattabbaṃ natthī’’ti manameva pasādesi. Satthā ‘‘alaṃ ettakena cittappasādena imassā’’ti pakkāmi. So tathāgate cakkhupathaṃ vijahanteyeva pasannamano kālaṃ katvā suttappabuddho viya devaloke tiṃsayojanike kanakavimāne nibbatti.

Brāhmaṇopissa sarīraṃ jhāpetvā āḷāhane rodanaparāyaṇo ahosi, devasikaṃ āḷāhanaṃ gantvā rodati – ‘‘kahaṃ ekaputtaka, kahaṃ ekaputtakā’’ti. Devaputtopi attano sampattiṃ oloketvā, ‘‘kena me kammena laddhā’’ti upadhārento ‘‘satthari manopasādenā’’ti ñatvā ‘‘ayaṃ brāhmaṇo mama aphāsukakāle bhesajjamakāretvā idāni āḷāhanaṃ gantvā rodati, vippakārappattameva naṃ kātuṃ vaṭṭatī’’ti maṭṭhakuṇḍalivaṇṇena āgantvā āḷāhanassāvidūre bāhā paggayha rodanto aṭṭhāsi. Brāhmaṇo taṃ disvā ‘‘ahaṃ tāva puttasokena rodāmi, esa kimatthaṃ rodati, pucchissāmi na’’nti pucchanto imaṃ gāthamāha –

‘‘Alaṅkato maṭṭhakuṇḍalī,

Māladhārī haricandanussado;

Bāhā paggayha kandasi,

Vanamajjhe kiṃ dukkhito tuva’’nti. (vi. va. 1207; pe. va. 186);

So māṇavo āha –

‘‘Sovaṇṇamayo pabhassaro,

Uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi,

Tena dukkhena jahāmi jīvita’’nti. (va. 1208; pe. va. 187);

Atha naṃ brāhmaṇo āha –

‘‘Sovaṇṇamayaṃ maṇimayaṃ,

Lohitakamayaṃ atha rūpiyamayaṃ;

Ācikkha me bhadda māṇava,

Cakkayugaṃ paṭipādayāmi te’’ti. (vi. va. 1209; pe. va. 188);

Taṃ sutvā māṇavo ‘‘ayaṃ brāhmaṇo puttassa bhesajjamakatvā puttapatirūpakaṃ maṃ disvā rodanto ‘suvaṇṇādimayaṃ rathacakkaṃ karomī’ti vadati, hotu niggaṇhissāmi na’’nti cintetvā ‘‘kīva mahantaṃ me cakkayugaṃ karissasī’’ti vatvā ‘‘yāva mahantaṃ ākaṅkhasi, tāva mahantaṃ karissāmī’’ti vutte ‘‘candimasūriyehi me attho, te me dehī’’ti yācanto āha –

‘‘So māṇavo tassa pāvadi,

Candasūriyā ubhayettha dissare;

Sovaṇṇamayo ratho mama,

Tena cakkayugena sobhatī’’ti. (vi. va. 1210; pe. va. 189);

Atha naṃ brāhmaṇo āha –

‘‘Bālo kho tvaṃ asi māṇava,

Yo tvaṃ patthayase apatthiyaṃ;

Maññāmi tuvaṃ marissasi,

Na hi tvaṃ lacchasi candasūriye’’ti. (vi. va. 1211; pe. va. 190);

Atha naṃ māṇavo āha –

‘‘Kiṃ pana paññāyamānassatthāya rodanto bālo hoti, udāhu apaññāyamānassatthāyā’’ti vatvā –

‘‘Gamanāgamanampi dissati,

Vaṇṇadhātu ubhayattha vīthiyā;

Peto kālakato na dissati,

Ko nidha kandataṃ bālyataro’’ti. (vi. va. 1212; pe. va. 191);

Taṃ sutvā brāhmaṇo ‘‘yuttaṃ esa vadatī’’ti sallakkhetvā –

‘‘Saccaṃ kho vadesi māṇava,

Ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ,

Petaṃ kālakatābhipatthayi’’nti. (vi. va. 1213; pe. va. 192) –

Vatvā tassa kathāya nissoko hutvā māṇavassa thutiṃ karonto imā gāthā abhāsi –

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna māṇavā’’ti. (vi. va. 1214-1216; pe. va. 193-195);

Atha naṃ ‘‘ko nāma tva’’nti pucchanto –

‘‘Devatānusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti. (vi. va. 1217; pe. va. 196) –

Āha. Athassa māṇavo –

‘‘Yañca kandasi yañca rodasi,

Puttaṃ āḷāhane sayaṃ dahitvā;

Svāhaṃ kusalaṃ karitvā kammaṃ,

Tidasānaṃ sahabyataṃ gato’’ti. (vi. va. 1218; pe. va. 197) –

Ācikkhi . Atha naṃ brāhmaṇo āha –

‘‘Appaṃ vā bahuṃ vā nāddasāma,

Dānaṃ dadantassa sake agāre;

Uposathakammaṃ vā tādisaṃ,

Kena kammena gatosi devaloka’’nti. (vi. va. 1219; pe. va. 198);

Māṇavo āha –

‘‘Ābādhikohaṃ dukkhito gilāno,

Ātūrarūpomhi sake nivesane;

Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ,

Addakkhiṃ sugataṃ anomapaññaṃ.

‘‘Svāhaṃ muditadhano pasannacitto,

Añjaliṃ akariṃ tathāgatassa;

Tāhaṃ kusalaṃ karitvāna kammaṃ,

Tidasānaṃ sahabyataṃ gato’’ti. (vi. va. 1220-1221; pe. va. 199-200);

Tasmiṃ kathenteyeva brāhmaṇassa sakalasarīraṃ pītiyā paripūri. So taṃ pītiṃ pavedento –

‘‘Acchariyaṃ vata abbhutaṃ vata,

Añjalikammassa ayamīdiso vipāko;

Ahampi pamuditamano pasannacitto,

Ajjeva buddhaṃ saraṇaṃ vajāmī’’ti. (vi. va. 1222; pe. va. 201) –

Āha. Atha naṃ māṇavo –

‘‘Ajjeva buddhaṃ saraṇaṃ vajāhi,

Dhammañca saṅghañca pasannacitto;

Tatheva sikkhāpadāni pañca,

Akhaṇḍaphullāni samādiyassu.

Pāṇātipātā viramassu khippaṃ,

Loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā bhaṇāhi,

Sakena dārena ca hohi tuṭṭho’’ti. (vi. va. 1223-1224; pe. va. 202-203) –

Āha . So ‘‘sādhū’’ti sampaṭicchitvā imā gāthā abhāsi –

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

‘‘Pāṇātipātā viramāmi khippaṃ,

Loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi,

Sakena dārena ca homi tuṭṭho’’ti. (vi. va. 1225-1227; pe. va. 204-206);

Atha naṃ devaputto, ‘‘brāhmaṇa, te gehe bahuṃ dhanaṃ atthi, satthāraṃ upasaṅkamitvā dānaṃ dehi, dhammaṃ suṇāhi, pañhaṃ pucchāhī’’ti vatvā tattheva antaradhāyi.

Brāhmaṇopi gehaṃ gantvā brāhmaṇiṃ āmantetvā, ‘‘bhadde, ahaṃ ajja samaṇaṃ gotamaṃ nimantetvā pañhaṃ pucchissāmi, sakkāraṃ karohī’’ti vatvā vihāraṃ gantvā satthāraṃ neva abhivādetvā na paṭisanthāraṃ katvā ekamantaṃ ṭhito, ‘‘bho gotama, adhivāsehi ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti āha. Satthā adhivāsesi. So satthu adhivāsanaṃ viditvā vegenāgantvā sake nivesane paṇītaṃ khādanīyaṃ bhojanīyañca paṭiyādāpesi. Satthā bhikkhusaṅghaparivuto tassa gehaṃ gantvā paññattāsane nisīdi. Brāhmaṇo sakkaccaṃ parivisi, mahājano sannipati. Micchādiṭṭhikena kira tathāgate nimantite dve janakāyā sannipatanti micchādiṭṭhikā ‘‘ajja samaṇaṃ gotamaṃ pañhaṃ pucchanāya viheṭhiyamānaṃ passissāmā’’ti sannipatanti, sammādiṭṭhikā ‘‘ajja buddhavisayaṃ buddhalīḷaṃ passissāmā’’ti sannipatanti. Atha kho brāhmaṇo katabhattakiccaṃ tathāgatamupasaṅkamitvā nīcāsane nisinno pañhaṃ pucchi – ‘‘bho gotama, tumhākaṃ dānaṃ adatvā pūjaṃ akatvā dhammaṃ asutvā uposathavāsaṃ avasitvā kevalaṃ manopasādamatteneva sagge nibbattā nāma hontī’’ti? ‘‘Brāhmaṇa, kasmā maṃ pucchasi, nanu te puttena maṭṭhakuṇḍalinā mayi manaṃ pasādetvā attano sagge nibbattabhāvo kathito’’ti? ‘‘Kadā, bho gotamā’’ti? Nanu tvaṃ ajja susānaṃ gantvā kandanto avidūre bāhā paggayha kandantaṃ ekaṃ māṇavaṃ disvā ‘‘alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado’’ti dvīhi janehi kathitakathaṃ pakāsento sabbaṃ maṭṭhakuṇḍalivatthuṃ kathesi. Tenevetaṃ buddhabhāsitaṃ nāma jātaṃ.

Taṃ kathetvā ca pana ‘‘na kho, brāhmaṇa, ekasataṃ vā na dvesataṃ, atha kho mayi manaṃ pasādetvā sagge nibbattānaṃ gaṇanā nāma natthī’’ti āha. Atha mahājano na nibbematiko hoti, athassa anibbematikabhāvaṃ viditvā satthā ‘‘maṭṭhakuṇḍalidevaputto vimāneneva saddhiṃ āgacchatū’’ti adhiṭṭhāsi. So tigāvutappamāṇeneva dibbābharaṇapaṭimaṇḍitena attabhāvena āgantvā vimānato oruyha satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā ‘‘tvaṃ imaṃ sampattiṃ kiṃ kammaṃ katvā paṭilabhī’’ti pucchanto –

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā;

Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puñña’’nti. –

Gāthamāha. ‘‘Devaputto ayaṃ me, bhante, sampatti tumhesu cittaṃ pasādetvā laddhā’’ti. ‘‘Mayi cittaṃ pasādetvā laddhā te’’ti? ‘‘Āma, bhante’’ti. Mahājano devaputtaṃ oloketvā ‘‘acchariyā vata, bho, buddhaguṇā, adinnapubbakabrāhmaṇassa nāma putto aññaṃ kiñci puññaṃ akatvā satthari cittaṃ pasādetvā evarūpaṃ sampattiṃ paṭilabhī’’ti tuṭṭhiṃ pavedesi.

Atha nesaṃ kusalākusalakammakaraṇe manova pubbaṅgamo, manova seṭṭho. Pasannena hi manena kataṃ kammaṃ devalokaṃ manussalokaṃ gacchantaṃ puggalaṃ chāyāva na vijahatīti idaṃ vatthuṃ kathetvā anusandhiṃ ghaṭetvā patiṭṭhāpitamattikaṃ sāsanaṃ rājamuddāya lañchanto viya dhammarājā imaṃ gāthamāha –

2. ‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā.

Manasā ce pasannena, bhāsati vā karoti vā;

Tato naṃ sukhamanveti, chāyāva anapāyinī’’ti.

Tattha kiñcāpi manoti avisesena sabbampi catubhūmikacittaṃ vuccati, imasmiṃ pana pade niyamiyamānaṃ vavatthāpiyamānaṃ paricchijjiyamānaṃ aṭṭhavidhaṃ kāmāvacarakusalacittaṃ labbhati. Vatthuvasena panāhariyamānaṃ tatopi somanassasahagataṃ ñāṇasampayuttacittameva labbhati. Pubbaṅgamāti tena paṭhamagāminā hutvā samannāgatā. Dhammāti vedanādayo tayo khandhā. Ete hi uppādapaccayaṭṭhena somanassasampayuttamano pubbaṅgamo etesanti manopubbaṅgamā nāma. Yathā hi bahūsu ekato hutvā mahābhikkhusaṅghassa cīvaradānādīni vā uḷārapūjādhammassavanādīni vā mālāgandhasakkārakaraṇādīni vā puññāni karontesu ‘‘ko etesaṃ pubbaṅgamo’’ti vutte yo tesaṃ paccayo hoti, yaṃ nissāya te tāni puññāni karonti, so tisso vā phusso vā tesaṃ pubbaṅgamoti vuccati, evaṃsampadamidaṃ veditabbaṃ. Iti uppādapaccayaṭṭhena mano pubbaṅgamo etesanti manopubbaṅgamā. Na hi te mane anuppajjante uppajjituṃ sakkonti, mano pana ekaccesu cetasikesu anuppajjantesupi uppajjatiyeva. Evaṃ adhipativasena pana mano seṭṭho etesanti manoseṭṭhā. Yathā hi gaṇādīnaṃ adhipati puriso gaṇaseṭṭho seṇiseṭṭhoti vuccati, tathā tesampi manova seṭṭho. Yathā pana suvaṇṇādīhi nipphāditāni bhaṇḍāni suvaṇṇamayādīni nāma honti, tathā etepi manato nipphannattā manomayā nāma.

Pasannenāti anabhijjhādīhi guṇehi pasannena. Bhāsati vā karoti vāti evarūpena manena bhāsanto catubbidhaṃ vacīsucaritameva bhāsati, karonto tividhaṃ kāyasucaritameva karoti, abhāsanto akaronto tāya anabhijjhādīhi pasannamānasatāya tividhaṃ manosucaritaṃ pūreti. Evamassa dasa kusalakammapathā pāripūriṃ gacchanti.

Tato naṃ sukhamanvetīti tato tividhasucaritato naṃ puggalaṃ sukha manveti. Idha tebhūmikampi kusalaṃ adhippetaṃ, tasmā tebhūmikasucaritānubhāvena sugatibhave nibbattaṃ puggalaṃ, duggatiyaṃ vā sukhānubhavanaṭṭhāne ṭhitaṃ kāyavatthukampi itaravatthukampi avatthukampīti kāyikacetasikaṃ vipākasukhaṃ anugacchati, na vijahatīti attho veditabbo. Yathā kiṃ? Chāyāva anapāyinīti yathā hi chāyā nāma sarīrappaṭibaddhā sarīre gacchante gacchati, tiṭṭhante tiṭṭhati , nisīdante nisīdati, na sakkoti, ‘‘saṇhena vā pharusena vā nivattāhī’’ti vatvā vā pothetvā vā nivattāpetuṃ. Kasmā? Sarīrappaṭibaddhattā. Evameva imesaṃ dasannaṃ kusalakammapathānaṃ āciṇṇasamāciṇṇakusalamūlikaṃ kāmāvacarādibhedaṃ kāyikacetasikasukhaṃ gatagataṭṭhāne anapāyinī chāyā viya hutvā na vijahatīti.

Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, maṭṭhakuṇḍalidevaputto sotāpattiphale patiṭṭhahi, tathā adinnapubbako brāhmaṇo. So tāvamahantaṃ vibhavaṃ buddhasāsane vippakirīti.

Maṭṭhakuṇḍalīvatthu dutiyaṃ.

3. Tissattheravatthu

Akkocchi manti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattheraṃ ārabbha kathesi.

So kirāyasmā tissatthero bhagavato pitucchāputto ahosi, mahallakakāle pabbajitvā buddhānaṃ uppannalābhasakkāraṃ paribhuñjanto thūlasarīro ākoṭitapaccākoṭitehi cīvarehi nivāsetvā yebhuyyena vihāramajjhe upaṭṭhānasālāyaṃ nisīdati. Tathāgataṃ dassanatthāya āgatā āgantukabhikkhū taṃ disvā ‘‘eko mahāthero bhavissatī’’ti saññāya tassa santikaṃ gantvā vattaṃ āpucchanti, pādasambāhanādīni āpucchanti. So tuṇhī ahosi. Atha naṃ eko daharabhikkhu ‘‘kativassā tumhe’’ti pucchitvā ‘‘vassaṃ natthi, mahallakakāle pabbajitā maya’’nti vutte, ‘‘āvuso, dubbinīta, mahallaka , attano pamāṇaṃ na jānāsi, ettake mahāthere disvā sāmīcikammamattampi na karosi, vatte āpucchiyamāne tuṇhī hosi, kukkuccamattampi te natthī’’ti accharaṃ pahari. So khattiyamānaṃ janetvā ‘‘tumhe kassa santikaṃ āgatā’’ti pucchitvā ‘‘satthu santika’’nti vutte ‘‘maṃ pana ‘ko eso’ti sallakkhetha, mūlameva vo chindissāmī’’ti vatvā rudanto dukkhī dummano satthu santikaṃ agamāsi . Atha naṃ satthā ‘‘kiṃ nu tvaṃ tissa dukkhī dummano assumukho rodamāno āgatosī’’ti pucchi. Tepi bhikkhū ‘‘esa gantvā kiñci āloḷaṃ kareyyā’’ti teneva saddhiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. So satthārā pucchito ‘‘ime maṃ, bhante, bhikkhū akkosantī’’ti āha. ‘‘Kahaṃ pana tvaṃ nisinnosī’’ti? ‘‘Vihāramajjhe upaṭṭhānasālāyaṃ, bhante’’ti. ‘‘Ime te bhikkhū āgacchantā diṭṭhā’’ti? ‘‘Āma, diṭṭhā, bhante’’ti. ‘‘Kiṃ uṭṭhāya te paccuggamanaṃ kata’’nti? ‘‘Na kataṃ, bhante’’ti. ‘‘Parikkhāraggahaṇaṃ āpucchita’’nti? ‘‘Nāpucchitaṃ, bhante’’ti. ‘‘Vattaṃ vā pānīyaṃ vā āpucchita’’nti. ‘‘Nāpucchitaṃ bhante’’ti? ‘‘Āsanaṃ nīharitvā abhivādetvā pādasambāhanaṃ kata’’nti? ‘‘Na kataṃ, bhante’’ti. ‘‘Tissa mahallakabhikkhūnaṃ sabbaṃ etaṃ vattaṃ kātabbaṃ, etaṃ vattaṃ akarontena vihāramajjhe nisīdituṃ na vaṭṭati, taveva doso, ete bhikkhū khamāpehī’’ti? ‘‘Ete maṃ, bhante, akkosiṃsu , nāhaṃ ete khamāpemī’’ti. ‘‘Tissa mā evaṃ kari, taveva doso, khamāpehi ne’’ti? ‘‘Na khamāpemi, bhante’’ti. Atha satthā ‘‘dubbaco esa, bhante’’ti bhikkhūhi vutte ‘‘na, bhikkhave, idāneva dubbaco esa, pubbepi esa dubbacoyevā’’ti vatvā ‘‘idāni tāvassa, bhante, dubbacabhāvo amhehi ñāto, atīte esa kiṃ akāsī’’ti vutte ‘‘tena hi, bhikkhave, suṇāthā’’ti vatvā atītamāhari.

Atīte bārāṇasiyaṃ bārāṇasiraññe rajjaṃ kārente devilo nāma tāpaso aṭṭha māse himavante vasitvā loṇambilasevanatthāya cattāro māse nagaramupanissāya vasitukāmo himavantato āgantvā nagaradvāre dārake disvā pucchi – ‘‘imaṃ nagaraṃ sampattapabbajitā kattha vasantī’’ti? ‘‘Kumbhakārasālāyaṃ, bhante’’ti. Tāpaso kumbhakārasālaṃ gantvā dvāre ṭhatvā ‘‘sace te bhaggava agaru, vaseyyāma ekarattiṃ sālāya’’nti āha. Kumbhakāro ‘‘mayhaṃ rattiṃ sālāyaṃ kiccaṃ natthi, mahatī sālā, yathāsukhaṃ vasatha, bhante’’ti sālaṃ niyyādesi. Tasmiṃ pavisitvā nisinne aparopi nārado nāma tāpaso himavantato āgantvā kumbhakāraṃ ekarattivāsaṃ yāci. Kumbhakāro ‘‘paṭhamaṃ āgato iminā saddhiṃ ekato vasitukāmo bhaveyya vā no vā, attānaṃ parimocessāmī’’ti cintetvā ‘‘sace, bhante, paṭhamaṃ upagato rocessati, tassa ruciyā vasathā’’ti āha. So tamupasaṅkamitvā ‘‘sace te, ācariya agaru, mayañcettha ekarattiṃ vaseyyāmā’’ti yāci. ‘‘Mahatī sālā, pavisitvā ekamante vasāhī’’ti vutte pavisitvā puretaraṃ paviṭṭhassa devilassa aparabhāge nisīdi. Ubhopi sāraṇīyakathaṃ kathetvā nipajjiṃsu.

Sayanakāle nārado devilassa nipajjanaṭṭhānañca dvārañca sallakkhetvā nipajji. So pana devilo nipajjamāno attano nipajjanaṭṭhāne anipajjitvā dvāramajjhe tiriyaṃ nipajji. Nārado rattiṃ nikkhamanto tassa jaṭāsu akkami. ‘‘Ko maṃ akkamī’’ti ca vutte, ‘‘ācariya, aha’’nti āha. ‘‘Kūṭajaṭila, araññato āgantvā mama jaṭāsu akkamasī’’ti. ‘‘Ācariya, tumhākaṃ idha nipannabhāvaṃ na jānāmi, khamatha me’’ti vatvā tassa kandantasseva bahi nikkhami. Itaro ‘‘ayaṃ pavisantopi maṃ akkameyyā’’ti parivattetvā pādaṭṭhāne sīsaṃ katvā nipajji. Nāradopi pavisanto ‘‘paṭhamaṃpāhaṃ ācariye aparajjhiṃ, idānissa pādapassena pavisissāmī’’ti cintetvā āgacchanto gīvāya akkami. ‘‘Ko eso’’ti ca vutte ‘‘ahaṃ, ācariyā’’ti vatvā ‘‘kūṭajaṭila, paṭhamaṃ mama jaṭāsu akkamitvā idāni gīvāya akkamasi, abhisapissāmi ta’’nti vutte, ‘‘ācariya, mayhaṃ doso natthi, ahaṃ tumhākaṃ evaṃ nipannabhāvaṃ na jānāmi, ‘paṭhamampi me aparaddhaṃ, idāni pādapassena pavisissāmī’ti paviṭṭhomhi, khamatha me’’ti āha. ‘‘Kūṭajaṭila, abhisapissāmi ta’’nti. ‘‘Mā evaṃ karittha ācariyā’’ti. So tassa vacanaṃ anādiyitvā –

‘‘Sahassaraṃsī satatejo, sūriyo tamavinodano;

Pātodayante sūriye, muddhā te phalatu sattadhā’’ti. –

Taṃ abhisapi eva. Nārado, ‘‘ācariya, mayhaṃ doso natthīti mama vadantasseva tumhe abhisapatha, yassa doso atthi, tassa muddhā phalatu, mā niddosassā’’ti vatvā –

‘‘Sahassaraṃsī satatejo, sūriyo tamavinodano;

Pātodayante sūriye, muddhā te phalatu sattadhā’’ti. –

Abhisapi. So pana mahānubhāvo atīte cattālīsa, anāgate cattālīsāti asītikappe anussarati. Tasmā ‘‘kassa nu kho upari abhisapo patissatī’’ti upadhārento ‘‘ācariyassā’’ti ñatvā tasmiṃ anukampaṃ paṭicca iddhibalena aruṇuggamanaṃ nivāreti.

Nāgarā aruṇe anuggacchante rājadvāraṃ gantvā, ‘‘deva, tayi rajjaṃ kārente aruṇo na uṭṭhahati, aruṇaṃ no uṭṭhāpehī’’ti kandiṃsu. Rājā attano kāyakammādīni olokento kiñci ayuttaṃ adisvā ‘‘kiṃ nu kho kāraṇa’’nti cintetvā ‘‘pabbajitānaṃ vivādena bhavitabba’’nti parisaṅkamāno ‘‘kacci imasmiṃ nagare pabbajitā atthī’’ti pucchi. ‘‘Hiyyo sāyaṃ kumbhakārasālāyaṃ āgatā atthi devā’’ti vutte taṃkhaṇaññeva rājā ukkāhi dhāriyamānāhi tattha gantvā nāradaṃ vanditvā ekamantaṃ nisinno āha –

‘‘Kammantā nappavattanti, jambudīpassa nārada;

Kena loko tamobhūto, taṃ me akkhāhi pucchito’’ti.

Nārado sabbaṃ taṃ pavattiṃ ācikkhitvā iminā kāraṇena ahaṃ iminā abhisapito, athāhaṃ ‘‘mayhaṃ doso natthi, yassa doso atthi, tasseva upari abhisapo patatū’’ti vatvā abhisapiṃ. Abhisapitvā ca pana ‘‘kassa nu kho upari abhisapo patissatī’’ti upadhārento ‘‘sūriyuggamanavelāya ācariyassa muddhā sattadhā phalissatī’’ti disvā etasmiṃ anukampaṃ paṭicca aruṇassa uggamanaṃ na demīti. ‘‘Kathaṃ pana assa, bhante, antarāyo na bhaveyyā’’ti. ‘‘Sace maṃ khamāpeyya, na bhaveyyā’’ti. ‘‘Tena hi khamāpehī’’ti vutte ‘‘eso, mahārāja, maṃ jaṭāsu ca gīvāya ca akkami, nāhaṃ etaṃ kūṭajaṭilaṃ khamāpemī’’ti. ‘‘Khamāpehi, bhante, mā evaṃ karitthā’’ti. ‘‘Na khamāpemī’’ti. ‘‘Muddhā te sattadhā phalissatī’’ti vuttepi na khamāpetiyeva. Atha naṃ rājā ‘‘na tvaṃ attano ruciyā khamāpessasī’’ti hatthapādakucchigīvāsu gāhāpetvā nāradassa pādamūle onamāpesi. Nāradopi ‘‘uṭṭhehi, ācariya, khamāmi te’’ti vatvā, ‘‘mahārāja, nāyaṃ yathāmanena khamāpeti, nagarassa avidūre eko saro atthi, tattha naṃ sīse mattikāpiṇḍaṃ katvā galappamāṇe udake ṭhapāpehī’’ti āha. Rājā tathā kāresi. Nārado devilaṃ āmantetvā, ‘‘ācariya, mayā iddhiyā vissaṭṭhāya sūriyasantāpe uṭṭhahante udake nimujjitvā aññena ṭhānena uttaritvā gaccheyyāsī’’ti āha. ‘‘Tassa sūriyaraṃsīhi saṃphuṭṭhamattova mattikāpiṇḍo sattadhā phali, so nimujjitvā aññena ṭhānena palāyī’’ti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘tadā, bhikkhave, rājā ānando ahosi, devilo tisso, nārado ahamevāti evaṃ tadāpesa dubbacoyevā’’ti vatvā tissattheraṃ āmantetvā, ‘‘tissa, bhikkhuno nāma ‘asukenāhaṃ akkuṭṭho, asukena pahaṭo, asukena jito, asuko kho me bhaṇḍaṃ ahāsī’ti cintentassa veraṃ nāma na vūpasammati, evaṃ pana anupanayhantasseva upasammatī’’ti vatvā imā gāthā abhāsi –

3.

‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

4.

‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammatī’’ti.

Tattha akkocchīti akkosi. Avadhīti pahari. Ajinīti kūṭasakkhiotāraṇena vā vādapaṭivādena vā karaṇuttariyakaraṇena vā ajesi. Ahāsi meti mama santakaṃ pattādīsu kiñcideva avahari. Ye ca tanti ye keci devatā vā manussā vā gahaṭṭhā vā pabbajitā vā taṃ ‘‘akkocchi ma’’ntiādivatthukaṃ kodhaṃ sakaṭadhuraṃ viya naddhinā pūtimacchādīni viya ca kusādīhi punappunaṃ veṭhetvā upanayhanti, tesaṃ sakiṃ uppannaṃ veraṃ na sammatīti vūpasammati. Ye ca taṃ nupanayhantīti asatiyā amanasikāravasena vā kammapaccavekkhaṇādivasena vā ye taṃ akkosādivatthukaṃ kodhaṃ tayāpi koci niddoso purimabhave akkuṭṭho bhavissati, pahaṭo bhavissati, kūṭasakkhiṃ otāretvā jito bhavissati, kassaci te pasayha kiñci acchinnaṃ bhavissati, tasmā niddoso hutvāpi akkosādīni pāpuṇāsīti evaṃ na upanayhanti. Tesu pamādena uppannampi veraṃ iminā anupanayhanena nirindhano viya jātavedo vūpasammatīti.

Desanāpariyosāne satasahassabhikkhū sotāpattiphalādīni pāpuṇiṃsu. Dhammadesanā mahājanassa sātthikā ahosi. Dubbacopi subbacoyeva jātoti.

Tissattheravatthu tatiyaṃ.

4. Kāḷayakkhinīvatthu

Na hi verenāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ vañjhitthiṃ ārabbha kathesi.

Eko kira kuṭumbikaputto pitari kālakate khette ca ghare ca sabbakammāni attanāva karonto mātaraṃ paṭijaggi. Athassa mātā ‘‘kumārikaṃ te, tāta, ānessāmī’’ti āha. ‘‘Amma , mā evaṃ vadetha, ahaṃ yāvajīvaṃ tumhe paṭijaggissāmī’’ti. ‘‘Tāta, khette ca ghare ca kiccaṃ tvameva karosi, tena mayhaṃ cittasukhaṃ nāma na hoti, ānessāmī’’ti. So punappunaṃ paṭikkhipitvā tuṇhī ahosi. Sā ekaṃ kulaṃ gantukāmā gehā nikkhami. Atha naṃ putto ‘‘kataraṃ kulaṃ gacchathā’’ti pucchitvā ‘‘asukakulaṃ nāmā’’ti vutte tattha gamanaṃ paṭisedhetvā attano abhirucitaṃ kulaṃ ācikkhi. Sā tattha gantvā kumārikaṃ vāretvā divasaṃ vavatthapetvā taṃ ānetvā tassa ghare akāsi. Sā vañjhā ahosi. Atha naṃ mātā, putta, tvaṃ attano ruciyā kumārikaṃ āṇāpesi, sā idāni vañjhā jātā, aputtakañca nāma kulaṃ vinassati , paveṇī na ghaṭīyati, tena aññaṃ te kumārikaṃ ānemīti. Tena ‘‘alaṃ, ammā’’ti vuccamānāpi punappunaṃ kathesi. Vañjhitthī taṃ kathaṃ sutvā ‘‘puttā nāma mātāpitūnaṃ vacanaṃ atikkamituṃ na sakkonti, idāni aññaṃ vijāyiniṃ itthiṃ ānetvā maṃ dāsibhogena bhuñjissati. Yaṃnūnāhaṃ sayameva ekaṃ kumārikaṃ āneyya’’nti cintetvā ekaṃ kulaṃ gantvā tassatthāya kumārikaṃ vāretvā ‘‘kiṃ nāmetaṃ, amma, vadesī’’ti tehi paṭikkhittā ‘‘ahaṃ vañjhā, aputtakaṃ nāma kulaṃ vinassati, tumhākaṃ pana dhītā puttaṃ vā dhītaraṃ vā labhitvā kuṭumbikassa sāminī bhavissati, mayhaṃ sāmikassa naṃ dethā’’ti yācitvā sampaṭicchāpetvā ānetvā sāmikassa ghare akāsi.

Athassā etadahosi – ‘‘sacāyaṃ puttaṃ vā dhītaraṃ vā labhissati, ayameva kuṭumbassa sāminī bhavissati. Yathā dārakaṃ na labhati, tatheva naṃ kātuṃ vaṭṭatī’’ti. Atha naṃ sā āha – ‘‘amma, yadā te kucchiyaṃ gabbho patiṭṭhāti, atha me āroceyyāsī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā gabbhe patiṭṭhite tassā ārocesi. Itarissā pana sā sayameva niccaṃ yāgubhattaṃ deti, athassā āhāreneva saddhiṃ gabbhapātanabhesajjamadāsi, gabbho pati. Dutiyampi gabbhe patiṭṭhite ārocesi , itarā dutiyampi tatheva pātesi. Atha naṃ paṭivissakitthiyo pucchiṃsu – ‘‘kacci te sapatti antarāyaṃ karotī’’ti? Sā tamatthaṃ ārocetvā ‘‘andhabāle, kasmā evamakāsi, ayaṃ tava issariyabhayena gabbhassa pātanabhesajjaṃ yojetvā deti, tena te gabbho patati, mā puna evamakatthā’’ti vuttā tatiyavāre na kathesi. Atha sā itarissā udaraṃ disvā ‘‘kasmā mayhaṃ gabbhassa patiṭṭhitabhāvaṃ na kathesī’’ti vatvā ‘‘tvaṃ maṃ ānetvā vañcetvā dve vāre gabbhaṃ pātesi, kimatthaṃ tuyhaṃ kathemī’’ti vutte ‘‘naṭṭhā dānimhī’’ti cintetvā tassā pamādaṃ olokentī pariṇate gabbhe okāsaṃ labhitvā bhesajjaṃ yojetvā adāsi. Gabbho pariṇatattā patituṃ asakkonto tiriyaṃ nipati, kharā vedanā uppajji, jīvitasaṃsayaṃ pāpuṇi. Sā ‘‘nāsitamhi tayā, tvameva maṃ ānetvā tvameva tayopi vāre dārake nāsesi, idāni ahampi nassāmi, ito dāni cutā yakkhinī hutvā tava dārake khādituṃ samatthā hutvā nibbatteyya’’nti patthanaṃ paṭṭhapetvā kālaṃ katvā tasmiṃyeva gehe majjārī hutvā nibbatti. Itarampi sāmiko gahetvā ‘‘tayā me kulūpacchedo kato’’ti kapparajaṇṇukādīhi supothitaṃ pothesi. Sā tenevābādhena kālaṃ katvā tattheva kukkuṭī hutvā nibbattā.

Kukkuṭī na cirasseva aṇḍāni vijāyi, majjārī āgantvā tāni aṇḍāni khādi. Dutiyampi tatiyampi khādiyeva. Kukkuṭī cintesi – ‘‘tayo vāre mama aṇḍāni khāditvā idāni mampi khāditukāmāsī’’ti. ‘‘Ito cutā saputtakaṃ taṃ khādituṃ labheyya’’nti patthanaṃ katvā tato cutā araññe dīpinī hutvā nibbatti. Itarā migī hutvā nibbatti. Tassā vijātakāle dīpinī āgantvā tayo vāre puttake khādi. Migī maraṇakāle ‘‘ayaṃ me tikkhattuṃ puttake khāditvā idāni mampi khādissati, ito dāni cutā etaṃ saputtakaṃ khādituṃ labheyya’’nti patthanaṃ katvā ito cutā yakkhinī hutvā nibbatti. Dīpinīpi tatheva tato cutā sāvatthiyaṃ kuladhītā hutvā nibbatti, sā vuddhippattā dvāragāmake patikulaṃ agamāsi, aparabhāge ca puttaṃ vijāyi. Yakkhinīpi tassā piyasahāyikāvaṇṇena āgantvā ‘‘kuhiṃ me sahāyikā’’ti ‘‘antogabbhe vijātā’’ti vutte ‘‘puttaṃ nu kho vijātā, udāhu dhītaranti passissāmi na’’nti gabbhaṃ pavisitvā passantī viya dārakaṃ gahetvā khāditvā gatā. Puna dutiyavārepi tatheva khādi. Tatiyavāre itarā garubhārā hutvā sāmikaṃ āmantetvā, ‘‘sāmi, imasmiṃ ṭhāne ekā yakkhinī mama dve putte khāditvā gatā, idāni mama kulagehaṃ gantvā vijāyissāmī’’ti kulagehaṃ gantvā vijāyi.

Tadā sā yakkhinī udakavāraṃ gatā hoti. Vessavaṇassa hi yakkhiniyo vārena anotattadahato sīsaparamparāya udakamāharanti. Tā catumāsaccayenapi pañcamāsaccayenapi muccanti. Aparā yakkhiniyo kilantakāyā jīvitakkhayampi pāpuṇanti. Sā pana udakavārato muttamattāva vegena taṃ gharaṃ gantvā ‘‘kuhiṃ me sahāyikā’’ti pucchi. ‘‘Kuhiṃ naṃ passissasi, tassā imasmiṃ ṭhāne jātajātadārake yakkhinī āgantvā khādati, tasmā kulagehaṃ gatā’’ti. Sā ‘‘yattha vā tattha vā gacchatu, na me muccissatī’’ti veravegasamussāhitamānasā nagarābhimukhī pakkhandi. Itarāpi nāmaggahaṇadivase naṃ dārakaṃ nhāpetvā nāmaṃ katvā, ‘‘sāmi, idāni sakagharaṃ gacchāmā’’ti puttamādāya sāmikena saddhiṃ vihāramajjhe gatamaggena gacchantī puttaṃ sāmikassa datvā vihārapokkharaṇiyā nhātvā sāmike nhāyante uttaritvā puttassa thaññaṃ pāyamānā ṭhitā yakkhiniṃ āgacchantiṃ disvā sañjānitvā, ‘‘sāmi, vegena ehi, ayaṃ sā yakkhinī, vegena ehi, ayaṃ sā yakkhinī’’ti uccāsaddaṃ katvā yāva tassa āgamanaṃ saṇṭhātuṃ asakkontī nivattetvā antovihārābhimukhī pakkhandi.

Tasmiṃ samaye satthā parisamajjhe dhammaṃ desesi. Sā puttaṃ tathāgatassa pādapiṭṭhe nipajjāpetvā ‘‘tumhākaṃ mayā esa dinno, puttassa me jīvitaṃ dethā’’ti āha. Dvārakoṭṭhake adhivattho sumanadevo nāma yakkhiniyā anto pavisituṃ nādāsi. Satthā ānandattheraṃ āmantetvā ‘‘gaccha, ānanda, taṃ yakkhiniṃ pakkosāhī’’ti āha. Thero pakkosi. Itarā ‘‘ayaṃ, bhante, āgacchatī’’ti āha. Satthā ‘‘etu, mā saddamakāsī’’ti vatvā taṃ āgantvā ṭhitaṃ ‘‘kasmā evaṃ karosi, sace tumhe mādisassa buddhassa sammukhībhāvaṃ nāgamissatha, ahinakulānaṃ viya acchaphandanānaṃ viya kākolūkānaṃ viya ca kappaṭṭhitikaṃ vo veraṃ abhavissa , kasmā veraṃ paṭiveraṃ karotha. Verañhi averena upasammati, no verenā’’ti vatvā imaṃ gāthamāha –

5.

‘‘Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantano’’ti.

Tattha na hi verenāti yathā hi kheḷasiṅghāṇikādīhi asucīhi makkhitaṃ ṭhānaṃ teheva asucīhi dhovantā suddhaṃ niggandhaṃ kātuṃ na sakkonti, atha kho taṃ ṭhānaṃ bhiyyosomattāya asuddhatarañceva duggandhatarañca hoti; evameva akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto verena veraṃ vūpasametuṃ na sakkoti, atha kho bhiyyo bhiyyo verameva karoti. Iti verāni nāma verena kismiñci kāle na sammanti, atha kho vaḍḍhantiyeva. Averena ca sammantīti yathā pana tāni kheḷādīni asucīni vippasannena udakena dhoviyamānāni nassanti, taṃ ṭhānaṃ suddhaṃ hoti sugandhaṃ; evameva averena khantimettodakena yoniso manasikārena paccavekkhaṇena verāni vūpasammanti paṭippassambhanti abhāvaṃ gacchanti. Esa dhammo sanantanoti esa averena verūpasamanasaṅkhāto porāṇako dhammo; sabbesaṃ buddhapaccekabuddhakhīṇāsavānaṃ gatamaggoti.

Gāthāpariyosāne yakkhinī sotāpattiphale patiṭṭhahi. Sampattaparisāyapi dhammadesanā sātthikā ahosi.

Satthā taṃ itthiṃ āha – ‘‘etissā tava puttaṃ dehī’’ti. ‘‘Bhāyāmi, bhante’’ti. ‘‘Mā bhāyi, natthi te etaṃ nissāya paripantho’’ti āha. Sā tassā puttamadāsi. Sā taṃ cumbitvā āliṅgetvā puna mātuyeva datvā rodituṃ ārabhi. Atha naṃ satthā ‘‘kimeta’’nti pucchi. ‘‘Bhante, ahaṃ pubbe yathā vā tathā vā jīvikaṃ kappentīpi kucchipūraṃ nālatthaṃ, idāni kathaṃ jīvissāmī’’ti. Atha naṃ satthā ‘‘mā cintayī’’ti samassāsetvā taṃ itthimāha – ‘‘imaṃ netvā attano gehe nivāsāpetvā aggayāgubhattehi paṭijaggāhī’’ti. Sā taṃ netvā piṭṭhivaṃse patiṭṭhāpetvā aggayāgubhattehi paṭijaggi, tassā vīhipaharaṇakāle musalaggena muddhaṃ paharantaṃ viya upaṭṭhāsi. Sā sahāyikaṃ āmantetvā ‘‘imasmiṃ ṭhāne vasituṃ na sakkomi, aññattha maṃ patiṭṭhāpehī’’ti vatvā musalasālāya udakacāṭiyaṃ uddhane nibbakose saṅkārakūṭe gāmadvāre cāti etesu ṭhānesu patiṭṭhāpitāpi idha me musalena sīsaṃ bhindantaṃ viya upaṭṭhāti, idha dārakā ucchiṭṭhodakaṃ otārenti, idha sunakhā nipajjanti, idha dārakā asuciṃ karonti, idha kacavaraṃ chaḍḍenti, idha gāmadārakā lakkhayoggaṃ karontīti sabbāni tāni paṭikkhipi. Atha naṃ bahigāme vivittokāse patiṭṭhāpetvā tattha tassā aggayāgubhattādīni haritvā paṭijaggi. Sā yakkhinī evaṃ cintesi – ‘‘ayaṃ me sahāyikā idāni bahūpakārā, handāhaṃ kiñci paṭiguṇaṃ karomī’’ti. Sā ‘‘imasmiṃ saṃvacchare subbuṭṭhikā bhavissati, thalaṭṭhāne sassaṃ karohi, imasmiṃ saṃvacchare dubbuṭṭhikā bhavissati, ninnaṭṭhāneyeva sassaṃ karohī’’ti sahāyikāya āroceti. Sesajanehi katasassaṃ atiudakena vā anodakena vā nassati, tassā ativiya sampajjati. Atha naṃ sesajanā, ‘‘amma, tayā katasassaṃ neva accodakena, na anudakena nassati, subbuṭṭhidubbuṭṭhibhāvaṃ ñatvā kammaṃ karosi, kiṃ nu kho eta’’nti pucchiṃsu. ‘‘Amhākaṃ sahāyikā yakkhinī subbuṭṭhidubbuṭṭhibhāvaṃ ācikkhati, mayaṃ tassā vacanena thalesu ninnesu sassāni karoma, tena no sampajjati. Kiṃ na passatha? Nibaddhaṃ amhākaṃ gehato yāgubhattādīni hariyamānāni, tāni etissā harīyanti, tumhepi etissā aggayāgubhattādīni haratha, tumhākampi kammante olokessatī’’ti. Athassā sakalanagaravāsino sakkāraṃ kariṃsu. Sāpi tato paṭṭhāya sabbesaṃ kammante olokentī lābhaggappattā ahosi mahāparivārā. Sā aparabhāge aṭṭha salākabhattāni paṭṭhapesi. Tāni yāvajjakālā dīyantiyevāti.

Kāḷayakkhinīvatthu catutthaṃ.

5. Kosambakavatthu

Pareca na vijānantīti imaṃ dhammadesanaṃ satthā jetavane viharanto kosambake bhikkhū ārabbha kathesi.

Kosambiyañhi ghositārāme pañcasatapañcasataparivārā dve bhikkhū vihariṃsu vinayadharo ca dhammakathiko ca. Tesu dhammakathiko ekadivasaṃ sarīravalañjaṃ katvā udakakoṭṭhake ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Pacchā vinayadharo tattha paviṭṭho taṃ udakaṃ disvā nikkhamitvā itaraṃ pucchi, ‘‘āvuso, tayā udakaṃ ṭhapita’’nti? ‘‘Āma, āvuso’’ti. ‘‘Kiṃ panettha āpattibhāvaṃ na jānāsī’’ti? ‘‘Āma, na jānāmī’’ti. ‘‘Hoti, āvuso, ettha āpattī’’ti. ‘‘Tena hi paṭikarissāmi na’’nti. ‘‘Sace pana te, āvuso, asañcicca assatiyā kataṃ, natthi āpattī’’ti. So tassā āpattiyā anāpattidiṭṭhi ahosi. Vinayadharopi attano nissitakānaṃ ‘‘ayaṃ dhammakathiko āpattiṃ āpajjamānopi na jānātī’’ti ārocesi. Te tassa nissitake disvā ‘‘tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī’’ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – ‘‘ayaṃ vinayadharo pubbe anāpattīti vatvā idāni āpattīti vadati, musāvādī eso’’ti. Te gantvā ‘‘tumhākaṃ upajjhāyo musāvādī’’ti āhaṃsu. Te evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Kato vinayadharo okāsaṃ labhitvā dhammakathikassa āpattiyā adassane ukkhepanīyakammamakāsi. Tato paṭṭhāya tesaṃ paccayadāyakā upaṭṭhākāpi dve koṭṭhāsā ahesuṃ, ovādapaṭiggāhakā bhikkhuniyopi ārakkhadevatāpi tāsaṃ sandiṭṭhasambhattā ākāsaṭṭhadevatāpīti yāva brahmalokā sabbepi puthujjanā dve pakkhā ahesuṃ. Cātumahārājikaṃ ādiṃ katvā yāva akaniṭṭhabhāvanā pana ekaninnādaṃ kolāhalaṃ agamāsi.

Atheko aññataro bhikkhu tathāgatamupasaṅkamitvā ukkhepakānaṃ vinayadharaantevāsikānaṃ ‘‘dhammikenevāyaṃ vinayakammena ukkhitto’’ti laddhiñca, ukkhittānuvattakānaṃ dhammakathikaantevāsikānaṃ pana ‘‘adhammikeneva kammena ukkhitto’’ti laddhiñca, ukkhepakehi vāriyamānānampi ca tesaṃ taṃ anuparivāretvā vicaraṇabhāvañca ārocesi bhagavā ‘‘samaggā kira hontū’’ti dve vāre pesetvā ‘‘na icchanti, bhante, samaggā bhavitu’’nti sutvā tatiyavāre ‘‘bhinno bhikkhusaṅgho, bhinno bhikkhusaṅgho’’ti tesaṃ santikaṃ gantvā ukkhepakānaṃ ukkhepane, itaresañca āpattiyā adassane ādīnavaṃ kathetvā puna tesaṃ tattheva ekasīmāyaṃ uposathādīni anujānitvā bhattaggādīsu bhaṇḍanajātānaṃ ‘‘āsanantarikāya nisīditabba’’nti (mahāva. 456) bhattagge vattaṃ paññāpetvā ‘‘idānipi bhaṇḍanajātāva viharantī’’ti sutvā tattha gantvā ‘‘alaṃ, bhikkhave, mā bhaṇḍana’’ntiādīni vatvā, ‘‘bhikkhave, bhaṇḍanakalahaviggahavivādā nāmete anatthakārakā. Kalahaṃ nissāya hi laṭukikāpi sakuṇikā hatthināgaṃ jīvitakkhayaṃ pāpesī’’ti laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathetvā, ‘‘bhikkhave, samaggā hotha, mā vivadatha. Vivādaṃ nissāya hi anekasatasahassā vaṭṭakāpi jīvitakkhayaṃ pattā’’ti vaṭṭakajātakaṃ (jā. 1.1.118) kathesi. Evampi tesu bhagavato vacanaṃ anādiyantesu aññatarena dhammavādinā tathāgatassa vihesaṃ anicchantena ‘‘āgametu, bhante bhagavā, dhammasāmi, appossukko, bhante bhagavā, diṭṭhadhammasukhavihāramanuyutto viharatu, mayameva tena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā’’ti (mahāva. 457; ma. ni. 3.236) vutte atītaṃ āhari –

Bhūtapubbaṃ, bhikkhave, bārāṇasiyaṃ brahmadatto nāma kāsirājā ahosi. Brahmadattena dīghītissa kosalarañño rajjaṃ acchinditvā aññātakavesena vasantassa pituno māritabhāvañceva dīghāvukumārena attano jīvite dinne tato paṭṭhāya tesaṃ samaggabhāvañca kathetvā ‘‘tesañhi nāma, bhikkhave, rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissati. Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā’’ti ovaditvāpi neva te samagge kātuṃ asakkhi. So tāya ākiṇṇavihāratāya ukkaṇṭhito ‘‘ahaṃ kho idāni ākiṇṇo dukkhaṃ viharāmi, ime ca bhikkhū mama vacanaṃ na karonti. Yaṃnūnāhaṃ ekakova gaṇamhā vūpakaṭṭho vihareyya’’nti cintetvā kosambiyaṃ piṇḍāya caritvā anapaloketvā bhikkhusaṅghaṃ ekakova attano pattacīvaramādāya bālakaloṇakagāmaṃ gantvā tattha bhaguttherassa ekacārikavattaṃ kathetvā pācinavaṃsamigadāye tiṇṇaṃ kulaputtānaṃ sāmaggiyānisaṃsaṃ kathetvā yena pālileyyakaṃ atthi, tadavasari. Tatra sudaṃ bhagavā pālileyyakaṃ upanissāya rakkhitavanasaṇḍe bhaddasālamūle pālileyyakena hatthinā upaṭṭhiyamāno phāsukaṃ vassāvāsaṃ vasi.

Kosambivāsinopi kho upāsakā vihāraṃ gantvā satthāraṃ apassantā ‘‘kuhiṃ, bhante, satthā’’ti pucchitvā ‘‘pālileyyakavanasaṇḍaṃ gato’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Amhe samagge kātuṃ vāyami, mayaṃ pana na samaggā ahumhā’’ti. ‘‘Kiṃ, bhante, tumhe satthu santike pabbajitvā tasmiṃ sāmaggiṃ karonte samaggā nāhuvatthā’’ti? ‘‘Evamāvuso’’ti. ‘‘Manussā ime satthu santike pabbajitvā tasmiṃ sāmaggiṃ karontepi samaggā na jātā, mayaṃ ime nissāya satthāraṃ daṭṭhuṃ na labhimhā, imesaṃ neva āsanaṃ dassāma, na abhivādanādīni karissāmā’’ti tato paṭṭhāya tesaṃ sāmīcimattampi na kariṃsu. Te appāhāratāya sussamānā katipāheneva ujukā hutvā aññamaññaṃ accayaṃ desetvā khamāpetvā ‘‘upāsakā mayaṃ samaggā jātā, tumhepi no purimasadisā hothā’’ti āhaṃsu. ‘‘Khamāpito pana vo, bhante, satthā’’ti. ‘‘Na khamāpito, āvuso’’ti. ‘‘Tena hi satthāraṃ khamāpetha, satthu khamāpitakāle mayampi tumhākaṃ purimasadisā bhavissāmā’’ti. Te antovassabhāvena satthu santikaṃ gantuṃ avisahantā dukkhena taṃ antovassaṃ vītināmesuṃ. Satthā pana tena hatthinā upaṭṭhiyamāno sukhaṃ vasi. Sopi hi hatthināgo gaṇaṃ pahāya phāsuvihāratthāyeva taṃ vanasaṇḍaṃ pāvisi.

Yathāha – ‘‘ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthīnīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā cassa me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, yaṃnūnāhaṃ ekova gaṇamhā vūpakaṭṭho vihareyya’’nti (mahāva. 467; udā. 35). Atha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ rakkhitavanasaṇḍaṃ bhaddasālamūlaṃ, yena bhagavā tenupasaṅkami, upasaṅkamitvā pana bhagavantaṃ vanditvā olokento aññaṃ kiñci adisvā bhaddasālamūlaṃ pādeneva paharanto tacchetvā soṇḍāya sākhaṃ gahetvā sammajji. Tato paṭṭhāya soṇḍāya ghaṭaṃ gahetvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, uṇhodakena atthe sati uṇhodakaṃ paṭiyādeti. Kathaṃ? Hatthena kaṭṭhāni ghaṃsitvā aggiṃ sampādeti, tattha dārūni pakkhipanto aggiṃ jāletvā tattha pāsāṇe pakkhipitvā pacitvā dārudaṇḍakena pavaṭṭetvā paricchinnāya khuddakasoṇḍikāya khipati, tato hatthaṃ otāretvā udakassa tattabhāvaṃ jānitvā gantvā satthāraṃ vandati. Satthā ‘‘udakaṃ te tāpitaṃ pālileyyakā’’ti vatvā tattha gantvā nhāyati . Athassa nānāvidhāni phalāni āharitvā deti. Yadā pana satthā gāmaṃ piṇḍāya pavisati, tadā satthu pattacīvaramādāya kumbhe patiṭṭhapetvā satthārā saddhiṃyeva gacchati. Satthā gāmūpacāraṃ patvā ‘‘pālileyyaka ito paṭṭhāya tayā gantuṃ na sakkā, āhāra me pattacīvara’’nti āharāpetvā gāmaṃ piṇḍāya pāvisi. Sopi yāva satthu nikkhamanā tattheva ṭhatvā āgamanakāle paccuggamanaṃ katvā purimanayeneva pattacīvaraṃ gahetvā vasanaṭṭhāne otāretvā vattaṃ dassetvā sākhāya bījati, rattiṃ vāḷamigaparipanthanivāraṇatthaṃ mahantaṃ daṇḍaṃ soṇḍāya gahetvā ‘‘satthāraṃ rakkhissāmī’’ti yāva aruṇuggamanā vanasaṇḍassa antarantarena vicarati, tato paṭṭhāyayeva kira so vanasaṇḍo pālileyyakarakkhitavanasaṇḍo nāma jāto. Aruṇe uggate mukhodakadānaṃ ādiṃ katvā tenevūpāyena sabbavattāni karoti.

Atheko makkaṭo taṃ hatthiṃ uṭṭhāya samuṭṭhāya divase divase tathāgatassa ābhisamācārikaṃ karontaṃ disvā ‘‘ahampi kiñcideva karissāmī’’ti vicaranto ekadivasaṃ nimmakkhikaṃ daṇḍakamadhuṃ disvā daṇḍakaṃ bhañjitvā daṇḍakeneva saddhiṃ madhupaṭalaṃ satthu santikaṃ āharitvā kadalipattaṃ chinditvā tattha ṭhapetvā adāsi . Satthā gaṇhi. Makkaṭo ‘‘karissati nu kho paribhogaṃ na karissatī’’ti olokento gahetvā nisinnaṃ disvā ‘‘kiṃ nu kho’’ti cintetvā daṇḍakoṭiyaṃ gahetvā parivattetvā upadhārento aṇḍakāni disvā tāni saṇikaṃ apanetvā puna adāsi. Satthā paribhogamakāsi. So tuṭṭhamānaso taṃ taṃ sākhaṃ gahetvā naccantova aṭṭhāsi. Athassa gahitasākhāpi akkantasākhāpi bhijjiṃsu. So ekasmiṃ khāṇumatthake patitvā niviṭṭhagatto satthari pasanneneva cittena kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne nibbatti, accharāsahassaparivāro makkaṭadevaputto nāma ahosi.

Tathāgatassa tattha hatthināgena upaṭṭhiyamānassa vasanabhāvo sakalajambudīpe pākaṭo ahosi. Sāvatthinagarato ‘‘anāthapiṇḍiko visākhā ca mahāupāsikā’’tievamādīni mahākulāni ānandattherassa sāsanaṃ pahiṇiṃsu ‘‘satthāraṃ no, bhante, dassethā’’ti. Disāvāsinopi pañcasatā bhikkhū vuṭṭhavassā ānandattheraṃ upasaṅkamitvā ‘‘cirassutā no, āvuso ānanda, bhagavato sammukhā dhammī kathā, sādhu mayaṃ, āvuso ānanda, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā’’ti yāciṃsu. Thero te bhikkhū ādāya tattha gantvā ‘‘temāsaṃ ekavihārino tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamituṃ ayutta’’nti cintetvā te bhikkhū bahi ṭhapetvā ekakova satthāraṃ upasaṅkami. Pālileyyako taṃ disvā daṇḍamādāya pakkhandi. Satthā oloketvā apehi ‘‘apehi pālileyyaka, mā nivārayi, buddhupaṭṭhāko eso’’ti āha. So tattheva daṇḍaṃ chaḍḍetvā pattacīvarapaṭiggahaṇaṃ āpucchi. Thero nādāsi. Nāgo ‘‘sace uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake attano parikkhāraṃ na ṭhapessatī’’ti cintesi. Thero pattacīvaraṃ bhūmiyaṃ ṭhapesi. Vattasampannā hi garūnaṃ āsane vā sayane vā attano parikkhāraṃ na ṭhapenti.

Thero satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā ‘‘ānanda, ekova āgatosī’’ti pucchitvā pañcasatehi bhikkhūhi saddhiṃ āgatabhāvaṃ sutvā ‘‘kahaṃ panete’’ti vatvā ‘‘tumhākaṃ cittaṃ ajānanto bahi ṭhapetvā āgatomhī’’ti vutte ‘‘pakkosāhi ne’’ti āha. Thero tathā akāsi. Te bhikkhū āgantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā tehi bhikkhūhi, ‘‘bhante bhagavā, hi buddhasukhumālo ceva khattiyasukhumālo ca, tumhehi temāsaṃ ekakehi tiṭṭhantehi nisīdantehi ca dukkaraṃ kataṃ, vattapaṭivattakārakopi mukhodakādidāyakopi nāhosi maññe’’ti vutte, ‘‘bhikkhave, pālileyyakahatthinā mama sabbakiccāni katāni. Evarūpañhi sahāyaṃ labhantena ekatova vasituṃ yuttaṃ, alabhantassa ekacārikabhāvova seyyo’’ti vatvā imā nāgavagge tisso gāthā abhāsi –

‘‘Sace labhetha nipakaṃ sahāyaṃ,

Saddhiṃcaraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satīmā.

‘‘No ce labhetha nipakaṃ sahāyaṃ,

Saddhiṃcaraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya,

Eko care mātaṅgaraññeva nāgo.

‘‘Ekassa caritaṃ seyyo,

Natthi bāle sahāyatā;

Eko care na ca pāpāni kayirā,

Appossukko mātaṅgaraññeva nāgo’’ti. (mahāva. 464; ma. ni. 3.237; dha. pa. 328-330; su. ni. 45-46);

Gāthāpariyosāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu. Ānandattheropi anāthapiṇḍikādīhi pesitasāsanaṃ ārocetvā, ‘‘bhante, anāthapiṇḍikappamukhā te pañca ariyasāvakakoṭiyo tumhākaṃ āgamanaṃ paccāsīsantī’’ti āha. Satthā ‘‘tena hi gaṇhāhi pattacīvara’’nti pattacīvaraṃ gāhāpetvā nikkhami. Nāgo gantvā gatamagge tiriyaṃ aṭṭhāsi. ‘‘Kiṃ karoti, bhante, nāgo’’ti? ‘‘Tumhākaṃ, bhikkhave, bhikkhaṃ dātuṃ paccāsīsati, dīgharattaṃ kho panāyaṃ mayhaṃ upakārako, nāssa cittaṃ kopetuṃ vaṭṭati, nivattatha, bhikkhave’’ti satthā bhikkhū gahetvā nivatti. Hatthīpi vanasaṇḍaṃ pavisitvā panasakadaliphalādīni nānāphalāni saṃharitvā rāsiṃ katvā punadivase bhikkhūnaṃ adāsi. Pañcasatā bhikkhū sabbāni khepetuṃ nāsakkhiṃsu. Bhattakiccapariyosāne satthā pattacīvaraṃ gāhetvā nikkhami. Nāgo bhikkhūnaṃ antarantarena gantvā satthu purato tiriyaṃ aṭṭhāsi. ‘‘Kiṃ karoti, bhante, nāgo’’ti? ‘‘Ayañhi bhikkhave, tumhe pesetvā maṃ nivattetukāmo’’ti. Atha naṃ satthā ‘‘pālileyyaka, idaṃ pana mama anivattagamanaṃ, tava iminā attabhāvena jhānaṃ vā vipassanaṃ vā maggaphalaṃ vā natthi, tiṭṭha tva’’nti āha. Taṃ sutvā nāgo mukhe soṇḍaṃ pakkhipitvā rodanto pacchato pacchato agamāsi. So hi satthāraṃ nivattetuṃ labhanto teneva niyāmena yāvajīvaṃ paṭijaggeyya, satthā pana taṃ gāmūpacāraṃ patvā ‘‘pālileyyaka ito paṭṭhāya tava abhūmi, manussāvāso saparipantho, tiṭṭha tva’’nti āha. So rodamāno tattheva ṭhatvā satthari cakkhupathaṃ vijahante hadayena phalitena kālaṃ katvā satthari pasādena tāvatiṃsabhavane tiṃsayojanike kanakavimāne accharāsahassamajjhe nibbatti, pālileyyakadevaputtoyevassa nāmaṃ ahosi.

Satthāpi anupubbena jetavanaṃ agamāsi. Kosambakā bhikkhū ‘‘satthā kira sāvatthiṃ āgato’’ti sutvā satthāraṃ khamāpetuṃ tattha agamaṃsu. Kosalarājā ‘‘te kira kosambakā bhaṇḍanakārakā bhikkhū āgacchantī’’ti sutvā satthāraṃ upasaṅkamitvā ‘‘ahaṃ, bhante, tesaṃ mama vijitaṃ pavisituṃ na dassāmī’’ti āha. ‘‘Mahārāja, sīlavantā ete bhikkhū, kevalaṃ aññamaññaṃ vivādena mama vacanaṃ na gaṇhiṃsu, idāni maṃ khamāpetuṃ āgacchanti, āgacchantu mahārājā’’ti. Anāthapiṇḍikopi ‘‘ahaṃ, bhante, tesaṃ vihāraṃ pavisituṃ na dassāmī’’ti vatvā tatheva bhagavatā paṭikkhitto tuṇhī ahosi. Sāvatthiyaṃ anuppattānaṃ pana tesaṃ bhagavā ekamante vivittaṃ kārāpetvā senāsanaṃ dāpesi. Aññe bhikkhū tehi saddhiṃ neva ekato nisīdanti, na tiṭṭhanti, āgatāgatā satthāraṃ pucchanti – ‘‘katamete, bhante, bhaṇḍanakārakā kosambakā bhikkhū’’ti? Satthā ‘‘ete’’ti dasseti. ‘‘Ete kira te, ete kira te’’ti āgatāgatehi aṅgulikā dassiyamānā lajjāya sīsaṃ ukkhipituṃ asakkontā bhagavato pādamūle nipajjitvā bhagavantaṃ khamāpesuṃ. Satthā ‘‘bhāriyaṃ vo, bhikkhave, kataṃ, tumhe hi nāma mādisassa buddhassa santike pabbajitvā mayi sāmaggiṃ karonte mama vacanaṃ na karittha, porāṇakapaṇḍitāpi vajjhappattānaṃ mātāpitūnaṃ ovādaṃ sutvā tesu jīvitā voropiyamānesupi taṃ anatikkamitvā pacchā dvīsu raṭṭhesu rajjaṃ kārayiṃsū’’ti vatvā punadeva kosambikajātakaṃ (jā. 1.9.10 ādayo) kathetvā ‘‘evaṃ, bhikkhave, dīghāvukumāro mātāpitūsu jīvitā voropiyamānesupi tesaṃ ovādaṃ anatikkamitvā pacchā brahmadattassa dhītaraṃ labhitvā dvīsu kāsikosalaraṭṭhesu rajjaṃ kāresi, tumhehi pana mama vacanaṃ akarontehi bhāriyaṃ kata’’nti vatvā imaṃ gāthamāha –

6.

‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā’’ti.

Tattha pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te tattha saṅghamajjhe kolāhalaṃ karontā ‘‘mayaṃ yamāmase uparamāma vinassāma satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti na vijānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā ‘‘mayaṃ maccusantikaṃ gacchāmā’’ti vijānanti. Tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Atha nesaṃ tāya paṭipattiyā te medhagā sammantīti. Atha vā pare cāti pubbe mayā ‘‘mā, bhikkhave, bhaṇḍana’’ntiādīni vatvā ovadiyamānāpi mama ovādassa apaṭiggahaṇena atikkamanena amāmakā pare nāma. ‘‘Mayaṃ chandādivasena micchāgāhaṃ gahetvā ettha saṅghamajjhe yamāmase bhaṇḍanādīnaṃ vuddhiyā vāyamāmā’’ti na vijānanti. Idāni pana yoniso paccavekkhamānā tattha tumhākaṃ antare ye ca paṇḍitapurisā ‘‘pubbe mayaṃ chandādivasena vāyamantā ayoniso paṭipannā’’ti vijānanti, tato tesaṃ santikā te paṇḍitapurise nissāya ime dāni kalahasaṅkhātā medhagā sammantīti ayamettha atthoti.

Gāthāpariyosāne sampattabhikkhū sotāpattiphalādīsu patiṭṭhahiṃsūti.

Kosambakavatthu pañcamaṃ.

6. Mahākāḷattheravatthu

Subhānupassinti imaṃ dhammadesanaṃ satthā setabyanagaraṃ upanissāya siṃsapāvane viharanto cūḷakāḷamahākāḷe ārabbha kathesi.

Setabyanagaravāsino hi cūḷakāḷo, majjhimakāḷo, mahākāḷoti tayo bhātaro kuṭumbikā . Tesu jeṭṭhakaniṭṭhā disāsu vicaritvā pañcahi sakaṭasatehi bhaṇḍaṃ āharanti, majjhimakāḷo ābhataṃ vikkiṇāti. Athekasmiṃ samaye te ubhopi bhātaro pañcahi sakaṭasatehi nānābhaṇḍaṃ gahetvā sāvatthiṃ gantvā sāvatthiyā ca jetavanassa ca antare sakaṭāni mocayiṃsu. Tesu mahākāḷo sāyanhasamaye mālāgandhādihatthe sāvatthivāsino ariyasāvake dhammassavanāya gacchante disvā ‘‘kuhiṃ ime gacchantī’’ti pucchitvā tamatthaṃ sutvā ‘‘ahampi gamissāmī’’ti cintetvā kaniṭṭhaṃ āmantetvā, ‘‘tāta, tesu sakaṭesu appamatto hohi, ahaṃ dhammaṃ sotuṃ gacchāmī’’ti vatvā gantvā tathāgataṃ vanditvā parisapariyante nisīdi. Satthā taṃ disvā tassa ajjhāsayavasena anupubbiṃ kathaṃ kathento dukkhakkhandhasuttādivasena (ma. ni. 1.163 ādayo) anekapariyāyena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca kathesi. Taṃ sutvā mahākāḷo ‘‘sabbaṃ kira pahāya gantabbaṃ, paralokaṃ gacchantaṃ neva bhogā, na ñātakā ca anugacchanti, kiṃ me gharāvāsena pabbajissāmī’’ti cintetvā mahājane satthāraṃ vanditvā pakkante satthāraṃ pabbajjaṃ yācitvā satthārā ‘‘natthi te koci apaloketabbo’’ti vutte, ‘‘kaniṭṭho me, bhante, atthī’’ti vatvā tena hi ‘‘apalokehi na’’nti vutte, ‘‘sādhu, bhante’’ti vatvā gantvā kaniṭṭhaṃ pakkosāpetvā, ‘‘tāta, imaṃ sabbaṃ sāpateyyaṃ paṭipajjāhī’’ti āha. ‘‘Tumhe pana kiṃ karissatha bhātikā’’ti? ‘‘Ahaṃ satthu santike pabbajissāmī’’ti. So taṃ nānappakārehi yācitvā nivattetuṃ asakkonto ‘‘sādhu, sāmi, yathā ajjhāsayaṃ karothā’’ti āha. Mahākāḷo gantvā satthu santike pabbaji. ‘‘Ahaṃ bhātikaṃ gahetvāva uppabbajissāmī’’ti cūḷakāḷopi pabbaji. Aparabhāge mahākāḷo upasampadaṃ labhitvā satthāraṃ upasaṅkamitvā sāsane dhurāni pucchitvā satthārā dvīsu dhuresu kathitesu ‘‘ahaṃ, bhante, mahallakakāle pabbajitattā ganthadhuraṃ pūretuṃ na sakkhissāmi, vipassanādhuraṃ pana pūressāmī’’ti yāva arahattā kammaṭṭhānaṃ kathāpetvā sosānikadhutaṅgaṃ samādāya paṭhamayāmātikkante sabbesu niddaṃ okkantesu susānaṃ gantvā paccūsakāle sabbesu anuṭṭhitesuyeva vihāraṃ āgacchati.

Athekā susānagopikā kālī nāma chavaḍāhikā therassa ṭhitaṭṭhānaṃ nisinnaṭṭhānaṃ caṅkamitaṭṭhānañca disvā ‘‘ko nu kho idhāgacchati, pariggaṇhissāmi na’’nti pariggaṇhituṃ asakkontī ekadivasaṃ susānakuṭikāyameva dīpaṃ jāletvā puttadhītaro ādāya gantvā ekamante nilīyamānā majjhimayāme theraṃ āgacchantaṃ disvā gantvā vanditvā, ‘‘ayyo, no, bhante, imasmiṃ ṭhāne viharatī’’ti āha. ‘‘Āma, upāsike’’ti. ‘‘Bhante, susāne viharantehi nāma vattaṃ uggaṇhituṃ vaṭṭatī’’ti. Thero ‘‘kiṃ pana mayaṃ tayā kathitavatte vattissāmā’’ti avatvā ‘‘kiṃ kātuṃ vaṭṭati upāsike’’ti āha. ‘‘Bhante, sosānikehi nāma susāne vasanabhāvo susānagopakānañca vihāre mahātherassa ca gāmabhojakassa ca kathetuṃ vaṭṭatī’’ti. ‘‘Thero kiṃ kāraṇā’’ti? ‘‘Katakammā corā dhanasāmikehi padānupadaṃ anubaddhā susāne bhaṇḍakaṃ chaḍḍetvā palāyanti, atha manussā sosānikānaṃ paripanthaṃ karonti, etesaṃ pana kathite ‘mayaṃ imassa bhaddantassa ettakaṃ nāma kālaṃ ettha vasanabhāvaṃ jānāma, acoro eso’ti upaddavaṃ nivārenti. Tasmā etesaṃ kathetuṃ vaṭṭatī’’ti.

‘‘Thero aññaṃ kiṃ kātabba’’nti? ‘‘Bhante, susāne vasantena nāma ayyena macchamaṃsatilapiṭṭhatelaguḷādīni vajjetabbāni, divā na niddāyitabbaṃ, kusītena na bhavitabbaṃ, āraddhavīriyena bhavitabbaṃ, asaṭhena amāyāvinā hutvā kalyāṇajjhāsayena bhavitabbaṃ, sāyaṃ sabbesu suttesu vihārato āgantabbaṃ, paccūsakāle sabbesu anuṭṭhitesuyeva vihāraṃ gantabbaṃ. Sace, bhante, ayyo imasmiṃ ṭhāne evaṃ viharanto pabbajitakiccaṃ matthakaṃ pāpetuṃ sakkhissati, sace matasarīraṃ ānetvā chaḍḍenti, ahaṃ kambalakūṭāgāraṃ āropetvā gandhamālādīhi sakkāraṃ katvā sarīrakiccaṃ karissāmi. No ce sakkhissati, citakaṃ āropetvā aggiṃ jāletvā saṅkunā ākaḍḍhitvā bahi khipitvā pharasunā koṭṭetvā khaṇḍākhaṇḍikaṃ chinditvā aggimhi pakkhipitvā jhāpessāmī’’ti āha. Atha naṃ thero ‘‘sādhu bhadde, ekaṃ pana rūpārammaṇaṃ disvā mayhaṃ katheyyāsī’’ti āha. Sā ‘‘sādhū’’ti paccassosi. Thero yathājjhāsayena susāne samaṇadhammaṃ karoti. Cūḷakāḷatthero pana uṭṭhāya samuṭṭhāya gharāvāsaṃ cinteti, puttadāraṃ anussarati. ‘‘Bhātiko me atibhāriyaṃ kammaṃ karotī’’ti cinteti.

Athekā kuladhītā taṃmuhuttasamuṭṭhitena byādhinā sāyanhasamaye amilātā akilantā kālamakāsi. Tamenaṃ ñātakādayo dārutelādīhi saddhiṃ sāyaṃ susānaṃ netvā susānagopikāya ‘‘imaṃ jhāpehī’’ti bhatiṃ datvā niyyādetvā pakkamiṃsu. Sā tassā pārutavatthaṃ apanetvā taṃmuhuttamataṃ pīṇitapīṇitaṃ suvaṇṇavaṇṇaṃ sarīraṃ disvā, ‘‘imaṃ ayyassa dassetuṃ patirūpaṃ ārammaṇa’’nti cintetvā gantvā theraṃ vanditvā, ‘‘bhante, evarūpaṃ nāma ārammaṇaṃ atthi, oloketha ayyā’’ti āha. Thero ‘‘sādhū’’ti vatvā pārupanaṃ nīharāpetvā pādatalato yāva kesaggā oloketvā ‘‘atipīṇitametaṃ rūpaṃ suvaṇṇavaṇṇaṃ aggimhi naṃ pakkhipitvā mahājālāhi gahitamattakāle mayhaṃ āroceyyāsī’’ti vatvā sakaṭṭhānameva gantvā nisīdi. Sā tathā katvā therassa ārocesi. Thero gantvā olokesi. Jālāya pahaṭapahaṭaṭṭhānaṃ kabaragāviyā viya sarīravaṇṇaṃ ahosi, pādā namitvā olambiṃsu, hatthā paṭikuṭiṃsu, ūrunalāṭaṃ niccammaṃ ahosi . Thero ‘‘idaṃ sarīraṃ idāneva olokentānaṃ apariyantakaraṃ hutvā idāneva khayaṃ pattaṃ vayaṃ patta’’nti rattiṭṭhānaṃ gantvā nisīditvā khayavayaṃ sampassamāno –

‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti. (dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143; jā. 1.1.95) –

Gāthaṃ vatvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.

Tasmiṃ arahattaṃ patte satthā bhikkhusaṅghaparivuto cārikaṃ caramāno setabyaṃ gantvā siṃsapāvanaṃ pāvisi. Cūḷakāḷassa bhariyāyo ‘‘satthā kira anuppatto siṃsapāvana’’nti sutvā ‘‘amhākaṃ sāmikaṃ gaṇhissāmā’’ti pesetvā satthāraṃ nimantāpesuṃ. Buddhānaṃ pana apariciṇṇaṭṭhāne āsanapaññattiṃ ācikkhantena ekena bhikkhunā paṭhamataraṃ gantuṃ vaṭṭati. Buddhānañhi majjhimaṭṭhāne āsanaṃ paññāpetvā tassa dakkhiṇato sāriputtattherassa, vāmato mahāmoggallānattherassa, tato paṭṭhāya ubhosu passesu bhikkhusaṅghassa āsanaṃ paññāpetabbaṃ hoti. Tasmā mahākāḷatthero cīvarapārupanaṭṭhāne ṭhatvā, ‘‘cūḷakāḷa, tvaṃ purato gantvā āsanapaññattiṃ ācikkhā’’ti cūḷakāḷaṃ pesesi. Tassa diṭṭhakālato paṭṭhāya gehajanā tena saddhiṃ parihāsaṃ karontā nīcāsanāni saṅghattherassa koṭiyaṃ attharanti, uccāsanāni saṅghanavakassa koṭiyaṃ. Itaro ‘‘mā evaṃ karotha, nīcāsanāni upari mā paññāpetha, uccāsanāni upari paññāpetha, nīcāsanāni heṭṭhā’’ti āha. Itthiyo tassa vacanaṃ asuṇantiyo viya ‘‘tvaṃ kiṃ karonto vicarasi, kiṃ tava āsanāni paññāpetuṃ na vaṭṭati, tvaṃ kaṃ āpucchitvā pabbajito, kena pabbajitosi, kasmā idhāgatosī’’ti vatvā nivāsanapārupanaṃ acchinditvā setakāni nivāsetvā sīse ca mālācumbuṭakaṃ ṭhapetvā, ‘‘gaccha satthāraṃ ānehi, mayaṃ āsanāni paññāpessāmā’’ti pahiṇiṃsu. Na ciraṃ bhikkhubhāve ṭhatvā avassikova uppabbajitattā lajjituṃ na jānāti, tasmā so tena ākappena nirāsaṅkova gantvā satthāraṃ vanditvā buddhappamukhaṃ bhikkhusaṅghaṃ ādāya āgato. Bhikkhusaṅghassa pana bhattakiccāvasāne mahākāḷassa bhariyāyo ‘‘imāhi attano sāmiko gahito, mayampi amhākaṃ sāmikaṃ gaṇhissāmā’’ti cintetvā punadivase satthāraṃ nimantayiṃsu. Tadā pana āsanapaññāpanatthaṃ añño bhikkhu agamāsi. Tā tasmiṃ khaṇe okāsaṃ alabhitvā buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā bhikkhaṃ adaṃsu. Cūḷakāḷassa pana dve bhariyāyo, majjhimakāḷassa catasso, mahākāḷassa pana aṭṭha. Bhikkhūpi bhattakiccaṃ kātukāmā nisīditvā bhattakiccamakaṃsu, bahi gantukāmā uṭṭhāya agamaṃsu. Satthā pana nisīditvā bhattakiccaṃ kari. Tassa bhattakiccapariyosāne tā itthiyo, ‘‘bhante, mahākāḷo amhākaṃ anumodanaṃ katvā āgacchissati, tumhe purato gacchathā’’ti vadiṃsu. Satthā ‘‘sādhū’’ti vatvā purato agamāsi. Gāmadvāraṃ patvā bhikkhū ujjhāyiṃsu ‘‘kiṃ nāmetaṃ satthārā kataṃ, ñatvā nu kho kataṃ, udāhu ajānitvā. Hiyyo cūḷakāḷassa purato gatattā pabbajjantarāyo jāto, ajja aññassa purato gatattā antarāyo nāhosi. Idāni mahākāḷaṃ ṭhapetvā āgato, sīlavā kho pana bhikkhu ācārasampanno, karissati nu kho tassa pabbajjantarāya’’nti. Satthā tesaṃ vacanaṃ sutvā nivattitvā ṭhito ‘‘kiṃ kathetha, bhikkhave’’ti pucchi . Te tamatthaṃ ārocesuṃ. ‘‘Kiṃ pana tumhe, bhikkhave, cūḷakāḷaṃ viya mahākāḷaṃ sallakkhethā’’ti? ‘‘Āma, bhante’’. Tassa hi dve pajāpatiyo, imassa aṭṭha. ‘‘Aṭṭhahi parikkhipitvā gahito kiṃ karissati, bhante’’ti? Satthā ‘‘mā, bhikkhave, evaṃ avacuttha, cūḷakāḷo uṭṭhāya samuṭṭhāya subhārammaṇabahulo viharati, papāte ṭhito dubbalarukkhasadiso. Mayhaṃ pana putto mahākāḷo asubhānupassī viharati, ghanaselapabbato viya acalo’’ti vatvā imā gāthā abhāsi –

7.

‘‘Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;

Bhojanamhi cāmattaññuṃ, kusītaṃ hīnavīriyaṃ;

Taṃ ve pasahati māro, vāto rukkhaṃva dubbalaṃ.

8.

‘‘Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;

Bhojanamhi ca mattaññuṃ, saddhaṃ āraddhavīriyaṃ;

Taṃ ve nappasahatī māro, vāto selaṃva pabbata’’nti.

Tattha subhānupassiṃ viharantanti sutaṃ anupassantaṃ, iṭṭhārammaṇe mānasaṃ vissajjetvā viharantanti attho. Yo hi puggalo nimittaggāhaṃ anubyañjanaggāhaṃ gaṇhanto ‘‘nakhā sobhanā’’ti gaṇhāti, ‘‘aṅguliyo sobhanā’’ti gaṇhāti, ‘‘hatthapādā, jaṅghā, ūru, kaṭi, udaraṃ, thanā, gīvā, oṭṭhā, dantā, mukhaṃ, nāsā, akkhīni, kaṇṇā, bhamukā, nalāṭaṃ, kesā, sobhanā’’ti gaṇhāti, ‘‘kesā, lomā, nakhā, dantā, taco, sobhanā’’ti gaṇhāti, vaṇṇo subho, saṇṭhānaṃ subhanti, ayaṃ subhānupassī nāma. Evaṃ taṃ subhānupassiṃ viharantaṃ. Indriyesūti cakkhādīsu chasu indriyesu. Asaṃvutanti cakkhudvārādīni arakkhantaṃ. Pariyesanamattā paṭiggahaṇamattā paribhogamattāti imissā mattāya ajānanato bhojanamhi cāmattaññuṃ. Apica paccavekkhaṇamattā vissajjanamattāti imissāpi mattāya ajānanato amattaññuṃ, idaṃ bhojanaṃ dhammikaṃ, idaṃ adhammikantipi ajānantaṃ. Kāmacchandabyāpādavihiṃsāvitakkavasitāya kusītaṃ. Hīnavīriyanti nibbīriyaṃ catūsu iriyāpathesu vīriyakaraṇarahitaṃ. Pasahatīti abhibhavati ajjhottharati. Vāto rukkhaṃva dubbalanti balavavāto chinnapapāte jātaṃ dubbalarukkhaṃ viya. Yathā hi so vāto tassa dubbalarukkhassa pupphaphalapallavādīnipi pāteti, khuddakasākhāpi bhañjati, mahāsākhāpi bhañjati, samūlakampi taṃ rukkhaṃ uppāṭetvā uddhaṃmūlaṃ adhosākhaṃ katvā gacchati, evameva evarūpaṃ puggalaṃ anto uppanno kilesamāro pasahati, balavavāto dubbalarukkhassa pupphaphalapallavādipātanaṃ viya khuddānukhuddakāpattiāpajjanampi karoti, khuddakasākhābhañjanaṃ viya nissaggiyādiāpattiāpajjanampi karoti, mahāsākhābhañjanaṃ viya terasasaṅghādisesāpattiāpajjanampi karoti, uppāṭetvā uddhaṃ, mūlakaṃ heṭṭhāsākhaṃ katvā pātanaṃ viya pārājikāpattiāpajjanampi karoti, svākkhātasāsanā nīharitvā katipāheneva gihibhāvaṃ pāpetīti evaṃ evarūpaṃ puggalaṃ kilesamāro attano vase vattetīti attho.

Asubhānupassinti dasasu asubhesu aññataraṃ asubhaṃ passantaṃ paṭikūlamanasikāre yuttaṃ kese asubhato passantaṃ lome nakhe dante tacaṃ vaṇṇaṃ saṇṭhānaṃ asubhato passantaṃ. Indriyesūti chasu indriyesu. Susaṃvutanti nimittādiggāharahitaṃ pihitadvāraṃ. Amattaññutāpaṭikkhepena bhojanamhi ca mattaññuṃ. Saddhanti kammassa ceva phalassa ca saddahanalakkhaṇāya lokikāya saddhāya ceva tīsu vatthūsu aveccappasādasaṅkhātāya lokuttarasaddhāya ca samannāgataṃ. Āraddhavīriyanti paggahitavīriyaṃ paripuṇṇavīriyaṃ. Taṃ veti evarūpaṃ taṃ puggalaṃ yathā dubbalavāto saṇikaṃ paharanto ekagghanaṃ selaṃ cāletuṃ na sakkoti, tathā abbhantare uppajjamānopi dubbalakilesamāro nappasahati, khobhetuṃ vā cāletuṃ vā na sakkotīti attho.

Tāpi kho tassa purāṇadutiyikāyo theraṃ parivāretvā ‘‘tvaṃ kaṃ āpucchitvā pabbajito, idāni gihī bhavissasi na bhavissasī’’tiādīni vatvā kāsāvaṃ nīharitukāmā ahesuṃ. Thero tāsaṃ ākāraṃ sallakkhetvā nisinnāsanā vuṭṭhāya iddhiyā uppattitvā kūṭāgārakaṇṇikaṃ dvidhā bhinditvā ākāsenāgantvā satthari gāthā pariyosāpenteyeva satthu suvaṇṇavaṇṇaṃ sarīraṃ abhitthavanto ākāsato otaritvā tathāgatassa pāde vandi.

Gāthāpariyosāne sampattabhikkhū sotāpattiphalādīsu patiṭṭhahiṃsūti.

Mahākāḷattheravatthu chaṭṭhaṃ.

7. Devadattavatthu

Anikkasāvoti imaṃ dhammadesanaṃ satthā jetavane viharanto rājagahe devadattassa kāsāvalābhaṃ ārabbha kathesi.

Ekasmiñhi samaye dve aggasāvakā pañcasate pañcasate attano attano parivāre ādāya satthāraṃ āpucchitvā vanditvā jetavanato rājagahaṃ agamaṃsu. Rājagahavāsino dvepi tayopi bahūpi ekato hutvā āgantukadānaṃ adaṃsu. Athekadivasaṃ āyasmā sāriputto anumodanaṃ karonto ‘‘upāsakā eko sayaṃ dānaṃ deti, paraṃ na samādapeti, so nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. Eko sayaṃ na deti, paraṃ samādapeti, so nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ. Eko sayampi na deti, parampi na samādapeti, so nibbattanibbattaṭṭhāne kañjikamattampi kucchipūraṃ na labhati, anātho hoti nippaccayo. Eko sayampi deti, parampi samādapeti, so nibbattanibbattaṭṭhāne attabhāvasatepi attabhāvasahassepi attabhāvasatasahassepi bhogasampadañceva parivārasampadañca labhatī’’ti evaṃ dhammaṃ desesi.

Tameko paṇḍitapuriso dhammaṃ sutvā ‘‘acchariyā vata bho, abbhutā vata bho dhammadesanā, sukāraṇaṃ kathitaṃ, mayā imāsaṃ dvinnaṃ sampattīnaṃ nipphādakaṃ kammaṃ kātuṃ vaṭṭatī’’ti cintetvā – ‘‘bhante, sve mayhaṃ bhikkhaṃ gaṇhathā’’ti theraṃ nimantesi. ‘‘Kittakehi te bhikkhūhi attho upāsakā’’ti. ‘‘Kittakā pana vo, bhante, parivārā’’ti? ‘‘Sahassamattā upāsakā’’ti. ‘‘Sabbehi saddhiṃyeva sve bhikkhaṃ gaṇhatha, bhante’’ti. ‘‘Thero adhivāsesi’’. Upāsako nagaravīthiyaṃ caranto – ‘‘ammā, tātā, mayā bhikkhusahassaṃ nimantitaṃ, tumhe kittakānaṃ bhikkhūnaṃ bhikkhaṃ dātuṃ sakkhissatha, tumhe kittakāna’’nti samādapesi. Manussā attano attano pahonakaniyāmena – ‘‘mayaṃ dasannaṃ dassāma, mayaṃ vīsatiyā, mayaṃ satassā’’ti āhaṃsu. Upāsako – ‘‘tena hi ekasmiṃ ṭhāne samāgamaṃ katvā ekatova parivisissāma , sabbe tilataṇḍulasappimadhuphāṇitādīni samāharathā’’ti ekasmiṃ ṭhāne samāharāpesi.

Athassa eko kuṭumbiko satasahassagghanikaṃ gandhakāsāvavatthaṃ datvā – ‘‘sace te dānavattaṃ nappahoti, idaṃ vissajjetvā yaṃ ūnaṃ, taṃ pūreyyāsi. Sace pahoti, yassicchasi, tassa bhikkhuno dadeyyāsī’’ti āha. Tadā tassa sabbaṃ dānavattaṃ pahosi, kiñci ūnaṃ nāma nāhosi. So manusse pucchi – ‘‘idaṃ, ayyā, kāsāvaṃ ekena kuṭumbikena evaṃ nāma vatvā dinnaṃ atirekaṃ jātaṃ, kassa naṃ demā’’ti. Ekacce ‘‘sāriputtattherassā’’ti āhaṃsu. Ekacce ‘‘thero sassapākasamaye āgantvā gamanasīlo, devadatto amhākaṃ maṅgalāmaṅgalesu sahāyo udakamaṇiko viya niccaṃ patiṭṭhito, tassa taṃ demā’’ti āhaṃsu. Sambahulikāya kathāyapi ‘‘devadattassa dātabba’’nti vattāro bahutarā ahesuṃ, atha naṃ devadattassa adaṃsu. So taṃ chinditvā sibbitvā rajitvā nivāsetvā pārupitvā vicarati. Taṃ disvā manussā ‘‘nayidaṃ devadattassa anucchavikaṃ, sāriputtattherassa anucchavikaṃ. Devadatto attano ananucchavikaṃ nivāsetvā pārupitvā vicaratī’’ti vadiṃsu. Atheko disāvāsiko bhikkhu rājagahā sāvatthiṃ gantvā satthāraṃ vanditvā katapaṭisanthāro satthārā dvinnaṃ aggasāvakānaṃ phāsuvihāraṃ pucchito ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Satthā ‘‘na kho bhikkhu idāneveso attano ananucchavikaṃ vatthaṃ dhāreti, pubbepi dhāresiyevā’’ti vatvā atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasivāsī eko hatthimārako hatthiṃ māretvā māretvā dante ca nakhe ca antāni ca ghanamaṃsañca āharitvā vikkiṇanto jīvitaṃ kappeti. Athekasmiṃ araññe anekasahassā hatthino gocaraṃ gahetvā gacchantā paccekabuddhe disvā tato paṭṭhāya gacchamānā gamanāgamanakāle jaṇṇukehi nipatitvā vanditvā pakkamanti. Ekadivasañhi hatthimārako taṃ kiriyaṃ disvā – ‘‘ahaṃ ime kicchena māremi, ime ca gamanāgamanakāle paccekabuddhe vandanti, kiṃ nu kho disvā vandantī’’ti cintento – ‘‘kāsāva’’nti sallakkhetvā, ‘‘mayāpi idāni kāsāvaṃ laddhuṃ vaṭṭatī’’ti cintetvā ekassa paccekabuddhassa jātassaraṃ oruyha nhāyantassa tīre ṭhapitesu kāsāvesu cīvaraṃ thenetvā tesaṃ hatthīnaṃ gamanāgamanamagge sattiṃ gahetvā sasīsaṃ pārupitvā nisīdati. Hatthino taṃ disvā – ‘‘paccekabuddho’’ti saññāya vanditvā pakkamanti. So tesaṃ sabbapacchato gacchantaṃ sattiyā paharitvā māretvā dantādīni gahetvā sesaṃ bhūmiyaṃ nikhaṇitvā gacchati. Aparabhāge bodhisatto hatthiyoniyaṃ paṭisandhiṃ gahetvā hatthijeṭṭhako yūthapati ahosi. Tadāpi so tatheva karoti. Mahāpuriso attano parisāya parihāniṃ ñatvā, ‘‘kuhiṃ ime hatthī gatā, mandā jātā’’ti pucchitvā, ‘‘na jānāma, sāmī’’ti vutte, ‘‘kuhiñci gacchantā maṃ anāpucchitvā na gamissanti, paripanthena bhavitabba’’nti vatvā, ‘‘ekasmiṃ ṭhāne kāsāvaṃ pārupitvā nisinnassa santikā paripanthena bhavitabba’’nti parisaṅkitvā, ‘‘taṃ pariggaṇhituṃ vaṭṭatī’’ti sabbe hatthī purato pesetvā sayaṃ pacchato vilambamāno āgacchati. So sesahatthīsu vanditvā gatesu mahāpurisaṃ āgacchantaṃ disvā cīvaraṃ saṃharitvā sattiṃ vissajji. Mahāpuriso satiṃ uppaṭṭhapetvā āgacchanto pacchato paṭikkamitvā sattiṃ vivajjesi. Atha naṃ ‘‘iminā ime hatthī nāsitā’’ti gaṇhituṃ pakkhandi. Itaro ekaṃ rukkhaṃ purato katvā nilīyi. Atha ‘‘naṃ rukkhena saddhiṃ soṇḍāya parikkhipitvā gahetvā bhūmiyaṃ pothessāmī’’ti tena nīharitvā dassitaṃ kāsāvaṃ disvā – ‘‘sacāhaṃ imasmiṃ dubbhissāmi, anekasahassesu me buddhapaccekabuddhakhīṇāsavesu lajjā nāma bhinnā bhavissatī’’ti adhivāsetvā – ‘‘tayā me ettakā ñātakā nāsitā’’ti pucchi. ‘‘Āma, sāmī’’ti. ‘‘Kasmā evaṃ bhāriyakammamakāsi, attano ananucchavikaṃ vītarāgānaṃ anucchavikaṃ vatthaṃ paridahitvā evarūpaṃ kammaṃ karontena bhāriyaṃ tayā kata’’nti. Evañca pana vatvā uttaripi naṃ niggaṇhanto ‘‘anikkasāvo kāsāvaṃ…pe… sa ve kāsāvamarahatī’’ti gāthaṃ vatvā – ‘‘ayuttaṃ te kata’’nti vatvā taṃ vissajjesi.

Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘tadā hatthimārako devadatto ahosi, tassa niggāhako hatthināgo ahamevā’’ti jātakaṃ samodhānetvā, ‘‘na, bhikkhave, idāneva, pubbepi devadatto attano ananucchavikaṃ vatthaṃ dhāresiyevā’’ti vatvā imā gāthā abhāsi –

9.

‘‘Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;

Apeto damasaccena, na so kāsāvamarahati.

10.

‘‘Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahatī’’ti.

Chaddantajātakenāpi (jā. 1.16.122-123) ca ayamattho dīpetabbo.

Tattha anikkasāvoti rāgādīhi kasāvehi sakasāvo. Paridahissatīti nivāsanapārupanaattharaṇavasena paribhuñjissati. Paridhassatītipi pāṭho. Apeto damasaccenāti indriyadamena ceva paramatthasaccapakkhikena vacīsaccena ca apeto, viyutto pariccatthoti attho. Na soti so evarūpo puggalo kāsāvaṃ paridahituṃ nārahati. Vantakasāvassāti catūhi maggehi vantakasāvo chaḍḍitakasāvo pahīnakasāvo assa. Sīlesūti catupārisuddhisīlesu. Susamāhitoti suṭṭhu samāhito suṭṭhito. Upetoti indriyadamena ceva vuttappakārena ca saccena upagato. Sa veti so evarūpo puggalo taṃ gandhakāsāvavatthaṃ arahatīti.

Gāthāpariyosāne so disāvāsiko bhikkhu sotāpanno ahosi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsu. Desanā mahājanassa sātthikā ahosīti.

Devadattavatthu sattamaṃ.

8. Sāriputtattheravatthu

Asāre sāramatinoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aggasāvakehi niveditaṃ sañcayassa anāgamanaṃ ārabbha kathesi.

Tatrāyaṃ anupubbikathā – amhākañhi satthā ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatiyā nāma nagare sumedho nāma brāhmaṇakumāro hutvā sabbasippesu nipphattiṃ patvā mātāpitūnaṃ accayena anekakoṭisaṅkhyaṃ dhanaṃ pariccajitvā isipabbajjaṃ pabbajitvā himavante vasanto jhānābhiññā nibbattetvā ākāsena gacchanto dīpaṅkaradasabalassa sudassanavihārato rammavatīnagaraṃ pavisanatthāya maggaṃ sodhayamānaṃ janaṃ disvā sayampi ekaṃ padesaṃ gahetvā maggaṃ sodheti. Tasmiṃ asodhiteyeva āgatassa satthuno attānaṃ setuṃ katvā kalale ajinacammaṃ attharitvā ‘‘satthā sasāvakasaṅgho kalalaṃ anakkamitvā maṃ akkamanto gacchatū’’ti nipanno. Satthārā taṃ disvāva ‘‘buddhaṅkuro esa, anāgate kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ pariyosāne gotamo nāma buddho bhavissatī’’ti byākato. Tassa satthuno aparabhāge ‘‘koṇḍañño maṅgalo sumano revato sobhito anomadassī padumo nārado padumuttaro sumedho sujāto piyadassī atthadassī dhammadassī siddhattho tisso phusso vipassī sikhī vessabhū kakusandho koṇāgamano kassapo’’ti lokaṃ obhāsetvā uppannānaṃ imesampi tevīsatiyā buddhānaṃ santike laddhabyākaraṇo, ‘‘dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyo’’ti samattiṃsa pāramiyo pūretvā vessantarattabhāve ṭhito pathavikampanāni mahādānāni datvā puttadāraṃ pariccajitvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasa sahassacakkavāḷadevatāhi sannipatitvā –

‘‘Kālo deva mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Vutte –

‘‘Kālaṃ desañca dīpañca, kulaṃ mātarameva ca;

Ime pañca viloketvā, uppajjati mahāyaso’’ti. –

Pañca mahāvilokanāni viloketvā tato cuto sakyarājakule paṭisandhiṃ gahetvā dasamāsaccayena mātukucchito vijāyi. Soḷasavassakāle tattha mahāsampattiyā parihariyamāno anukkamena bhadrayobbanaṃ patvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasiriṃ anubhavanto uyyānakīḷāya gamanasamaye anukkamena jiṇṇabyādhimatasaṅkhāte tayo devadūte disvā sañjātasaṃvego nivattitvā catutthavāre pabbajitaṃ disvā, ‘‘sādhu pabbajjā’’ti pabbajjāya ruciṃ uppādetvā uyyānaṃ gantvā tattha divasaṃ khepetvā maṅgalapokkharaṇītīre nisinno kappakavesaṃ gahetvā āgatena vissakammena devaputtena alaṅkatapaṭiyatto rāhulakumārassa jātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā, ‘‘yāva idaṃ bandhanaṃ na vaḍḍhati, tāvadeva naṃ chindissāmī’’ti cintetvā sāyaṃ nagaraṃ pavisanto –

‘‘Nibbutā nūna sā mātā, nibbuto nūna so pitā;

Nibbutā nūna sā nārī, yassāyaṃ īdiso patī’’ti. –

Kisāgotamiyā nāma pitucchādhītāya bhāsitaṃ imaṃ gāthaṃ sutvā, ‘‘ahaṃ imāya nibbutapadaṃ sāvito’’ti muttāhāraṃ omuñcitvā tassā pesetvā attano bhavanaṃ pavisitvā sirisayane nisinno niddopagatānaṃ nāṭakitthīnaṃ vippakāraṃ disvā nibbinnahadayo channaṃ uṭṭhāpetvā kaṇḍakaṃ āharāpetvā taṃ āruyha channasahāyo dasasahassacakkavāḷadevatāhi parivuto mahābhinikkhamanaṃ nikkhamitvā anomānadītīre pabbajitvā anukkamena rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre nisinno magadharaññā rajjena nimantiyamāno taṃ paṭikkhipitvā sabbaññutaṃ patvā attano vijitaṃ āgamanatthāya tena gahitapaṭiñño āḷārañca udakañca upasaṅkamitvā tesaṃ santike adhigatavisesaṃ analaṅkaritvā chabbassāni mahāpadhānaṃ padahitvā visākhapuṇṇamadivase pātova sujātāya dinnapāyasaṃ paribhuñjitvā nerañjarāya nadiyā suvaṇṇapātiṃ pavāhetvā nerañjarāya nadiyā tīre mahāvanasaṇḍe nānāsamāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamaye sottiyena dinnaṃ tiṇaṃ gahetvā kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni santharitvā ‘‘na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva me anupādāya āsavehi cittaṃ na muccissatī’’ti paṭiññaṃ katvā puratthābhimukho nisīditvā sūriye anatthaṅgamiteyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsañāṇaṃ, majjhimayāme cutūpapātañāṇaṃ patvā pacchimayāmāvasāne paccayākāre ñāṇaṃ otāretvā aruṇuggamane dasabalacatuvesārajjādisabbaguṇapaṭimaṇḍitaṃ sabbaññutaññāṇaṃ paṭivijjhitvā sattasattāhaṃ bodhimaṇḍe vītināmetvā aṭṭhame sattāhe ajapālanigrodhamūle nisinno dhammagambhīratāpaccavekkhaṇena appossukkataṃ āpajjamāno dasasahassacakkavāḷamahābrahmaparivārena sahampatibrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā brahmuno ajjhesanaṃ adhivāsetvā, ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti olokento āḷārudakānaṃ kālakatabhāvaṃ ñatvā pañcavaggiyānaṃ bhikkhūnaṃ bahūpakārataṃ anussaritvā uṭṭhāyāsanā kāsipuraṃ gacchanto antarāmagge upakena saddhiṃ mantetvā āsāḷhipuṇṇamadivase isipatane migadāye pañcavaggiyānaṃ vasanaṭṭhānaṃ patvā te ananucchavikena samudācārena samudācarante saññāpetvā aññātakoṇḍaññappamukhe aṭṭhārasa brahmakoṭiyo amatapānaṃ pāyento dhammacakkaṃ pavattetvā pavattitavaradhammacakko pañcamiyaṃ pakkhassa sabbepi te bhikkhū arahatte patiṭṭhāpetvā taṃ divasameva yasakulaputtassa upanissayasampattiṃ disvā taṃ rattibhāge nibbinditvā gehaṃ pahāya nikkhantaṃ disvā, ‘‘ehi yasā’’ti pakkositvā tasmiṃyeva rattibhāge sotāpattiphalaṃ pāpetvā punadivase arahattaṃ pāpetvā aparepi tassa sahāyake catupaṇṇāsa jane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi.

Evaṃ loke ekasaṭṭhiyā arahantesu jātesu vuṭṭhavasso pavāretvā, ‘‘caratha, bhikkhave, cārika’’nti saṭṭhi bhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa jane bhaddavaggiyakumāre vinesi. Tesu sabbapacchimako sotāpanno sabbuttamo anāgāmī ahosi. Te sabbepi ehibhikkhubhāveneva pabbājetvā disāsu pesetvā sayaṃ uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāveneva pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54; saṃ. ni. 4.28) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto ‘‘bimbisārarañño dinnaṃ paṭiññaṃ mocessāmī’’ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ gantvā, ‘‘satthā kira āgato’’ti sutvā dvādasanahutehi brāhmaṇagahapatikehi saddhiṃ āgatassa rañño madhuradhammakathaṃ kathento rājānaṃ ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāpetvā ekanahutaṃ saraṇesu patiṭṭhāpetvā punadivase sakkena devarājena māṇavakavaṇṇaṃ gahetvā abhitthutaguṇo rājagahanagaraṃ pavisitvā rājanivesane katabhattakicco veḷuvanārāmaṃ paṭiggahetvā tattheva vāsaṃ kappesi. Tattha naṃ sāriputtamoggallānā upasaṅkamiṃsu.

Tatrāyaṃ anupubbikathā – anuppanneyeva hi buddhe rājagahato avidūre upatissagāmo kolitagāmoti dve brāhmaṇagāmā ahesuṃ. Tesu upatissagāme sāriyā nāma brāhmaṇiyā gabbhassa patiṭṭhitadivaseyeva kolitagāme moggaliyā nāma brāhmaṇiyāpi gabbho patiṭṭhāsi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva ahesuṃ, tāsaṃ dvinnampi ekadivasameva gabbhaparihāraṃ adaṃsu. Tā ubhopi dasamāsacceyena putte vijāyiṃsu. Nāmaggahaṇadivase sāriyā brāhmaṇiyā puttassa upatissagāmake jeṭṭhakulassa puttattā upatissoti nāmaṃ kariṃsu , itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ kariṃsu. Te ubhopi vuḍḍhimanvāya sabbasippānaṃ pāraṃ agamaṃsu. Upatissamāṇavassa kīḷanatthāya nadiṃ vā uyyānaṃ vā gamanakāle pañca suvaṇṇasivikasatāni parivārāni honti, kolitamāṇavassa pañca ājaññayuttarathasatāni. Dvepi janā pañcapañcamāṇavakasataparivārā honti. Rājagahe ca anusaṃvaccharaṃ giraggasamajjo nāma ahosi. Tesaṃ dvinnampi ekaṭṭhāneyeva mañcaṃ bandhanti. Dvepi ekato nisīditvā samajjaṃ passantā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvejenti, dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. Tesaṃ imināva niyāmena ekadivasaṃ samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivasesu viya hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvego vā dātuṃ yuttaṭṭhāne dānaṃ vā nāhosi . Dvepi pana janā evaṃ cintayiṃsu – ‘‘kimettha oloketabbaṃ atthi, sabbepime appatte vassasate appaṇṇattikabhāvaṃ gamissanti, amhehi pana ekaṃ mokkhadhammaṃ pariyesituṃ vaṭṭatī’’ti ārammaṇaṃ gahetvā nisīdiṃsu. Tato kolito upatissaṃ āha – ‘‘samma upatissa, na tvaṃ aññesu divasesu viya haṭṭhapahaṭṭho, idāni anattamanadhātukosi, kiṃ te sallakkhita’’nti? ‘‘Samma kolita, etesaṃ volokane sāro natthi , niratthakametaṃ, attano mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti idaṃ cintayanto nisinnomhi. Tvaṃ pana kasmā anattamanosīti? Sopi tatheva āha. Athassa attanā saddhiṃ ekajjhāsayataṃ ñatvā upatisso āha – ‘‘amhākaṃ ubhinnampi sucintikaṃ, mokkhadhammaṃ pana gavesantehi ekā pabbajjā laddhuṃ vaṭṭati. Kassa santike pabbajāmā’’ti?

Tena kho pana samayena sañcayo nāma paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Te ‘‘tassa santike pabbajissāmā’’ti pañcamāṇavakasatāni ‘‘sivikāyo ca rathe ca gahetvā gacchathā’’ti uyyojetvā ekāya sivikāya ekena rathena gantvā sañcayassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo atirekalābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañcayassa samayaṃ parimadditvā, ‘‘ācariya, tumhākaṃ jānanasamayo ettakova, udāhu uttarimpi atthī’’ti pucchiṃsu. ‘‘Ettakova sabbaṃ tumhehi ñāta’’nti vutte cintayiṃsu – ‘‘evaṃ sati imassa santike brahmacariyavāso niratthako, mayaṃ yaṃ mokkhadhammaṃ gavesituṃ nikkhantā, so imassa santike uppādetuṃ na sakkā, mahā kho pana jambudīpo, gāmanigamarājadhāniyo carantā addhā mokkhadhammadesakaṃ kañci ācariyaṃ labhissāmā’’ti. Tato paṭṭhāya, ‘‘yattha yattha paṇḍitā samaṇabrāhmaṇā atthī’’ti vadanti, tattha tattha gantvā sākacchaṃ karonti. Tehi puṭṭhaṃ pañhaṃ aññe kathetuṃ na sakkonti, te pana tesaṃ pañhaṃ vissajjenti. Evaṃ sakalajambudīpaṃ pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā, ‘‘samma kolita, amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū’’ti katikaṃ akaṃsuṃ.

Evaṃ tesu katikaṃ katvā viharantesu satthā vuttānukkamena rājagahaṃ patvā veḷuvanaṃ paṭiggahetvā veḷuvane viharati. Tadā ‘‘caratha, bhikkhave, cārikaṃ bahujanahitāyā’’ti ratanattayaguṇapakāsanatthaṃ uyyojitānaṃ ekasaṭṭhiyā arahantānaṃ antare pañcavaggiyānaṃ abbhantaro assajitthero paṭinivattitvā rājagahaṃ āgato, punadivase pātova pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Tasmiṃ samaye upatissaparibbājakopi pātova bhattakiccaṃ katvā paribbājakārāmaṃ gacchanto theraṃ disvā cintesi – ‘‘mayā evarūpo pabbajito nāma na diṭṭhapubboyeva, ye loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhūnaṃ aññataro, yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ – ‘kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’’ti? Athassa etadahosi – ‘‘akālo kho imaṃ bhikkhuṃ pañhaṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati, yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ, atthikehi upaññātaṃ magga’’nti. So theraṃ laddhapiṇḍapātaṃ aññataraṃ okāsaṃ gacchantaṃ disvā nisīditukāmatañcassa ñatvā attano paribbājakapīṭhakaṃ paññāpetvā adāsi, so bhattakiccapariyosānepissa attano kuṇḍikāya udakaṃ adāsi.

Evaṃ ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ madhurapaṭisanthāraṃ katvā evamāha – ‘‘vippasannāni kho pana te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti pucchi. Thero cintesi – ‘‘ime paribbājakā nāma sāsanassa paṭipakkhabhūtā, imassa sāsanassa gambhīrataṃ dassessāmī’’ti. Attano navakabhāvaṃ dassento āha – ‘‘ahaṃ kho, āvuso, navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāvāhaṃ sakkhissāmi vitthārena dhammaṃ desetu’’nti. Paribbājako – ‘‘ahaṃ upatisso nāma, tvaṃ yathāsattiyā appaṃ vā bahuṃ vā vada, etaṃ nayasatena nayasahassena paṭivijjhituṃ mayhaṃ bhāro’’ti cintetvā āha –

‘‘Appaṃ vā bahuṃ vā bhāsassu, atthaṃyeva me brūhi;

Attheneva me attho, kiṃ kāhasi byañjanaṃ bahu’’nti. (mahāva. 60);

Evaṃ vutte thero – ‘‘ye dhammā hetuppabhavā’’ti (mahāva. 60; apa. thera 1.1.286) gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi, itaraṃ padadvayaṃ sotāpannakāle niṭṭhāpesi. So sotāpanno hutvā uparivisese appavattante ‘‘bhavissati ettha kāraṇa’’nti sallakkhetvā theraṃ āha – ‘‘bhante, mā upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kuhiṃ amhākaṃ satthā vasatī’’ti? ‘‘Veḷuvane, āvuso’’ti. ‘‘Tena hi, bhante, tumhe purato yātha, mayhaṃ eko sahāyako atthi, amhehi ca aññamaññaṃ katikā katā ‘amhesu yo amataṃ paṭhamaṃ adhigacchati, so itarassa ārocetū’ti. Ahaṃ taṃ paṭiññaṃ mocetvā sahāyakaṃ gahetvā tumhākaṃ gatamaggeneva satthu santikaṃ āgamissāmīti pañcapatiṭṭhitena therassa pādesu nipatitvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmābhimukho agamāsi’’.

Atha kho kolitaparibbājako taṃ dūratova āgacchantaṃ disvā, ‘‘ajja mayhaṃ sahāyakassa mukhavaṇṇo na aññadivasesu viya, addhā tena amataṃ adhigataṃ bhavissatī’’ti amatādhigamaṃ pucchi. Sopissa ‘‘āmāvuso, amataṃ adhigata’’nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – ‘‘kuhiṃ kira, samma, amhākaṃ satthā vasatī’’ti? ‘‘Veḷuvane kira, samma, evaṃ no ācariyena assajittherena kathita’’nti. ‘‘Tena hi, samma, āyāma, satthāraṃ passissāmā’’ti. Sāriputtatthero ca nāmesa sadāpi ācariyapūjakova, tasmā sahāyaṃ evamāha – ‘‘samma, amhehi adhigataṃ amataṃ amhākaṃ ācariyassa sañcayaparibbājakassāpi kathessāma, bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ saddahitvā satthu, santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalapaṭivedhaṃ karissatī’’ti. Tato dvepi janā sañcayassa santikaṃ agamaṃsu.

Sañcayo te disvāva – ‘‘kiṃ, tātā, koci vo amatamaggadesako laddho’’ti pucchi. ‘‘Āma, ācariya, laddho, buddho loke uppanno, dhammo loke uppanno, saṅgho loke uppanno, tumhe tucche asāre vicaratha, tasmā etha, satthu santikaṃ gamissāmā’’ti. ‘‘Gacchatha tumhe, nāhaṃ sakkhissāmī’’ti . ‘‘Kiṃ kāraṇāhi’’? ‘‘Ahaṃ mahājanassa ācariyo hutvā vicariṃ, vicarantassa me antevāsikavāso cāṭiyā udañcanabhāvappatti viya hoti, na sakkhissāmahaṃ antevāsikavāsaṃ vasitu’’nti. ‘‘Mā evaṃ karittha, ācariyā’’ti. ‘‘Hotu, tātā, gacchatha tumhe, nāhaṃ sakkhissāmī’’ti. Ācariya, loke buddhassa uppannakālato paṭṭhāya mahājano gandhamālādihattho gantvā tameva pūjessati, mayampi tattheva gamissāma. ‘‘Tumhe kiṃ karissathā’’ti? ‘‘Tātā, kiṃ nu kho imasmiṃ loke dandhā bahū, udāhu paṇḍitā’’ti. ‘‘Dandhā, ācariya, bahū, paṇḍitā ca nāma katipayā eva hontī’’ti. ‘‘Tena hi, tātā, paṇḍitā paṇḍitassa samaṇassa gotamassa santikaṃ gamissanti, dandhā dandhassa mama santikaṃ āgamissanti , gacchatha tumhe, nāhaṃ gamissāmī’’ti. Te ‘‘paññāyissatha tumhe, ācariyā’’ti pakkamiṃsu. Tesu gacchantesu sañcayassa parisā bhijji, tasmiṃ khaṇe ārāmo tuccho ahosi. So tucchaṃ ārāmaṃ disvā uṇhaṃ lohitaṃ chaḍḍesi. Tehipi saddhiṃ gacchantesu pañcasu paribbājakasatesu sañcayassa aḍḍhateyyasatāni nivattiṃsu, atha kho te attano antevāsikehi aḍḍhateyyehi paribbājakasatehi saddhiṃ veḷuvanaṃ agamaṃsu.

Satthā catuparisamajjhe nisinno dhammaṃ desento te dūratova disvā bhikkhū āmantesi – ‘‘ete, bhikkhave, dve sahāyakā āgacchanti kolito ca upatisso ca, etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga’’nti. Te satthāraṃ vanditvā ekamantaṃ nisīdiṃsu, nisīditvā ca pana bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha, bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sabbepi iddhimayapattacīvaradharā saṭṭhivassikattherā viya ahesuṃ.

Atha nesaṃ parisāya caritavasena satthā dhammadesanaṃ vaḍḍhesi. Ṭhapetvā dve aggasāvake avasesā arahattaṃ pāpuṇiṃsu, aggasāvakānaṃ pana uparimaggattayakiccaṃ na niṭṭhāsi. Kiṃ kāraṇā? Sāvakapāramiñāṇassa mahantatāya. Athāyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya viharanto thinamiddhe okkamante satthārā saṃvejito thinamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramiñāṇassa matthakaṃ patto. Sāriputtattheropi pabbajitadivasato aḍḍhamāsaṃ atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne suttānusārena ñāṇaṃ pesetvā parassa vaḍḍhitabhattaṃ paribhuñjanto viya sāvakapāramiñāṇassa matthakaṃ patto. Nanu cāyasmā mahāpañño, atha kasmā mahāmoggallānato ciratarena sāvakapāramiñāṇaṃ pāpuṇīti? Parikammamahantatāya. Yathā hi duggatamanussā yattha katthaci gantukāmā khippameva nikkhamanti, rājūnaṃ pana hatthivāhanakappanādiṃ mahantaṃ parikammaṃ laddhuṃ vaṭṭati, evaṃsampadamidaṃ veditabbaṃ.

Taṃ divasaññeva pana satthā vaḍḍhamānakacchāyāya veḷuvane sāvakasannipātaṃ katvā dvinnaṃ therānaṃ aggasāvakaṭṭhānaṃ datvā pātimokkhaṃ uddisi. Bhikkhū ujjhāyiṃsu – ‘‘satthā mukholokanena bhikkhaṃ deti, aggasāvakaṭṭhānaṃ dadantena nāma paṭhamaṃ pabbajitānaṃ pañcavaggiyānaṃ dātuṃ vaṭṭati, ete anolokentena yasatherappamukhānaṃ pañcapaṇṇāsabhikkhūnaṃ dātuṃ vaṭṭati, ete anolokentena bhaddavaggiyānaṃ tiṃsajanānaṃ, ete anolokentena uruvelakassapādīnaṃ tebhātikānaṃ, ete pana ettake mahāthere pahāya sabbapacchā pabbajitānaṃ aggasāvakaṭṭhānaṃ dadantena mukhaṃ oloketvā dinna’’nti. Satthā, ‘‘kiṃ kathetha, bhikkhave’’ti pucchitvā, ‘‘idaṃ nāmā’’ti vutte ‘‘nāhaṃ, bhikkhave, mukhaṃ oloketvā bhikkhaṃ demi, etesaṃ pana attanā attanā patthitapatthitameva demi. Aññātakoṇḍañño hi ekasmiṃ sasse nava vāre aggasassadānaṃ dadanto aggasāvakaṭṭhānaṃ patthetvā nādāsi, aggadhammaṃ pana arahattaṃ sabbapaṭhamaṃ paṭivijjhituṃ patthetvā adāsī’’ti. ‘‘Kadā pana bhagavā’’ti? ‘‘Suṇissatha, bhikkhave’’ti. ‘‘Āma, bhante’’ti, bhagavā atītaṃ āhari –

Bhikkhave , ito ekanavutikappe vipassī nāma bhagavā loke udapādi. Tadā mahākāḷo cūḷakāḷoti dvebhātikā kuṭumbikā mahantaṃ sālikkhettaṃ vapāpesuṃ. Athekadivasaṃ cūḷakāḷo sālikkhettaṃ gantvā ekaṃ sāligabbhaṃ phāletvā khādi, taṃ atimadhuraṃ ahosi. So buddhappamukhassa saṅghassa sāligabbhadānaṃ dātukāmo hutvā jeṭṭhabhātikaṃ upasaṅkamitvā, ‘‘bhātika, sāligabbhaṃ phāletvā buddhānaṃ anucchavikaṃ katvā pacāpetvā dānaṃ demā’’ti āha. ‘‘Kiṃ vadesi, tāta, sāligabbhaṃ phāletvā dānaṃ nāma neva atīte bhūtapubbaṃ, na anāgatepi bhavissati, mā sassaṃ nāsayī’’ti; vuttopi so punappunaṃ yāciyeva . Atha naṃ bhātā, ‘‘tena hi sālikkhettaṃ dve koṭṭhāse katvā mama koṭṭhāsaṃ anāmasitvā attano koṭṭhāse khette yaṃ icchasi, taṃ karohī’’ti āha. So ‘‘sādhū’’ti khettaṃ vibhajitvā bahū manusse hatthakammaṃ yācitvā sāligabbhaṃ phāletvā nirudakena khīrena pacāpetvā sappimadhusakkharādīhi yojetvā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhattakiccapariyosāne – ‘‘idaṃ, bhante, mama aggadānaṃ aggadhammassa sabbapaṭhamaṃ paṭivedhāya saṃvattatū’’ti āha. Satthā ‘‘evaṃ hotū’’ti anumodanamakāsi.

So khettaṃ gantvā olokento sakalakkhettaṃ kaṇṇikabaddhehi viya sālisīsehi sañchannaṃ disvā pañcavidhapītiṃ paṭilabhitvā, ‘‘lābhā vata me’’ti cintetvā puthukakāle puthukaggaṃ nāma adāsi, gāmavāsīhi saddhiṃ aggasassadānaṃ nāma adāsi, lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ, khalaggaṃ, khalabhaṇḍaggaṃ, koṭṭhagganti. Evaṃ ekasasse nava vāre aggadānaṃ adāsi. Tassa sabbavāresu gahitagahitaṭṭhānaṃ paripūri, sassaṃ atirekaṃ uṭṭhānasampannaṃ ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –

‘‘Dhammo have rakkhati dhammacāriṃ,

Dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe,

Na duggatiṃ gacchati dhammacārī’’ti. (theragā. 303; jā. 1.10.102) –

‘‘Evamesa vipassīsammāsambuddhakāle aggadhammaṃ paṭhamaṃ paṭivijjhituṃ patthento nava vāre aggadānāni adāsi. Ito satasahassakappamatthake pana haṃsavatīnagare padumuttarasambuddhakālepi sattāhaṃ mahādānaṃ datvā tassa bhagavato pādamūle nipajjitvā aggadhammassa paṭhamaṃ paṭivijjhanatthameva patthanaṃ ṭhapesi. Iti iminā patthitameva mayā dinnaṃ, nāhaṃ, bhikkhave, mukhaṃ oloketvā demī’’ti.

‘‘Yasakulaputtappamukhā pañcapaññāsa janā kiṃ kammaṃ kariṃsu, bhante’’ti? ‘‘Etepi ekassa buddhassa santike arahattaṃ patthentā bahuṃ puññakammaṃ katvā aparabhāge anuppanne buddhe sahāyakā hutvā vaggabandhanena puññāni karontā anāthamatasarīrāni paṭijaggantā vicariṃsu. Te ekadivasaṃ sagabbhaṃ itthiṃ kālakataṃ disvā, ‘jhāpessāmā’ti susānaṃ hariṃsu. Tesu pañca jane ‘tumhe jhāpethā’ti susāne ṭhapetvā sesā gāmaṃ paviṭṭhā. Yasadārako taṃ matasarīraṃ sūlehi vijjhitvā parivattetvā parivattetvā jhāpento asubhasaññaṃ paṭilabhi, itaresampi catunnaṃ janānaṃ – ‘passatha, bho, imaṃ sarīraṃ tattha tattha viddhaṃsitacammaṃ, kabaragorūpaṃ viya asuciṃ duggandhaṃ paṭikūla’nti dassesi. Tepi tattha asubhasaññaṃ paṭilabhiṃsu. Te pañcapi janā gāmaṃ gantvā sesasahāyakānaṃ kathayiṃsu. Yaso pana dārako gehaṃ gantvā mātāpitūnañca bhariyāya ca kathesi. Te sabbepi asubhaṃ bhāvayiṃsu. Idametesaṃ pubbakammaṃ. Teneva yasassa itthāgāre susānasaññā uppajji, tāya ca upanissayasampattiyā sabbesampi visesādhigamo nibbatti. Evaṃ imepi attanā patthitameva labhiṃsu. Nāhaṃ mukhaṃ oloketvā dammī’’ti.

‘‘Bhaddavaggiyasahāyakā pana kiṃ kammaṃ kariṃsu, bhante’’ti? ‘‘Etepi pubbabuddhānaṃ santike arahattaṃ patthetvā puññāni katvā aparabhāge anuppanne buddhe tiṃsa dhuttā hutvā tuṇḍilovādaṃ sutvā saṭṭhivassasahassāni pañca sīlāni rakkhiṃsu. Evaṃ imepi attanā patthitameva labhiṃsu. Nāhaṃ mukhaṃ oloketvā dammī’’ti.

‘‘Uruvelakassapādayo pana kiṃ kammaṃ kariṃsu, bhante’’ti? ‘‘Tepi arahattameva patthetvā puññāni kariṃsu. Ito hi dvenavutikappe tisso phussoti dve buddhā uppajjiṃsu. Phussabuddhassa mahindo nāma rājā pitā ahosi. Tasmiṃ pana sambodhiṃ patte rañño kaniṭṭhaputto paṭhamaaggasāvako purohitaputto dutiyaaggasāvako ahosi. Rājā satthu santikaṃ gantvā – ‘jeṭṭhaputto me buddho, kaniṭṭhaputto paṭhamaaggasāvako, purohitaputto dutiyaaggasāvako’ti te oloketvā, ‘mameva buddho, mameva dhammo, mameva saṅgho, namo tassa bhagavato arahato sammāsambuddhassā’ti tikkhattuṃ udānaṃ udānetvā satthu pādamūle nipajjitvā , ‘bhante, idāni me navutivassasahassaparimāṇassa āyuno koṭiyaṃ nisīditvā niddāyanakālo viya aññesaṃ gehadvāraṃ agantvā yāvāhaṃ jīvāmi, tāva me cattāro paccaye adhivāsethā’ti paṭiññaṃ gahetvā nibaddhaṃ buddhupaṭṭhānaṃ karoti. Rañño pana aparepi tato puttā ahesuṃ. Tesu jeṭṭhassa pañca yodhasatāni parivārāni, majjhimassa tīṇi, kaniṭṭhassa dve. Te ‘mayampi bhātikaṃ bhojessāmā’ti pitaraṃ okāsaṃ yācitvā alabhamānā punappunaṃ yācantāpi alabhitvā paccante kupite tassa vūpasamanatthāya pesitā paccantaṃ vūpasametvā pitu santikaṃ āgamiṃsu. Atha ne pitā āliṅgitvā sīse cumbitvā, ‘varaṃ vo, tātā, dammī’ti āha.

‘‘Te ‘sādhu devā’ti varaṃ gahitakaṃ katvā puna katipāhaccayena pitarā ‘gaṇhatha, tātā, vara’nti vuttā, ‘‘deva, amhākaṃ aññena kenaci attho natthi, ito paṭṭhāya mayaṃ bhātikaṃ bhojessāma, imaṃ no varaṃ dehī’’ti āhaṃsu. ‘Na demi, tātā’ti. ‘Niccakālaṃ adento satta saṃvaccharāni detha, devā’ti. ‘Na demi, tātā’ti. ‘Tena hi cha pañca cattāri tīṇi dve ekaṃ saṃvaccharaṃ detha, devā’ti. ‘Na demi, tātā’ti. ‘Tena hi, deva, satta māse dethā’ti. ‘Cha māse pañca māse cattāro māse tayo māse detha, devā’ti. ‘Na demi, tātā’ti. ‘Hotu, deva, ekekassa no ekekaṃ māsaṃ katvā tayo māse dethā’ti. ‘Sādhu, tātā, tena hi tayo māse bhojethā’ti āha. Te tuṭṭhā rājānaṃ vanditvā sakaṭṭhānameva gatā. Tesaṃ pana tiṇṇampi ekova koṭṭhāgāriko, ekova āyuttako, tassa dvādasanahutā purisaparivārā. Te te pakkosāpetvā , ‘mayaṃ imaṃ temāsaṃ dasa sīlāni gahetvā dve kāsāvāni nivāsetvā satthārā sahavāsaṃ vasissāma, tumhe ettakaṃ nāma dānavattaṃ gahetvā devasikaṃ navutisahassānaṃ bhikkhūnaṃ yodhasahassassa ca sabbaṃ khādanīyabhojanīyaṃ pavatteyyātha. Mayañhi ito paṭṭhāya na kiñci vakkhāmā’ti vadiṃsu.

‘‘Te tayopi janā parivārasahassaṃ gahetvā dasa sīlāni samādāya kāsāyavatthāni nivāsetvā vihāreyeva vasiṃsu. Koṭṭhāgāriko ca āyuttako ca ekato hutvā tiṇṇaṃ bhātikānaṃ koṭṭhāgārehi vārena vārena dānavattaṃ gahetvā dānaṃ denti, kammakārānaṃ pana puttā yāgubhattādīnaṃ atthāya rodanti. Te tesaṃ bhikkhusaṅghe anāgateyeva yāgubhattādīni denti. Bhikkhusaṅghassa bhattakiccāvasāne kiñci atirekaṃ na bhūtapubbaṃ. Te ‘aparabhāge dārakānaṃ demā’ti attanāpi gahetvā khādiṃsu. Manuññaṃ āhāraṃ disvā adhivāsetuṃ nāsakkhiṃsu. Te pana caturāsītisahassā ahesuṃ. Te saṅghassa dinnadānavattaṃ khāditvā kāyassa bhedā paraṃ maraṇā pettivisaye nibbattiṃsu. Tebhātikā pana purisasahassena saddhiṃ kālaṃ katvā devaloke nibbattitvā devalokā manussalokaṃ, manussalokā devalokaṃ saṃsarantā dvenavutikappe khepesuṃ. ‘Evaṃ te tayo bhātaro arahattaṃ patthentā tadā kalyāṇakammaṃ kariṃsu. Te attanā patthitameva labhiṃsu. Nāhaṃ mukhaṃ oloketvā dammī’’’ti.

Tadā pana tesaṃ āyuttako bimbisāro rājā ahosi, koṭṭhāgāriko visākho upāsako. Tayo rājakumārā tayo jaṭilā ahesuṃ. Tesaṃ kammakārā tadā petesu nibbattitvā sugatiduggativasena saṃsarantā imasmiṃ kappe cattāri buddhantarāni petalokeyeva nibbattiṃsu. Te imasmiṃ kappe sabbapaṭhamaṃ uppannaṃ cattālīsavassasahassāyukaṃ kakusandhaṃ bhagavantaṃ upasaṅkamitvā, ‘‘amhākaṃ āhāraṃ labhanakālaṃ ācikkhathā’’ti pucchiṃsu. So ‘‘mama tāva kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya koṇāgamano nāma buddho uppajjissati, taṃ puccheyyāthā’’ti āha. Te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. Sopi ‘‘mama kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya kassapo nāma buddho uppajjissati, taṃ puccheyyāthā’’ti āha. Te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. Sopi ‘‘mama kāle na labhissatha, mama pana pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya gotamo nāma buddho uppajjissati, tadā tumhākaṃ ñātako bimbisāro nāma rājā bhavissati, so satthu dānaṃ datvā tumhākaṃ pattiṃ pāpessati, tadā labhissathā’’ti āha. Tesaṃ ekaṃ buddhantaraṃ svedivasasadisaṃ ahosi. Te tathāgate uppanne bimbisāraraññā paṭhamadivasaṃ dāne dinne pattiṃ alabhitvā rattibhāge bheravasaddaṃ katvā rañño attānaṃ dassayiṃsu. So punadivase veḷuvanaṃ gantvā tathāgatassa taṃ pavattiṃ ārocesi.

Satthā, ‘‘mahārāja, ito dvenavutikappamatthake phussabuddhakāle ete tava ñātakā, bhikkhusaṅghassa dinnadānavattaṃ khāditvā petaloke nibbattitvā saṃsarantā kakusandhādayo buddhe pucchitvā tehi idañcidañca vuttā ettakaṃ kālaṃ tava dānaṃ paccāsīsamānā hiyyo tayā dāne dinne pattiṃ alabhamānā evamakaṃsū’’ti āha. ‘‘Kiṃ pana, bhante, idānipi dinne labhissantī’’ti? ‘‘Āma, mahārājā’’ti. Rājā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā punadivase mahādānaṃ datvā, ‘‘bhante, ito tesaṃ petānaṃ dibbaannapānaṃ sampajjatū’’ti pattiṃ adāsi, tesaṃ tatheva nibbatti. Punadivase naggā hutvā attānaṃ dassesuṃ. Rājā ‘‘ajja, bhante, naggā hutvā attānaṃ dassesu’’nti ārocesi. ‘‘Vatthāni te na dinnāni, mahārājā’’ti. Rājāpi punadivase buddhappamukhassa bhikkhusaṅghassa cīvaradānaṃ datvā, ‘‘ito tesaṃ petānaṃ dibbavatthāni hontū’’ti pāpesi. Taṅkhaṇaññeva tesaṃ dibbavatthāni uppajjiṃsu. Te petattabhāvaṃ vijahitvā dibbattabhāve saṇṭhahiṃsu. Satthā anumodanaṃ karonto ‘‘tirokuṭṭesu tiṭṭhantī’’tiādinā (khu. pā. 7.1; pe. va. 14) tirokuṭṭānumodanaṃ akāsi. Anumodanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Iti satthā tebhātikajaṭilānaṃ vatthuṃ kathetvā imampi dhammadesanaṃ āhari.

Aggasāvakā pana, ‘‘bhante, kiṃ kariṃsū’’ti? ‘‘Aggasāvakabhāvāya patthanaṃ kariṃsu’’. Ito kappasatasahassādhikassa hi kappānaṃ asaṅkhyeyyassa matthake sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Moggallāno gahapatimahāsālakule nibbatti, nāmena sirivaḍḍhanakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷakā sahāyakā ahesuṃ. Tesu saradamāṇavo pitu accayena kusalantakaṃ mahādhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – ‘‘ahaṃ idhalokattabhāvameva jānāmi, no paralokattabhāvaṃ. Jātasattānañca maraṇaṃ nāma dhuvaṃ, mayā ekaṃ pabbajjaṃ pabbajitvā mokkhadhammagavesanaṃ kātuṃ vaṭṭatī’’ti. So sahāyakaṃ upasaṅkamitvā āha – ‘‘samma sirivaḍḍhana, ahaṃ pabbajitvā mokkhadhammaṃ gavesissāmi, tvaṃ mayā saddhiṃ pabbajituṃ sakkhissasi, na sakkhissasī’’ti? ‘‘Na sakkhissāmi, samma, tvaṃyeva pabbajāhī’’ti. So cintesi – ‘‘paralokaṃ gacchanto sahāye vā ñātimitte vā gahetvā gato nāma natthi, attanā kataṃ attanova hotī’’ti. Tato ratanakoṭṭhāgāraṃ vivarāpetvā kapaṇaddhikavaṇibbakayācakānaṃ mahādānaṃ datvā pabbatapādaṃ pavisitvā isipabbajjaṃ pabbaji. Tassa eko dve tayoti evaṃ anupabbajjaṃ pabbajitā catusattatisahassamattā jaṭilā ahesuṃ. So pañca abhiññā, aṭṭha ca samāpattiyo nibbattetvā tesaṃ jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañca abhiññā aṭṭha ca samāpattiyo nibbattesuṃ.

Tena samayena anomadassī nāma sammāsambuddho loke udapādi. Nagaraṃ candavatī nāma ahosi, pitā yasavā nāma khattiyo, mātā yasodharā nāma devī, bodhi ajjunarukkho, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko, sundarā ca sumanā ca dve aggasāvikā ahesuṃ. Āyu vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ , sarīrappabhā dvādasayojanaṃ phari, bhikkhusatasahassaparivāro ahosi. So ekadivasaṃ paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento saradatāpasaṃ disvā, ‘‘ajja mayhaṃ saradatāpasassaṃ santikaṃ gatapaccayena dhammadesanā ca mahatī bhavissati, so ca aggasāvakaṭṭhānaṃ patthessati, tassa sahāyako sirivaḍḍhanakuṭumbiko dutiyasāvakaṭṭhānaṃ, desanāpariyosāne cassa parivārā catusattatisahassamattā jaṭilā arahattaṃ pāpuṇissanti, mayā tattha gantuṃ vaṭṭatī’’ti attano pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro hutvā saradatāpasassa antevāsikesu phalāphalatthāya gatesu ‘‘buddhabhāvaṃ me jānātū’’ti adhiṭṭhahitvā passantasseva saradatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso buddhānubhāvañceva sarīranipphattiñcassa disvā lakkhaṇamante sammasitvā ‘‘imehi lakkhaṇehi samannāgato nāma agāramajjhe vasanto rājā hoti cakkavattī, pabbajanto loke vivaṭṭacchado sabbaññubuddho hoti. Ayaṃ puriso nissaṃsayaṃ buddho’’ti jānitvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā aggāsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte aggāsane. Saradatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

Tasmiṃ samaye catusattatisahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ oloketvā āhaṃsu – ‘‘ācariya , mayaṃ ‘imasmiṃ loke tumhehi mahantataro natthī’ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti? ‘‘Tātā, kiṃ vadetha, sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena saddhiṃ mamaṃ upamaṃ mā karittha puttakā’’ti. Atha te tāpasā, ‘‘sacāyaṃ ittarasatto abhavissa, amhākaṃ ācariyo na evarūpaṃ upamaṃ āharissa, yāva mahā vatāyaṃ puriso’’ti sabbeva pādesu nipatitvā sirasā vandiṃsu. Atha ne ācariyo āha – ‘‘tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, satthā ca bhikkhācāravelāyaṃ idhāgato, mayaṃ yathāsatti yathābalaṃ deyyadhammaṃ dassāma, tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ, taṃ taṃ āharathā’’ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. So tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhattakiccaṃ katvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyakathaṃ kathento nisīdi. Satthā ‘‘dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū’’ti cintesi. Te satthu cittaṃ ñatvā satasahassakhīṇāsavaparivārā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.

Tato saradatāpaso antevāsike āmantesi – ‘‘tātā, buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassānampi āsanaṃ natthi, ajja tumhehi uḷāraṃ buddhasakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā’’ti. Kathanakālo papañco viya hoti, iddhimato pana iddhivisayo acinteyyoti muhuttamatteneva te tāpasā vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ ahosi. ‘‘Kathaṃ ekasmiṃ assamapade tāva mahantāni āsanāni paññattānī’’ti na cintetabbaṃ. Iddhivisayo hesa. Evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito, ‘‘bhante, mayhaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ abhiruhathā’’ti āha. Tena vuttaṃ –

‘‘Nānāpupphañca gandhañca, sampādetvāna ekato;

Pupphāsanaṃ paññāpetvā, idaṃ vacanamabravi.

‘‘Idaṃ me āsanaṃ vīra, paññattaṃ tavanucchaviṃ;

Mama cittaṃ pasādento, nisīda pupphamāsane.

‘‘Sattarattindivaṃ buddho, nisīdi pupphamāsane;

Mama cittaṃ pasādetvā, hāsayitvā sadevake’’ti.

Evaṃ nisinne satthari dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Saradatāpaso mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā ‘‘jaṭilānaṃ ayaṃ sakkāro mahapphalo hotū’’ti nirodhasamāpattiṃ samāpajji. Satthu samāpattiṃ samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi samāpattiṃ samāpajjiṃsu. Tathāgate sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha tiṭṭhanti. Saradatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ dhārayamānova sattāhaṃ pītisukhena vītināmesi. Satthā nirodhato vuṭṭhāya dakkhiṇapasse nisinnaṃ paṭhamaaggasāvakaṃ nisabhattheraṃ āmantesi – ‘‘nisabha, sakkārakārakānaṃ tāpasānaṃ pupphāsanānumodanaṃ karohī’’ti. Thero cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso sāvakapāramiñāṇe ṭhatvā pupphāsanānumodanaṃ ārabhi. Tassa desanāvasāne dutiyasāvakaṃ āmantesi – ‘‘tvampi bhikkhu dhammaṃ desehī’’ti. Anomatthero tepiṭakaṃ buddhavacanaṃ sammasitvā dhammaṃ kathesi. Dvinnaṃ aggasāvakānaṃ desanāya ekassāpi abhisamayo nāhosi. Atha satthā aparimāṇe buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāpariyosāne ṭhapetvā saradatāpasaṃ sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu , satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassūni antaradhāyiṃsu, aṭṭhaparikkhārā kāye paṭimukkāva ahesuṃ.

Saradatāpaso ‘‘kasmā arahattaṃ na patto’’ti? Vikkhittacittattā. So kira buddhānaṃ dutiyāsane nisīditvā sāvakapāramiñāṇe ṭhatvā dhammaṃ desayato aggasāvakassa dhammadesanaṃ sotuṃ āraddhakālato paṭṭhāya, ‘‘aho vatāhampi anāgate uppajjanakabuddhassa sāsane iminā sāvakena paṭiladdhadhuraṃ labheyya’’nti cittaṃ uppādesi. So tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā sammukhe ṭhatvā āha – ‘‘bhante, tumhākaṃ anantarāsane nisinno bhikkhu tumhākaṃ sāsane ko nāma hotī’’ti? ‘‘Mayā pavattitaṃ dhammacakkaṃ anupavattento sāvakapāramiñāṇassa koṭippatto soḷasa paññā paṭivijjhitvā ṭhito mayhaṃ sāsane aggasāvako nisabho nāma eso’’ti. ‘‘Bhante, yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, ahaṃ imassa phalena aññaṃ sakkattaṃ vā brahmattaṃ vā na patthemi, anāgate pana ayaṃ nisabhatthero viya ekassa buddhassa aggasāvako bhaveyya’’nti patthanaṃ akāsinti. Satthā ‘‘samajjhissati nu kho imassa purisassa patthanā’’ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā samijjhanabhāvaṃ addasa. Disvāna saradatāpasaṃ āha – ‘‘na te ayaṃ patthanā moghā bhavissati, anāgate pana kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamo nāma buddho uppajjissati, tassa mātā mahāmāyā nāma devī bhavissati, pitā suddhodano nāma mahārājā, putto rāhulo nāma, upaṭṭhāko ānando nāma, dutiyaaggasāvako moggallāno nāma, tvaṃ panassa paṭhamaaggasāvako dhammasenāpati sāriputto nāma bhavissasī’’ti . Evaṃ tāpasaṃ byākaritvā dhammakathaṃ kathetvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi.

Saradatāpasopi antevāsikattherānaṃ santikaṃ gantvā sahāyakassa sirivaḍḍhanakuṭumbikassa sāsanaṃ pesesi, ‘‘bhante, mama sahāyakassa vadetha, sahāyakena te saradatāpasena anomadassībuddhassa pādamūle anāgate uppajjanakassa gotamabuddhassa sāsane paṭhamaaggasāvakaṭṭhānaṃ patthitaṃ, tvaṃ dutiyaaggasāvakaṭṭhānaṃ patthehī’’ti. Evañca pana vatvā therehi puretarameva ekapassena gantvā sirivaḍḍhanassa nivesanadvāre aṭṭhāsi. Sirivaḍḍhano ‘‘cirassaṃ vata me ayyo āgato’’ti āsane nisīdāpetvā attanā nīcāsane nisinno, ‘‘antevāsikaparisā pana vo, bhante, na paññāyatī’’ti pucchi. ‘‘Āma, samma, amhākaṃ assamaṃ anomadassī buddho āgato, mayaṃ tassa attano balena sakkāraṃ akarimhā, satthā sabbesaṃ dhammaṃ desesi, desanāpariyosāne ṭhapetvā maṃ sesā arahattaṃ patvā pabbajiṃsu. Ahaṃ satthu paṭhamaaggasāvakaṃ nisabhattheraṃ disvā anāgate uppajjanakassa gotamabuddhassa nāma sāsane paṭhamaaggasāvakaṭṭhānaṃ patthesiṃ, tvampi tassa sāsane dutiyaaggasāvakaṭṭhānaṃ patthehī’’ti. ‘‘Mayhaṃ buddhehi saddhiṃ paricayo natthi, bhante’’ti. ‘‘Buddhehi saddhiṃ kathanaṃ mayhaṃ bhāro hotu, tvaṃ mahantaṃ sakkāraṃ sajjehī’’ti.

Sirivaḍḍhano tassa vacanaṃ sutvā attano nivesanadvāre rājamānena aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā vālukaṃ okirāpetvā lājapañcamānipupphāni vikirāpetvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā sesabhikkhūnampi āsanāni paṭiyādetvā mahantaṃ sakkārasammānaṃ sajjetvā buddhānaṃ nimantanatthāya saradatāpasassa saññaṃ adāsi. Tāpaso buddhappamukhaṃ bhikkhusaṅghaṃ gahetvā tassa nivesanaṃ agamāsi. Sirivaḍḍhanopi paccuggamanaṃ katvā tathāgatassa hatthato pattaṃ gahetvā maṇḍapaṃ pavesetvā paññattāsanesu nisinnassa buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā paṇītena bhojanena parivisitvā bhattakiccapariyosāne buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, ‘‘bhante, nāyaṃ ārabbho appamattakaṭṭhānatthāya, imināva niyāmena sattāhaṃ anukampaṃ karothā’’ti āha. Satthā adhivāsesi. So teneva niyāmena sattāhaṃ mahādānaṃ pavattetvā bhagavantaṃ vanditvā añjaliṃ paggayha ṭhito āha – ‘‘bhante, mama sahāyo saradatāpaso yassa satthussa paṭhamaaggasāvako bhaveyya’’nti patthesi, ahampi ‘‘tasseva dutiyaaggasāvako bhaveyya’’nti patthemīti.

Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā byākāsi – ‘‘tvaṃ ito kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamabuddhassa dutiyaaggasāvako bhavissasī’’ti. Buddhānaṃ byākaraṇaṃ sutvā sirivaḍḍhano haṭṭhapahaṭṭho ahosi. Satthāpi bhattānumodanaṃ katvā saparivāro vihārameva gato. ‘‘Ayaṃ, bhikkhave, mama puttehi tadā patthitapatthanā. Te yathāpatthitameva labhiṃsu. Nāhaṃ mukhaṃ oloketvā demī’’ti.

Evaṃ vutte dve aggasāvakā bhagavantaṃ vanditvā, ‘‘bhante, mayaṃ agāriyabhūtā samānā giraggasamajjaṃ dassanāya gatā’’ti yāva assajittherassa santikā sotāpattiphalapaṭivedhā sabbaṃ paccuppannavatthuṃ kathetvā, ‘‘te mayaṃ, bhante, ācariyassa sañcayassa santikaṃ gantvā taṃ tumhākaṃ pādamūle ānetukāmā tassa laddhiyā nissārabhāvaṃ kathetvā idhāgamane ānisaṃsaṃ kathayimhā. So idāni mayhaṃ antevāsikavāso nāma cāṭiyā udañcanabhāvappattisadiso, na sakkhissāmi antevāsivāsaṃ vasitu’’nti vatvā, ‘‘ācariya, idāni mahājano gandhamālādihattho gantvā satthārameva pūjessati, tumhe kathaṃ bhavissathā’’ti vutte ‘‘kiṃ pana imasmiṃ loke paṇḍitā bahū, udāhu dandhā’’ti? ‘‘Dandhā’’ti kathite ‘‘tena hi paṇḍitā paṇḍitassa samaṇassa gotamassa santikaṃ gamissanti, dandhā dandhassa mama santikaṃ āgamissanti, gacchatha tumhe’’ti vatvā ‘‘āgantuṃ na icchi, bhante’’ti. Taṃ sutvā satthā, ‘‘bhikkhave, sañcayo attano micchādiṭṭhitāya asāraṃ sāroti, sārañca asāroti gaṇhi. Tumhe pana attano paṇḍitatāya sārañca sārato, asārañca asārato ñatvā asāraṃ pahāya sārameva gaṇhitthā’’ti vatvā imā gāthā abhāsi –

11.

‘‘Asāre sāramatino, sāre cāsāradassino;

Te sāraṃ nādhigacchanti, micchāsaṅkappagocarā.

12.

‘‘Sārañca sārato ñatvā, asārañca asārato;

Te sāraṃ adhigacchanti, sammāsaṅkappagocarā’’ti.

Tattha asāre sāramatinoti cattāro paccayā, dasavatthukā micchādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ asāro nāma, tasmiṃ sāradiṭṭhinoti attho. Sāre cāsāradassinoti dasavatthukā sammādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ sāro nāma, tasmiṃ ‘‘nāyaṃ sāro’’ti asāradassino. Te sāranti te pana taṃ micchādiṭṭhiggahaṇaṃ gahetvā ṭhitā kāmavitakkādīnaṃ vasena micchāsaṅkappagocarā hutvā sīlasāraṃ, samādhisāraṃ, paññāsāraṃ, vimuttisāraṃ, vimuttiñāṇadassanasāraṃ, ‘‘paramatthasāraṃ, nibbānañca nādhigaccha’’nti. Sārañcāti tameva sīlasārādisāraṃ ‘‘sāro nāmāya’’nti, vuttappakārañca asāraṃ ‘‘asāro aya’’nti ñatvā. Te sāranti te paṇḍitā evaṃ sammādassanaṃ gahetvā ṭhitā nekkhammasaṅkappādīnaṃ vasena sammāsaṅkappagocarā hutvā taṃ vuttappakāraṃ sāraṃ adhigacchantīti.

Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. Sannipatitānaṃ sātthikā dhammadesanā ahosīti.

Sāriputtattheravatthu aṭṭhamaṃ.

9. Nandattheravatthu

Yathāagāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ nandaṃ ārabbha kathesi.

Satthā hi pavattitavaradhammacakko rājagahaṃ gantvā veḷuvane viharanto – ‘‘puttaṃ me ānetvā dassethā’’ti suddhodanamahārājena pesitānaṃ sahassasahassaparivārānaṃ dasannaṃ dūtānaṃ sabbapacchato gantvā arahattappattena kāḷudāyittherena gamanakālaṃ ñatvā maggavaṇṇaṃ vaṇṇetvā vīsatisahassakhīṇāsavaparivuto kapilapuraṃ nīto ñātisamāgame pokkharavassaṃ atthuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā punadivase piṇḍāya paviṭṭho, ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā, ‘‘dhammañcare’’ti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale, rājānañca sakadāgāmiphale patiṭṭhāpesi. Bhattakiccāvasāne pana rāhulamātuguṇakathaṃ nissāya candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā tato tatiyadivase nandakumārassa abhisekagehappavesanavivāhamaṅgalesu pavattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkamanto nandakumārassa hatthato pattaṃ na gaṇhi. Sopi tathāgatagāravena ‘‘pattaṃ vo, bhante, gaṇhathā’’ti vattuṃ nāsakkhi. Evaṃ pana cintesi – ‘‘sopānasīse pattaṃ gaṇhissatī’’ti. Satthā tasmimpi ṭhāne na gaṇhi. Itaro ‘‘sopānapādamūle gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Itaro ‘‘rājaṅgaṇe gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Kumāro nivattitukāmo aruciyā gacchanto satthugāravena ‘‘pattaṃ gaṇhathā’’ti vattuṃ na sakkoti. ‘‘Idha gaṇhissati, ettha gaṇhissatī’’ti cintento gacchati.

Tasmiṃ khaṇe aññā itthiyo taṃ disvā janapadakalyāṇiyā ācikkhiṃsu – ‘‘ayye, bhagavā nandakumāraṃ gahetvā gato, tumhehi taṃ vinā karissatī’’ti. Sā udakabindūhi paggharanteheva aḍḍhullikhitehi kesehi vegena gantvā, ‘‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti āha. Taṃ tassā vacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Satthāpissa hatthato pattaṃ aggaṇhitvāva taṃ vihāraṃ netvā, ‘‘pabbajissasi nandā’’tiāha. So buddhagāravena ‘‘na pabbajissāmī’’ti avatvā, ‘‘āma, pabbajissāmī’’ti āha. Satthā ‘‘tena hi nandaṃ pabbājethā’’ti āha. Satthā kapilapuraṃ gantvā tatiyadivase nandaṃ pabbājesi.

Sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi – ‘‘passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpivaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhikumbhiyo ahesuṃ. Tyāssa nikkhamanato paṭṭhāya na passāma, gaccha naṃ dāyajjaṃ yācassu – ‘ahaṃ , tāta, kumāro, abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. Sāmiko hi putto pitusantakassā’’’ti. Kumāro bhagavato santikaṃ gantvāva pitusinehaṃ paṭilabhitvā haṭṭhacitto ‘‘sukhā te, samaṇa, chāyā’’ti vatvā aññampi bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi ‘‘dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī’’ti bhagavantaṃ anubandhi. Bhagavāpi kumāraṃ na nivattāpesi. Parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva agamāsi.

Tato bhagavā cintesi – ‘‘yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, handassa bodhitale paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī’’ti. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – ‘‘tena hi tvaṃ, sāriputta, rāhulakumāraṃ pabbājehī’’ti. Thero kumāraṃ pabbājesi. Pabbajite ca pana kumāre rañño adhimattaṃ dukkhaṃ uppajji. Taṃ adhivāsetuṃ asakkonto bhagavato nivedetvā, ‘‘sādhu, bhante, ayyā, mātāpitūhi ananuññātaṃ puttaṃ na pabbājeyyu’’nti varaṃ yāci. Bhagavā tassa taṃ varaṃ datvā punekadivasaṃ rājanivesane katapātarāso ekamantaṃ nisinnena raññā, ‘‘bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā, ‘putto te kālakato’ti āha. Ahaṃ tassā vacanaṃ asaddahanto ‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotī’ti paṭikkhipi’’nti vutte – ‘‘idāni kiṃ saddahissatha, pubbepi aṭṭhikāni dassetvā, ‘putto te mato’ti vutte na saddahitvā’’ti imissā atthuppattiyā mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) kathesi. Gāthāpariyosāne rājā anāgāmiphale patiṭṭhahi. Iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā tato anāthapiṇḍikena sāvatthiṃ āgamanatthāya gahitapaṭiñño niṭṭhite jetavane vihāre tattha gantvā vāsaṃ kappesi.

Evaṃ satthari jetavane viharante āyasmā nando ukkaṇṭṭhitvā bhikkhūnaṃ etamatthaṃ ārocesi – ‘‘anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti. Bhagavā taṃ pavattiṃ sutvā āyasmantaṃ nandaṃ pakkosāpetvā etadavoca – ‘‘saccaṃ kira tvaṃ, nanda, sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi – ‘anabhirato, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti? ‘‘Evaṃ, bhante’’ti. ‘‘Kissa pana tvaṃ, nanda, anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissasī’’ti? ‘‘Sākiyānī maṃ, bhante, janapadakalyāṇī gharā nikkhamantassa aḍḍhullikhitehi kesehi apaloketvā maṃ etadavoca – ‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’ti, so kho ahaṃ, bhante, taṃ anussaramāno anabhirato brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti.

Atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā iddhibalena tāvatiṃsadevalokaṃ ānento antarāmagge ekasmiṃ jhāmakkhette jhāmakhāṇuke nisinnaṃ chinnakaṇṇanāsanaṅguṭṭhaṃ ekaṃ paluṭṭhamakkaṭiṃ dassetvā tāvatiṃsabhavane sakkassa devarañño upaṭṭhānaṃ āgatāni kakuṭapādāni pañca accharāsatāni dassesi. Kakuṭapādānīti rattavaṇṇatāya pārevatapādasadisapādāni. Dassetvā ca panāha – ‘‘taṃ kiṃ maññasi, nanda, katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā sākiyānī vā janapadakalyāṇī, imāni vā pañca accharāsatāni kakuṭapādānī’’ti? Taṃ sutvā āha – ‘‘seyyathāpi sā, bhante, chinnakaṇṇanāsanaṅguṭṭhā paluṭṭhamakkaṭī, evameva kho, bhante, sākiyānī janapadakalyāṇī, imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi na upeti, kalampi na upeti, kalabhāgampi na upeti. Atha kho imāneva pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cā’’ti. ‘‘Abhirama, nanda, abhirama, nanda, ahaṃ te pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti. ‘‘Sace me, bhante bhagavā, pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, abhiramissāmahaṃ, bhante, bhagavati brahmacariye’’ti.

Atha kho bhagavā āyasmantaṃ nandaṃ gahetvā tattha antarahito jetavaneyeva pāturahosi. Assosuṃ kho bhikkhū, ‘‘āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati. Bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti. Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti, ‘‘bhatako kirāyasmā nando, upakkitako kirāyasmā nando, accharānaṃ hetu brahmacariyaṃ carati. Bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti. Atha kho āyasmā nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitakavādena ca aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, ‘‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca kho panāyasmā nando arahataṃ ahosi.

Athekā devatā rattibhāge sakalaṃ jetavanaṃ obhāsetvā satthāraṃ upasaṅkamitvā vanditvā ārocesi – ‘‘āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Bhagavatopi kho ñāṇaṃ udapādi ‘‘nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Sopāyasmā nando tassā rattiyā accayena bhagavantaṃ upasaṅkamitvā vanditvā etadavoca – ‘‘yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā’’ti. ‘‘Mayāpi kho te, nanda, cetasā ceto paricca vidito ‘nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Devatāpi me etamatthaṃ ārocesi – ‘āyasmā, bhante, nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Yadeva kho te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā’’ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa nittiṇṇo paṅko, maddito kāmakaṇṭako;

Mohakkhayaṃ anuppatto, sukhadukkhesu na vedhatī sa bhikkhū’’ti. (udā. 22);

Athekadivasaṃ bhikkhū taṃ āyasmantaṃ nandaṃ pucchiṃsu – ‘‘āvuso nanda, pubbe tvaṃ ‘ukkaṇṭhitomī’ti vadesi, idāni te katha’’nti? ‘‘Natthi me, āvuso, gihibhāvāya ālayo’’ti. Taṃ sutvā bhikkhū – ‘‘abhūtaṃ āyasmā nando katheti, aññaṃ byākaroti, atītadivasesu ‘ukkaṇṭhitomhī’ti vatvā idāni ‘natthi me gihibhāvāya ālayo’ti kathetī’’ti gantvā bhagavato etamatthaṃ ārocesuṃ. Bhagavā ‘‘bhikkhave, atītadivasesu nandassa attabhāvo ducchannagehasadiso ahosi, idāni succhannagehasadiso jāto. Ayañhi dibbaccharānaṃ diṭṭhakālato paṭṭhāya pabbajitakiccassa matthakaṃ pāpetuṃ vāyamanto taṃ kiccaṃ patto’’ti vatvā imā gāthā abhāsi –

13.

‘‘Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati;

Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.

14.

‘‘Yathā agāraṃ succhannaṃ, vuṭṭhī na samativijjhati;

Evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhatī’’ti.

Tattha agāranti yaṃkiñci gehaṃ. Ducchannanti viraḷacchannaṃ chiddāvachiddaṃ. Samativijjhatīti vassavuṭṭhi vinivijjhati. Abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya rahitattā abhāvitaṃ cittaṃ rāgo samati vijjhati. Na kevalaṃ rāgova, dosamohamānādayo sabbakilesā tathārūpaṃ cittaṃ ativiya vijjhantiyeva. Subhāvitanti samathavipassanābhāvanāhi subhāvitaṃ. Evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti.

Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. Mahājanassa desanā sātthikā ahosi.

Atha kho bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, buddhā nāma acchariyā, janapadakalyāṇiṃ nissāya ukkaṇṭhito nāmāyasmā nando satthārā devaccharā āmisaṃ katvā vinīto’’ti. Satthā āgantvā – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘na, bhikkhave, idāneva , pubbepesa mayā mātugāmena palobhetvā vinītoyevā’’ti vatvā atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasivāsī kappaṭo nāma vāṇijo ahosi. Tasseko gadrabho kumbhabhāraṃ vahati, ekadivasena satta yojanāni gacchati. So ekasmiṃ samaye gadrabhabhārakehi saddhiṃ takkasilaṃ gantvā yāva bhaṇḍassa vissajjanaṃ, tāva gadrabhaṃ carituṃ vissajjesi. Athassa so gadrabho parikhāpiṭṭhe caramāno ekaṃ gadrabhiṃ disvā upasaṅkami. Sā tena saddhiṃ paṭisanthāraṃ karontī āha – ‘‘kuto āgatosī’’ti? ‘‘Bārāṇasito’’ti. ‘‘Kena kammenā’’ti? ‘‘Vāṇijjakammenā’’ti. ‘‘Kittakaṃ bhāraṃ vahasī’’ti ? ‘‘Kumbhabhāra’’nti? ‘‘Ettakaṃ bhāraṃ vahanto kati yojanāni gacchasī’’ti? ‘‘Satta yojanānī’’ti. ‘‘Gatagataṭṭhāne te kāci pādaparikammapiṭṭhiparikammakarā atthī’’ti? ‘‘Natthī’’ti. ‘‘Evaṃ sante mahādukkhaṃ nāma anubhosī’’ti? ‘‘Kiñcāpi hi tiracchānagatānaṃ pādaparikammādikārakā nāma natthi, kāmasaṃyojanaghaṭṭanatthāya pana evarūpaṃ kathaṃ kathesi’’? So tassā kathāya ukkaṇṭhi. Kappaṭopi bhaṇḍaṃ vissajjetvā tassa santikaṃ āgantvā – ‘‘ehi, tāta, gamissāmā’’ti āha. ‘‘Gacchatha tumhe, nāhaṃ gamissāmī’’ti. Atha naṃ punappunaṃ yācitvā, ‘‘anicchantaṃ paribhāsetvā naṃ nessāmī’’ti cintetvā gāthamāha –

‘‘Patodaṃ te karissāmi, sāḷasaṅgulikaṇṭakaṃ;

Sañchindissāmi te kāyaṃ, evaṃ jānāhi gadrabhā’’ti.

Taṃ sutvā gadrabho ‘‘evaṃ sante ahampi te kattabbaṃ jānissāmī’’ti vatvā imaṃ gāthamāha –

‘‘Patodaṃ me karissasi, soḷasaṅgulikaṇṭakaṃ;

Purato patiṭṭhahitvāna, uddharitvāna pacchato;

Dantaṃ te pātayissāmi, evaṃ jānāhi kappaṭā’’ti.

Taṃ sutvā vāṇijo – ‘‘kena nu kho kāraṇena esa evaṃ vadatī’’ti cintetvā, ito cito ca olokento taṃ gadrabhiṃ disvā, ‘‘imāyesa evaṃ sikkhāpito bhavissati, ‘evarūpiṃ nāma te gadrabhiṃ ānessāmī’ti mātugāmena naṃ palobhetvā nessāmī’’ti imaṃ gāthamāha –

‘‘Catuppadiṃ saṅkhamukhiṃ, nāriṃ sabbaṅgasobhiniṃ;

Bhariyaṃ te ānayissāmi, evaṃ jānāhi gadrabhā’’ti.

Taṃ sutvā tuṭṭhacitto gadrabho imaṃ gāthamāha –

‘‘Catuppadiṃ saṅkhamukhiṃ, nāriṃ sabbaṅgasobhiniṃ;

Bhariyaṃ me ānayissasi, evaṃ jānāhi kappaṭa;

Kappaṭa bhiyyo gamissāmi, yojanāni catuddasā’’ti.

Atha naṃ kappaṭo, ‘‘tena hi ehī’’ti gahetvā sakaṭṭhānaṃ agamāsi. So katipāhaccayena naṃ āha – ‘‘nanu maṃ tumhe ‘bhariyaṃ te ānayissāmī’ti avocutthā’’ti? ‘‘Āma, vuttaṃ, nāhaṃ attano kathaṃ bhindissāmi, bhariyaṃ te ānessāmi, vetanaṃ pana tuyhaṃ ekakasseva dassāmi, tuyhaṃ vetanaṃ dutiyassa pahotu vā mā vā, tvameva jāneyyāsi. Ubhinnaṃ pana vo saṃvāsamanvāya puttā vijāyissanti, tehipi bahūhi saddhiṃ tuyhaṃ taṃ pahotu vā mā vā, tvameva jāneyyāsī’’ti. Gadrabho tasmiṃ kathenteyeva anapekkho ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘tadā, bhikkhave, gadrabhī janapadakalyāṇī ahosi, gadrabho nando, vāṇijo ahameva. Evaṃ pubbepesa mayā mātugāmena palobhetvā vinīto’’ti jātakaṃ niṭṭhāpesīti.

Nandattheravatthu navamaṃ.

10. Cundasūkarikavatthu

Idha socetīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto cundasūkarikaṃ nāma purisaṃ ārabbha kathesi.

So kira pañcapaṇṇāsa vassāni sūkare vadhitvā khādanto ca vikkiṇanto ca jīvikaṃ kappesi. Chātakāle sakaṭena vīhiṃ ādāya janapadaṃ gantvā ekanāḷidvenāḷimattena gāmasūkarapotake kiṇitvā sakaṭaṃ pūretvā āgantvā pacchānivesane vajaṃ viya ekaṃ ṭhānaṃ parikkhipitvā tattheva tesaṃ nivāpaṃ ropetvā, tesu nānāgacche ca sarīramalañca khāditvā vaḍḍhitesu yaṃ yaṃ māretukāmo hoti, taṃ taṃ āḷāne niccalaṃ bandhitvā sarīramaṃsassa uddhumāyitvā bahalabhāvatthaṃ caturassamuggarena pothetvā, ‘‘bahalamaṃso jāto’’ti ñatvā mukhaṃ vivaritvā antare daṇḍakaṃ datvā lohathāliyā pakkuthitaṃ uṇhodakaṃ mukhe āsiñcati. Taṃ kucchiṃ pavisitvā pakkuthitaṃ karīsaṃ ādāya adhobhāgena nikkhamati, yāva thokampi karīsaṃ atthi, tāva āvilaṃ hutvā nikkhamati, suddhe udare acchaṃ anāvilaṃ hutvā nikkhamati. Athassa avasesaṃ udakaṃ piṭṭhiyaṃ āsiñcati. Taṃ kāḷacammaṃ uppāṭetvā gacchati. Tato tiṇukkāya lomāni jhāpetvā tikhiṇena asinā sīsaṃ chindati. Paggharaṇataṃ lohitaṃ bhājanena paṭiggahetvā maṃsaṃ lohitena madditvā pacitvā puttadāramajjhe nisinno khāditvā sesaṃ vikkiṇāti. Tassa imināva niyāmena jīvikaṃ kappentassa pañcapaṇṇāsa vassāni atikkantāni . Tathāgate dhuravihāre vasante ekadivasampi pupphamuṭṭhimattena pūjā vā kaṭacchumattaṃ bhikkhadānaṃ vā aññaṃ vā kiñci puññaṃ nāma nāhosi. Athassa sarīre rogo uppajji, jīvantasseva avīcimahānirayasantāpo upaṭṭhahi. Avīcisantāpo nāma yojanasate ṭhatvā olokentassa akkhīnaṃ bhijjanasamattho pariḷāho hoti. Vuttampi cetaṃ –

‘‘Tassa ayomayā bhūmi, jalitā tejasāyutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti. (ma. ni. 3.267; a. ni. 3.36);

Nāgasenattherena panassa pākatikaggisantāpato adhimattatāya ayaṃ upamā vuttā – ‘‘yathā, mahārāja, kūṭāgāramatto pāsāṇopi nerayikaggimhi pakkhitto khaṇena vilayaṃ gacchati, nibbattasattā panettha kammabalena mātukucchigatā viya na vilīyantī’’ti (mi. pa. 2.4.6). Tassa tasmiṃ santāpe upaṭṭhite kammasarikkhako ākāro uppajji. Gehamajjheyeva sūkararavaṃ ravitvā jaṇṇukehi vicaranto puratthimavatthumpi pacchimavatthumpi gacchati. Athassa gehamānusakā taṃ daḷhaṃ gahetvā mukhaṃ pidahanti. Kammavipāko nāma na sakkā kenaci paṭibāhituṃ. So viravantova ito cito ca vicarati. Samantā sattasu gharesu manussā niddaṃ na labhanti. Maraṇabhayena tajjitassa pana bahinikkhamanaṃ nivāretuṃ asakkonto sabbo gehajano yathā antoṭhito bahi vicarituṃ na sakkoti, tathā gehadvārāni thaketvā bahigehaṃ parivāretvā rakkhanto acchati. Itaro antogeheyeva nirayasantāpena viravanto ito cito ca vicarati. Evaṃ sattadivasāni vicaritvā aṭṭhame divase kālaṃ katvā avīcimahāniraye nibbatti. Avīcimahānirayo devadūtasuttena (ma. ni. 3.261 ādayo; a. ni. 3.36) vaṇṇetabboti.

Bhikkhū tassa gharadvārena gacchantā taṃ saddaṃ sutvā, ‘‘sūkarasaddo’’ti saññino hutvā vihāraṃ gantvā satthu santike nisinnā evamāhaṃsu – ‘‘bhante, cundasūkaritassa gehadvāraṃ pidahitvā sūkarānaṃ māriyamānānaṃ ajja sattamo divaso, gehe kāci maṅgalakiriyā bhavissati maññe. Ettake nāma, bhante, sūkare mārentassa ekampi mettacittaṃ vā kāruññaṃ vā natthi, na vata no evarūpo kakkhaḷo pharuso satto diṭṭhapubbo’’ti. Satthā – ‘‘na, bhikkhave, so ime sattadivase sūkare māreti, kammasarikkhakaṃ panassa vipākaṃ udapādi, jīvantasseva avīcimahānirayasantāpo upaṭṭhāsi. So tena santāpena satta divasāni sūkararavaṃ ravanto antonivesane vicaritvā ajja kālaṃ katvā avīcimhi nibbatto’’ti vatvā, ‘‘bhante, idha loke evaṃ socitvā puna gantvā socanaṭṭhāneyeva nibbatto’’ti vutte, ‘‘āma, bhikkhave, pamattā nāma gahaṭṭhā vā hontu pabbajitā vā, ubhayattha socantiyevā’’ti vatvā imaṃ gāthamāha –

15.

‘‘Idha socati pecca socati,

Pāpakārī ubhayattha socati;

So socati so vihaññati;

Disvā kammakiliṭṭhamattano’’ti.

Tattha pāpakārīti nānappakārassa pāpakammassa kārako puggalo ‘‘akataṃ vata me kalyāṇaṃ, kataṃ pāpa’’nti ekaṃseneva maraṇasamaye idha socati, idamassa kammasocanaṃ. Vipākaṃ anubhavanto pana pecca socati. Idamassa paraloke vipākasocanaṃ. Evaṃ so ubhayattha socatiyeva. Teneva kāraṇena jīvamānoyeva so cundasūkarikopi socati. Disvā kammakiliṭṭhanti attano kiliṭṭhakammaṃ passitvā nānappakārakaṃ vilapanto vihaññatīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Cundasūkarikavatthu dasamaṃ.

11. Dhammikaupāsakavatthu

Idha modatīti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammikaupāsakaṃ ārabbha kathesi.

Sāvatthiyaṃ kira pañcasatā dhammikaupāsakā nāma ahesuṃ. Tesu ekekassa pañca pañca upāsakasatāni parivārā. Yo tesaṃ jeṭṭhako, tassa satta puttā satta dhītaro. Tesu ekekassa ekekā salākayāgu salākabhattaṃ pakkhikabhattaṃ nimantanabhattaṃ uposathikabhattaṃ āgantukabhattaṃ saṅghabhattaṃ vassāvāsikaṃ ahosi. Tepi sabbeva anujātaputtā nāma ahesuṃ. Iti cuddasannaṃ puttānaṃ bhariyāya upāsakassāti soḷasa salākayāguādīni pavattanti. Iti so saputtadāro sīlavā kalyāṇadhammo dānasaṃvibhāgarato ahosi. Athassa aparabhāge rogo uppajji, āyusaṅkhāro parihāyi. So dhammaṃ sotukāmo ‘‘aṭṭha vā me soḷasa vā bhikkhū pesethā’’ti satthu santikaṃ pahiṇi. Satthā pesesi. Te gantvā tassa mañcaṃ parivāretvā paññattesu āsanesu nisinnā. ‘‘Bhante, ayyānaṃ me dassanaṃ dullabhaṃ bhavissati, dubbalomhi, ekaṃ me suttaṃ sajjhāyathā’’ti vutte ‘‘kataraṃ suttaṃ sotukāmo upāsakā’’ti? ‘‘Sabbabuddhānaṃ avijahitaṃ satipaṭṭhānasutta’’nti vutte – ‘‘ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā’’ti (dī. ni. 2.373; ma. ni. 1.106) suttantaṃ paṭṭhapesuṃ. Tasmiṃ khaṇe chahi devalokehi sabbālaṅkārapaṭimaṇḍitā sahassasindhavayuttā diyaḍḍhayojanasatikā cha rathā āgamiṃsu. Tesu ṭhitā devatā ‘‘amhākaṃ devalokaṃ nessāma, amhākaṃ devalokaṃ nessāma, ambho mattikabhājanaṃ bhinditvā suvaṇṇabhājanaṃ gaṇhanto viya amhākaṃ devaloke abhiramituṃ idha nibbattāhi, amhākaṃ devaloke abhiramituṃ idha nibbattāhī’’ti vadiṃsu. Upāsako dhammassavanantarāyaṃ anicchanto – ‘‘āgametha āgamethā’’ti āha. Bhikkhū ‘‘amhe vāretī’’ti saññāya tuṇhī ahesuṃ.

Athassa puttadhītaro ‘‘amhākaṃ pitā pubbe dhammassavanena atitto ahosi, idāni pana bhikkhū pakkosāpetvā sajjhāyaṃ kāretvā sayameva vāreti, maraṇassa abhāyanakasatto nāma natthī’’ti viraviṃsu. Bhikkhū ‘‘idāni anokāso’’ti uṭṭhāyāsanā pakkamiṃsu. Upāsako thokaṃ vītināmetvā satiṃ paṭilabhitvā putte pucchi – ‘‘kasmā kandathā’’ti? ‘‘Tāta, tumhe bhikkhū pakkosāpetvā dhammaṃ suṇantā sayameva vārayittha, atha mayaṃ ‘maraṇassa abhāyanakasatto nāma natthī’ti kandimhā’’ti . ‘‘Ayyā pana kuhi’’nti? ‘‘‘Anokāso’ti uṭṭhāyāsanā pakkantā, tātā’’ti. ‘‘Nāhaṃ, ayyehi saddhiṃ kathemī’’ti vutte ‘‘atha kena saddhiṃ kathethā’’ti. ‘‘Chahi devalokehi devatā cha rathe alaṅkaritvā ādāya ākāse ṭhatvā ‘amhāhi devaloke abhirama, amhākaṃ devaloke abhiramā’ti saddaṃ karonti, tāhi saddhiṃ kathemī’’ti. ‘‘Kuhiṃ, tāta, rathā, na mayaṃ passāmā’’ti? ‘‘Atthi pana mayhaṃ ganthitāni pupphānī’’ti? ‘‘Atthi, tātā’’ti. ‘‘Kataro devaloko ramaṇīyo’’ti? ‘‘Sabbabodhisattānaṃ buddhamātāpitūnañca vasitaṭṭhānaṃ tusitabhavanaṃ ramaṇīyaṃ, tātā’’ti. ‘‘Tena hi ‘tusitabhavanato āgatarathe laggatū’ti pupphadāmaṃ khipathā’’ti. Te khipiṃsu. Taṃ rathadhure laggitvā ākāse olambi. Mahājano tadeva passati, rathaṃ na passati. Upāsako ‘‘passathetaṃ pupphadāma’’nti vatvā, ‘‘āma, passāmā’’ti vutte – ‘‘etaṃ tusitabhavanato āgatarathe olambati, ahaṃ tusitabhavanaṃ gacchāmi , tumhe mā cintayittha, mama santike nibbattitukāmā hutvā mayā kataniyāmeneva puññāni karothā’’ti vatvā kālaṃ katvā rathe patiṭṭhāsi.

Tāvadevassa tigāvutappamāṇo saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍito attabhāvo nibbatti, accharāsahassaṃ parivāresi, pañcavīsatiyojanikaṃ kanakavimānaṃ pāturahosi. Tepi bhikkhū vihāraṃ anuppatte satthā pucchi – ‘‘sutā, bhikkhave, upāsakena dhammadesanā’’ti? ‘‘Āma, bhante, antarāyeva pana ‘āgamethā’ti vāresi. Athassa puttadhītaro kandiṃsu . Mayaṃ ‘idāni anokāso’ti uṭṭhāyāsanā nikkhantā’’ti. ‘‘Na so, bhikkhave, tumhehi saddhiṃ kathesi, chahi devalokehi devatā cha rathe alaṅkaritvā āharitvā taṃ upāsakaṃ pakkosiṃsu. So dhammadesanāya antarāyaṃ anicchanto tāhi saddhiṃ kathesī’’ti. ‘‘Evaṃ, bhante’’ti. ‘‘Evaṃ, bhikkhave’’ti. ‘‘Idāni kuhiṃ nibbatto’’ti? ‘‘Tusitabhavane, bhikkhave’’ti. ‘‘Bhante, idāni idha ñātimajjhe modamāno vicaritvā idāneva gantvā puna modanaṭṭhāneyeva nibbatto’’ti. ‘‘Āma, bhikkhave, appamattā hi gahaṭṭhā vā pabbajitā vā sabbattha modantiyevā’’ti vatvā imaṃ gāthamāha –

16.

‘‘Idha modati pecca modati,

Katapuñño ubhayattha modati;

So modati so pamodati,

Disvā kammavisuddhimattano’’ti.

Tattha katapuññoti nānappakārassa kusalassa kārako puggalo ‘‘akataṃ vata me pāpaṃ, kataṃ me kalyāṇa’’nti idha kammamodanena, pecca vipākamodanena modati. Evaṃ ubhayattha modati nāma. Kammavisuddhinti dhammikaupāsakopi attano kammavisuddhiṃ puññakammasampattiṃ disvā kālakiriyato pubbe idhalokepi modati, kālaṃ katvā idāni paralokepi atimodatiyevāti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ mahājanassa sātthikā dhammadesanā jātāti.

Dhammikaupāsakavatthu ekādasamaṃ.

12. Devadattavatthu

Idhatappatīti imaṃ dhammadesanaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi.

Devadattassa vatthu pabbajitakālato paṭṭhāya yāva pathavippavesanā devadattaṃ ārabbha bhāsitāni sabbāni jātakāni vitthāretvā kathitaṃ. Ayaṃ panettha saṅkhepo – satthari anupiyaṃ nāma mallānaṃ nigamo atthi. Taṃ nissāya anupiyambavane viharanteyeva tathāgatassa lakkhaṇapaṭiggahaṇadivaseyeva asītisahassehi ñātikulehi ‘‘rājā vā hotu, buddho vā, khattiyaparivārova vicarissatī’’ti asītisahassaputtā paṭiññātā. Tesu yebhuyyena pabbajitesu bhaddiyaṃ nāma rājānaṃ, anuruddhaṃ, ānandaṃ, bhaguṃ, kimilaṃ, devadattanti ime cha sakye apabbajante disvā, ‘‘mayaṃ attano putte pabbājema, ime cha sakyā na ñātakā maññe, kasmā na pabbajantī’’ti? Kathaṃ samuṭṭhāpesuṃ. Atha kho mahānāmo sakyo anuruddhaṃ upasaṅkamitvā, ‘‘tāta, amhākaṃ kulā pabbajito natthi, tvaṃ vā pabbaja, ahaṃ vā pabbajissāmī’’ti āha. So pana sukhumālo hoti sampannabhogo, ‘‘natthī’’ti vacanampi tena na sutapubbaṃ. Ekadivasañhi tesu chasu khattiyesu guḷakīḷaṃ kīḷantesu anuruddho pūvena parājito pūvatthāya pahiṇi, athassa mātā pūve sajjetvā pahiṇi . Te khāditvā puna kīḷiṃsu. Punappunaṃ tasseva parājayo hoti. Mātā panassa pahite pahite tikkhattuṃ pūve pahiṇitvā catutthavāre ‘‘pūvā natthī’’ti pahiṇi. So ‘‘natthī’’ti vacanassa asukapubbattā ‘‘esāpekā pūvavikati bhavissatī’’ti maññamāno ‘‘natthipūvaṃ me āharathā’’ti pesesi. Mātā panassa ‘‘natthipūvaṃ kira, ayye, dethā’’ti vutte, ‘‘mama puttena ‘natthī’ti padaṃ na sutapubbaṃ, iminā pana upāyena naṃ etamatthaṃ jānāpessāmī’’ti tucchaṃ suvaṇṇapātiṃ aññāya suvaṇṇapātiyā paṭikujjitvā pesesi. Nagarapariggāhikā devatā cintesuṃ – ‘‘anuruddhasakyena annabhārakāle attano bhāgabhattaṃ upariṭṭhapaccekabuddhassa datvā ‘‘‘natthī’ti me vacanassa savanaṃ mā hotu, bhojanuppattiṭṭhānajānanaṃ mā ‘hotū’ti patthanā katā, sacāyaṃ tucchapātiṃ passissati, devasamāgamaṃ pavisituṃ na labhissāma, sīsampi no sattadhā phaleyyā’’ti. Atha naṃ pātiṃ dibbapūvehi puṇṇaṃ akaṃsu. Kassā guḷamaṇḍale ṭhapetvā ugghāṭitamattāya pūvagandho sakalanagare chādetvā ṭhito. Pūvakhaṇḍaṃ mukhe ṭhapitamattameva sattarasaharaṇīsahassāni anuphari.

So cintesi – ‘‘nāhaṃ mātu piyo, ettakaṃ me kālaṃ imaṃ natthipūvaṃ nāma na paci, ito paṭṭhāya aññaṃ pūvaṃ nāma na khādissāmī’’ti, so gehaṃ gantvāva mātaraṃ pucchi – ‘‘amma , tumhākaṃ ahaṃ piyo, appiyo’’ti? ‘‘Tāta, ekakkhino akkhi viya ca hadayaṃ viya ca ativiya piyo me ahosī’’ti. ‘‘Atha kasmā ettakaṃ kālaṃ mayhaṃ natthi pūvaṃ na pacittha, ammā’’ti? Sā cūḷūpaṭṭhākaṃ pucchi – ‘‘atthi kiñci pātiyaṃ, tātā’’ti? ‘‘Paripuṇṇā, ayye, pāti pūvehi, evarūpā pūvā nāma me na diṭṭhapubbā’’ti ārocesi. Sā cintesi – ‘‘mayhaṃ putto puññavā katābhinīhāro bhavissati, devatāhi pātiṃ pūretvā pūvā pahitā bhavissantī’’ti. ‘‘Atha naṃ putto, amma, ito paṭṭhāyāhaṃ aññaṃ pūvaṃ nāma na khādissāmi, natthipūvameva paceyyāsī’’ti. Sāpissa tato paṭṭhāya ‘‘pūvaṃ khāditukāmomhī’’ti vutte tucchapātimeva aññāya pātiyā paṭikucchitvā pesesi. Yāva agāramajjhe vasi, tāvassa devatāva pūve pahiṇiṃsu.

So ettakampi ajānanto pabbajjaṃ nāma kiṃ jānissati? Tasmā ‘‘kā esā pabbajjā nāmā’’ti bhātaraṃ pucchitvā ‘‘ohāritakesamassunā kāsāyanivatthena kaṭṭhattharake vā bidalamañcake vā nipajjitvā piṇḍāya carantena viharitabbaṃ. Esā pabbajjā nāmā’’ti vutte, ‘‘bhātika, ahaṃ sukhumālo. Nāhaṃ sakkhissāmi pabbajitu’’nti āha. ‘‘Tena hi, tāta, kammantaṃ uggahetvā gharāvāsaṃ vasa. Na hi sakkā amhesu ekena apabbajitu’’nti. Atha naṃ ‘‘ko esa kammanto nāmā’’ti pucchi. ‘‘Bhattuṭṭhānaṭṭhānampi ajānanto kulaputto kammantaṃ nāma kiṃ jānissatī’’ti? Ekadivasañhi tiṇṇaṃ khattiyānaṃ kathā udapādi – ‘‘bhattaṃ nāma kuhiṃ uṭṭhahatī’’ti? Kimilo āha – ‘‘koṭṭhe uṭṭhahatī’’ti. Atha naṃ bhaddiyo ‘‘tvaṃ bhattassa uṭṭhānaṭṭhānaṃ na jānāsi, bhattaṃ nāma ukkhaliyaṃ uṭṭhahatī’’ti āha. Anuruddho ‘‘tumhe dvepi na jānātha, bhattaṃ nāma ratanamakuḷāya suvaṇṇapātiyaṃ uṭṭhahatī’’ti āha.

Tesu kira ekadivasaṃ kimilo koṭṭhato vīhī otāriyamāne disvā, ‘‘ete koṭṭheyeva jātā’’ti saññī ahosi. Bhaddiyo ekadivasaṃ ukkhalito bhattaṃ vaḍḍhiyamānaṃ disvā ‘‘ukkhaliyaññeva uppanna’’nti saññī ahosi. Anuruddhena pana neva vīhī koṭṭentā, na bhattaṃ pacantā, na vaḍḍhentā diṭṭhapubbā, vaḍḍhetvā pana purato ṭhapitameva passati. So bhuñjitukāmakāle ‘‘bhattaṃ pātiyaṃ uṭṭhahatī’’ti saññamakāsi. Evaṃ tayopi te bhattuṭṭhānaṭṭhānaṃ na jānanti. Tenāyaṃ ‘‘ko esa kammanto nāmā’’ti pucchitvā, ‘‘paṭhamaṃ khettaṃ kasāpetabba’’ntiādikaṃ saṃvacchare saṃvacchare kattabbaṃ kiccaṃ sutvā, ‘‘kadā kammantānaṃ anto paññāyissati, kadā mayaṃ appossukkā bhoge bhuñjissāmā’’ti vatvā kammantānaṃ apariyantatāya akkhātāya ‘‘tena hi tvaññeva gharāvāsaṃ vasa, na mayhaṃ etenattho’’ti mātaraṃ upasaṅkamitvā , ‘‘anujānāhi maṃ, amma, pabbajissāmī’’ti vatvā tāya nānappakārehi tikkhattuṃ paṭikkhipitvā, ‘‘sace te sahāyako bhaddiyarājā pabbajissati, tena saddhiṃ pabbajāhī’’ti vutte taṃ upasaṅkamitvā, ‘‘mama kho, samma, pabbajjā tava paṭibaddhā’’ti vatvā taṃ nānappakārehi saññāpetvā sattame divase attanā saddhiṃ pabbajanatthāya paṭiññaṃ gaṇhi.

Tato bhaddiyo sakyarājā anuruddho ānando bhagu kimilo devadattoti ime cha khattiyā upālikappakasattamā devā viya dibbasampattiṃ sattāhaṃ sampattiṃ anubhavitvā uyyānaṃ gacchantā viya caturaṅginiyā senāya nikkhamitvā paravisayaṃ patvā rājāṇāya senaṃ nivattāpetvā paravisayaṃ okkamiṃsu. Tattha cha khattiyā attano attano ābharaṇāni omuñcitvā bhaṇḍikaṃ katvā, ‘‘handa bhaṇe, upāli, nivattassu, alaṃ te ettakaṃ jīvikāyā’’ti tassa adaṃsu. So tesaṃ pādamūle parivattitvā paridevitvā tesaṃ āṇaṃ atikkamituṃ asakkonto uṭṭhāya taṃ gahetvā nivatti. Tesaṃ dvidhā jātakāle, vanaṃ ārodanappattaṃ viya pathavīkampamānākārappattā viya ahosi. Upāli kappakopi thokaṃ gantvā nivattitvā ‘‘caṇḍā kho sākiyā, ‘iminā kumārā nippātitā’ti ghāteyyumpi maṃ. Ime hi nāma sakyakumārā evarūpaṃ sampattiṃ pahāya imāni anagghāni ābharaṇāni kheḷapiṇḍaṃ viya chaḍḍetvā pabbajissanti, kimaṅgaṃ panāha’’nti bhaṇḍikaṃ omuñcitvā tāni ābharaṇāni rukkhe laggetvā ‘‘atthikā gaṇhantū’’ti vatvā tesaṃ santikaṃ gantvā tehi ‘‘kasmā nivattosī’’ti puṭṭho tamatthaṃ ārocesi. Atha naṃ te ādāya satthu santikaṃ gantvā, ‘‘mayaṃ, bhante, sākiyā nāma mānanissitā, ayaṃ amhākaṃ dīgharattaṃ paricārako, imaṃ paṭhamataraṃ pabbājetha, mayamassa abhivādanādīni karissāma, evaṃ no māno nimmānāyissatī’’ti vatvā taṃ paṭhamataraṃ pabbājetvā pacchā sayaṃ pabbajiṃsu. Tesu āyasmā bhaddiyo teneva antaravassena tevijjo ahosi. Āyasmā anuruddho dibbacakkhuko hutvā pacchā mahāvitakkasuttaṃ (a. ni. 8.30) sutvā arahattaṃ pāpuṇi. Āyasmā ānando sotāpattiphale patiṭṭhahi. Bhagutthero ca kimilatthero ca aparabhāge vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇiṃsu. Devadatto pothujjanikaṃ iddhiṃ patto.

Aparabhāge satthari kosambiyaṃ viharante sasāvakasaṅghassa tathāgatassa mahanto lābhasakkāro nibbatti. Vatthabhesajjādihatthā manussā vihāraṃ pavisitvā ‘‘kuhiṃ satthā, kuhiṃ sāriputtatthero, kuhiṃ mahāmoggallānatthero, kuhiṃ mahākassapatthero, kuhiṃ bhaddiyatthero, kuhiṃ anuruddhatthero, kuhiṃ ānandatthero, kuhiṃ bhagutthero, kuhiṃ kimilatthero’’ti asītimahāsāvakānaṃ nisinnaṭṭhānaṃ olokentā vicaranti. ‘‘Devadattatthero kuhiṃ nisinno vā, ṭhito vā’’ti pucchanto nāma natthi. So cintesi – ‘‘ahampi etehi saddhiññeva pabbajito, etepi khattiyapabbajitā, ahampi khattiyapabbajito, lābhasakkārahatthā manussā eteyeva pariyesanti, mama nāmaṃ gahetāpi natthi. Kena nu kho saddhiṃ ekato hutvā kaṃ pasādetvā mama lābhasakkāraṃ nibbatteyya’’nti. Athassa etadahosi – ‘‘ayaṃ kho rājā bimbisāro paṭhamadassaneneva ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhito, na sakkā etena saddhiṃ ekato bhavituṃ, kosalaraññāpi saddhiṃ na sakkā bhavituṃ. Ayaṃ kho pana rañño putto ajātasattu kumāro kassaci guṇadose na jānāti, etena saddhiṃ ekato bhavissāmī’’ti. So kosambito rājagahaṃ gantvā kumārakavaṇṇaṃ abhinimminitvā cattāro āsīvise catūsu hatthapādesu ekaṃ gīvāya pilandhitvā ekaṃ sīse cumbaṭakaṃ katvā ekaṃ ekaṃsaṃ karitvā imāya ahimekhalāya ākāsato oruyha ajātasattussa ucchaṅge nisīditvā tena bhītena ‘‘kosi tva’’nti vutte ‘‘ahaṃ devadatto’’ti vatvā tassa bhayavinodanatthaṃ taṃ attabhāvaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo purato ṭhatvā taṃ pasādetvā lābhasakkāraṃ nibbattesi. So lābhasakkārābhibhūto ‘‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’’ti pāpakaṃ cittaṃ uppādetvā saha cittuppādena iddhito parihāyitvā satthāraṃ veḷuvanavihāre sarājikāya parisāya dhammaṃ desentaṃ vanditvā uṭṭhāyāsanā añjaliṃ paggayha – ‘‘bhagavā, bhante, etarahi jiṇṇo vuḍḍho mahallako, appossukko diṭṭhadhammasukhavihāraṃ anuyuñjatu, ahaṃ bhikkhusaṅghaṃ pariharissāmi, niyyādetha me bhikkhusaṅgha’’nti vatvā satthārā kheḷāsakavādena apasādetvā paṭikkhitto anattamano imaṃ paṭhamaṃ tathāgate āghātaṃ bandhitvā pakkāmi.

Athassa bhagavā rājagahe pakāsanīyakammaṃ kāresi. So ‘‘pariccatto dāni ahaṃ samaṇena gotamena, idānissa anatthaṃ karissāmī’’ti ajātasattuṃ upasaṅkamitvā, ‘‘pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā. Ṭhānaṃ kho panetaṃ vijjati, yaṃ tvaṃ kumārova samāno kālaṃ kareyyāsi, tena hi tvaṃ, kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī’’ti vatvā tasmiṃ rajje patiṭṭhite tathāgatassa vadhāya purise payojetvā tesu sotāpattiphalaṃ patvā nivattesu sayaṃ gijjhakūṭapabbataṃ abhiruhitvā, ‘‘ahameva samaṇaṃ gotamaṃ jīvitā voropessāmī’’ti silaṃ pavijjhitvā ruhiruppādakakammaṃ katvā imināpi upāyena māretuṃ asakkonto puna nāḷāgiriṃ vissajjāpesi. Tasmiṃ āgacchante ānandatthero attano jīvitaṃ satthu pariccajitvā purato aṭṭhāsi. Satthā nāgaṃ dametvā nagarā nikkhamitvā vihāraṃ gantvā anekasahassehi upāsakehi abhihaṭaṃ mahādānaṃ paribhuñjitvā tasmiṃ divase sannipatitānaṃ aṭṭhārasakoṭisaṅkhātānaṃ rājagahavāsīnaṃ anupubbiṃ kathaṃ kathetvā caturāsītiyā pāṇasahassānaṃ dhammābhisamaye jāte ‘‘aho āyasmā ānando mahāguṇo, tathārūpe nāma hatthināge āgacchante attano jīvitaṃ pariccajitvā satthu puratova aṭṭhāsī’’ti therassa guṇakathaṃ sutvā ‘‘na, bhikkhave, idāneva, pubbepesa mamatthāya jīvitaṃ pariccajiyevā’’ti vatvā bhikkhūhi yācito cūḷahaṃsa (jā. 1.15.133 ādayo; 2.21.1 ādayo) – mahāhaṃsa (jā. 2.21.89 ādayo) – kakkaṭakajātakāni (jā. 1.3.49 ādayo) kathesi. Devadattassāpi kammaṃ neva pākaṭaṃ, tathā rañño mārāpitattā, na vadhakānaṃ payojitattā na silāya paviddhattā pākaṭaṃ ahosi, yathā nāḷāgirihatthino vissajjitattā. Tadā hi mahājano ‘‘rājāpi devadatteneva mārāpito, vadhakopi payojito, silāpi apaviddhā. Idāni pana tena nāḷāgiri vissajjāpito, evarūpaṃ nāma pāpakaṃ gahetvā rājā vicaratī’’ti kolāhalamakāsi.

Rājā mahājanassa kathaṃ sutvā pañca thālipākasatāni nīharāpetvā na puna tassūpaṭṭhānaṃ agamāsi, nāgarāpissa kulaṃ upagatassa bhikkhāmattampi na adaṃsu. So parihīnalābhasakkāro kohaññena jīvitukāmo satthāraṃ upasaṅkamitvā pañca vatthūni yācitvā bhagavato ‘‘alaṃ, devadatta, yo icchati, so āraññako hotū’’ti paṭikkhitto kassāvuso, vacanaṃ sobhanaṃ, kiṃ tathāgatassa udāhu mama, ahañhi ukkaṭṭhavasena evaṃ vadāmi, ‘‘sādhu, bhante, bhikkhū yāvajīvaṃ āraññakā assu, piṇḍapātikā, paṃsukūlikā, rukkhamūlikā, macchamaṃsaṃ na khādeyyu’’nti. ‘‘Yo dukkhā muccitukāmo, so mayā saddhiṃ āgacchatū’’ti vatvā pakkāmi. Tassa vacanaṃ sutvā ekacce navakapabbajitā mandabuddhino ‘‘kalyāṇaṃ devadatto āha, etena saddhiṃ vicarissāmā’’ti tena saddhiṃ ekato ahesuṃ. Iti so pañcasatehi bhikkhūhi saddhiṃ tehi pañcahi vatthūhi lūkhappasannaṃ janaṃ saññāpento kulesu viññāpetvā viññāpetvā bhuñjanto saṅghabhedāya parakkami. So bhagavatā, ‘‘saccaṃ kira tvaṃ, devadatta, saṅghabhedāya parakkamasi cakkabhedāyā’’ti puṭṭho ‘‘saccaṃ bhagavā’’ti vatvā, ‘‘garuko kho, devadatta, saṅghabhedo’’tiādīhi ovaditopi satthu vacanaṃ anādiyitvā pakkanto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ disvā, ‘‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā, aññatra, bhikkhusaṅghā uposathaṃ karissāmi, saṅghakammaṃ karissāmī’’ti āha. Thero tamatthaṃ bhagavato ārocesi. Taṃ viditvā satthā uppannadhammasaṃvego hutvā, ‘‘devadatto sadevakassa lokassa anatthanissitaṃ attano avīcimhi paccanakakammaṃ karotī’’ti vitakketvā –

‘‘Sukarāni asādhūni, attano ahitāni ca;

Yaṃ ve hitañca sādhuñca, taṃ ve paramadukkara’’nti. (dha. pa. 163) –

Imaṃ gāthaṃ vatvā puna imaṃ udānaṃ udānesi –

‘‘Sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ;

Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara’’nti. (udā. 48; cūḷava. 343);

Atha kho devadatto uposathadivase attano parisāya saddhiṃ ekamantaṃ nisīditvā, ‘‘yassimāni pañca vatthūni khamanti , so salākaṃ gaṇhatū’’ti vatvā pañcasatehi vajjiputtakehi navakehi appakataññūhi salākāya gahitāya saṅghaṃ bhinditvā te bhikkhū ādāya gayāsīsaṃ agamāsi. Tassa tattha gatabhāvaṃ sutvā satthā tesaṃ bhikkhūnaṃ ānayanatthāya dve aggasāvake pesesi. Te tattha gantvā ādesanāpāṭihāriyānusāsaniyā ceva iddhipāṭihāriyānusāsaniyā ca anusāsantā te amataṃ pāyetvā ādāya ākāsena āgamiṃsu. Kokālikopi kho ‘‘uṭṭhehi, āvuso devadatta, nītā te bhikkhū sāriputtamoggallānehi, nanu tvaṃ mayā vutto ‘mā, āvuso, sāriputtamoggallāne vissāsī’ti. Pāpicchā sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā’’ti vatvā jaṇṇukena hadayamajjhe pahari, tassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi. Āyasmantaṃ pana sāriputtaṃ bhikkhusaṅghaparivutaṃ ākāsena āgacchantaṃ disvā bhikkhū āhaṃsu – ‘‘bhante, āyasmā sāriputto gamanakāle attadutiyo gato, idāni mahāparivāro āgacchanto sobhatī’’ti. Satthā ‘‘na, bhikkhave, idāneva sāriputto sobhati, pubbe tiracchānayoniyaṃ nibbattakālepi mayhaṃ putto mama santikaṃ āgacchanto sobhiyevā’’ti vatvā –

‘‘Hoti sīlavataṃ attho, paṭisanthāravuttinaṃ;

Lakkhaṇaṃ passa āyantaṃ, ñātisaṅghapurakkhataṃ;

Atha passasimaṃ kāḷaṃ, suvihīnaṃva ñātibhī’’ti. (jā. 1.1.11) –

Idaṃ jātakaṃ kathesi. Puna bhikkhūhi, ‘‘bhante, devadatto kira dve aggasāvake ubhosu passesu nisīdāpetvā ‘buddhalīḷāya dhammaṃ desessāmī’ti tumhākaṃ anukiriyaṃ karotī’’ti vutte, ‘‘na , bhikkhave, idāneva, pubbepesa mama anukiriyaṃ kātuṃ vāyami, na pana sakkhī’’ti vatvā –

‘‘Api vīraka passesi, sakuṇaṃ mañjubhāṇakaṃ;

Mayūragīvasaṅkāsaṃ, patiṃ mayhaṃ saviṭṭhakaṃ.

‘‘Udakathalacarassa pakkhino,

Niccaṃ āmakamacchabhojino;

Tassānukaraṃ saviṭṭhako,

Sevāle paliguṇṭhito mato’’ti. (jā. 1.2.107-108) –

Ādinā jātakaṃ vatvā aparāparesupi divasesu tathānurūpameva kathaṃ ārabbha –

‘‘Acāri vatāyaṃ vitudaṃ vanāni,

Kaṭṭhaṅgarukkhesu asārakesu;

Athāsadā khadiraṃ jātasāraṃ,

Yatthabbhidā garuḷo uttamaṅga’’nti. (jā. 1.2.120);

‘‘Lasī ca te nipphalikā, matthako ca padālito;

Sabbā te phāsukā bhaggā, ajja kho tvaṃ virocasī’’ti. (jā. 1.1.143) –

Evamādīni jātakāni kathesi. Puna ‘‘akataññū devadatto’’ti kathaṃ ārabbha –

‘‘Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase;

Migarāja namo tyatthu, api kiñci labhāmase.

‘‘Mama lohitabhakkhassa, niccaṃ luddāni kubbato;

Dantantaragato santo, taṃ bahuṃ yampi jīvasī’’ti. (jā. 1.4.29-30) –

Ādīni jātakāni kathesi. Puna vadhāya parisakkanamassa ārabbha –

‘‘Ñātametaṃ kuruṅgassa, yaṃ tvaṃ sepaṇṇi siyyasi;

Aññaṃ sepaṇṇi gacchāmi, na me te ruccate phala’’nti. (jā. 1.1.21) –

Ādīni jātakāni kathesi. Punadivase ‘‘ubhato parihīno devadatto lābhasakkārato ca sāmaññato cā’’ti kathāsu pavattamānāsu ‘‘na, bhikkhave, idāneva devadatto parihīno, pubbepesa parihīnoyevā’’ti vatvā –

‘‘Akkhī bhinnā paṭo naṭṭho, sakhigehe ca bhaṇḍanaṃ;

Ubhato paduṭṭhā kammantā, udakamhi thalamhi cā’’ti. (jā. 1.1.139) –

Ādīni jātakāni kathesi. Evaṃ rājagahe viharantova devadattaṃ ārabbha bahūni jātakāni kathetvā rājagahato sāvatthiṃ gantvā jetavane vihāre vāsaṃ kappesi. Devadattopi kho nava māse gilāno pacchime kāle satthāraṃ daṭṭhukāmo hutvā attano sāvake āha – ‘‘ahaṃ satthāraṃ daṭṭhukāmo, taṃ me dassethā’’ti. ‘‘Tvaṃ samatthakāle satthārā saddhiṃ verī hutvā acari, na mayaṃ tattha nessāmā’’ti vutte, ‘‘mā maṃ nāsetha, mayā satthari āghāto kato, satthu pana mayi kesaggamattopi āghāto natthi’’. So hi bhagavā –

‘‘Vadhake devadattamhi, core aṅgulimālake;

Dhanapāle rāhule ca, sabbattha samamānaso’’ti. (apa. thera 1.1.585; mi. pa. 6.6.5) –

‘‘Dassetha me bhagavanta’’nti punappunaṃ yāci. Atha naṃ te mañcakenādāya nikkhamiṃsu. Tassa āgamanaṃ sutvā bhikkhū satthu ārocesuṃ – ‘‘bhante, devadatto kira tumhākaṃ dassanatthāya āgacchatī’’ti. ‘‘Na, bhikkhave, so tenattabhāvena maṃ passituṃ labhissatī’’ti. Devadatto kira pañcannaṃ vatthūnaṃ āyācitakālato paṭṭhāya puna buddhaṃ daṭṭhuṃ na labhati, ayaṃ dhammatā. ‘‘Asukaṭṭhānañca asukaṭṭhānañca āgato, bhante’’ti. ‘‘Yaṃ icchati, taṃ karotu, na so maṃ passituṃ labhissatī’’ti. ‘‘Bhante, ito yojanamattaṃ āgato, aḍḍhayojanaṃ, gāvutaṃ, jetavanapokkharaṇīsamīpaṃ āgato, bhante’’ti. ‘‘Sacepi antojetavanaṃ pavisati, neva maṃ passituṃ labhissatī’’ti. Devadattaṃ gahetvā āgatā jetavanapokkharaṇītīre mañcaṃ otāretvā pokkharaṇiṃ nhāyituṃ otariṃsu. Devadattopi kho mañcato vuṭṭhāya ubho pāde bhūmiyaṃ ṭhapetvā nisīdi. Pādā pathaviṃ pavisiṃsu . So anukkamena yāva gopphakā, yāva jaṇṇukā, yāva kaṭito, yāva thanato, yāva gīvato pavisitvā hanukaṭṭhikassa bhūmiyaṃ paviṭṭhakāle –

‘‘Imehi aṭṭhīhi tamaggapuggalaṃ,

Devātidevaṃ naradammasārathiṃ;

Samantacakkhuṃ satapuññalakkhaṇaṃ,

Pāṇehi buddhaṃ saraṇaṃ upemī’’ti. (mi. pa. 4.1.3) –

Imaṃ gāthamāha. Idaṃ kira ṭhānaṃ disvā tathāgato devadattaṃ pabbājesi. Sace hi na so pabbajissa, gihī hutvā kammañca bhāriyaṃ akarissa, āyatiṃ bhavanissaraṇapaccayaṃ kātuṃ na sakkhissa, pabbajitvā ca pana kiñcāpi kammaṃ bhāriyaṃ karissati, āyatiṃ bhavanissaraṇapaccayaṃ kātuṃ sakkhissatīti taṃ satthā pabbājesi. So hi ito satasahassakappamatthake aṭṭhissaro nāma paccekabuddho bhavissati, so pathaviṃ pavisitvā avīcimhi nibbatti. Niccale buddhe aparajjhabhāvena pana niccalova hutvā paccatūti yojanasatike anto avīcimhi yojanasatubbedhamevassa sarīraṃ nibbatti. Sīsaṃ yāva kaṇṇasakkhalito upari ayakapallaṃ pāvisi, pādā yāva gopphakā heṭṭhā ayapathaviyaṃ paviṭṭhā, mahātālakkhandhaparimāṇaṃ ayasūlaṃ pacchimabhittito nikkhamitvā piṭṭhimajjhaṃ bhinditvā urena nikkhamitvā purimabhittiṃ pāvisi, aparaṃ dakkhiṇabhittito nikkhamitvā dakkhiṇapassaṃ bhinditvā vāmapassena nikkhamitvā uttarabhittiṃ pāvisi, aparaṃ upari kapallato nikkhamitvā matthakaṃ bhinditvā adhobhāgena nikkhamitvā ayapathaviṃ pāvisi. Evaṃ so tattha niccalova pacci.

Bhikkhū ‘‘ettakaṃ ṭhānaṃ devadatto āgacchanto satthāraṃ daṭṭhuṃ alabhitvāva pathaviṃ paviṭṭho’’ti kathaṃ samuṭṭhāpesuṃ. Satthā ‘‘na, bhikkhave, devadatto idāneva mayi aparajjhitvā pathaviṃ pāvisi, pubbepi paviṭṭhoyevā’’ti vatvā hatthirājakāle maggamūḷhaṃ purisaṃ samassāsetvā attano piṭṭhiṃ āropetvā khemantaṃ pāpitassa puna tikkhattuṃ āgantvā aggaṭṭhāne majjhimaṭṭhāne mūlehi evaṃ dante chinditvā tatiyavāre mahāpurisassa cakkhupathaṃ atikkamantassa tassa pathaviṃ paviṭṭhabhāvaṃ dīpetuṃ –

‘‘Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye’’ti. (jā. 1.1.72; 1.9.107) –

Idaṃ jātakaṃ kathetvā punapi tatheva kathāya samuṭṭhitāya khantivādibhūte attani aparajjhitvā kalāburājabhūtassa tassa pathaviṃ paviṭṭhabhāvaṃ dīpetuṃ khantivādijātakañca (jā. 1.4.49 ādayo), cūḷadhammapālabhūte attani aparajjhitvā mahāpatāparājabhūtassa tassa pathaviṃ paviṭṭhabhāvaṃ dīpetuṃ cūḷadhammapālajātakañca (jā. 1.5.44 ādayo) kathesi.

Pathaviṃ paviṭṭhe pana devadatte mahājano haṭṭhatuṭṭho dhajapaṭākakadaliyo ussāpetvā puṇṇaghaṭe ṭhapetvā ‘‘lābhā vata no’’ti mahantaṃ chaṇaṃ anubhoti. Tamatthaṃ bhagavato ārocesuṃ. Bhagavā ‘‘na, bhikkhave, idāneva devadatte mate mahājano tussati, pubbepi tussiyevā’’ti vatvā sabbajanassa appiye caṇḍe pharuse bārāṇasiyaṃ piṅgalaraññe nāma mate mahājanassa tuṭṭhabhāvaṃ dīpetuṃ –

‘‘Sabbo jano hiṃsito piṅgalena,

Tasmiṃ mate paccayā vedayanti;

Piyo nu te āsi akaṇhanetto,

Kasmā tuvaṃ rodasi dvārapāla.

‘‘Na me piyo āsi akaṇhanetto,

Bhāyāmi paccāgamanāya tassa;

Ito gato hiṃseyya maccurājaṃ,

So hiṃsito āneyya puna idhā’’ti. (jā. 1.2.179-180) –

Idaṃ piṅgalajātakaṃ kathesi. Bhikkhū satthāraṃ pucchiṃsu – ‘‘idāni, bhante, devadatto kuhiṃ nibbatto’’ti? ‘‘Avīcimahāniraye, bhikkhave’’ti. ‘‘Bhante, idha tappanto vicaritvā puna gantvā tappanaṭṭhāneyeva nibbatto’’ti. ‘‘Āma, bhikkhave, pabbajitā vā hontu gahaṭṭhā vā, pamādavihārino ubhayattha tappantiyevā’’ti vatvā imaṃ gāthamāha –

17.

‘‘Idha tappati pecca tappati, pāpakārī ubhayattha tappati;

Pāpaṃ me katanti tappati, bhiyyo tappati duggatiṃ gato’’ti.

Tattha idha tappatīti idha kammatappanena domanassamattena tappati. Peccāti paraloke pana vipākatappanena atidāruṇena apāyadukkhena tappati. Pāpakārīti nānappakārassa pāpassa kattā. Ubhayatthāti iminā vuttappakārena tappanena ubhayattha tappati nāma. Pāpaṃ meti so hi kammatappanena kappanto ‘‘pāpaṃ me kata’’nti tappati. Taṃ appamattakaṃ tappanaṃ, vipākatappanena pana tappanto bhiyyo tappati duggatiṃ gato atipharusena tappanena ativiya tappatīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā mahājanassa sātthikā jātāti.

Devadattavatthu dvādasamaṃ.

13. Sumanādevīvatthu

Idhanandatīti imaṃ dhammadesanaṃ satthā jetavane viharanto sumanādeviṃ ārabbha kathesi.

Sāvatthiyañhi devasikaṃ anāthapiṇḍikassa gehe dve bhikkhūsahassāni bhuñjanti, tathā visākhāya mahāupāsikāya. Sāvatthiyaṃ yo yo dānaṃ dātukāmo hoti, so so tesaṃ ubhinnaṃ okāsaṃ labhitvāva karoti. Kiṃ kāraṇā? ‘‘Tumhākaṃ dānaggaṃ anāthapiṇḍiko vā visākhā vā āgatā’’ti pucchitvā, ‘‘nāgatā’’ti vutte satasahassaṃ vissajjetvā katadānampi ‘‘kiṃ dānaṃ nāmeta’’nti garahanti. Ubhopi hi te bhikkhusaṅghassa ruciñca anucchavikakiccāni ca ativiya jānanti, tesu vicārentesu bhikkhū cittarūpaṃ bhuñjanti. Tasmā sabbe dānaṃ dātukāmā te gahetvāva gacchanti. Iti te attano attano ghare bhikkhū parivisituṃ na labhanti. Tato visākhā, ‘‘ko nu kho mama ṭhāne ṭhatvā bhikkhusaṅghaṃ parivisissatī’’ti upadhārentī puttassa dhītaraṃ disvā taṃ attano ṭhāne ṭhapesi. Sā tassā nivesane bhikkhusaṅghaṃ parivisati. Anāthapiṇḍikopi mahāsubhaddaṃ nāma jeṭṭhadhītaraṃ ṭhapesi. Sā bhikkhūnaṃ veyyāvaccaṃ karontī dhammaṃ suṇantī sotāpannā hutvā patikulaṃ agamāsi. Tato cūḷasubhaddaṃ ṭhapesi. Sāpi tatheva karontī sotāpannā hutvā patikulaṃ gatā. Atha sumanadeviṃ nāma kaniṭṭhadhītaraṃ ṭhapesi. Sā pana dhammaṃ sutvā sakadāgāmiphalaṃ patvā kumārikāva hutvā tathārūpena aphāsukena āturā āhārupacchedaṃ katvā pitaraṃ daṭṭhukāmā hutvā pakkosāpesi. So ekasmiṃ dānagge tassā sāsanaṃ sutvāva āgantvā, ‘‘kiṃ, amma sumane’’ti āha. Sāpi naṃ āha – ‘‘kiṃ, tāta kaniṭṭhabhātikā’’ti? ‘‘Vilapasi ammā’’ti? ‘‘Na vilapāmi, kaniṭṭhabhātikā’’ti. ‘‘Bhāyasi, ammā’’ti? ‘‘Na bhāyāmi, kaniṭṭhabhātikā’’ti. Ettakaṃ vatvāyeva pana sā kālamakāsi. So sotāpannopi samāno seṭṭhidhītari uppannasokaṃ adhivāsetuṃ asakkonto dhītu sarīrakiccaṃ kāretvā rodanto satthu santikaṃ gantvā, ‘‘kiṃ, gahapati, dukkhī dummano assumukho rodamāno āgatosī’’ti vutte, ‘‘dhītā me, bhante, sumanadevī kālakatā’’ti āha. ‘‘Atha kasmā socasi, nanu sabbesaṃ ekaṃsikaṃ maraṇa’’nti? ‘‘Jānāmetaṃ, bhante, evarūpā nāma me hiriottappasampannā dhītā, sā maraṇakāle satiṃ paccupaṭṭhāpetuṃ asakkontī vilapamānā matā, tena me anappakaṃ domanassaṃ uppajjatī’’ti. ‘‘Kiṃ pana tāya kathitaṃ mahāseṭṭhī’’ti? ‘‘Ahaṃ taṃ, bhante, ‘amma, sumane’ti āmantesiṃ. Atha maṃ āha – ‘kiṃ, tāta, kaniṭṭhabhātikā’ti? ‘Vilapasi, ammā’ti? ‘Na vilapāmi, kaniṭṭhabhātikā’ti. ‘Bhāyasi, ammā’ti? ‘Na bhāyāmi kaniṭṭhabhātikā’ti. Ettakaṃ vatvā kālamakāsī’’ti. Atha naṃ bhagavā āha – ‘‘na te mahāseṭṭhi dhītā vilapatī’’ti. ‘‘Atha kasmā bhante evamāhā’’ti? ‘‘Kaniṭṭhattāyeva . Dhītā hi te, gahapati, maggaphalehi tayā mahallikā. Tvañhi sotāpanno, dhītā pana te sakadāgāminī. Sā maggaphalehi tayā mahallikattā taṃ evamāhā’’ti. ‘‘Evaṃ, bhante’’ti? ‘‘Evaṃ, gahapatī’’ti. ‘‘Idāni kuhiṃ nibbattā, bhante’’ti? ‘‘Tusitabhavane, gahapatī’’ti. ‘‘Bhante, mama dhītā idha ñātakānaṃ antare nandamānā vicaritvā ito gantvāpi nandanaṭṭhāneyeva nibbattā’’ti. Atha naṃ satthā ‘‘āma, gahapati, appamattā nāma gahaṭṭhā vā pabbajitā vā idha loke ca paraloke ca nandantiyevā’’ti vatvā imaṃ gāthamāha –

18.

‘‘Idha nandati pecca nandati, katapuñño ubhayattha nandati;

Puññaṃ me katanti nandati, bhiyyo nandati suggatiṃ gato’’ti.

Tattha idhāti idha loke kammanandanena nandati. Peccāti paraloke vipākanandanena nandati. Katapuññoti nānappakārassa puññassa kattā. Ubhayatthāti idha ‘‘kataṃ me kusalaṃ, akataṃ me pāpa’’nti nandati, parattha vipākaṃ anubhavanto nandati. Puññaṃ meti idha nandanto pana ‘‘puññaṃ me kata’’nti somanassamatteneva kammanandanaṃ upādāya nandati. Bhiyyoti vipākanandanena pana sugatiṃ gato sattapaññāsavassakoṭiyo saṭṭhivassasatasahassāni dibbasampattiṃ anubhavanto tusitapure ativiya nandatīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Sumanādevīvatthu terasamaṃ.

14. Dvesahāyakabhikkhuvatthu

Bahumpi ceti imaṃ dhammadesanaṃ satthā jetavane viharanto dve sahāyake ārabbha kathesi.

Sāvatthivāsino hi dve kulaputtā sahāyakā vihāraṃ gantvā satthu dhammadesanaṃ sutvā kāme pahāya sāsane uraṃ datvā pabbajitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā satthāraṃ upasaṅkamitvā sāsane dhuraṃ pucchitvā vipassanādhurañca ganthadhurañca vitthārato sutvā eko tāva ‘‘ahaṃ, bhante, mahallakakāle pabbajito na sakkhissāmi ganthadhuraṃ pūretuṃ, vipassanādhuraṃ pana pūressāmī’’ti yāva arahattā vipassanādhuraṃ kathāpetvā ghaṭento vāyamanto saha paṭisambhidāhi arahattaṃ pāpuṇi. Itaro pana ‘‘ahaṃ ganthadhuraṃ pūressāmī’’ti anukkamena tepiṭakaṃ buddhavacanaṃ uggaṇhitvā gatagataṭṭhāne dhammaṃ katheti, sarabhaññaṃ bhaṇati, pañcannaṃ bhikkhusatānaṃ dhammaṃ vācento vicarati. Aṭṭhārasannaṃ mahāgaṇānaṃ ācariyo ahosi. Bhikkhū satthu santike kammaṭṭhānaṃ gahetvā itarassa therassa vasanaṭṭhānaṃ gantvā tassa ovāde ṭhatvā arahattaṃ patvā theraṃ vanditvā, ‘‘satthāraṃ daṭṭhukāmamhā’’ti vadanti. Thero ‘‘gacchatha, āvuso, mama vacanena satthāraṃ vanditvā asīti mahāthere vandatha, sahāyakattherampi me ‘amhākaṃ ācariyo tumhe vandatī’ti vadathā’’ti peseti. Te bhikkhū vihāraṃ gantvā satthārañceva asīti mahāthere ca vanditvā ganthikattherassa santikaṃ gantvā, ‘‘bhante, amhākaṃ ācariyo tumhe vandatī’’ti vadanti. Itarena ca ‘‘ko nāma so’’ti vutte, ‘‘tumhākaṃ sahāyakabhikkhu, bhante’’ti vadanti. Evaṃ there punappunaṃ sāsanaṃ pahiṇante so bhikkhu thokaṃ kālaṃ sahitvā aparabhāge sahituṃ asakkonto ‘‘amhākaṃ ācariyo tumhe vandatī’’ti vutte, ‘‘ko eso’’ti vatvā ‘‘tumhākaṃ sahāyakabhikkhū’’ti vutte, ‘‘kiṃ pana tumhehi tassa santike uggahitaṃ, kiṃ dīghanikāyādīsu aññataro nikāyo, kiṃ tīsu piṭakesu ekaṃ piṭaka’’nti vatvā ‘‘catuppadikampi gāthaṃ na jānāti, paṃsukūlaṃ gahetvā pabbajitakāleyeva araññaṃ paviṭṭho, bahū vata antevāsike labhi, tassa āgatakāle mayā pañhaṃ pucchituṃ vaṭṭatī’’ti cintesi.

Atha aparabhāge thero satthāraṃ daṭṭhuṃ āgato. Sahāyakassa therassa santike pattacīvaraṃ ṭhapetvā gantvā satthārañceva asīti mahāthere ca vanditvā sahāyakassa vasanaṭṭhānaṃ paccāgami. Athassa so vattaṃ kāretvā samappamāṇaṃ āsanaṃ gahetvā, ‘‘pañhaṃ pucchissāmī’’ti nisīdi. Tasmiṃ khaṇe satthā ‘‘esa evarūpaṃ mama puttaṃ viheṭhetvā niraye nibbatteyyā’’ti tasmiṃ anukampāya vihāracārikaṃ caranto viya tesaṃ nisinnaṭṭhānaṃ gantvā paññattavarabuddhāsane nisīdi. Tattha tattha nisīdantā hi bhikkhū buddhāsanaṃ paññāpetvāva nisīdanti. Tena satthā pakatipaññatteyeva āsane nisīdi. Nisajja kho pana ganthikabhikkhuṃ paṭhamajjhāne pañhaṃ pucchitvā tasmiṃ akathite dutiyajjhānaṃ ādiṃ katvā aṭṭhasupi samāpattīsu rūpārūpesu ca pañhaṃ pucchi. Ganthikatthero ekampi kathetuṃ nāsakkhi. Itaro taṃ sabbaṃ kathesi. Atha naṃ sotāpattimagge pañhaṃ pucchi. Ganthikatthero kathetuṃ nāsakkhi. Tato khīṇāsavattheraṃ pucchi. Thero kathesi. Satthā ‘‘sādhu sādhu, bhikkhū’’ti abhinanditvā sesamaggesupi paṭipāṭiyā pañhaṃ pucchi. Ganthiko ekampi kathetuṃ nāsakkhi, khīṇāsavo pucchitaṃ pucchitaṃ kathesi. Satthā catūsupi ṭhānesu tassa sādhukāraṃ adāsi. Taṃ sutvā bhummadeve ādiṃ katvā yāva brahmalokā sabbā devatā ceva nāgasupaṇṇā ca sādhukāraṃ adaṃsu. Taṃ sādhukāraṃ sutvā tassa antevāsikā ceva saddhivihārino ca satthāraṃ ujjhāyiṃsu – ‘‘kiṃ nāmetaṃ satthārā kataṃ, kiñci ajānantassa mahallakattherassa catūsu ṭhānesu sādhukāraṃ adāsi, amhākaṃ panācariyassa sabbapariyattidharassa pañcannaṃ bhikkhusatānaṃ pāmokkhassa pasaṃsāmattampi na karī’’ti. Atha ne satthā ‘‘kiṃ nāmetaṃ, bhikkhave, kathethā’’ti pucchitvā tasmiṃ atthe ārocite, ‘‘bhikkhave, tumhākaṃ ācariyo mama sāsane bhatiyā gāvo rakkhaṇasadiso, mayhaṃ pana putto yathāruciyā pañca gorase paribhuñjanakasāmisadiso’’ti vatvā imā gāthā abhāsi –

19.

‘‘Bahumpi ce saṃhita bhāsamāno,

Na takkaro hoti naro pamatto;

Gopova gāvo gaṇayaṃ paresaṃ,

Na bhāgavā sāmaññassa hoti.

20.

‘‘Appampi ce saṃhita bhāsamāno,

Dhammassa hoti anudhammacārī;

Rāgañca dosañca pahāya mohaṃ,

Sammappajāno suvimuttacitto.

‘‘Anupādiyāno idha vā huraṃ vā,

Sa bhāgavā sāmaññassa hotī’’ti.

Tattha saṃhitanti tepiṭakassa buddhavacanassetaṃ nāmaṃ. Taṃ ācariye upasaṅkamitvā uggaṇhitvā bahumpi paresaṃ bhāsamāno vācento taṃ dhammaṃ sutvā yaṃ kārakena puggalena kattabbaṃ, takkaro na hoti. Kukkuṭassa pakkhapaharaṇamattampi aniccādivasena yonisomanasikāraṃ nappavatteti. Eso yathā nāma divasaṃ bhatiyā gāvo rakkhanto gopo pātova niravasesaṃ sampaṭicchitvā sāyaṃ gahetvā sāmikānaṃ niyyādetvā divasabhatimattaṃ gaṇhāti, yathāruciyā pana pañca gorase paribhuñjituṃ na labhati, evameva kevalaṃ antevāsikānaṃ santikā vattapaṭivattakaraṇamattassa bhāgī hoti, sāmaññassa pana bhāgī na hoti. Yathā pana gopālakena niyyāditānaṃ gunnaṃ gorasaṃ sāmikāva paribhuñjanti, tathā tena kathitaṃ dhammaṃ sutvā kārakapuggalā yathānusiṭṭhaṃ paṭipajjitvā keci paṭhamajjhānādīni pāpuṇanti, keci vipassanaṃ vaḍḍhetvā maggaphalāni pāpuṇanti, goṇasāmikā gorasasseva sāmaññassa bhāgino honti.

Iti satthā sīlasampannassa bahussutassa pamādavihārino aniccādivasena yonisomanasikāre pamattassa bhikkhuno vasena paṭhamaṃ gāthaṃ kathesi, na dussīlassa. Dutiyagāthā pana appassutassapi yonisomanasikāre kammaṃ karontassa kārakapuggalassa vasena kathitā.

Tattha appampī ceti thokaṃ ekavaggadvivaggamattampi. Dhammassa hoti anudhammacārīti atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ caranto anudhammacārī hoti. So ‘‘ajja ajjevā’’ti paṭivedhaṃ ākaṅkhanto vicarati. So imāya sammāpaṭipattiyā rāgañca dosañca pahāya mohaṃ sammā hetunā nayena parijānitabbe dhamme parijānanto tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavimuttīnaṃ vasena suvimuttacitto, anupādiyāno idha vā huraṃ vāti idhalokaparalokapariyāpannā vā ajjhattikabāhirā vā khandhāyatanadhātuyo catūhi upādānehi anupādiyanto mahākhīṇāsavo maggasaṅkhātassa sāmaññassa vasena āgatassa phalasāmaññassa ceva pañcaasekkhadhammakkhandhassa ca bhāgavā hotīti ratanakūṭena viya agārassa arahattena desanāya kūṭaṃ gaṇhīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā mahājanassa sātthikā jātāti.

Dvesahāyakabhikkhuvatthu cuddasamaṃ.

Yamakavaggavaṇṇanā niṭṭhitā.

Paṭhamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app