17. Kodhavaggo

1. Rohinīkhattiyakaññāvatthu

Kodhaṃjaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiniṃ nāma khattiyakaññaṃ ārabbha kathesi.

Ekasmiṃ kira samaye āyasmā anuruddho pañcasatehi bhikkhūhi saddhiṃ kapilavatthuṃ agamāsi. Athassa ñātakā ‘‘thero āgato’’ti sutvā therassa santikaṃ agamaṃsu ṭhapetvā rohiniṃ nāma therassa bhaginiṃ. Thero ñātake pucchi ‘‘kahaṃ, rohinī’’ti? ‘‘Gehe, bhante’’ti. ‘‘Kasmā idha nāgatā’’ti? ‘‘Sarīre tassā chavirogo uppannoti lajjāya nāgatā, bhante’’ti. Thero ‘‘pakkosatha na’’nti pakkosāpetvā paṭakañcukaṃ paṭimuñcitvā āgataṃ evamāha – ‘‘rohini, kasmā nāgatāsī’’ti? ‘‘Sarīre me, bhante, chavirogo uppanno, tasmā lajjāya nāgatāmhī’’ti. ‘‘Kiṃ pana te puññaṃ kātuṃ na vaṭṭatī’’ti? ‘‘Kiṃ karomi, bhante’’ti? ‘‘Āsanasālaṃ kārehī’’ti. ‘‘Kiṃ gahetvā’’ti? ‘‘Kiṃ te pasādhanabhaṇḍakaṃ natthī’’ti? ‘‘Atthi, bhante’’ti. ‘‘Kiṃ mūla’’nti? ‘‘Dasasahassamūlaṃ bhavissatī’’ti. ‘‘Tena hi taṃ vissajjetvā āsanasālaṃ kārehī’’ti. ‘‘Ko me, bhante, kāressatī’’ti? Thero samīpe ṭhitañātake oloketvā ‘‘tumhākaṃ bhāro hotū’’ti āha. ‘‘Tumhe pana, bhante, kiṃ karissathā’’ti? ‘‘Ahampi idheva bhavissāmī’’ti. ‘‘Tena hi etissā dabbasambhāre āharathā’’ti. Te ‘‘sādhu, bhante’’ti āhariṃsu.

Thero āsanasālaṃ saṃvidahanto rohiniṃ āha – ‘‘dvibhūmikaṃ āsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhāsālaṃ nibaddhaṃ sammajjitvā āsanāni paññāpehi, nibaddhaṃ pānīyaghaṭe upaṭṭhāpehī’’ti. Sā ‘‘sādhu, bhante’’ti pasādhanabhaṇḍakaṃ vissajjetvā dvibhūmikaāsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhāsālaṃ sammajjanādīni akāsi. Nibaddhaṃ bhikkhū nisīdanti. Athassā āsanasālaṃ sammajjantiyāva chavirogo milāyi. Sā āsanasālāya niṭṭhitāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā āsanasālaṃ pūretvā nisinnassa buddhappamukhassa bhikkhusaṅghassa paṇītaṃ khādanīyaṃ bhojanīyaṃ adāsi. Satthā katabhattakicco ‘‘kassetaṃ dāna’’nti pucchi. ‘‘Bhaginiyā me, bhante, rohiniyā’’ti. ‘‘Sā pana kaha’’nti? ‘‘Gehe, bhante’’ti. ‘‘Pakkosatha na’’nti? Sā āgantuṃ na icchi. Atha naṃ satthā anicchamānampi pakkosāpesiyeva. Āgantvā ca pana vanditvā nisinnaṃ āha – ‘‘rohini, kasmā nāgamitthā’’ti? ‘‘Sarīre me, bhante, chavirogo atthi, tena lajjamānā nāgatāmhī’’ti. ‘‘Jānāsi pana kiṃ te nissāya esa uppanno’’ti? ‘‘Na jānāmi, bhante’’ti. ‘‘Tava kodhaṃ nissāya uppanno eso’’ti. ‘‘Kiṃ pana me, bhante, kata’’nti? ‘‘Tena hi suṇāhī’’ti. Athassā satthā atītaṃ āhari.

Atīte bārāṇasirañño aggamahesī ekissā rañño nāṭakitthiyā āghātaṃ bandhitvā ‘‘dukkhamassā uppādessāmī’’ti cintetvā mahākacchuphalāni āharāpetvā taṃ nāṭakitthiṃ attano santikaṃ pakkosāpetvā yathā sā na jānāti, evamassā sayane ceva pāvārakojavādīnañca antaresu kacchucuṇṇāni ṭhapāpesi, keḷiṃ kurumānā viya tassā sarīrepi okiri. Taṃ khaṇaṃyeva tassā sarīraṃ uppakkuppakkaṃ gaṇḍāgaṇḍajātaṃ ahosi. Sā kaṇḍuvantī gantvā sayane nipajji, tatrāpissā kacchucuṇṇehi khādiyamānāya kharatarā vedanā uppajji. Tadā aggamahesī rohinī ahosīti.

Satthā imaṃ atītaṃ āharitvā, ‘‘rohini, tadā tayāvetaṃ kammaṃ kataṃ. Appamattakopi hi kodho vā issā vā kātuṃ na yuttarūpo evā’’ti vatvā imaṃ gāthamāha –

221.

‘‘Kodhaṃ jahe vippajaheyya mānaṃ,

Saṃyojanaṃ sabbamatikkameyya;

Taṃ nāmarūpasmimasajjamānaṃ,

Akiñcanaṃ nānupatanti dukkhā’’ti.

Tattha kodhanti sabbākārampi kodhaṃ navavidhampi mānaṃ jaheyya. Saṃyojananti kāmarāgasaṃyojanādikaṃ dasavidhampi sabbasaṃyojanaṃ atikkameyya. Asajjamānanti alaggamānaṃ. Yo hi ‘‘mama rūpaṃ mama vedanā’’tiādinā nayena nāmarūpaṃ paṭiggaṇhāti, tasmiñca bhijjamāne socati vihaññati , ayaṃ nāmarūpasmiṃ sajjati nāma. Evaṃ aggaṇhanto avihaññanto na sajjati nāma. Taṃ puggalaṃ evaṃ asajjamānaṃ rāgādīnaṃ abhāvena akiñcanaṃ dukkhā nāma nānupatantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Rohinīpi sotāpattiphale patiṭṭhitā, taṅkhaṇaññevassā sarīraṃ suvaṇṇavaṇṇaṃ ahosi.

Sā tato cutā tāvatiṃsabhavane catunnaṃ devaputtānaṃ sīmantare nibbattitvā pāsādikā rūpasobhaggappattā ahosi. Cattāropi devaputtā taṃ disvā uppannasinehā hutvā ‘‘mama sīmāya anto nibbattā, mama sīmāya anto nibbattā’’ti vivadantā sakkassa devarañño santikaṃ gantvā, ‘‘deva, imaṃ no nissāya aḍḍo uppanno, taṃ vinicchināthā’’ti āhaṃsu. Sakkopi taṃ oloketvāva uppannasineho hutvā evamāha – ‘‘imāya vo diṭṭhakālato paṭṭhāya kathaṃ cittāni uppannānī’’ti. Atheko āha – ‘‘mama tāva uppannacittaṃ saṅgāmabheri viya sannisīdituṃ nāsakkhī’’ti. Dutiyo ‘‘mama cittaṃ pabbatanadī viya sīghaṃ pavattatiyevā’’ti . Tatiyo ‘‘mama imissā diṭṭhakālato paṭṭhāya kakkaṭassa viya akkhīni nikkhamiṃsū’’ti. Catuttho ‘‘mama cittaṃ cetiye ussāpitadhajo viya niccalaṃ ṭhātuṃ nāsakkhī’’ti. Atha ne sakko āha – ‘‘tātā, tumhākaṃ tāva cittāni pasayharūpāni, ahaṃ pana imaṃ labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatī’’ti. Devaputtā, ‘‘mahārāja, tumhākaṃ maraṇena attho natthī’’ti taṃ sakkassa vissajjetvā pakkamiṃsu. Sā sakkassa piyā ahosi manāpā. ‘‘Asukakīḷaṃ nāma gacchāmā’’ti vutte sakko tassā vacanaṃ paṭikkhipituṃ nāsakkhīti.

Rohinīkhattiyakaññāvatthu paṭhamaṃ.

2. Aññatarabhikkhuvatthu

Yo ve uppatitanti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

Satthārā hi bhikkhusaṅghassa senāsane anuññāte rājagahaseṭṭhiādīhi senāsanesu kariyamānesu eko āḷaviko bhikkhu attano senāsanaṃ karonto ekaṃ manāparukkhaṃ disvā chindituṃ ārabhi. Tattha pana nibbattā ekā taruṇaputtā devatā puttaṃ aṅkenādāya ṭhitā yāci ‘‘mā me, sāmi, vimānaṃ chindi, na sakkhissāmi puttaṃ ādāya anāvāsā vicaritu’’nti. So ‘‘ahaṃ aññatra īdisaṃ rukkhaṃ na labhissāmī’’ti tassā vacanaṃ nādiyi. Sā ‘‘imampi tāva dārakaṃ oloketvā oramissatī’’ti puttaṃ rukkhasākhāya ṭhapesi. Sopi bhikkhu ukkhipitaṃ pharasuṃ sandhāretuṃ asakkonto dārakassa bāhuṃ chindi, devatā uppannabalavakodhā ‘‘paharitvā naṃ māressāmī’’ti ubho hatthe ukkhipitvā evaṃ tāva cintesi – ‘‘ayaṃ bhikkhu sīlavā. Sacāhaṃ imaṃ māressāmi, nirayagāminī bhavissāmi. Sesadevatāpi attano rukkhaṃ chindante bhikkhū disvā ‘asukadevatāya evaṃ nāma mārito bhikkhū’ti maṃ pamāṇaṃ katvā bhikkhū māressanti. Ayañca sasāmiko bhikkhu, sāmikasseva naṃ kathessāmī’’ti ukkhittahatthe apanetvā rodamānā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā ‘‘kiṃ devate’’ti āha. Sā, ‘‘bhante, tumhākaṃ me sāvakena idaṃ nāma kataṃ, ahampi naṃ māretukāmā hutvā idaṃ nāma cintetvā amāretvāva idhāgatā’’ti sabbaṃ taṃ pavattiṃ vitthārato ārocesi.

Satthā taṃ sutvā ‘‘sādhu, sādhu devate, sādhu te kataṃ evaṃ uggataṃ kopaṃ bhantaṃ rathaṃ viya niggaṇhamānāyā’’ti vatvā imaṃ gāthamāha –

222.

‘‘Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye;

Tamahaṃ sārathiṃ brūmi, rasmiggāho itaro jano’’ti.

Tattha uppatitanti uppannaṃ. Rathaṃ bhantaṃ vāti yathā nāma cheko sārathi ativegena dhāvantaṃ rathaṃ niggaṇhitvā yathicchakaṃ ṭhapeti, evaṃ yo puggalo uppannaṃ kodhaṃ vāraye niggaṇhituṃ sakkoti. Tamahanti taṃ ahaṃ sārathiṃ brūmi. Itaro janoti itaro pana rājauparājādīnaṃ rathasārathijano rasmiggāho nāma hoti, na uttamasārathīti.

Desanāvasāne devatā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Devatā pana sotāpannā hutvāpi rodamānā aṭṭhāsi. Atha naṃ satthā ‘‘kiṃ devate’’ti pucchitvā, ‘‘bhante, vimānaṃ me naṭṭhaṃ, idāni kiṃ karissāmī’’ti vutte, ‘‘alaṃ devate, mā cintayi, ahaṃ te vimānaṃ dassāmī’’ti jetavane gandhakuṭisamīpe purimadivase cutadevataṃ ekaṃ rukkhaṃ apadisanto ‘‘amukasmiṃ okāse rukkho vivitto, tattha upagacchā’’ti āha. Sā tattha upagañchi. Tato paṭṭhāya ‘‘buddhadattiyaṃ imissā vimāna’’nti mahesakkhadevatāpi āgantvā taṃ cāletuṃ nāsakkhiṃsu. Satthā taṃ atthuppattiṃ katvā bhikkhūnaṃ bhūtagāmasikkhāpadaṃ paññāpesīti.

Aññatarabhikkhuvatthu dutiyaṃ.

3. Uttarāupāsikāvatthu

Akkodhena jine kodhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uttarāya gehe katabhattakicco uttaraṃ upāsikaṃ ārabbha kathesi.

Tatrāyamanupubbī kathā – rājagahe kira sumanaseṭṭhiṃ nissāya puṇṇo nāma daliddo bhatiṃ katvā jīvati. Tassa bhariyā ca uttarā nāma dhītā cāti dveyeva gehamānusakā. Athekadivasaṃ ‘‘sattāhaṃ nakkhattaṃ kīḷitabba’’nti rājagahe ghosanaṃ kariṃsu. Taṃ sutvā sumanaseṭṭhi pātova āgataṃ puṇṇaṃ āmantetvā, ‘‘tāta, amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ karissasī’’ti āha. ‘‘Sāmi, nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya yāgutaṇḍulampi natthi, kiṃ me nakkhattena, goṇe labhanto kasituṃ gamissāmī’’ti. ‘‘Tena hi goṇe gaṇhāhī’’ti. So balavagoṇe ca naṅgalañca gahetvā, ‘‘bhadde, nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva ajja dviguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī’’ti bhariyaṃ vatvā khettaṃ agamāsi.

Sāriputtattheropi sattāhaṃ nirodhasamāpanno taṃ divasaṃ vuṭṭhāya ‘‘kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatī’’ti olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā ‘‘saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātu’’nti olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā cassa mahāsampattipaṭilābhañca ñatvā pattacīvaramādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento aṭṭhāsi.

Puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhitena theraṃ vanditvā ‘‘dantakaṭṭhena attho bhavissatī’’ti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi. So ‘‘pānīyena attho bhavissatī’’ti taṃ ādāya pānīyaṃ parissāvetvā adāsi. Thero cintesi – ‘‘ayaṃ paresaṃ pacchimagehe vasati. Sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na labhissati. Yāvassā bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmī’’ti. So tattheva thokaṃ vītināmetvā tassa maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi.

Sā antarāmagge theraṃ disvā cintesi – ‘‘appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti. Ajja pana me ayyo ca diṭṭho, deyyadhammo cāyaṃ atthi, karissati nu kho me saṅgaha’’nti. Sā bhattabhājanaṃ oropetvā theraṃ pañcapatiṭṭhitena vanditvā, ‘‘bhante, idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothā’’ti āha. Thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne ‘‘ala’’nti hatthena pattaṃ pidahi. Sā, ‘‘bhante, ekova paṭiviso, na sakkā dvidhā kātuṃ. Tumhākaṃ dāsassa idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmamhī’’ti vatvā sabbameva therassa patte patiṭṭhapetvā ‘‘tumhehi diṭṭhadhammasseva bhāgī assa’’nti patthanaṃ akāsi. Thero ‘‘evaṃ hotū’’ti vatvā ṭhitakova anumodanaṃ karitvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccamakāsi. Sāpi nivattitvā taṇḍule pariyesitvā bhattaṃ paci. Puṇṇopi aḍḍhakarīsamattaṭṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekarukkhacchāyaṃ pavisitvā maggaṃ olokento nisīdi.

Athassa bhariyā bhattaṃ ādāya gacchamānā taṃ disvāva ‘‘esa jighacchāya pīḷito maṃ olokento nisinno. Sace maṃ ‘ativiya je cirāyī’ti tajjetvā patodalaṭṭhiyā maṃ paharissati, mayā katakammaṃ niratthakaṃ bhavissati. Paṭikaccevassa ārocessāmī’’ti cintetvā evamāha – ‘‘sāmi, ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari. Ahañhi pātova te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gantvā bhattaṃ pacitvā āgatā, pasādehi, sāmi, citta’’nti. So ‘‘kiṃ vadesi, bhadde’’ti pucchitvā puna tamatthaṃ sutvā, ‘‘bhadde, sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinna’’nti pasannamānaso taṃ vacanaṃ abhinanditvā ussure laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami.

Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā bhariyaṃ āha – ‘‘bhadde, etaṃ kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu kho me atiussure laddhabhattatāya akkhīni bhamantī’’ti. ‘‘Sāmi, mayhampi evameva paññāyatī’’ti. So uṭṭhāya tattha gantvā ekapiṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā ‘‘aho ayyassa dhammasenāpatissa me dinnadānena ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitu’’nti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā ‘‘kiṃ, tātā’’ti vutte, ‘‘deva, ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇabharitameva hutvā ṭhitaṃ, idaṃ suvaṇṇaṃ āharāpetuṃ vaṭṭatī’’ti. ‘‘Kosi tva’’nti? ‘‘Puṇṇo nāma aha’’nti. ‘‘Kiṃ pana te ajja kata’’nti? ‘‘Dhammasenāpatissa me ajja pātova dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āharaṇabhattaṃ tasseva dinna’’nti.

Taṃ sutvā rājā ‘‘ajjeva kira, bho, dhammasenāpatissa dinnadānena vipāko dassito’’ti vatvā, ‘‘tāta, kiṃ karomī’’ti pucchi. ‘‘Bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethā’’ti. Rājā sakaṭāni pahiṇi. Rājapurisesu ‘‘rañño santaka’’nti gaṇhantesu gahitagahitaṃ mattikāva hoti. Te gantvā rañño ārocetvā ‘‘tumhehi kinti vatvā gahita’’nti. Puṭṭhā ‘‘tumhākaṃ santaka’’nti āhaṃsu. Na mayhaṃ, tātā, santakaṃ, gacchatha ‘‘puṇṇassa santaka’’nti vatvā gaṇhathāti. Te tathā kariṃsu, gahitagahitaṃ suvaṇṇameva ahosi. Sabbampi āharitvā rājaṅgaṇe rāsimakaṃsu, asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātetvā ‘‘imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇa’’nti? ‘‘Natthi, devā’’ti. ‘‘Kiṃ panassa dātuṃ vaṭṭatī’’ti? ‘‘Seṭṭhichattaṃ, devā’’ti. Rājā ‘‘bāhudhanaseṭṭhi nāma hotū’’ti mahantena bhogena saddhiṃ tassa seṭṭhichattamadāsi. Atha naṃ so āha – ‘‘mayaṃ, deva, ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethā’’ti. ‘‘Tena hi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehī’’ti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kārāpetvā gehappavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Athassa satthā anumodanaṃ karonto anupubbiṃ kathaṃ kathesi. Dhammakathāvasāne puṇṇaseṭṭhi ca bhariyā cassa dhītā ca uttarāti tayo janā sotāpannā ahesuṃ.

Aparabhāge rājagahaseṭṭhi puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. So ‘‘nāhaṃ dassāmī’’ti vatvā ‘‘mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti laddhā, detu me puttassa dhītara’’nti vutte ‘‘so micchādiṭṭhiko, mama dhītā tīhi ratanehi vinā vattituṃ na sakkoti, nevassa dhītaraṃ dassāmī’’ti āha. Atha naṃ bahū seṭṭhigaṇādayo kulaputtā ‘‘mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītara’’nti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā āsāḷhipuṇṇamāyaṃ dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha. Evaṃ aḍḍhatiyesu māsesu vītivattesu santike ṭhitaṃ paricārikaṃ pucchi – ‘‘idāni kittakaṃ antovassassa avasiṭṭha’’nti? ‘‘Aḍḍhamāso, ayye’’ti. Sā pitu sāsanaṃ pahiṇi ‘‘kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ me lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ. Evarūpassa micchādiṭṭhikulassa dātuṃ na vaṭṭati. Āgatakālato paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ na labhāmī’’ti.

Athassā pitā ‘‘dukkhitā vata me dhītā’’ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi ‘‘imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti. Imehi kahāpaṇehi taṃ ānetvā sāmikassa pādaparicārikaṃ katvā sayaṃ puññāni karotū’’ti . Sā sirimaṃ pakkosāpetvā ‘‘sahāyike ime kahāpaṇe gahetvā imaṃ aḍḍhamāsaṃ tava sahāyakaṃ paricarāhī’’ti āha. Sā ‘‘sādhū’’ti paṭissuṇi. Sā taṃ ādāya sāmikassa santikaṃ gantvā tena sirimaṃ disvā ‘‘kiṃ ida’’nti vutte, ‘‘sāmi, imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā’’ti āha. So taṃ abhirūpaṃ itthiṃ disvā uppannasineho ‘‘sādhū’’ti sampaṭicchi.

Uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā, ‘‘bhante, imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbā’’ti satthu paṭiññaṃ gahetvā ‘‘ito dāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī’’ti tuṭṭhamānasā ‘‘evaṃ yāguṃ pacatha, evaṃ pūve pacathā’’ti mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko ‘‘sve pavāraṇā bhavissatī’’ti mahānasābhimukho vātapāne ṭhatvā ‘‘kiṃ nu kho karontī sā andhabālā vicaratī’’ti olokento taṃ seṭṭhīdhītaraṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā ‘‘aho andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati, ‘muṇḍakasamaṇe upaṭṭhahissāmī’ti tuṭṭhacittā vicaratī’’ti hasitvā apagañchi.

Tasmiṃ apagate tassa santike ṭhitā sirimā ‘‘kiṃ nu kho oloketvā esa hasī’’ti teneva vātapānena olokentī uttaraṃ disvā ‘‘imaṃ oloketvā iminā hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī’’ti cintesi. Sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhirakaitthibhāvaṃ ajānitvā ‘‘ahaṃ gharasāminī’’ti saññamakāsi. Sā uttarāya āghātaṃ bandhitvā ‘‘dukkhamassā uppādessāmī’’ti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuthitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ pāyāsi. Uttarā taṃ āgacchantiṃ disvā ‘‘mama sahāyikāya mayhaṃ upakāro kato, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto. Ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ. Sace mama etissā upari kopo atthi, idaṃ sappi maṃ dahatu. Sace natthi, mā dahatū’’ti taṃ mettāya phari. Tāya tassā matthake āsittaṃ pakkuthitasappi sītudakaṃ viya ahosi.

Atha naṃ ‘‘idaṃ sītalaṃ bhavissatī’’ti kaṭacchuṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā ‘‘apehi dubbinīte, na tvaṃ amhākaṃ ayyāya pakkuthitaṃ sappiṃ āsiñcituṃ anucchavikā’’ti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ. Uttarā vārentīpi vāretuṃ nāsakkhi. Athassā upari ṭhitā sabbā dāsiyo paṭibāhitvā ‘‘kissa te evarūpaṃ bhāriyaṃ kata’’nti sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji. Tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi – ‘‘mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasanamattakāraṇā imissā upari pakkuthitaṃ sappiṃ āsiñcantiyā, ayaṃ ‘gaṇhatha na’nti dāsiyo na āṇāpesi. Maṃ viheṭhanakālepi sabbadāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi. Sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyā’’ti tassā pādamūle nipajjitvā, ‘‘ayye, khamāhi me’’ti āha. Ahaṃ sapitikā dhītā, pitari khamante khamāmīti. Hotu, ayye, pitaraṃ te puṇṇaseṭṭhiṃ khamāpessāmīti. Puṇṇo mama vaṭṭajanakapitā, vivaṭṭajanake pitari khamante panāhaṃ khamissāmīti. Ko pana te vivaṭṭajanakapitāti? Sammāsambuddhoti. Mayhaṃ tena saddhiṃ vissāso natthīti. Ahaṃ karissāmi, satthā sve bhikkhusaṅghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehīti. Sā ‘‘sādhu, ayye’’ti uṭṭhāya attano gehaṃ gantvā pañcasatā parivāritthiyo āṇāpetvā nānāvidhāni khādanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi. Taṃ sabbaṃ gahetvā uttarāva saṃvidahi. Sirimāpi bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji.

Atha naṃ satthā pucchi – ‘‘ko te aparādho’’ti? Bhante, mayā hiyyo idaṃ nāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi. Sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā ‘‘tumhesu khamantesu khamissāmī’’ti āha. ‘‘Evaṃ kira uttare’’ti? ‘‘Āma, bhante, sīse me sahāyikāya pakkuthitasappi āsitta’’nti. Atha ‘‘tayā kiṃ cintita’’nti? ‘‘Cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto. Ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kopo atthi, idaṃ maṃ dahatu. No ce, mā dahatū’’ti evaṃ cintetvā imaṃ mettāya phariṃ, bhanteti. Satthā ‘‘sādhu sādhu, uttare, evaṃ kodhaṃ jinituṃ vaṭṭati. Kodho hi nāma akkodhena, akkosakaparibhāsako anakkosantena aparibhāsantena, thaddhamaccharī attano santakassa dānena, musāvādī saccavacanena jinitabbo’’ti vatvā imaṃ gāthamāha –

223.

‘‘Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādina’’nti.

Tattha akkodhenāti kodhano hi puggalo akkodhena hutvā jinitabbo. Asādhunti abhaddako bhaddakena hutvā jinitabbo. Kadariyanti thaddhamaccharī attano santakassa cāgacittena jinitabbo. Alikavādī saccavacanena jinitabbo. Tasmā evamāha – ‘‘akkodhena jine kodhaṃ…pe… saccenālikavādina’’nti.

Desanāvasāne sirimā saddhiṃ pañcasatāhi itthīhi sotāpattiphale patiṭṭhahīti.

Uttarāupāsikāvatthu tatiyaṃ.

4. Mahāmoggallānattherapañhavatthu

Saccaṃbhaṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāmoggallānattherassa pañhaṃ ārabbha kathesi.

Ekasmiñhi samaye thero devacārikaṃ gantvā mahesakkhāya devatāya vimānadvāre ṭhatvā taṃ attano santikaṃ āgantvā vanditvā ṭhitaṃ evamāha – ‘‘devate mahatī te sampatti, kiṃ kammaṃ katvā imaṃ alatthā’’ti? ‘‘Mā maṃ, bhante, pucchathā’’ti. Devatā kira attano parittakammena lajjamānā evaṃ vadati. Sā pana therena ‘‘kathehiyevā’’ti vuccamānā āha – ‘‘bhante, mayā neva dānaṃ dinnaṃ, na pūjā katā, na dhammo suto, kevalaṃ saccamattaṃ rakkhita’’nti. Thero aññāni vimānadvārāni gantvā āgatāgatā aparāpi devadhītaro pucchi. Tāsupi tatheva niguhitvā theraṃ paṭibāhituṃ asakkontīsu ekā tāva āha – ‘‘bhante, mayā neva dānādīsu kataṃ nāma atthi, ahaṃ pana kassapabuddhakāle parassa dāsī ahosiṃ, tassā me sāmiko ativiya caṇḍo pharuso, gahitaggahiteneva kaṭṭhena vā kaliṅgarena vā sīsaṃ bhindati. Sāhaṃ uppanne kope ‘esa tava sāmiko lakkhaṇāhataṃ vā kātuṃ nāsādīni vā chindituṃ issaro, mā kujjhī’ti attānameva paribhāsetvā kopaṃ nāma na akāsiṃ, tena me ayaṃ sampatti laddhā’’ti. Aparā āha – ‘‘ahaṃ, bhante, ucchukhettaṃ rakkhamānā ekassa bhikkhuno ucchuyaṭṭhiṃ adāsiṃ’’. Aparā ekaṃ timbarusakaṃ adāsiṃ. Aparā ekaṃ eḷālukaṃ adāsiṃ. Aparā ekaṃ phārusakaṃ adāsiṃ. Aparā ekaṃ mūlamuṭṭhiṃ. Aparā ‘‘nimbamuṭṭhi’’ntiādinā nayena attanā attanā kataṃ parittadānaṃ ārocetvā ‘‘iminā iminā kāraṇena amhehi ayaṃ sampatti laddhā’’ti āhaṃsu.

Thero tāhi katakammaṃ sutvā satthāraṃ upasaṅkamitvā pucchi – ‘‘sakkā nu kho, bhante, saccakathanamattena, kopanibbāpanamattena, atiparittakena timbarusakādidānamattena dibbasampattiṃ laddhu’’nti. ‘‘Kasmā maṃ, moggallāna, pucchasi, nanu te devatāhi ayaṃ attho kathito’’ti? ‘‘Āma, bhante, labbhati maññe ettakena dibbasampattī’’ti. Atha naṃ satthā ‘‘moggallāna, saccamattaṃ kathetvāpi kopamattaṃ jahitvāpi parittakaṃ dānaṃ datvāpi devalokaṃ gacchatiyevā’’ti vatvā imaṃ gāthamāha –

224.

‘‘Saccaṃ bhaṇe na kujjheyya, dajjā appampi yācito;

Etehi tīhi ṭhānehi, gacche devāna santike’’ti.

Tattha saccaṃ bhaṇeti saccaṃ dīpeyya vohareyya, sacce patiṭṭhaheyyāti attho. Na kujjheyyāti parassa na kujjheyya . Yācitoti yācakā nāma sīlavanto pabbajitā. Te hi kiñcāpi ‘‘dethā’’ti ayācitvāva gharadvāre tiṭṭhanti, atthato pana yācantiyeva nāma. Evaṃ sīlavantehi yācito appasmiṃ deyyadhamme vijjamāne appamattakampi dadeyya. Etehi tīhīti etesu tīsu ekenāpi kāraṇena devalokaṃ gaccheyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāmoggallānattherapañhavatthu catutthaṃ.

5. Buddhapitubrāhmaṇavatthu

Ahiṃsakā yeti imaṃ dhammadesanaṃ satthā sāketaṃ nissāya añjanavane viharanto bhikkhūhi paṭṭhapañhaṃ ārabbha kathesi.

Bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle eko sāketavāsī mahallakabrāhmaṇo nagarato nikkhamanto antaragharadvāre dasabalaṃ disvā pādesu nipatitvā gopphakesu daḷhaṃ gahetvā, ‘‘tāta, nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā, kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi. Mayā tāva diṭṭhosi, mātarampi passituṃ ehī’’ti satthāraṃ gahetvā attano gehaṃ agamāsi. Satthā tattha gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Brāhmaṇīpi āgantvā satthu pādesu nipatitvā, ‘‘tāta, ettakaṃ kālaṃ kuhiṃ gatosi, nanu nāma mātāpitaro mahallakakāle upaṭṭhātabbā’’ti vatvā puttadhītaro ‘‘etha bhātaraṃ vandathā’’ti vandāpesi. Te ubhopi tuṭṭhamānasā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā, ‘‘bhante, idheva nibaddhaṃ bhikkhaṃ gaṇhathā’’ti vatvā ‘‘buddhā nāma ekaṭṭhāneyeva nibaddhaṃ bhikkhaṃ na gaṇhantī’’ti vutte, ‘‘tena hi, bhante, ye vo nimantetuṃ āgacchanti, te amhākaṃ santikaṃ pahiṇeyyāthā’’ti āhaṃsu. Satthā tato paṭṭhāya nimantetuṃ āgate ‘‘gantvā brāhmaṇassa āroceyyāthā’’ti pesesi. Te gantvā ‘‘mayaṃ svātanāya satthāraṃ nimantemā’’ti brāhmaṇaṃ vadanti. Brāhmaṇo punadivase attano gehato bhattabhājanasūpeyyabhājanāni ādāya satthu nisīdanaṭṭhānaṃ gacchati. Aññatra pana nimantane asati satthā brāhmaṇasseva gehe bhattakiccaṃ karoti. Te ubhopi attano deyyadhammaṃ niccakālaṃ tathāgatassa dentā dhammakathaṃ suṇantā anāgāmiphalaṃ pāpuṇiṃsu.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, brāhmaṇo ‘tathāgatassa suddhodano pitā, mahāmāyā mātā’ti jānāti, jānantova saddhiṃ brāhmaṇiyā tathāgataṃ ‘amhākaṃ putto’ti vadati, satthāpi tatheva adhivāseti. Kiṃ nu kho kāraṇa’’nti? Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, ubhopi te attano puttameva puttoti vadantī’’ti vatvā atītaṃ āhari.

Atīte, bhikkhave, ayaṃ brāhmaṇo nirantaraṃ pañca jātisatāni mayhaṃ pitā ahosi, pañca jātisatāni cūḷapitā, pañca jātisatāni mahāpitā. Sāpi me brāhmaṇī nirantarameva pañca jātisatāni mātā ahosi, pañca jātisatāni cūḷamātā, pañca jātisatāni mahāmātā. Evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaḍḍho, diyaḍḍhajātisahassaṃ brāhmaṇiyā hattheti tīṇi jātisahassāni tesaṃ puttabhāvaṃ dassetvā imā gāthā abhāsi –

‘‘Yasmiṃ mano nivisati, cittañcāpi pasīdati;

Adiṭṭhapubbake pose, kāmaṃ tasmimpi vissase. (jā. 1.1.68);

‘‘Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake’’ti. (jā. 1.2.174);

Satthā temāsameva taṃ kulaṃ nissāya vihāsi. Te ubhopi arahattaṃ sacchikatvā parinibbāyiṃsu. Atha nesaṃ mahāsakkāraṃ katvā ubhopi ekakūṭāgārameva āropetvā nīhariṃsu. Satthāpi pañcasatabhikkhuparivāro tehi saddhiṃyeva āḷāhanaṃ agamāsi. ‘‘Buddhānaṃ kira mātāpitaro’’ti mahājano nikkhami. Satthāpi āḷāhanasamīpe ekaṃ sālaṃ pavisitvā aṭṭhāsi. Manussā satthāraṃ vanditvā ekamante ṭhatvā, ‘‘bhante, ‘mātāpitaro vo kālakatā’ti mā cintayitthā’’ti satthārā saddhiṃ paṭisanthāraṃ karonti. Satthā te ‘‘mā evaṃ avacutthā’’ti appaṭikkhipitvā parisāya āsayaṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desento –

‘‘Appaṃ vata jīvitaṃ idaṃ,

Oraṃ vassasatāpi miyyati;

Yo cepi aticca jīvati,

Atha so jarasāpi miyyatī’’ti. (su. ni. 810; mahāni. 39) –

Idaṃ jarāsuttaṃ kathesi. Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Bhikkhū brāhmaṇassa ca brāhmaṇiyā ca parinibbutabhāvaṃ ajānantā, ‘‘bhante, tesaṃ ko abhisamparāyo’’ti pucchiṃsu. Satthā, ‘‘bhikkhave, evarūpānaṃ asekhamunīnaṃ abhisamparāyo nāma natthi. Evarūpā hi accutaṃ amataṃ mahānibbānameva pāpuṇantī’’ti vatvā imaṃ gāthamāha –

225.

‘‘Ahiṃsakā ye munayo, niccaṃ kāyena saṃvutā;

Te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare’’ti.

Tattha munayoti moneyyapaṭipadāya maggaphalapattā asekhamunayo. Kāyenāti desanāmattamevetaṃ, tīhipi dvārehi susaṃvutāti attho. Accutanti sassataṃ. Ṭhānanti akuppaṭṭhānaṃ dhuvaṭṭhānaṃ. Yatthāti yasmiṃ nibbāne gantvā na socare na socanti na vihaññanti, taṃ ṭhānaṃ gacchantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Buddhapitubrāhmaṇavatthu pañcamaṃ.

6. Puṇṇadāsīvatthu

Sadā jāgaramānānanti imaṃ dhammadesanaṃ satthā gijjhakūṭe viharanto puṇṇaṃ nāma rājagahaseṭṭhino dāsiṃ ārabbha kathesi.

Tassā kira ekadivasaṃ koṭṭanatthāya bahuvīhiṃ adaṃsu. Sā rattimpi dīpaṃ jāletvā vīhiṃ koṭṭentī vissamanatthāya sedatintena gattena bahivāte aṭṭhāsi. Tasmiṃ samaye dabbo mallaputto bhikkhūnaṃ senāsanapaññāpako ahosi. So dhammassavanaṃ sutvā attano attano senāsanaṃ gacchantānaṃ bhikkhūnaṃ aṅguliṃ jāletvā purato purato maggadesanatthāya gacchanto bhikkhūnaṃ ālokaṃ nimmini. Puṇṇā tenālokena pabbate vicarante bhikkhū disvā ‘‘ahaṃ tāva attano dukkhena upaddutā imāyapi velāya niddaṃ na upemi, bhaddantā kiṃ kāraṇā na niddāyantī’’ti cintetvā ‘‘addhā kassaci bhikkhuno aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatī’’ti saññaṃ katvā pātova kuṇḍakaṃ ādāya udakena temetvā hatthatale pūvaṃ katvā aṅgāresu pacitvā ucchaṅge katvā titthamagge khādissāmīti ghaṭaṃ ādāya titthābhimukhī pāyāsi. Satthāpi gāmaṃ piṇḍāya pavisituṃ tameva maggaṃ paṭipajji.

Sā satthāraṃ disvā cintesi – ‘‘aññesu divasesu satthari diṭṭhepi mama deyyadhammo na hoti, deyyadhamme sati satthāraṃ na passāmi, idāni me deyyadhammo ca atthi, satthā ca sammukhībhūto. Sace lūkhaṃ vā paṇītaṃ vāti acintetvā gaṇheyya, dadeyyāhaṃ imaṃ pūva’’nti ghaṭaṃ ekamante nikkhipitvā satthāraṃ vanditvā, ‘‘bhante , imaṃ lūkhaṃ dānaṃ paṭiggaṇhantā mama saṅgahaṃ karothā’’ti āha. Satthā ānandattheraṃ oloketvā tena nīharitvā dinnaṃ mahārājadattiyaṃ pattaṃ upanāmetvā pūvaṃ gaṇhi. Puṇṇāpi taṃ satthu patte patiṭṭhapetvāva pañcapatiṭṭhitena vanditvā, ‘‘bhante, tumhehi diṭṭhadhammoyeva me samijjhatū’’ti āha. Satthā ‘‘evaṃ hotū’’ti ṭhitakova anumodanaṃ akāsi.

Puṇṇāpi cintesi – ‘‘kiñcāpi me satthā saṅgahaṃ karonto pūvaṃ gaṇhi, na panidaṃ khādissati. Addhā purato kākassa vā sunakhassa vā datvā rañño vā rājaputtassa vā gehaṃ gantvā paṇītabhojanaṃ bhuñjissatī’’ti. Satthāpi ‘‘kiṃ nu kho esā cintesī’’ti tassā cittācāraṃ ñatvā ānandattheraṃ oloketvā nisīdanākāraṃ dassesi. Thero cīvaraṃ paññāpetvā adāsi. Satthā bahinagareyeva nisīditvā bhattakiccaṃ akāsi. Devatā sakalacakkavāḷagabbhe devamanussānaṃ upakappanakaṃ ojaṃ madhupaṭalaṃ viya pīḷetvā tattha pakkhipiṃsu. Puṇṇā ca olokentī aṭṭhāsi. Bhattakiccāvasāne thero udakaṃ adāsi. Satthā katabhattakicco puṇṇaṃ āmantetvā ‘‘kasmā tvaṃ puṇṇe mama sāvake paribhavasī’’ti āha. Na paribhavāmi, bhanteti. Atha tayā mama sāvake oloketvā kiṃ kathitanti? ‘‘Ahaṃ tāva iminā dukkhupaddavena niddaṃ na upemi, bhaddantā kimatthaṃ niddaṃ na upenti, addhā kassaci aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatī’’ti ettakaṃ mayā, bhante, cintitanti. Satthā tassā vacanaṃ sutvā ‘‘puṇṇe tvaṃ na tāva dukkhupaddavena niddāyasi, mama sāvakā sadā jāgariyamanuyuttatāya na niddāyantī’’ti vatvā imaṃ gāthamāha –

226.

‘‘Sadā jāgaramānānaṃ, ahorattānusikkhinaṃ;

Nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā’’ti.

Tattha ahorattānusikkhinanti divā ca rattiñca tisso sikkhā sikkhamānānaṃ. Nibbānaṃ adhimuttānanti nibbānajjhāsayānaṃ. Atthaṃ gacchantīti evarūpānaṃ sabbepi āsavā atthaṃ vināsaṃ natthibhāvaṃ gacchantīti attho.

Desanāvasāne yathāṭhitā puṇṇā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Satthā kuṇḍakaaṅgārapūvena bhattakiccaṃ katvā vihāraṃ agamāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘dukkaraṃ , āvuso, sammāsambuddhena kataṃ puṇṇāya dinnena kuṇḍakaaṅgārapūvena bhattakiccaṃ karontenā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi mayā imāya dinnakuṇḍakaṃ paribhuttamevā’’ti vatvā atītaṃ āharitvā –

‘‘Bhutvā tiṇaparighāsaṃ, bhutvā ācāmakuṇḍakaṃ;

Etaṃ te bhojanaṃ āsi, kasmā dāni na bhuñjasi.

‘‘Yattha posaṃ na jānanti, jātiyā vinayena vā;

Bahuṃ tattha mahābrahme, api ācāmakuṇḍakaṃ.

‘‘Tvañca kho maṃ pajānāsi, yādisāyaṃ hayuttamo;

Jānanto jānamāgamma, na te bhakkhāmi kuṇḍaka’’nti. (jā. 1.3.10-12) –

Imaṃ kuṇḍakasindhavapotakajātakaṃ vitthāretvā kathesi.

Puṇṇadāsīvatthu chaṭṭhaṃ.

7. Atulaupāsakavatthu

Porāṇametanti imaṃ dhammadesanaṃ satthā jetavane viharanto atulaṃ nāma upāsakaṃ ārabbha kathesi.

So hi sāvatthivāsī upāsako pañcasataupāsakaparivāro ekadivasaṃ te upāsake ādāya dhammassavanatthāya vihāraṃ gantvā revatattherassa santike dhammaṃ sotukāmo hutvā revatattheraṃ vanditvā nisīdi. So panāyasmā paṭisallānārāmo sīho viya ekacāro, tasmā tena saddhiṃ na kiñci kathesi. So ‘‘ayaṃ thero na kiñci kathesī’’ti kuddho uṭṭhāya sāriputtattherassa santikaṃ gantvā ekamantaṃ ṭhito therena ‘‘kenatthena āgatatthā’’ti vutte ‘‘ahaṃ, bhante, ime upāsake ādāya dhammassavanatthāya revatattheraṃ upasaṅkamiṃ, tassa me thero na kiñci kathesi, svāhaṃ tassa kujjhitvā idhāgato, dhammaṃ me kathethā’’ti āha. Atha thero ‘‘tena hi upāsakā nisīdathā’’ti vatvā bahukaṃ katvā abhidhammakathaṃ kathesi. Upāsakopi ‘‘abhidhammakathā nāma atisaṇhā, thero bahuṃ abhidhammameva kathesi, amhākaṃ iminā ko attho’’ti kujjhitvā parisaṃ ādāya ānandattherassa santikaṃ agamāsi.

Therenāpi ‘‘kiṃ upāsakā’’ti vutte, ‘‘bhante, mayaṃ dhammassavanatthāya revatattheraṃ upasaṅkamimhā, tassa santike ālāpasallāpamattampi alabhitvā kuddhā sāriputtattherassa santikaṃ agamimhā, sopi no atisaṇhaṃ bahuṃ abhidhammameva kathesi, ‘iminā amhākaṃ ko attho’ti etassāpi kujjhitvā idhāgamimhā, kathehi no, bhante, dhammakatha’’nti. Tena hi nisīditvā suṇāthāti thero tesaṃ suviññeyyaṃ katvā appakameva dhammaṃ kathesi. Te therassapi kujjhitvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu, atha ne satthā āha – ‘‘kasmā upāsakā āgatatthā’’ti? ‘‘Dhammassavanāya, bhante’’ti. ‘‘Suto pana vo dhammo’’ti? ‘‘Bhante, mayaṃ ādito revatattheraṃ upasaṅkamimhā, so amhehi saddhiṃ na kiñci kathesi, tassa kujjhitvā sāriputtattheraṃ upasaṅkamimhā, tena no bahu abhidhammo kathito, taṃ asallakkhetvā kujjhitvā ānandattheraṃ upasaṅkamimhā, tena no appamattakova dhammo kathito, tassapi kujjhitvā idhāgatamhā’’ti.

Satthā tassa kathaṃ sutvā, ‘‘atula, porāṇato paṭṭhāya āciṇṇamevetaṃ, tuṇhībhūtampi bahukathampi mandakathampi garahantiyeva. Ekantaṃ garahitabboyeva vā hi pasaṃsitabboyeva vā natthi . Rājānopi ekacce nindanti, ekacce pasaṃsanti. Mahāpathavimpi candimasūriyepi ākāsādayopi catuparisamajjhe nisīditvā dhammaṃ kathentampi sammāsambuddhaṃ ekacce garahanti, ekacce pasaṃsanti. Andhabālānañhi nindā vā pasaṃsā vā appamāṇā, paṇḍitena pana medhāvinā nindito nindito nāma, pasaṃsito ca pasaṃsito nāma hotī’’ti vatvā imā gāthā abhāsi –

227.

‘‘Porāṇametaṃ atula, netaṃ ajjatanāmiva;

Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;

Mitabhāṇimpi nindanti, natthi loke anindito.

228.

‘‘Na cāhu na ca bhavissati, na cetarahi vijjati;

Ekantaṃ nindito poso, ekantaṃ vā pasaṃsito.

229.

‘‘Yaṃ ce viññū pasaṃsanti, anuvicca suve suve;

Acchiddavuttiṃ medhāviṃ, paññāsīlasamāhitaṃ.

230.

‘‘Nikkhaṃ jambonadasseva, ko taṃ ninditumarahati;

Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito’’ti.

Tattha porāṇametanti purāṇakaṃ etaṃ. Atulāti taṃ upāsakaṃ nāmena ālapati. Netaṃ ajjatanāmivāti idaṃ nindanaṃ vā pasaṃsanaṃ vā ajjatanaṃ adhunā uppannaṃ viya na hoti. Tuṇhimāsīnanti kiṃ eso mūgo viya badhiro viya kiñci ajānanto viya tuṇhī hutvā nisinnoti nindanti. Bahubhāṇinanti kiṃ esa vātāhatatālapaṇṇaṃ viya taṭataṭāyati, imassa kathāpariyantoyeva natthīti nindanti. Mitabhāṇimpīti kiṃ esa suvaṇṇahiraññaṃ viya attano vacanaṃ maññamāno ekaṃ vā dve vā vatvā tuṇhī ahosīti nindanti. Evaṃ sabbathāpi imasmiṃ loke anindito nāma natthīti attho. Na cāhūti atītepi nāhosi, anāgatepi na bhavissati.

Yaṃ ce viññūti bālānaṃ nindā vā pasaṃsā vā appamāṇā, yaṃ pana paṇḍitā divase divase anuvicca nindakāraṇaṃ vā pasaṃsakāraṇaṃ vā jānitvā pasaṃsanti, acchiddāya vā sikkhāya acchiddāya vā jīvitavuttiyā samannāgatattā acchiddavuttiṃ dhammojapaññāya samannāgatattā medhāviṃ lokiyalokuttarapaññāya ceva catupārisuddhisīlena ca samannāgatattā paññāsīlasamāhitaṃ pasaṃsanti, taṃ suvaṇṇadosavirahitaṃ ghaṭṭanamajjanakkhamaṃ jambonadanikkhaṃ viya ko ninditumarahatīti attho. Devāpīti devatāpi paṇḍitamanussāpi taṃ bhikkhuṃ upaṭṭhāya thomenti pasaṃsanti. Brahmunāpīti na kevalaṃ devamanussehi, dasasahassacakkavāḷe mahābrahmunāpi esa pasaṃsitoyevāti attho.

Desanāvasāne pañcasatāpi upāsakā sotāpattiphale patiṭṭhahiṃsūti.

Atulaupāsakavatthu sattamaṃ.

8. Chabbaggiyavatthu

Kāyappakopanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto chabbaggiye bhikkhū ārabbha kathesi.

Ekadivasañhi satthā veḷuvane viharanto tesaṃ chabbaggiyānaṃ ubhohi hatthehi yaṭṭhiyo gahetvā kaṭṭhapādukā āruyha piṭṭhipāsāṇe caṅkamantānaṃ khaṭakhaṭātisaddaṃ sutvā, ‘‘ānanda, kiṃ saddo nāmeso’’ti pucchitvā ‘‘chabbaggiyānaṃ pādukā āruyha caṅkamantānaṃ khaṭakhaṭasaddo’’ti sutvā sikkhāpadaṃ paññāpetvā ‘‘bhikkhunā nāma kāyādīni rakkhituṃ vaṭṭatī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

231.

‘‘Kāyappakopaṃ rakkheyya, kāyena saṃvuto siyā;

Kāyaduccaritaṃ hitvā, kāyena sucaritaṃ care.

232.

‘‘Vacīpakopaṃ rakkheyya, vācāya saṃvuto siyā;

Vacīduccaritaṃ hitvā, vācāya sucaritaṃ care.

233.

‘‘Manopakopaṃ rakkheyya, manasā saṃvuto siyā;

Manoduccaritaṃ hitvā, manasā sucaritaṃ care.

234.

‘‘Kāyena saṃvutā dhīrā, atho vācāya saṃvutā;

Manasā saṃvutā dhīrā, te ve suparisaṃvutā’’ti.

Tattha kāyappakopanti tividhaṃ kāyaduccaritaṃ rakkheyya. Kāyena saṃvutoti kāyadvāre duccaritapavesanaṃ nivāretvā saṃvuto pihitadvāro siyā. Yasmā pana kāyaduccaritaṃ hitvā kāyasucaritaṃ caranto ubhayampetaṃ karoti, tasmā kāyaduccaritaṃ hitvā, kāyena sucaritaṃ careti vuttaṃ. Anantaragāthāsupi eseva nayo. Kāyena saṃvutā dhīrāti ye paṇḍitā pāṇātipātādīni akarontā kāyena, musāvādādīni akarontā vācāya, abhijjhādīni asamuṭṭhapentā manasā saṃvutā, te idha lokasmiṃ susaṃvutā surakkhitā sugopitā supihitadvārāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Chabbaggiyavatthu aṭṭhamaṃ.

Kodhavaggavaṇṇanā niṭṭhitā.

Sattarasamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app