7. Arahantavaggo

1. Jīvakapañhavatthu

Gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. Jīvakavatthu khandhake (mahāva. 326 ādayo) vitthāritameva.

Ekasmiṃ pana samaye devadatto ajātasattunā saddhiṃ ekato hutvā gijjhakūṭaṃ abhiruhitvā paduṭṭhacitto ‘‘satthāraṃ vadhissāmī’’ti silaṃ pavijjhi. Taṃ dve pabbatakūṭāni sampaṭicchiṃsu. Tato bhijjitvā gatā papaṭikā bhagavato pādaṃ paharitvā lohitaṃ uppādesi, bhusā vedanā pavattiṃsu. Bhikkhū satthāraṃ maddakucchiṃ nayiṃsu. Satthā tatopi jīvakambavanaṃ gantukāmo ‘‘tattha maṃ nethā’’ti āha. Bhikkhū bhagavantaṃ ādāya jīvakambavanaṃ agamaṃsu. Jīvako taṃ pavattiṃ sutvā satthu santikaṃ gantvā vaṇapaṭikammatthāya tikhiṇabhesajjaṃ datvā vaṇaṃ bandhitvā satthāraṃ etadavoca – ‘‘bhante, mayā antonagare ekassa manussassa bhesajjaṃ kataṃ, tassa santikaṃ gantvā puna āgamissāmi, idaṃ bhesajjaṃ yāva mamāgamanā baddhaniyāmeneva tiṭṭhatū’’ti. So gantvā tassa purisassa kattabbakiccaṃ katvā dvārapidahanavelāya āgacchanto dvāraṃ na sampāpuṇi. Athassa etadahosi – ‘‘aho mayā bhāriyaṃ kammaṃ kataṃ, yvāhaṃ aññatarassa purisassa viya tathāgatassa pāde tikhiṇabhesajjaṃ datvā vaṇaṃ bandhiṃ, ayaṃ tassa mocanavelā, tasmiṃ amuccamāne sabbarattiṃ bhagavato sarīre pariḷāho uppajjissatī’’ti. Tasmiṃ khaṇe satthā ānandattheraṃ āmantesi – ‘‘ānanda, jīvako sāyaṃ āgacchanto dvāraṃ na sampāpuṇi, ‘ayaṃ vaṇassa mocanavelā’ti pana cintesi, mocesi na’’nti. Thero mocesi, vaṇo rukkhato challi viya apagato. Jīvako antoaruṇeyeva satthu santikaṃ vegena āgantvā ‘‘kiṃ nu kho, bhante, sarīre vo pariḷāho uppanno’’ti pucchi. Satthā ‘‘tathāgatassa kho, jīvaka, bodhimaṇḍeyeva sabbapariḷāho vūpasanto’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

90.

‘‘Gataddhino visokassa, vippamuttassa sabbadhi;

Sabbaganthappahīnassa, pariḷāho na vijjatī’’ti.

Tattha gataddhinoti gatamaggassa kantāraddhā vaṭṭaddhāti dve addhā nāma. Tesu kantārapaṭipanno yāva icchitaṭṭhānaṃ na pāpuṇāti, tāva addhikoyeva, etasmiṃ pana patte gataddhi nāma hoti. Vaṭṭasannissitāpi sattā yāva vaṭṭe vasanti, tāva addhikā eva. Kasmā? Vaṭṭassa akhepitattā. Sotāpannādayopi addhikā eva, vaṭṭaṃ pana khepetvā ṭhito khīṇāsavo gataddhi nāma hoti. Tassa gataddhino. Visokassāti vaṭṭamūlakassa sokassa vigatattā visokassa. Vippamuttassa sabbadhīti sabbesu khandhādidhammesu vippamuttassa, sabbaganthappahīnassāti catunnampi ganthānaṃ pahīnattā sabbāganthappahīnassa. Pariḷāho na vijjatīti duvidho pariḷāho kāyiko cetasiko cāti. Tesu khīṇāsavassa sītuṇhādivasena uppannattā kāyikapariḷāho anibbutova, taṃ sandhāya jīvako pucchati. Satthā pana dhammarājatāya desanāvidhikusalatāya cetasikapariḷāhavasena desanaṃ vinivattento, ‘‘jīvaka, paramatthena evarūpassa khīṇāsavassa pariḷāho na vijjatī’’ti āha.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Jīvakapañhavatthu paṭhamaṃ.

2. Mahākassapattheravatthu

Uyyuñjantīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahākassapattheraṃ ārabbha kathesi.

Ekasmiñhi samaye satthā rājagahe vuṭṭhavasso ‘‘addhamāsaccayena cārikaṃ pakkamissāmī’’ti bhikkhūnaṃ ārocāpesi. Vattaṃ kiretaṃ buddhānaṃ bhikkhūhi saddhiṃ cārikaṃ caritukāmānaṃ ‘‘evaṃ bhikkhū attano pattapacanacīvararajanādīni katvā sukhaṃ gamissantī’’ti ‘‘idāni addhamāsaccayena cārikaṃ pakkamissāmī’’ti bhikkhūnaṃ ārocāpanaṃ. Bhikkhūsu pana attano pattacīvarādīni karontesu mahākassapattheropi cīvarāni dhovi. Bhikkhū ujjhāyiṃsu ‘‘thero kasmā cīvarāni dhovati, imasmiṃ nagare anto ca bahi ca aṭṭhārasa manussakoṭiyo vasanti . Tattha ye therassa na ñātakā, te upaṭṭhākā, ye na upaṭṭhākā, te ñātakā. Te therassa catūhi paccayehi sammānasakkāraṃ karonti. Ettakaṃ upakāraṃ pahāya esa kahaṃ gamissati? Sacepi gaccheyya, māpamādakandarato paraṃ na gamissatī’’ti. Satthā kira yaṃ kandaraṃ patvā nivattetabbayuttake bhikkhū ‘‘tumhe ito nivattatha, mā pamajjitthā’’ti vadati. Taṃ ‘‘māpamādakandara’’nti vuccati, taṃ sandhāyetaṃ vuttaṃ.

Satthāpi cārikaṃ pakkamanto cintesi – ‘‘imasmiṃ nagare anto ca bahi ca aṭṭhārasa manussakoṭiyo vasanti. Manussānaṃ maṅgalāmaṅgalaṭṭhānesu bhikkhūhi gantabbaṃ hoti, na sakkā vihāraṃ tucchaṃ kātuṃ, kaṃ nu kho nivattessāmī’’ti? Athassa etadahosi –‘‘kassapassa hete manussā ñātakā ca upaṭṭhākā ca, kassapaṃ nivattetuṃ vaṭṭatī’’ti. So theraṃ āha – ‘‘kassapa, na sakkā vihāraṃ tucchaṃ kātuṃ, manussānaṃ maṅgalāmaṅgalaṭṭhānesu bhikkhūhi attho hoti, tvaṃ attano parisāya saddhiṃ nivattassū’’ti. ‘‘Sādhu, bhante’’ti thero parisaṃ ādāya nivatti. Bhikkhū upajjhāyiṃsu ‘‘diṭṭhaṃ vo, āvuso, nanu idāneva amhehi vuttaṃ ‘mahākassapo kasmā cīvarāni dhovati, na eso satthārā saddhiṃ gamissatī’ti, yaṃ amhehi vuttaṃ, tadeva jāta’’nti. Satthā bhikkhūnaṃ kathaṃ sutvā nivattitvā ṭhito āha – ‘‘bhikkhave, kiṃ nāmetaṃ kathethā’’ti? ‘‘Mahākassapattheraṃ ārabbha kathema, bhante’’ti attanā kathitaniyāmeneva sabbaṃ ārocesuṃ. Taṃ sutvā satthā ‘‘na, bhikkhave, tumhe kassapaṃ ‘kulesu ca paccayesu ca laggo’ti vadetha, so ‘mama vacanaṃ karissāmī’ti nivatto. Eso hi pubbe patthanaṃ karontoyeva ‘catūsu paccayesu alaggo candūpamo hutvā kulāni upasaṅkamituṃ samattho bhaveyya’nti patthanaṃ akāsi. Natthetassa kule vā paccaye vā laggo, ahaṃ candopamappaṭipadañceva (saṃ. ni. 2.146) ariyavaṃsappaṭipadañca kathento mama puttaṃ kassapaṃ ādiṃ katvā kathesi’’nti āha.

Bhikkhū satthāraṃ pucchiṃsu – ‘‘bhante, kadā pana therena patthanā ṭhapitā’’ti? ‘‘Sotukāmāttha, bhikkhave’’ti? ‘‘Āma, bhante’’ti. Satthā tesaṃ, ‘‘bhikkhave, ito kappasatasahassamatthake padumuttaro nāma buddho loke udapādī’’ti vatvā padumuttarapādamūle tena ṭhapitapatthanaṃ ādiṃ katvā sabbaṃ therassa pubbacaritaṃ kathesi. Taṃ therapāḷiyaṃ (theragā. 1054 ādayo) vitthāritameva. Satthā pana imaṃ therassa pubbacaritaṃ vitthāretvā ‘‘iti kho, bhikkhave, ahaṃ candopamappaṭipadañceva ariyavaṃsappaṭipadañca mama puttaṃ kassapaṃ ādiṃ katvā kathesiṃ, mama puttassa kassapassa paccayesu vā kulesu vā vihāresu vā pariveṇesu vā laggo nāma natthi , pallale otaritvā tattha caritvā gacchanto rājahaṃso viya katthaci alaggoyeva mama putto’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

91.

‘‘Uyyuñjanti satīmanto, na nikete ramanti te;

Haṃsāva pallalaṃ hitvā, okamokaṃ jahanti te’’ti.

Tattha uyyuñjanti satīmantoti sativepullappattā khīṇāsavā attanā paṭividdhaguṇesu jhānavipassanādīsu āvajjanasamāpajjanavuṭṭhānādhiṭṭhānapaccavekkhaṇāhi yuñjanti ghaṭenti. Na nikete ramanti teti tesaṃ ālaye rati nāma natthi. Haṃsāvāti desanāsīsametaṃ, ayaṃ panettha attho – yathā gocarasampanne pallale sakuṇā attano gocaraṃ gahetvā gamanakāle ‘‘mama udakaṃ, mama padumaṃ, mama uppalaṃ, mama kaṇṇikā’’ti tasmiṃ ṭhāne kañci ālayaṃ akatvā anapekkhāva taṃ ṭhānaṃ pahāya uppatitvā ākāse kīḷamānā gacchanti; evamevaṃ khīṇāsavā yattha katthaci viharantāpi kulādīsu alaggā eva viharitvā gamanasamayepi taṃ ṭhānaṃ pahāya gacchantā ‘‘mama vihāro, mama pariveṇaṃ, mamūpaṭṭhākā’’ti anālayā anupekkhāva gacchanti. Okamokanti ālayālayaṃ, sabbālaye pariccajantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahākassapattheravatthu dutiyaṃ.

3. Belaṭṭhasīsattheravatthu

Yesaṃsannicayo natthīti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ belaṭṭhasīsaṃ ārabbha kathesi.

So kirāyasmā antogāme ekaṃ vīthiṃ piṇḍāya caritvā bhattakiccaṃ katvā puna aparaṃ vīthiṃ caritvā sukkhaṃ kūraṃ ādāya vihāraṃ haritvā paṭisāmetvā ‘‘nibaddhaṃ piṇḍapātapariyesanaṃ nāma dukkha’’nti katipāhaṃ jhānasukhena vītināmetvā āhārena atthe sati taṃ paribhuñjati. Bhikkhū ñatvā ujjhāyitvā tamatthaṃ bhagavato ārocesuṃ. Satthā etasmiṃ nidāne āyatiṃ sannidhikāraparivajjanatthāya bhikkhūnaṃ sikkhāpadaṃ paññapetvāpi therena pana apaññatte sikkhāpade appicchataṃ nissāya katattā tassa dosābhāvaṃ pakāsento anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

92.

‘‘Yesaṃ sannicayo natthi, ye pariññātabhojanā;

Suññato animitto ca, vimokkho yesaṃ gocaro;

Ākāseva sakuntānaṃ, gati tesaṃ durannayā’’ti.

Tattha sannicayoti dve sannicayā – kammasannicayo ca, paccayasannicayo ca. Tesu kusalākusalakammaṃ kammasannicayo nāma, cattāro paccayā paccayasannicayo nāma. Tattha vihāre vasantassa bhikkhuno ekaṃ guḷapiṇḍaṃ, catubhāgamattaṃ sappiṃ, ekañca taṇḍulanāḷiṃ ṭhapentassa paccayasannicayo natthi, tato uttari hoti. Yesaṃ ayaṃ duvidhopi sannicayo natthi. Pariññātabhojanāti tīhi pariññāhi pariññātabhojanā. Yāguādīnañhi yāgubhāvādijānanaṃ ñātapariññā, āhāre paṭikūlasaññāvasena pana bhojanassa parijānanaṃ tīraṇapariññā, kabaḷīkārāhāre chandarāgaapakaḍḍhanañāṇaṃ pahānapariññā. Imāhi tīhi pariññāhi ye pariññātabhojanā. Suññato animitto cāti ettha appaṇihitavimokkhopi gahitoyeva. Tīṇipi cetāni nibbānasseva nāmāni. Nibbānañhi rāgadosamohānaṃ abhāvena suññato, tehi ca vimuttanti suññato vimokkho, tathā rāgādinimittānaṃ abhāvena animittaṃ, tehi ca vimuttanti animitto vimokkho, rāgādipaṇidhīnaṃ pana abhāvena appaṇihitaṃ , tehi ca vimuttanti appaṇihito vimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantānaṃ ayaṃ tividho vimokkho yesaṃ gocaro. Gati tesaṃ durannayāti yathā nāma ākāsena gatānaṃ sakuṇānaṃ padanikkhepassa adassanena gati durannayā na sakkā jānituṃ, evameva yesaṃ ayaṃ duvidho sannicayo natthi, imāhi ca tīhi pariññāhi pariññātabhojanā, yesañca ayaṃ vuttappakāro vimokkho gocaro, tesaṃ tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsāti imesu pañcasu koṭṭhāsesu iminā nāma gatāti gamanassa apaññāyanato gati durannayā na sakkā paññāpetunti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Belaṭṭhasīsattheravatthu tatiyaṃ.

4. Anuruddhattheravatthu

Yassāsavāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto anuruddhattheraṃ ārabbha kathesi.

Ekasmiñhi divase thero jiṇṇacīvaro saṅkārakūṭādīsu cīvaraṃ pariyesati. Tassa ito tatiye attabhāve purāṇadutiyikā tāvatiṃsabhavane nibbattitvā jālinī nāma devadhītā ahosi. Sā theraṃ coḷakāni pariyesamānaṃ disvā therassa atthāya terasahatthāyatāni catuhatthavitthatāni tīṇi dibbadussāni gahetvā ‘‘sacāhaṃ imāni iminā nīhārena dassāmi, thero na gaṇhissatī’’ti cintetvā tassa coḷakāni pariyesamānassa purato ekasmiṃ saṅkārakūṭe yathā nesaṃ dasantamattameva paññāyati, tathā ṭhapesi. Thero tena maggena coḷakapariyesamānaṃ caranto nesaṃ dasantaṃ disvā tattheva gahetvā ākaḍḍhamāno vuttappamāṇāni dibbadussāni disvā ‘‘ukkaṭṭhapaṃsukūlaṃ vata ida’’nti ādāya pakkāmi. Athassa cīvarakaraṇadivase satthā pañcasatabhikkhuparivāro vihāraṃ gantvā nisīdi, asītimahātherāpi tattheva nisīdiṃsu, cīvaraṃ sibbetuṃ mahākassapatthero mūle nisīdi, sāriputtatthero majjhe, ānandatthero agge, bhikkhusaṅgho suttaṃ vaṭṭesi, satthā sūcipāsake āvuṇi, mahāmoggallānatthero yena yena attho, taṃ taṃ upanento vicari.

Devadhītāpi antogāmaṃ pavisitvā ‘‘bhontā ayyassa no anuruddhattherassa cīvaraṃ karonto satthā asītimahāsāvakaparivuto pañcahi bhikkhusatehi saddhiṃ vihāre nisīdi, yāguādīni ādāya vihāraṃ gacchathā’’ti bhikkhaṃ samādapesi. Mahāmoggallānattheropi antarābhatte mahājambupesiṃ āhari, pañcasatā bhikkhū parikkhīṇaṃ khādituṃ nāsakkhiṃsu. Sakko cīvarakaraṇaṭṭhāne bhūmiparibhaṇḍamakāsi, bhūmi alattakarasarañjitā viya ahosi. Bhikkhūhi paribhuttāvasesānaṃ yāgukhajjakabhattānaṃ mahārāsi ahosi. Bhikkhū ujjhāyiṃsu ‘‘ettakānaṃ bhikkhūnaṃ kiṃ evaṃbahukehi yāguādīhi, nanu nāma pamāṇaṃ sallakkhetvā ettakaṃ nāma āharathā’’ti ñātakā ca upaṭṭhākā ca vattabbā siyuṃ, anuruddhatthero attano ñātiupaṭṭhākānaṃ bahubhāvaṃ ñāpetukāmo maññe’’ti, atha ne satthā ‘‘kiṃ, bhikkhave, kathethā’’ti pucchitvā, ‘‘bhante, idaṃ nāmā’’ti vutte ‘‘kiṃ pana tumhe, bhikkhave, ‘idaṃ anuruddhena āharāpita’nti maññathā’’ti? ‘‘Āma, bhante’’ti. ‘‘Na, bhikkhave, mama putto anuruddho evarūpaṃ vadeti. Na hi khīṇāsavā paccayapaṭisaṃyuttaṃ kathaṃ kathenti, ayaṃ pana piṇḍapāto devatānubhāvena nibbatto’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

93.

‘‘Yassāsavā parikkhīṇā, āhāre ca anissito;

Suññato animitto ca, vimokkho yassa gocaro;

Ākāseva sakuntānaṃ, padaṃ tassa durannaya’’nti.

Tattha yassāsavāti yassa cattāro āsavā parikkhīṇā. Āhāre ca anissitoti āhārasmiñca taṇhādiṭṭhinissayehi anissito. Padaṃ tassa durannayanti yathā ākāse gacchantānaṃ sakuṇānaṃ ‘‘imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ urena paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī’’ti na sakkā ñātuṃ, evameva evarūpassa bhikkhuno ‘‘nirayapadena vā gato, tiracchānayonipadena vā’’tiādinā nayena padaṃ paññāpetuṃ nāma na sakkoti.

Desanāvasāne bahū sotāpatti phalādīni pāpuṇiṃsūti.

Anuruddhattheravatthu catutthaṃ.

5. Mahākaccāyanattheravatthu

Yassindriyānīti imaṃ dhammadesanaṃ satthā pubbārāme viharanto mahākaccāyanattheraṃ ārabbha kathesi.

Ekasmiñhi samaye bhagavā mahāpavāraṇāya migāramātuyā pāsādassa heṭṭhā mahāsāvakaparivuto nisīdi. Tasmiṃ samaye mahākaccāyanatthero avantīsu viharati. So panāyasmā dūratopi āgantvā dhammassavanaṃ paggaṇhātiyeva. Tasmā mahātherā nisīdantā mahākaccāyanattherassa āsanaṃ ṭhapetvā nisīdiṃsu. Sakko devarājā dvīhi devalokehi devaparisāya saddhiṃ āgantvā dibbagandhamālādīhi satthāraṃ pūjetvā ṭhito mahākaccāyanattheraṃ adisvā kiṃ nu kho mama, ayyo, na dissati, sādhu kho panassa sace āgaccheyyāti. Theropi taṃ khaṇaññeva āgantvā attano āsane nisinnameva attānaṃ dassesi. Sakko theraṃ disvā gopphakesu daḷhaṃ gahetvā ‘‘sādhu vata me, ayyo, āgato, ahaṃ ayyassa āgamanameva paccāsīsāmī’’ti vatvā ubhohi hatthehi pāde sambāhitvā gandhamālādīhi pūjetvā vanditvā ekamantaṃ aṭṭhāsi. Bhikkhū ujjhāyiṃsu. ‘‘Sakko mukhaṃ oloketvā sakkāraṃ karoti, avasesamahāsāvakānaṃ evarūpaṃ sakkāraṃ akaritvā mahākaccāyanaṃ disvā vegena gopphakesu gahetvā ‘sādhu vata me, ayyo, āgato, ahaṃ ayyassa āgamanameva paccāsīsāmī’ti vatvā ubhohi hatthehi pāde sambāhitvā pūjetvā vanditvā ekamantaṃ ṭhito’’ti. Satthā tesaṃ taṃ kathaṃ sutvā, ‘‘bhikkhave, mama puttena mahākaccāyanena sadisā indriyesu guttadvārā bhikkhū devānampi manussānampi piyāyevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

94.

‘‘Yassindriyāni samathaṅgatāni,

Assā yathā sārathinā sudantā;

Pahīnamānassa anāsavassa,

Devāpi tassa pihayanti tādino’’ti.

Tassattho – yassa bhikkhuno chekena sārathinā sudantā assā viya cha indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni, tassa navavidhaṃ mānaṃ pahāya ṭhitattā pahīnamānassa catunnaṃ āsavānaṃ abhāvena anāsavassa. Tādinoti tādibhāvasaṇṭhitassa tathārūpassa devāpi pihayanti, manussāpi dassanañca āgamanañca patthentiyevāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahākaccāyanattheravatthu pañcamaṃ.

6. Sāriputtattheravatthu

Pathavisamoti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

Ekasmiñhi samaye āyasmā sāriputto vuṭṭhavasso cārikaṃ pakkamitukāmo bhagavantaṃ āpucchitvā vanditvā attano parivārena saddhiṃ nikkhami. Aññepi bahū bhikkhū theraṃ anugacchiṃsu. Thero ca nāmagottavasena paññāyamāne bhikkhū nāmagottavasena kathetvā nivattāpesi. Aññataro nāmagottavasena apākaṭo bhikkhu cintesi – ‘‘aho vata mampi nāmagottavasena paggaṇhanto kathetvā nivattāpeyyā’’ti thero mahābhikkhusaṅghassa antare taṃ na sallakkhesi. So ‘‘aññe viya bhikkhū na maṃ paggaṇhātī’’ti there āghātaṃ bandhi. Therassapi saṅghāṭikaṇṇo tassa bhikkhuno sarīraṃ phusi, tenāpi āghātaṃ bandhiyeva. So ‘‘dāni thero vihārūpacāraṃ atikkanto bhavissatī’’ti ñatvā satthāraṃ upasaṅkamitvā ‘‘āyasmā maṃ, bhante, sāriputto tumhākaṃ aggasāvakomhīti kaṇṇasakkhaliṃ bhindanto viya paharitvā akhamāpetvāva cārikaṃ pakkanto’’ti āha. Satthā theraṃ pakkosāpesi.

Tasmiṃ khaṇe mahāmoggallānatthero ca ānandatthero ca cintesuṃ – ‘‘amhākaṃ aggajeṭṭhabhātarā imassa bhikkhuno apahaṭabhāvaṃ satthā no na jānāti, sīhanādaṃ pana nadāpetukāmo bhavissatīti parisaṃ sannipātāpessāmā’’ti. Te kuñcikahatthā pariveṇadvārāni vivaritvā ‘‘abhikkamathāyasmanto , abhikkamathāyasmanto, idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatī’’ti (a. ni. 9.11) mahābhikkhusaṅghaṃ sannipātesuṃ. Theropi āgantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā tamatthaṃ pucchi. Thero ‘‘nāyaṃ bhikkhu mayā pahaṭo’’ti avatvāva attano guṇakathaṃ kathento ‘‘yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyā’’ti vatvā ‘‘seyyathāpi, bhante, pathaviyaṃ sucimpi nikkhipanti, asucimpi nikkhipantī’’tiādinā nayena attano pathavīsamacittatañca āpotejovāyo rajoharaṇacaṇḍālakumārakausabhachinnavisāṇasamacittatañca ahikuṇapādīhi viya attano kāyena aṭṭiyanañca medakathālikā viya attano kāyapariharaṇañca pakāsesi. Imāhi ca pana navahi upamāhi there attano guṇe kathente navasupi ṭhānesu udakapariyantaṃ katvā mahāpathavī kampi. Rajoharaṇacaṇḍālakumārakamedakathāliko pamānaṃ pana āharaṇakāle puthujjanā bhikkhū assūni sandhāretuṃ nāsakkhiṃsu, khīṇāsavānaṃ dhammasaṃvego udapādi.

There attano guṇaṃ kathenteyeva abbhācikkhanakassa bhikkhuno sakalasarīre ḍāho uppajji, so tāvadeva bhagavato pādesu patitvā attano abbhācikkhanadosaṃ pakāsetvā accayaṃ desesi. Satthā theraṃ āmantetvā, ‘‘sāriputta, khama imassa moghapurisassa, yāvassa sattadhā muddhā na phalatī’’ti āha. Thero ukkuṭikaṃ nisīditvā añjaliṃ paggayha ‘‘khamāmahaṃ, bhante, tassa āyasmato, khamatu ca me so āyasmā, sace mayhaṃ doso atthī’’ti āha. Bhikkhū kathayiṃsu ‘‘passatha dānāvuso, therassa anopamaguṇaṃ, evarūpassa nāma musāvādena abbhācikkhanakassa bhikkhuno upari appamattakampi kopaṃ vā dosaṃ vā akatvā sayameva ukkuṭikaṃ nisīditvā añjaliṃ paggayha khamāpetī’’ti. ‘‘Satthā taṃ kathaṃ sutvā, bhikkhave, kiṃ kathethā’’ti pucchitvā ‘‘idaṃ nāma, bhante’’ti vutte, ‘‘na bhikkhave, sakkā sāriputtasadisānaṃ kopaṃ vā dosaṃ vā uppādetuṃ , mahāpathavīsadisaṃ, bhikkhave, indakhīlasadisaṃ pasannaudakarahadasadisañca sāriputtassa citta’’nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

95.

‘‘Pathavisamo no virujjhati,

Indakhilupamo tādi subbato;

Rahadova apetakaddamo,

Saṃsārā na bhavanti tādino’’ti.

Tassattho – bhikkhave, yathā nāma pathaviyaṃ sucīni gandhamālādīnipi nikkhipanti, asucīni muttakarīsādīnipi nikkhipanti, yathā nāma nagaradvāre nikhātaṃ indakhīlaṃ dārakādayo omuttentipi ūhadantipi, apare pana taṃ gandhamālādīhi sakkaronti. Tattha pathaviyā indakhīlassa ca neva anurodho uppajjati, na virodho; evameva yvāyaṃ khīṇāsavo bhikkhu aṭṭhahi lokadhammehi akampiyabhāvena tādi, vatānaṃ sundaratāya subbato. So ‘‘ime maṃ catūhi paccayehi sakkaronti, ime pana na sakkarontī’’ti sakkārañca asakkārañca karontesu neva anurujjhati, no virujjhati, atha kho pathavisamo ca indakhilupamo eva ca hoti. Yathā ca apagatakaddamo rahado pasannodako hoti, evaṃ apagatakilesatāya rāgakaddamādīhi akaddamo vippasannova hoti. Tādinoti tassa pana evarūpassa sugatiduggatīsu saṃsaraṇavasena saṃsārā nāma na hontīti.

Desanāvasāne nava bhikkhusahassāni saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.

Sāriputtattheravatthu chaṭṭhaṃ.

7. Kosambivāsītissattherasāmaṇeravatthu

Santaṃ tassa manaṃ hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattherassa sāmaṇeraṃ ārabbha kathesi.

Eko kira kosambivāsī kulaputto satthu sāsane pabbajitvā laddhupasampado ‘‘kosambivāsītissatthero’’ti paññāyi. Tassa kosambiyaṃ vuṭṭhavassassa upaṭṭhāko ticīvarañceva sappiphāṇitañca āharitvā pādamūle ṭhapesi. Atha naṃ thero āha – ‘‘kiṃ idaṃ upāsakā’’ti. ‘‘Nanu mayā, bhante, tumhe vassaṃ vāsitā, amhākañca vihāre vuṭṭhavassā imaṃ lābhaṃ labhanti, gaṇhatha, bhante’’ti. ‘‘Hotu, upāsaka, na mayhaṃ iminā attho’’ti. ‘‘Kiṃ kāraṇā, bhante’’ti? ‘‘Mama santike kappiyakārako sāmaṇeropi natthi, āvuso’’ti. ‘‘Sace, bhante, kappiyakārako natthi, mama putto ayyassa santike sāmaṇero bhavissatī’’ti. Thero adhivāsesi. Upāsako sattavassikaṃ attano puttaṃ therassa santikaṃ netvā ‘‘imaṃ pabbājethā’’ti adāsi. Athassa thero kese temetvā tacapañcakakammaṭṭhānaṃ datvā pabbājesi . So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Thero taṃ pabbājetvā aḍḍhamāsaṃ tattha vasitvā ‘‘satthāraṃ passissāmī’’ti sāmaṇeraṃ bhaṇḍakaṃ gāhāpetvā gacchanto antarāmagge ekaṃ vihāraṃ pāvisi. Sāmaṇero upajjhāyassa senāsanaṃ gahetvā paṭijaggi. Tassa taṃ paṭijaggantasseva vikālo jāto, tena attano senāsanaṃ paṭijaggituṃ nāsakkhi. Atha naṃ upaṭṭhānavelāyaṃ āgantvā nisinnaṃ thero pucchi – ‘‘sāmaṇera, attano vasanaṭṭhānaṃ paṭijaggita’’nti? ‘‘Bhante, paṭijaggituṃ okāsaṃ nālattha’’nti. ‘‘Tena hi mama vasanaṭṭhāneyeva vasa, dukkhaṃ te āgantukaṭṭhāne bahi vasitu’’nti taṃ gahetvāva senāsanaṃ pāvisi. Thero pana puthujjano nipannamattova niddaṃ okkami. Sāmaṇero cintesi – ‘‘ajja me upajjhāyena saddhiṃ tatiyo divaso ekasenāsane vasantassa, ‘sace nipajjitvā niddāyissāmi, thero sahaseyyaṃ āpajjeyyā’ti nisinnakova vītināmessāmī’’ti upajjhāyassa mañcakasamīpe pallaṅkaṃ ābhujitvā nisinnakova rattiṃ vītināmesi. Thero paccūsakāle paccuṭṭhāya ‘‘sāmaṇeraṃ nikkhamāpetuṃ vaṭṭatī’’ti mañcakapasse ṭhapitabījaniṃ gahetvā bījanipattassa aggena sāmaṇerassa kaṭasārakaṃ paharitvā bījaniṃ uddhaṃ ukkhipanto ‘‘sāmaṇera, bahi nikkhamā’’ti āha, bījanipattadaṇḍako akkhimhi paṭihaññi, tāvadeva akkhi bhijji. So ‘‘kiṃ, bhante’’ti vatvā uṭṭhāya ‘‘bahi nikkhamā’’ti vutte ‘‘akkhi me, bhante, bhinna’’nti avatvā ekena hatthena paṭicchādetvā nikkhami. Vattakaraṇakāle ca pana ‘‘akkhi me bhinna’’nti tuṇhī anisīditvā ekena hatthena akkhiṃ gahetvā ekena hatthena muṭṭhisammuñjaniṃ ādāya vaccakuṭiñca mukhadhovanaṭṭhānañca sammajjitvā mukhadhovanodakañca ṭhapetvā pariveṇaṃ sammajji. So upajjhāyassa dantakaṭṭhaṃ dadamāno ekeneva hatthena adāsi.

Atha naṃ upajjhāyo āha – ‘‘asikkhito vatāyaṃ sāmaṇero, ācariyupajjhāyānaṃ ekena hatthena dantakaṭṭhaṃ dātuṃ na vaṭṭatī’’ti. Jānāmahaṃ, bhante, ‘‘na evaṃ vaṭṭatī’’ti, eko pana me hattho na tucchoti. ‘‘Kiṃ sāmaṇerā’’ti? So ādito paṭṭhāya taṃ pavattiṃ ārocesi. Thero sutvāva saṃviggamānaso ‘‘aho vata mayā bhāriyaṃ kammaṃ kata’’nti vatvā ‘‘khamāhi me, sappurisa, nāhametaṃ jānāmi, avassayo me hohī’’ti añjaliṃ paggayha sattavassikadārakassa pādamūle ukkuṭikaṃ nisīdi. Atha naṃ sāmaṇero āha – ‘‘nāhaṃ, bhante, etadatthāya kathesiṃ, tumhākaṃ cittaṃ anurakkhantena mayā evaṃ vuttaṃ nevettha tumhākaṃ doso atthi, na mayhaṃ. Vaṭṭasseveso doso, mā cintayittha, mayā tumhākaṃ vippaṭisāraṃ rakkhanteneva nārocita’’nti. Thero sāmaṇerena assāsiyamānopi anassāsitvā uppannasaṃvego sāmaṇerassa bhaṇḍakaṃ gahetvā satthu santikaṃ pāyāsi. Satthāpissa āgamanaṃ olokentova nisīdi. So gantvā satthāraṃ vanditvā satthārā saddhiṃ paṭisammodanaṃ katvā ‘‘khamanīyaṃ te bhikkhu, kiñci atirekaṃ aphāsukaṃ atthī’’ti pucchito āha – ‘‘khamanīyaṃ, bhante, natthi me kiñci atirekaṃ aphāsukaṃ, apica kho pana me ayaṃ daharasāmaṇero viya añño atirekaguṇo na diṭṭhapubbo’’ti. ‘‘Kiṃ pana iminā kataṃ bhikkhū’’ti. So ādito paṭṭhāya sabbaṃ taṃ pavattiṃ bhagavato ārocento āha – ‘‘evaṃ, bhante, mayā khamāpiyamāno maṃ evaṃ vadesi ‘nevettha tumhākaṃ doso atthi, na mayhaṃ. Vaṭṭasseveso doso, tumhe mā cintayitthā’ti, iti maṃ assāsesiyeva, mayi neva kopaṃ, na dosamakāsi, na me, bhante, evarūpo guṇasampanno diṭṭhapubbo’’ti. Atha naṃ satthā ‘‘bhikkhu khīṇāsavā nāma na kassaci kuppanti, na dussanti, santindriyā santamānasāva hontī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

96.

‘‘Santaṃ tassa manaṃ hoti, santā vācā ca kamma ca;

Sammadaññā vimuttassa, upasantassa tādino’’ti.

Tattha santaṃ tassāti tassa khīṇāsavasāmaṇerassa abhijjhādīnaṃ abhāvena manaṃ santameva hoti upasantaṃ nibbutaṃ . Tathā musāvādādīnaṃ abhāvena vācā ca pāṇātipātādīnaṃ abhāvena kāyakammañca santameva hoti. Sammadaññā vimuttassāti nayena hetunā jānitvā pañcahi vimuttīhi vimuttassa. Upasantassāti abbhantare rāgādīnaṃ upasamena upasantassa. Tādinoti tathārūpassa guṇasampannassāti.

Desanāvasāne kosambivāsītissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Sesamahājanassāpi sātthikā dhammadesanā ahosīti.

Kosambivāsītissattherasāmaṇeravatthu sattamaṃ.

8. Sāriputtattheravatthu

Assaddhoti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

Ekasmiñhi samaye tiṃsamattā āraññakā bhikkhū satthu santikaṃ āgantvā vanditvā nisīdiṃsu. Satthā tesaṃ saha paṭisambhidāhi arahattassūpanissayaṃ disvā sāriputtattheraṃ āmantetvā ‘‘saddahasi tvaṃ, sāriputta, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amatapariyosāna’’nti (saṃ. ni. 5.514) evaṃ pañcindriyāni ārabbha pañhaṃ pucchi. Thero ‘‘na khvāhaṃ, bhante, ettha bhagavato saddhāya gacchāmi, saddhindriyaṃ…pe… amatapariyosānaṃ. Yesañhetaṃ, bhante, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ. Saddhindriyaṃ…pe… amatapariyosāna’’nti (saṃ. ni. 5.514) evaṃ taṃ pañhaṃ byākāsi. Taṃ sutvā bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘sāriputtatthero micchāgahaṇaṃ neva vissajjesi, ajjāpi sammāsambuddhassa na saddahatiyevā’’ti. Taṃ sutvā satthā ‘‘kiṃ nāmetaṃ, bhikkhave, vadetha. Ahañhi ‘pañcindriyāni abhāvetvā samathavipassanaṃ avaḍḍhetvā maggaphalāni sacchikātuṃ samattho nāma atthīti saddahasi tvaṃ sāriputto’ti pucchiṃ. So ‘evaṃ sacchikaronto atthi nāmāti na saddahāmi, bhante’ti kathesi. Na dinnassa vā katassa vā phalaṃ vipākaṃ na saddahati, nāpi buddhādīnaṃ guṇaṃ na saddahati. Eso pana attanā paṭividdhesu jhānavipassanāmaggaphaladhammesu paresaṃ saddhāya na gacchati. Tasmā anupavajjo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

97.

‘‘Assaddho akataññū ca, sandhicchedo ca yo naro,

Hatāvakāso vantāso, sa ve uttamaporiso’’ti.

Tassatho – attano paṭividdhaguṇaṃ paresaṃ kathāya na saddahatīti assaddho. Akataṃ nibbānaṃ jānātīti akataññū, sacchikatanibbānoti attho. Vaṭṭasandhiṃ, saṃsārasandhiṃ chinditvā ṭhitoti sandhicchedo. Kusalākusalakammabījassa khīṇattā nibbattanāvakāso hato assāti hatāvakāso. Catūhi maggehi kattabbakiccassa katattā,sabbā āsā iminā vantāti vantāso. So evarūpo naro. Paṭividdhalokuttaradhammatāya purisesu uttamabhāvaṃ pattoti purisuttamoti.

Gāthāvasāne te āraññakā tiṃsamattā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sesajanassāpi satthikā dhammadesanā ahosīti.

Sāriputtattheravatthu aṭṭhamaṃ.

9. Khadiravaniyarevatattheravatthu

Gāme vāti imaṃ dhammadesanaṃ satthā jetavane viharanto khadiravaniyarevatattheraṃ ārabbha kathesi.

Āyasmā hi sāriputto sattāsītikoṭidhanaṃ pahāya pabbajitvā cālā, upacālā, sīsūpacālāti tisso bhaginiyo, cundo upasenoti ime dve ca bhātaro pabbājesi. Revatakumāro ekova gehe avasiṭṭho. Athassa mātā cintesi – ‘‘mama putto upatisso ettakaṃ dhanaṃ pahāya pabbajitvā tisso ca bhaginiyo dve ca bhātaro pabbājesi, revato ekova avaseso. Sace imampi pabbājessati, ettakaṃ no dhanaṃ nassissati, kulavaṃso pacchijjissati, daharakāleyeva naṃ gharāvāsena bandhissāmī’’ti. Sāriputtattheropi paṭikacceva bhikkhū āṇāpesi ‘‘sace, āvuso, revato pabbajitukāmo āgacchati, āgatamattameva naṃ pabbājeyyātha, mama mātāpitaro micchādiṭṭhikā, kiṃ tehi āpucchitehi, ahameva tassa mātā ca pitā cā’’ti. Mātāpissa revatakumāraṃ sattavassikameva gharabandhanena bandhitukāmā samānajātike kule dārikaṃ vāretvā divasaṃ vavatthapetvā kumāraṃ maṇḍetvā pasādhetvā mahatā parivārena saddhiṃ ādāya kumārikāya ñātigharaṃ agamāsi. Atha nesaṃ katamaṅgalānaṃ dvinnampi ñātakesu sannipatitesu udakapātiyaṃ hatthe otāretvā maṅgalāni vatvā kumārikāya vuḍḍhiṃ ākaṅkhamānā ñātakā ‘‘tava ayyikāya diṭṭhadhammaṃ passa, ayyikā viya ciraṃ jīva, ammā’’ti āhaṃsu. Revatakumāro ‘‘ko nu kho imissā ayyikāya diṭṭhadhammo’’ti cintetvā ‘‘katarā imissā ayyikā’’ti pucchi. Atha naṃ āhaṃsu, ‘‘tāta, kiṃ na passasi imaṃ vīsavassasatikaṃ khaṇḍadantaṃ palitakesaṃ valittacaṃ tilakāhatagattaṃ gopānasivaṅkaṃ, esā etissā ayyikā’’ti. ‘‘Kiṃ pana ayampi evarūpā bhavissatī’’ti? ‘‘Sace jīvissati, bhavissati, tātā’’ti. So cintesi – ‘‘evarūpampi nāma sarīraṃ jarāya imaṃ vippakāraṃ pāpuṇissati, imaṃ me bhātarā upatissena diṭṭhaṃ bhavissati, ajjeva mayā palāyitvā pabbajituṃ vaṭṭatī’’ti. Atha naṃ ñātakā kumārikāya saddhiṃ ekayānaṃ āropetvā ādāya pakkamiṃsu.

So thokaṃ gantvā sarīrakiccaṃ apadisitvā ‘‘ṭhapetha tāva yānaṃ, otaritvā āgamissāmī’’ti yānā otaritvā ekasmiṃ gumbe thokaṃ papañcaṃ katvā agamāsi. Punapi thokaṃ gantvā teneva apadesena otaritvā abhiruhi, punapi tatheva akāsi. Athassa ñātakā ‘‘addhā imassa uṭṭhānāni vattantī’’ti sallakkhetvā nātidaḷhaṃ ārakkhaṃ kariṃsu. So punapi thokaṃ gantvā teneva apadesena otaritvā ‘‘tumhe pājento purato gacchatha, mayaṃ pacchato saṇikaṃ āgamissāmā’’ti vatvā otaritvā gumbābhimukho ahosi. Ñātakāpissa ‘‘pacchato āgamissatī’’ti saññāya yānaṃ pājentā gamiṃsu. Sopi tato palāyitvā ekasmiṃ padese tiṃsamattā bhikkhū vasanti, tesaṃ santikaṃ gantvā vanditvā āha – ‘‘pabbājetha maṃ, bhante’’ti. ‘‘Āvuso, tvaṃ sabbālaṅkārapaṭimaṇḍito, mayaṃ te rājaputtabhāvaṃ vā amaccaputtabhāvaṃ vā na jānāma, kathaṃ pabbājessāmā’’ti? ‘‘Tumhe maṃ, bhante, na jānāthā’’ti? ‘‘Na jānāmāvuso’’ti. ‘‘Ahaṃ upatissassa kaniṭṭhabhātiko’’ti. ‘‘Ko esa upatisso nāmā’’ti? ‘‘Bhante, bhaddantā mama bhātaraṃ ‘sāriputto’ti vadanti, tasmā mayā ‘upatisso’ti vutte na jānantī’’ti. ‘‘Kiṃ pana tvaṃ sāriputtattherassa kaniṭṭhabhātiko’’ti? ‘‘Āma, bhante’’ti. ‘‘Tena hi ehi, bhātarā te anuññātamevā’’ti vatvā bhikkhū tassa ābharaṇāni omuñcāpetvā ekamantaṃ ṭhapetvā taṃ pabbājetvā therassa sāsanaṃ pahiṇiṃsu. Thero taṃ sutvā bhagavato ārocesi – ‘‘bhante, ‘āraññikabhikkhūhi kira revato pabbājito’ti sāsanaṃ pahiṇiṃsu, gantvā taṃ passitvā āgamissāmī’’ti. Satthā ‘‘adhivāsehi tāva, sāriputtā’’ti gantuṃ na adāsi. Thero puna katipāhaccayena satthāraṃ āpucchi. Satthā ‘‘adhivāsehi tāva, sāriputta, mayampi āgamissāmā’’ti neva gantuṃ adāsi.

Sāmaṇeropi ‘‘sacāhaṃ idha vasissāmi , ñātakā maṃ anubandhitvā pakkosissantī’’ti tesaṃ bhikkhūnaṃ santike yāva arahattā kammaṭṭhānaṃ uggaṇhitvā pattacīvaramādāya cārikaṃ caramāno tato tiṃsayojanike ṭhāne khadiravanaṃ gantvā antovasseyeva temāsabbhantare saha paṭisambhidāhi arahattaṃ pāpuṇi. Theropi pavāretvā satthāraṃ puna tattha gamanatthāya āpucchi. Satthā ‘‘mayampi gamissāma, sāriputtā’’ti pañcahi bhikkhusatehi saddhiṃ nikkhami. Thokaṃ gatakāle ānandatthero dvedhāpathe ṭhatvā satthāraṃ āha – ‘‘bhante, revatassa santikaṃ gamanamaggesu ayaṃ parihārapatho saṭṭhiyojaniko manussāvāso, ayaṃ ujumaggo tiṃsayojaniko amanussapariggahito, katarena gacchāmā’’ti. ‘‘Sīvali, pana, ānanda, amhehi saddhiṃ āgato’’ti? ‘‘Āma, bhante’’ti. ‘‘Sace, sīvali, āgato, ujumaggameva gaṇhāhī’’ti. Satthā kira ‘‘ahaṃ tumhākaṃ yāgubhattaṃ uppādessāmi, ujumaggaṃ gaṇhāhī’’ti avatvā ‘‘tesaṃ tesaṃ janānaṃ puññassa vipākadānaṭṭhānaṃ eta’’nti ñatvā ‘‘sace, sīvali, āgato, ujumaggaṃ gaṇhāhī’’ti āha. Satthari pana taṃ maggaṃ paṭipanne devatā ‘‘amhākaṃ ayyassa sīvalittherassa sakkāraṃ karissāmā’’ti cintetvā ekekayojane vihāre kāretvā ekayojanato uddhaṃ gantuṃ adatvā pāto vuṭṭhāya dibbayāguādīni gahetvā, ‘‘ayyo, no sīvalitthero kahaṃ nisinno’’ti vicaranti. Thero attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherassa puññaṃ anubhavamānova āgamāsi. Revatattheropi satthu āgamanaṃ ñatvā bhagavato gandhakuṭiṃ māpetvā pañca kūṭāgārasatāni, pañca caṅkamanasatāni, pañcarattiṭṭhānadivāṭṭhānasatāni ca māpesi. Satthā tassa santike māsamattameva vasi. Tasmiṃ vasamānopi sīvalittherasseva puññaṃ anubhavi.

Tattha pana dve mahallakabhikkhū satthu khadiravanaṃ pavisanakāle evaṃ cintayiṃsu – ‘‘ayaṃ bhikkhu ettakaṃ navakammaṃ karonto kiṃ sakkhissati samaṇadhammaṃ kātuṃ, satthā ‘sāriputtassa kaniṭṭho’ti mukholokanakiccaṃ karonto evarūpassa navakammikassa bhikkhussa santikaṃ āgato’’ti. Satthāpi taṃ divasaṃ paccūsakāle lokaṃ voloketvā te bhikkhū disvā tesaṃ cittācāraṃ aññāsi. Tasmā tattha māsamattaṃ vasitvā nikkhamanadivase yathā te bhikkhū attano telanāḷiñca udakatumbañca upāhanāni ca pamussanti, tathā adhiṭṭhahitvā nikkhamanto vihārūpacārato bahi nikkhantakāle iddhiṃ vissajjesi. Atha te bhikkhū ‘‘mayā idañcidañca pamuṭṭhaṃ , mayāpi pamuṭṭha’’nti ubhopi nivattitvā taṃ ṭhānaṃ asallakkhetvā khadirarukkhakaṇṭakehi vijjhamānā vicaritvā ekasmiṃ khadirarukkhe olambantaṃ attano bhaṇḍakaṃ disvā ādāya pakkamiṃsu. Satthāpi bhikkhusaṅghaṃ ādāya puna māsamatteneva sīvalittherassa puññaṃ anubhavamāno paṭigantvā pubbārāmaṃ pāvisi.

Atha te mahallakabhikkhū pātova mukhaṃ dhovitvā ‘‘āgantukabhattadāyikāya visākhāya gharaṃ yāguṃ pivissāmā’’ti gantvā yāguṃ pivitvā khajjakaṃ khāditvā nisīdiṃsu. Atha ne visākhā pucchi – ‘‘tumhepi, bhante, satthārā saddhiṃ revatattherassa vasanaṭṭhānaṃ agamitthā’’ti. ‘‘Āma, upāsiketi, ramaṇīyaṃ, bhante, therassa vasanaṭṭhāna’’nti. ‘‘Kuto tassa ramaṇīyatā setakaṇṭakakhadirarukkhagahanaṃ petānaṃ nivāsanaṭṭhānasadisaṃ upāsike’’ti. Athaññe dve daharabhikkhū āgamiṃsu. Upāsikā tesampi yāgukhajjakaṃ datvā tatheva paṭipucchi . Te āhaṃsu – ‘‘na sakkā upāsike vaṇṇetuṃ, sudhammadevasabhāsadisaṃ iddhiyā abhisaṅkhataṃ viya therassa vasanaṭṭhāna’’nti. Upāsikā cintesi – ‘‘paṭhamaṃ āgatā bhikkhū aññathā vadiṃsu, ime aññathā vadanti, paṭhamaṃ āgatā bhikkhū kiñcideva pamussitvā iddhiyā vissaṭṭhakāle paṭinivattitvā gatā bhavissanti, ime pana iddhiyā abhisaṅkharitvā nimmitakāle gatā bhavissantī’’ti attano paṇḍitabhāvena etamatthaṃ ñatvā ‘‘satthāraṃ āgatakāle pucchissāmī’’ti aṭṭhāsi. Tato muhuttaṃyeva satthā bhikkhusaṅghaparivuto visākhāya gehaṃ gantvā paññattāsane nisīdi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ vanditvā paṭipucchi – ‘‘bhante, tumhehi saddhiṃ gatabhikkhūsu ekacce revatattherassa vasanaṭṭhānaṃ ‘khadiragahanaṃ arañña’nti vadanti, ekacce ‘ramaṇīya’nti, kiṃ nu kho eta’’nti? Taṃ sutvā satthā ‘‘upāsike gāmo vā hotu araññaṃ vā, yasmiṃ ṭhāne arahanto viharanti, taṃ ramaṇīyamevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

98.

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti.

Tattha kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. Tesañhi dibbapaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti. Tasmā gāmo vā hotu araññādīnaṃ vā aññataraṃ, yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmipadeso ramaṇīyo evāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, kena nu kho kāraṇena āyasmā sīvalitthero sattadivasasattamāsādhikāni satta vassāni mātu kucchiyaṃ vasi, kena niraye pacci, kena nissandena lābhaggayasaggappatto jāto’’ti? Satthā taṃ kathaṃ sutvā, ‘‘bhikkhave, kiṃ kathethā’’ti pucchitvā, ‘‘bhante, idaṃ nāmā’’ti vutte tassāyasmato pubbakammaṃ kathento āha –

Bhikkhave , ito ekanavutikappe vipassī bhagavā loke uppajjitvā ekasmiṃ samaye janapadacārikaṃ caritvā pitu nagaraṃ paccāgamāsi. Rājā buddhappamukhassa bhikkhusaṅghassa āgantukadānaṃ sajjetvā nāgarānaṃ sāsanaṃ pesesi ‘‘āgantvā mayhaṃ dāne sahāyakā hontū’’ti. Te tathā katvā ‘‘raññā dinnadānato atirekataraṃ dassāmā’’ti satthāraṃ nimantetvā punadivase dānaṃ paṭiyādetvā rañño sāsanaṃ pahiṇiṃsu. Rājā āgantvā tesaṃ dānaṃ disvā ‘‘ito adhikataraṃ dassāmī’’ti punadivasatthāya satthāraṃ nimantesi, neva rājā nāgare parājetuṃ sakkhi, na nāgarā rājānaṃ. Nāgarā chaṭṭhe vāre ‘‘sve dāni yathā ‘imasmiṃ dāne idaṃ nāma natthī’ti na sakkā hoti vattuṃ, evaṃ dānaṃ dassāmā’’ti cintetvā punadivase dānaṃ paṭiyādetvā ‘‘kiṃ nu kho ettha natthī’’ti olokentā allamadhumeva na addasaṃsu. Pakkamadhu pana bahuṃ atthi. Te allamadhussatthāya catūsu nagaradvāresu cattāri kahāpaṇasahassāni gāhāpetvā pahiṇiṃsu. Atheko janapadamanusso gāmabhojakaṃ passituṃ āgacchanto antarāmagge madhupaṭalaṃ disvā makkhikā palāpetvā sākhaṃ chinditvā sākhādaṇḍakeneva saddhiṃ madhupaṭalaṃ ādāya ‘‘gāmabhojakassa dassāmī’’ti nagaraṃ pāvisi. Madhuatthāya gato taṃ disvā, ‘‘ambho, vikkiṇiyaṃ madhu’’nti pucchi. ‘‘Na vikkiṇiyaṃ, sāmī’’ti. ‘‘Handa, imaṃ kahāpaṇaṃ gahetvā dehī’’ti. So cintesi – ‘‘imaṃ madhupaṭalaṃ pādamattampi na agghati, ayaṃ pana kahāpaṇaṃ deti. Bahukahāpaṇako maññe, mayā vaḍḍhetuṃ vaṭṭatī’’ti. Atha naṃ ‘‘na demī’’ti āha, ‘‘tena hi dve kahāpaṇe gaṇhāhī’’ti. ‘‘Dvīhipi na demī’’ti. Evaṃ tāva vaḍḍhesi, yāva so ‘‘tena hi idaṃ sahassaṃ gaṇhāhī’’ti bhaṇḍikaṃ upanesi.

Atha naṃ so āha – ‘‘kiṃ nu kho tvaṃ ummattako , udāhu kahāpaṇānaṃ ṭhapanokāsaṃ na labhasi, pādampi na agghanakaṃ madhuṃ ‘sahassaṃ gahetvā dehī’ti vadasi, ‘kiṃ nāmeta’’’nti? ‘Jānāmahaṃ, bho, iminā pana me kammaṃ atthi, tenevaṃ vadāmī’ti. ‘‘Kiṃ kammaṃ, sāmī’’ti? ‘‘Amhehi vipassībuddhassa aṭṭhasaṭṭhisamaṇasahassaparivārassa mahādānaṃ sajjitaṃ, tatrekaṃ allamadhumeva natthi, tasmā evaṃ gaṇhāmī’’ti. Evaṃ, sante, nāhaṃ mūlena dassāmi, sace ‘‘ahampi dāne pattiṃ labhissāmi, dassāmī’’ti. So gantvā nāgarānaṃ tamatthaṃ ārocesi. Nāgarā tassa saddhāya balavabhāvaṃ ñatvā, ‘‘sādhu, pattiko hotū’’ti paṭijāniṃsu, te buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā yāgukhajjakaṃ datvā mahatiṃ suvaṇṇapātiṃ āharāpetvā madhupaṭalaṃ pīḷāpesuṃ. Teneva manussena paṇṇākāratthāya dadhivārakopi āhaṭo atthi, so tampi dadhiṃ pātiyaṃ ākiritvā tena madhunā saṃsanditvā buddhappamukhassa bhikkhusaṅghassa ādito paṭṭhāya adāsi. Taṃ yāvadatthaṃ gaṇhantānaṃ sabbesaṃ pāpuṇi uttarimpi avasiṭṭhaṃ ahosiyeva. ‘‘Evaṃ thokaṃ madhu kathaṃ tāva bahūnaṃ pāpuṇī’’ti na cintetabbaṃ. Tañhi buddhānubhāvena pāpuṇi. Buddhavisayo na cintetabbo. Cattāri hi ‘‘acinteyyānī’’ti (a. ni. 4.77) vuttāni. Tāni cintento ummādasseva bhāgī hotīti. So puriso ettakaṃ kammaṃ katvā āyupariyosāne devaloke nibbattitvā ettakaṃ kālaṃ saṃsaranto ekasmiṃ samaye devalokā cavitvā bārāṇasiyaṃ rājakule nibbatto pitu accayena rajjaṃ pāpuṇi. So ‘‘ekaṃ nagaraṃ gaṇhissāmī’’ti gantvā parivāresi, nāgarānañca sāsanaṃ pahiṇi ‘‘rajjaṃ vā me dentu yuddhaṃ vā’’ti. Te ‘‘neva rajjaṃ dassāma, na yuddha’’nti vatvā cūḷadvārehi nikkhamitvā dārūdakādīni āharanti, sabbakiccāni karonti.

Itaropi cattāri mahādvārāni rakkhanto sattamāsādhikāni satta vassāni nagaraṃ uparundhi. Athassa mātā ‘‘kiṃ me putto karotī’’ti pucchitvā ‘‘idaṃ nāma devī’’ti taṃ pavattiṃ sutvā ‘‘bālo mama putto, gacchatha, tassa ‘cūḷadvārānipi pidhāya nagaraṃ uparundhatū’ti vadethā’’ti. So mātu sāsanaṃ sutvā tathā akāsi. Nāgarāpi bahi nikkhamituṃ alabhantā sattame divase attano rājānaṃ māretvā tassa rajjaṃ adaṃsu. So imaṃ kammaṃ katvā āyupariyosāne avīcimhi nibbattitvā yāvāyaṃ pathavī yojanamattaṃ ussannā, tāva niraye paccitvā catunnaṃ cūḷadvārānaṃ pidahitattā tato cuto tassā eva mātu kucchismiṃ paṭisandhiṃ gahetvā sattamāsādhikāni satta vassāni antokucchismiṃ vasitvā satta divasāni yonimukhe tiriyaṃ nipajji. Evaṃ, bhikkhave, sīvali, tadā nagaraṃ uparundhitvā gahitakammena ettakaṃ kālaṃ niraye paccitvā catunnaṃ cūḷadvārānaṃ pidahitattā tato cuto tassā eva mātu kucchiyaṃ paṭisandhiṃ gahetvā ettakaṃ kālaṃ kucchiyaṃ vasi. Navamadhuno dinnattā lābhaggayasaggappatto jātoti.

Punekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘aho sāmaṇerassa lābho, aho puññaṃ, yena ekakena pañcannaṃ bhikkhusatānaṃ pañcakūṭāgārasatādīni katānī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ, ubhayamassa pahīna’’nti vatvā brāhmaṇavagge imaṃ gāthamāha –

‘‘Yodha puññañca pāpañca, ubho saṅgamupaccagā;

Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 412);

Khadiravaniyarevatattheravatthu navamaṃ.

10. Aññataraitthivatthu

Ramaṇīyānīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ itthiṃ ārabbha kathesi.

Eko kira piṇḍapātiko bhikkhu satthu santike kammaṭṭhānaṃ gahetvā ekaṃ jiṇṇauyyānaṃ pavisitvā samaṇadhammaṃ karoti. Ekā nagarasobhinī itthī purisena saddhiṃ ‘‘ahaṃ asukaṭṭhānaṃ nāma gamissāmi, tvaṃ tattha āgaccheyyāsī’’ti saṅketaṃ katvā agamāsi. So puriso nāgacchi. Sā tassa āgamanamaggaṃ olokentī taṃ adisvā ukkaṇṭhitvā ito cito ca vicaramānā taṃ uyyānaṃ pavisitvā theraṃ pallaṅkaṃ ābhujitvā nisinnaṃ disvā ito cito ca olokayamānā aññaṃ kañci adisvā ‘‘ayañca puriso eva, imassa cittaṃ pamohessāmī’’ti tassa purato ṭhatvā punappunaṃ nivatthasāṭakaṃ mocetvā nivāseti, kese muñcitvā bandhati, pāṇiṃ paharitvā hasati. Therassa saṃvego uppajjitvā sakalasarīraṃ phari. So ‘‘kiṃ nu kho ida’’nti cintesi. Satthāpi ‘‘mama santike kammaṭṭhānaṃ gahetvā ‘samaṇadhammaṃ karissāmī’ti gatassa bhikkhuno kā nu kho pavattī’’ti upadhārento taṃ itthiṃ disvā tassā anācārakiriyaṃ, therassa ca saṃveguppattiṃ ñatvā gandhakuṭiyaṃ nisinnova tena saddhiṃ kathesi – ‘‘bhikkhu, kāmagavesakānaṃ aramaṇaṭṭhānameva vītarāgānaṃ ramaṇaṭṭhānaṃ hotī’’ti . Evañca pana vatvā obhāsaṃ pharitvā tassa dhammaṃ desento imaṃ gāthamāha –

99.

‘‘Ramaṇīyāni araññāni, yattha na ramatī jano;

Vītarāgā ramissanti, na te kāmagavesino’’ti.

Tattha araññānīti supupphitataruvanasaṇḍapaṭimaṇḍitāni vimalasalilasampannāni araññāni nāma ramaṇīyāni. Yatthāti yesu araññesu vikasitesu padumavanesu gāmamakkhikā viya kāmagavesako jano na ramati. Vītarāgāti vigatarāgā pana khīṇāsavā nāma bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissanti. Kiṃ kāraṇā? Na te kāmapavesino, yasmā te kāmagavesino na hontīti attho.

Desanāvasāne so thero yathānisinnova saha paṭisambhidāhi arahattaṃ pāpuṇitvā ākāsenāgantvā thutiṃ karonto tathāgatassa pāde vanditvā agamāsīti.

Aññataraitthivatthu dasamaṃ.

Arahantavaggavaṇṇanā niṭṭhitā.

Sattamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app