13. Lokavaggo

1. Daharabhikkhuvatthu

Hīnaṃdhammanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ daharabhikkhuṃ ārabbha kathesi.

Aññataro kira thero daharabhikkhunā saddhiṃ pātova visākhāya gehaṃ agamāsi. Visākhāya gehe pañcasatānaṃ bhikkhūnaṃ dhuvayāgu niccapaññattā hoti. Thero tattha yāguṃ pivitvā daharabhikkhuṃ nisīdāpetvā sayaṃ aññaṃ gehaṃ agamāsi. Tena ca samayena visākhāya puttassa dhītā ayyikāya ṭhāne ṭhatvā bhikkhūnaṃ veyyāvaccaṃ karoti. Sā tassa daharassa udakaṃ parissāventī cāṭiyaṃ attano mukhanimittaṃ disvā hasi, daharopi taṃ oloketvā hasi. Sā taṃ hasamānaṃ disvā ‘‘chinnasīso hasatī’’ti āha. Atha naṃ daharo ‘‘tvaṃ chinnasīsā, mātāpitaropi te chinnasīsā’’ti akkosi. Sā rodamānā mahānase ayyikāya santikaṃ gantvā ‘‘kiṃ idaṃ, ammā’’ti vutte tamatthaṃ ārocesi. Sā daharassa santikaṃ āgantvā, ‘‘bhante, mā kujjhi, na etaṃ chinnakesanakhassa chinnanivāsanapārupanassa majjhe chinnakapālaṃ ādāya bhikkhāya carantassa ayyassa agaruka’’nti āha. Daharo āma, upāsike, tvaṃ mama chinnakesādibhāvaṃ jānāsi, imissā maṃ ‘‘chinnasīso’’ti katvā akkosituṃ vaṭṭissatīti. Visākhā neva daharaṃ saññāpetuṃ asakkhi, napi dārikaṃ. Tasmiṃ khaṇe thero āgantvā ‘‘kimidaṃ upāsike’’ti pucchitvā tamatthaṃ sutvā daharaṃ ovadanto āha – ‘‘apehi, āvuso, nāyaṃ chinnakesanakhavatthassa majjhe chinnakapālaṃ ādāya bhikkhāya carantassa akkoso, tuṇhī hohī’’ti. Āma, bhante, kiṃ tumhe attano upaṭṭhāyikaṃ atajjetvā maṃ tajjetha, maṃ ‘‘chinnasīso’’ti akkosituṃ vaṭṭissatīti. Tasmiṃ khaṇe satthā āgantvā ‘‘kiṃ ida’’nti pucchi. Visākhā ādito paṭṭhāya taṃ pavattiṃ ārocesi. Satthā tassa daharassa sotāpattiphalūpanissayaṃ disvā ‘‘mayā imaṃ daharaṃ anuvattituṃ vaṭṭatī’’ti cintetvā visākhaṃ āha – ‘‘kiṃ pana visākhe tava dārikāya chinnakesādimattakeneva mama sāvake chinnasīse katvā akkosituṃ vaṭṭatī’’ti? Daharo tāvadeva uṭṭhāya añjaliṃ paggahetvā , ‘‘bhante, etaṃ pañhaṃ tumheva suṭṭhu jānātha, amhākaṃ upajjhāyo ca upāsikā ca suṭṭhu na jānantī’’ti āha. Satthā daharassa attano anukulabhāvaṃ ñatvā ‘‘kāmaguṇaṃ ārabbha hasanabhāvo nāma hīno dhammo, hīnañca nāma dhammaṃ sevituṃ pamādena saddhiṃ saṃvasituṃ na vaṭṭatī’’ti vatvā imaṃ gāthamāha –

167.

‘‘Hīnaṃ dhammaṃ na seveyya, pamādena na saṃvase;

Micchādiṭṭhiṃ na seveyya, na siyā lokavaḍḍhano’’ti.

Tattha hīnaṃ dhammanti pañcakāmaguṇaṃ dhammaṃ. So hi hīno dhammo na antamaso oṭṭhagoṇādīhipi paṭisevitabbo. Hīnesu ca nirayādīsu ṭhānesu nibbattāpetīti hīno nāma, taṃ na seveyya. Pamādenāti sativossaggalakkhaṇena pamādenāpi na saṃvase. Na seveyyāti micchādiṭṭhimpi na gaṇheyya. Lokavaḍḍhanoti yo hi evaṃ karoti, so lokavaḍḍhano nāma hoti. Tasmā evaṃ akaraṇena na siyā lokavaḍḍhanoti.

Desanāvasāne so daharo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Daharabhikkhuvatthu paṭhamaṃ.

2. Suddhodanavatthu

Uttiṭṭheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto pitaraṃ ārabbha kathesi.

Ekasmiñhi samaye satthā paṭhamagamanena kapilapuraṃ gantvā ñātīhi katapaccuggamano nigrodhārāmaṃ patvā ñātīnaṃ mānabhindanatthāya ākāse ratanacaṅkamaṃ māpetvā tattha caṅkamanto dhammaṃ desesi. Ñātī pasannacittā suddhodanamahārājānaṃ ādiṃ katvā vandiṃsu. Tasmiṃ ñātisamāgame pokkharavassaṃ vassi. Taṃ ārabbha mahājanena kathāya samuṭṭhāpitāya ‘‘na, bhikkhave, idāneva, pubbepi mayhaṃ ñātisamāgame pokkharavassaṃ vassiyevā’’ti vatvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. Dhammadesanaṃ sutvā pakkamantesu ñātīsu ekopi satthāraṃ na nimantesi. Rājāpi ‘‘mayhaṃ putto mama gehaṃ anāgantvā kahaṃ gamissatī’’ti animantetvāva agamāsi. Gantvā ca pana gehe vīsatiyā bhikkhusahassānaṃ yāguādīni paṭiyādāpetvā āsanāni paññāpesi. Punadivase satthā piṇḍāya pavisanto ‘‘kiṃ nu kho atītabuddhā pitu nagaraṃ patvā ujukameva ñātikulaṃ pavisiṃsu, udāhu paṭipāṭiyā piṇḍāya cariṃsū’’ti āvajjento ‘‘paṭipāṭiyā cariṃsū’’ti disvā paṭhamagehato paṭṭhāya piṇḍāya caranto pāyāsi. Rāhulamātā pāsādatale nisinnāva disvā taṃ pavattiṃ rañño ārocesi. Rājā sāṭakaṃ saṇṭhāpento vegena nikkhamitvā satthāraṃ vanditvā – ‘‘putta, kasmā maṃ nāsesi, ativiya te piṇḍāya carantena lajjā uppāditā, yuttaṃ nāma vo imasmiṃyeva nagare suvaṇṇasivikādīhi vicaritvā piṇḍāya carituṃ, kiṃ maṃ lajjāpesī’’ti? ‘‘Nāhaṃ taṃ, mahārāja, lajjāpemi, attano pana kulavaṃsaṃ anuvattāmī’’ti. ‘‘Kiṃ pana, tāta, piṇḍāya caritvā jīvanavaṃso mama vaṃso’’ti? ‘‘Neso, mahārāja, tava vaṃso, mama paneso vaṃso. Anekāni hi buddhasahassāni piṇḍāya caritvāva jīviṃsū’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

168.

‘‘Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

169.

‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti.

Tattha uttiṭṭheti uṭṭhahitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍe. Nappamajjeyyāti piṇḍacārikavattañhi hāpetvā paṇītabhojanāni pariyesanto uttiṭṭhe pamajjati nāma, sapadānaṃ piṇḍāya caranto pana na pamajjati nāma. Evaṃ karonto uttiṭṭhe nappamajjeyya. Dhammanti anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ care. Sukhaṃ setīti desanāmattametaṃ, evaṃ panetaṃ bhikkhācariyadhammaṃ caranto dhammacārī idha loke catūhi iriyāpathehi sukhaṃ viharatīti attho. Na naṃ duccaritanti vesiyādibhede agocare caranto bhikkhācariyadhammaṃ duccaritaṃ carati nāma. Evaṃ acaritvā dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care. Sesaṃ vuttatthameva.

Desanāvasāne rājā sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Suddhodanavatthu dutiyaṃ.

3. Pañcasatavipassakabhikkhuvatthu

Yathāpubbuḷakanti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate vipassake bhikkhū ārabbha kathesi.

Te kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭentā vāyamantā appavisesā ‘‘visesetvā kammaṭṭhānaṃ gahessāmā’’ti satthu santikaṃ āgacchantā antarāmagge marīcikammaṭṭhānaṃ bhāventāva āgamiṃsu . Tesaṃ vihāraṃ paviṭṭhakkhaṇeyeva devo vassi. Te tattha tattha pamukhesu ṭhatvā dhārāvegena uṭṭhahitvā bhijjante pubbaḷake disvā ‘‘ayampi attabhāvo uppajjitvā bhijjanatthena pubbuḷakasadisoyevā’’ti ārammaṇaṃ gaṇhiṃsu. Satthā gandhakuṭiyaṃ nisinnova te bhikkhū oloketvā tehi saddhiṃ kathento viya obhāsaṃ pharitvā imaṃ gāthamāha –

170.

‘‘Yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti.

Tattha marīcikanti mayūkhaṃ. Te hi dūratova gehasaṇṭhānādivasena upaṭṭhitāpi upagacchantānaṃ agayhūpagā rittakā tucchakāva. Tasmā yathā uppajjitvā bhijjanatthena pubbuḷakaṃ rittatucchādibhāveneva passeyya, evaṃ khandhādilokaṃ avekkhantaṃ maccurājā na passatīti attho.

Desanāvasāne te bhikkhū ṭhitaṭṭhāneyeva arahattaṃ pāpuṇiṃsūti.

Pañcasatavipassakabhikkhuvatthu tatiyaṃ.

4. Abhayarājakumāravatthu

Etha passathimaṃ lokanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto abhayarājakumāraṃ ārabbha kathesi.

Tassa kira paccantaṃ vūpasametvā āgatassa pitā bimbisāro tussitvā ekaṃ naccagītakusalaṃ nāṭakitthiṃ datvā sattāhaṃ rajjamadāsi. So sattāhaṃ gehā bahi anikkhantova rajjasiriṃ anubhavitvā aṭṭhame divase nadītitthaṃ gantvā nhatvā uyyānaṃ pavisitvā santatimahāmatto viya tassā itthiyā naccagītaṃ passanto nisīdi. Sāpi taṅkhaṇaññeva santatimahāmattassa nāṭakitthī viya satthakavātānaṃ vasena kālamakāsi. Kumāro tassā kālakiriyāya uppannasoko ‘‘na me imaṃ sokaṃ ṭhapetvā satthāraṃ añño nibbāpetuṃ sakkhissatī’’ti satthāraṃ upasaṅkamitvā, ‘‘bhante, sokaṃ me nibbāpethā’’ti āha. Satthā taṃ samassāsetvā ‘‘tayā hi, kumāra, imissā itthiyā evameva matakāle rodantena pavattitānaṃ assūnaṃ anamatagge saṃsāre pamāṇaṃ natthī’’ti vatvā tāya desanāya sokassa tanubhāvaṃ ñatvā, ‘‘kumāra, mā soci, bālajanānaṃ saṃsīdanaṭṭhānameta’’nti vatvā imaṃ gāthamāha –

171.

‘‘Etha passathimaṃ lokaṃ, cittaṃ rājarathūpamaṃ;

Yattha bālā visīdanti, natthi saṅgo vijānata’’nti.

Tattha te passathāti rājakumārameva sandhāyāha. Imaṃ lokanti imaṃ khandhalokādisaṅkhātaṃ attabhāvaṃ. Cittanti sattaratanādivicittaṃ rājarathaṃ viya vatthālaṅkārādicittitaṃ. Yattha bālāti yasmiṃ attabhāve bālā evaṃ visīdanti. Vijānatanti vijānantānaṃ paṇḍitānaṃ ettha rāgasaṅgādīsu ekopi saṅgo natthīti attho.

Desanāvasāne rājakumāro sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Abhayarājakumāravatthu catutthaṃ.

5. Sammajjanattheravatthu

Yoca pubbeti imaṃ dhammadesanaṃ satthā jetavane viharanto sammajjanattheraṃ ārabbha kathesi.

So kira pāto vā sāyaṃ vāti velaṃ pamāṇaṃ akatvā abhikkhaṇaṃ sammajjantova vicarati. So ekadivasaṃ sammajjaniṃ gahetvā divāṭṭhāne nisinnassa revatattherassa santikaṃ gantvā ‘‘ayaṃ mahākusīto janassa saddhādeyyaṃ bhuñjitvā āgantvā nisīdati, kiṃ nāmetassa sammajjaniṃ gahetvā ekaṃ ṭhānaṃ sammajjituṃ na vaṭṭatī’’ti āha. Thero ‘‘ovādamassa dassāmī’’ti cintetvā ehāvusoti. Kiṃ, bhanteti? Gaccha nhatvā ehīti. So tathā akāsi. Atha naṃ thero ekamantaṃ nisīdāpetvā ovadanto āha – ‘‘āvuso, bhikkhunā nāma na sabbakālaṃ sammajjantena vicarituṃ vaṭṭati, pāto eva pana sammajjitvā piṇḍāya caritvā piṇḍapātapaṭikkantena āgantvā rattiṭṭhāne vā divāṭṭhāne vā nisinnena dvattiṃsākāraṃ sajjhāyitvā attabhāve khayavayaṃ paṭṭhapetvā sāyanhe uṭṭhāya sammajjituṃ vaṭṭati, niccakālaṃ asammajjitvā attanopi nāma okāso kātabbo’’ti. So therassa ovāde ṭhatvā na cirasseva arahattaṃ pāpuṇi. Taṃ taṃ ṭhānaṃ uklāpaṃ ahosi. Atha naṃ bhikkhū āhaṃsu – ‘‘āvuso sammajjanatthera, taṃ taṃ ṭhānaṃ uklāpaṃ kasmā na sammajjasī’’ti? ‘‘Bhante, mayā pamādakāle evaṃ kataṃ, idānāmhi appamatto’’ti. Bhikkhū ‘‘ayaṃ thero aññaṃ byākarotī’’ti satthu ārocesuṃ. Satthā ‘‘āma, bhikkhave, mama putto pubbe pamādakāle sammajjanto vicari, idāni pana maggaphalasukhena vītināmento na sammajjatī’’ti vatvā imaṃ gāthamāha –

172.

‘‘Yo ca pubbe pamajjitvā, pacchā so nappamajjati;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti.

Tassattho – yo puggalo pubbe vattapaṭivattakaraṇena vā sajjhāyādīhi vā pamajjitvā pacchā maggaphalasukhena vītināmento nappamajjati, so abbhādīhi mutto candova okāsalokaṃ maggañāṇena imaṃ khandhādilokaṃ obhāseti, ekālokaṃ karotīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sammajjanattheravatthu pañcamaṃ.

6. Aṅgulimālattheravatthu

Yassa pāpanti imaṃ dhammadesanaṃ satthā jetavane viharanto aṅgulimālattheraṃ ārabbha kathesi. Vatthu aṅgulimālasuttantavaseneva (ma. ni. 2.347 ādayo) veditabbaṃ.

Thero pana satthu santike pabbajitvā arahattaṃ pāpuṇi. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhapaṭisaṃvedī. Tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yo ca pubbe pamajjitvā, pacchā so nappamajjati;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti. –

Ādinā nayena udānaṃ udānetvā anupādisesāya nibbānadhātuyā parinibbuto. Bhikkhū ‘‘kahaṃ nu kho, āvuso, thero uppanno’’ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ? Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘bhante, aṅgulimālattherassa nibbattaṭṭhānakathāyā’’ti vutte ‘‘parinibbuto ca, bhikkhave, mama putto’’ti. ‘‘Bhante, ettake manusse māretvā parinibbuto’’ti? ‘‘Āma, bhikkhave, so pubbe ekaṃ kalyāṇamittaṃ alabhitvā ettakaṃ pāpamakāsi, pacchā pana kalyāṇamittapaccayaṃ labhitvā appamatto ahosi. Tenassa taṃ pāpakammaṃ kusalena pihita’’nti vatvā imaṃ gāthamāha –

173.

‘‘Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti.

Tattha kusalenāti arahattamaggaṃ sandhāya vuttaṃ. Sesaṃ uttānatthamevāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aṅgulimālattheravatthu chaṭṭhaṃ.

7. Pesakāradhītāvatthu

Andhabhūtoti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto ekaṃ pesakāradhītaraṃ ārabbha kathesi.

Ekadivasañhi āḷavivāsino satthari āḷaviṃ sampatte nimantetvā dānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ karonto ‘‘addhuvaṃ me jīvitaṃ, dhuvaṃ me maraṇaṃ, avassaṃ mayā maritabbameva , maraṇapariyosānaṃ me jīvitaṃ, jīvitameva aniyataṃ, maraṇaṃ niyatanti evaṃ maraṇassatiṃ bhāvetha. Yesañhi maraṇassati abhāvitā, te pacchime kāle āsīvisaṃ disvā bhītaadaṇḍapuriso viya santāsappattā bheravaravaṃ ravantā kālaṃ karonti. Yesaṃ pana maraṇassati bhāvitā, te dūratova āsīvisaṃ disvā daṇḍakena gahetvā chaḍḍetvā ṭhitapuriso viya pacchime kāle na santasanti, tasmā maraṇassati bhāvetabbā’’ti āha. Taṃ dhammadesanaṃ sutvā avasesajanā sakiccappasutāva ahesuṃ. Ekā pana soḷasavassuddesikā pesakāradhītā ‘‘aho buddhānaṃ kathā nāma acchariyā, mayā pana maraṇassatiṃ bhāvetuṃ vaṭṭatī’’ti rattindivaṃ maraṇassatimeva bhāvesi. Satthāpi tato nikkhamitvā jetavanaṃ agamāsi. Sāpi kumārikā tīṇi vassāni maraṇassatiṃ bhāvesiyeva.

Athekadivasaṃ satthā paccūsasamaye lokaṃ olokento taṃ kumārikaṃ attano ñāṇajālassa antopaviṭṭhaṃ disvā ‘‘kiṃ nu kho bhavissatī’’ti upadhārento ‘‘imāya kumārikāya mama dhammadesanāya sutadivasato paṭṭhāya tīṇi vassāni maraṇassati bhāvitā, idānāhaṃ tattha gantvā imaṃ kumārikaṃ cattāro pañhe pucchitvā tāya vissajjentiyā catūsu ṭhānesu sādhukāraṃ datvā imaṃ gāthaṃ bhāsissāmi. Sā gāthāvasāne sotāpattiphale patiṭṭhahissati, taṃ nissāya mahājanassāpi sātthikā dhammadesanā bhavissatī’’ti ñatvā pañcasatabhikkhuparivāro jetavanā nikkhamitvā anupubbena aggāḷavavihāraṃ agamāsi. Āḷavivāsino ‘‘satthā āgato’’ti sutvā taṃ vihāraṃ gantvā nimantayiṃsu. Tadā sāpi kumārikā satthu āgamanaṃ sutvā ‘‘āgato kira mayhaṃ pitā, sāmi, ācariyo puṇṇacandamukho mahāgotamabuddho’’ti tuṭṭhamānasā ‘‘ito me tiṇṇaṃ saṃvaccharānaṃ matthake suvaṇṇavaṇṇo satthā diṭṭhapubbo, idānissa suvaṇṇavaṇṇaṃ sarīraṃ daṭṭhuṃ madhurojañca varadhammaṃ sotuṃ labhissāmī’’ti cintesi. Pitā panassā sālaṃ gacchanto āha – ‘‘amma, parasantako me sāṭako āropito, tassa vidatthimattaṃ aniṭṭhitaṃ, taṃ ajja niṭṭhāpessāmi, sīghaṃ me tasaraṃ vaṭṭetvā āhareyyāsī’’ti. Sā cintesi – ‘‘ahaṃ satthu dhammaṃ sotukāmā, pitā ca maṃ evaṃ āha. Kiṃ nu kho satthu dhammaṃ suṇāmi, udāhu pitu tasaraṃ vaṭṭetvā harāmī’’ti? Athassā etadahosi ‘‘pitā maṃ tasare anāhariyamāne potheyyapi pahareyyapi, tasmā tasaraṃ vaṭṭetvā tassa datvā pacchā dhammaṃ sossāmī’’ti pīṭhake nisīditvā tasaraṃ vaṭṭesi.

Āḷavivāsinopi satthāraṃ parivisitvā pattaṃ gahetvā anumodanatthāya aṭṭhaṃsu. Satthā ‘‘yamahaṃ kuladhītaraṃ nissāya tiṃsayojanamaggaṃ āgato, sā ajjāpi okāsaṃ na labhati. Tāya okāse laddhe anumodanaṃ karissāmī’’ti tuṇhībhūto ahosi. Evaṃ tuṇhībhūtampi satthāraṃ sadevake loke koci kiñci vattuṃ na visahati. Sāpi kho kumārikā tasaraṃ vaṭṭetvā pacchiyaṃ ṭhapetvā pitu santikaṃ gacchamānā parisapariyante ṭhatvā satthāraṃ olokayamānāva aṭṭhāsi. Satthāpi gīvaṃ ukkhipitvā taṃ olokesi. Sā olokitākāreneva aññāsi – ‘‘satthā evarūpāya parisāya majjhe nisīditvāva maṃ olokento mamāgamanaṃ paccāsīsati, attano santikaṃ āgamanameva paccāsīsatī’’ti. Sā tasarapacchiṃ ṭhapetvā satthu santikaṃ agamāsi. Kasmā pana naṃ satthā olokesīti? Evaṃ kirassa ahosi ‘‘esā ettova gacchamānā puthujjanakālakiriyaṃ katvā aniyatagatikā bhavissati, mama santikaṃ āgantvā gacchamānā sotāpattiphalaṃ patvā niyatagatikā hutvā tusitavimāne nibbattissatī’’ti. Tassā kira taṃ divasaṃ maraṇato mutti nāma natthi. Sā olokitasaññāṇeneva satthāraṃ upasaṅkamitvā chabbaṇṇaraṃsīnaṃ antaraṃ pavisitvā vanditvā ekamantaṃ aṭṭhāsi. Tathārūpāya parisāya majjhe nisīditvā tuṇhībhūtaṃ satthāraṃ vanditvā ṭhitakkhaṇeyeva taṃ āha – ‘‘kumārike, kuto āgacchasī’’ti? ‘‘Na jānāmi, bhante’’ti. ‘‘Kattha gamissasī’’ti? ‘‘Na jānāmi, bhante’’ti. ‘‘Na jānāsī’’ti? ‘‘Jānāmi, bhante’’ti. ‘‘Jānāsī’’ti? ‘‘Na jānāmi, bhante’’ti. Iti naṃ satthā cattāro pañhe pucchi. Mahājano ujjhāyi – ‘‘ambho, passatha, ayaṃ pesakāradhītā sammāsambuddhena saddhiṃ icchiticchitaṃ kathesi, nanu nāma imāya ‘kuto āgacchasī’ti vutte ‘pesakāragehato’ti vattabbaṃ. ‘Kahaṃ gacchasī’ti vutte ‘pesakārasāla’nti vattabbaṃ siyā’’ti.

Satthā mahājanaṃ nissaddaṃ katvā, ‘‘kumārike, tvaṃ kuto āgacchasī’’ti vutte ‘‘kasmā na jānāmīti vadesī’’ti pucchi. Bhante, tumhe mama pesakāragehato āgatabhāvaṃ jānātha, ‘‘kuto āgatāsī’’ti pucchantā pana ‘‘kuto āgantvā idha nibbattāsī’’ti pucchatha. Ahaṃ pana na jānāmi ‘‘kuto ca āgantvā idha nibbattāmhī’’ti. Athassā satthā ‘‘sādhu sādhu, kumārike, mayā pucchitapañhova tayā vissajjito’’ti paṭhamaṃ sādhukāraṃ datvā uttarimpi pucchi – ‘‘kattha gamissasīti puna puṭṭhā kasmā ‘na jānāmī’ti vadesī’’ti? Bhante, tumhe maṃ tasarapacchiṃ gahetvā pesakārasālaṃ gacchantiṃ jānātha, ‘‘ito gantvā kattha nibbattissasī’’ti pucchatha. Ahañca ito cutā na jānāmi ‘‘kattha gantvā nibbattissāmī’’ti. Athassā satthā ‘‘mayā pucchitapañhoyeva tayā vissajjito’’ti dutiyaṃ sādhukāraṃ datvā uttarimpi pucchi – ‘‘atha kasmā ‘na jānāsī’ti puṭṭhā ‘jānāmī’ti vadesī’’ti? ‘‘Maraṇabhāvaṃ jānāmi, bhante, tasmā evaṃ vademī’’ti. Athassā satthā ‘‘mayā pucchitapañhoyeva tayā vissajjito’’ti tatiyaṃ sādhukāraṃ datvā uttarimpi pucchi – ‘‘atha kasmā ‘jānāsī’ti puṭṭhā ‘na jānāmī’ti vadesī’’ti. Mama maraṇabhāvameva ahaṃ jānāmi, bhante, ‘‘rattindivapubbaṇhādīsu pana asukakāle nāma marissāmī’’ti na jānāmi, tasmā evaṃ vademīti. Athassā satthā ‘‘mayā pucchitapañhoyeva tayā vissajjito’’ti catutthaṃ sādhukāraṃ datvā parisaṃ āmantetvā ‘‘ettakaṃ nāma tumhe imāya kathitaṃ na jānātha, kevalaṃ ujjhāyatheva. Yesañhi paññācakkhu natthi, te andhā eva . Yesaṃ paññācakkhu atthi, te eva cakkhumanto’’ti vatvā imaṃ gāthamāha –

174.

‘‘Andhabhūto ayaṃ loko, tanukettha vipassati;

Sakuṇo jālamuttova, appo saggāya gacchatī’’ti.

Tattha andhabhūto ayaṃ lokoti ayaṃ lokiyamahājano paññācakkhuno abhāvena andhabhūto. Tanuketthāti tanuko ettha, na bahu jano aniccādivasena vipassati. Jālamuttovāti yathā chekena sākuṇikena jālena ottharitvā gayhamānesu vaṭṭakesu kocideva jālato muccati. Sesā antojālameva pavisanti. Tathā maraṇajālena otthaṭesu sattesu bahū apāyagāmino honti, appo kocideva satto saggāya gacchati, sugatiṃ vā nibbānaṃ vā pāpuṇātīti attho.

Desanāvasāne kumārikā sotāpattiphale patiṭṭhahi, mahājanassāpi sātthikā dhammadesanā ahosīti.

Sāpi tasarapacchiṃ gahetvā pitu santikaṃ agamāsi, sopi nisinnakova niddāyi. Tassā asallakkhetvāva tasarapacchiṃ upanāmentiyā tasarapacchi vemakoṭiyaṃ paṭihaññitvā saddaṃ kurumānā pati. So pabujjhitvā gahitanimitteneva vemakoṭiṃ ākaḍḍhi. Vemakoṭi gantvā taṃ kumārikaṃ ure pahari, sā tattheva kālaṃ katvā tusitabhavane nibbatti. Athassā pitā taṃ olokento sakalasarīrena lohitamakkhitena patitvā mataṃ addasa. Athassa mahāsoko uppajji. So ‘‘na mama sokaṃ añño nibbāpetuṃ sakkhissatī’’ti rodanto satthu santikaṃ gantvā tamatthaṃ ārocetvā, ‘‘bhante, sokaṃ me nibbāpethā’’ti āha. Satthā taṃ samassāsetvā ‘‘mā soci, upāsaka. Anamataggasmiñhi saṃsāre tava evameva dhītu maraṇakāle paggharitaassu catunnaṃ mahāsamuddānaṃ udakato atirekatara’’nti vatvā anamataggakathaṃ kathesi . So tanubhūtasoko satthāraṃ pabbajjaṃ yācitvā laddhūpasampado na cirasseva arahattaṃ pāpuṇīti.

Pesakāradhītāvatthu sattamaṃ.

8. Tiṃsabhikkhuvatthu

Haṃsādiccapatheti imaṃ dhammadesanaṃ satthā jetavane viharanto tiṃsa bhikkhū ārabbha kathesi.

Ekasmiñhi divase tiṃsamattā disāvāsikā bhikkhū satthāraṃ upasaṅkamiṃsu. Ānandatthero satthu vattakaraṇavelāya āgantvā te bhikkhū disvā ‘‘satthārā imehi saddhiṃ paṭisanthāre kate vattaṃ karissāmī’’ti dvārakoṭṭhake aṭṭhāsi. Satthāpi tehi saddhiṃ paṭisanthāraṃ katvā tesaṃ sāraṇīyadhammaṃ kathesi. Taṃ sutvā te sabbepi arahattaṃ patvā uppatitvā ākāsena agamiṃsu. Ānandatthero tesu cirāyantesu satthāraṃ upasaṅkamitvā, ‘‘bhante, idāneva tiṃsamattā bhikkhū āgatā, te kuhi’’nti pucchi. ‘‘Gatā, ānandā’’ti. ‘‘Katarena maggena, bhante’’ti? ‘‘Ākāsenānandā’’ti. ‘‘Kiṃ pana te, bhante, khīṇāsavā’’ti? ‘‘Āmānanda, mama santike dhammaṃ sutvā arahattaṃ pattā’’ti. Tasmiṃ pana khaṇe ākāsena haṃsā āgamiṃsu. Satthā ‘‘yassa kho panānanda, cattāro iddhipādā subhāvitā, so haṃsā viya ākāsena gacchatī’’ti vatvā imaṃ gāthamāha –

175.

‘‘Haṃsādiccapathe yanti, ākāse yanti iddhiyā;

Nīyanti dhīrā lokamhā, jetvā māraṃ savāhini’’nti.

Tassattho – ime haṃsā ādiccapathe ākāse gacchanti. Yesaṃ iddhipādā subhāvitā, tepi ākāse yanti iddhiyā. Dhīrā paṇḍitā savāhiniṃ māraṃ jetvā imamhā vaṭṭalokā nīyanti, nibbānaṃ pāpuṇantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Tiṃsabhikkhuvatthu aṭṭhamaṃ.

9. Ciñcamāṇavikāvatthu

Ekaṃdhammanti dhammadesanaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi.

Paṭhamabodhiyañhi dasabalassa puthubhūtesu sāvakesu appamāṇesu devamanussesu ariyabhūmiṃ okkantesu patthaṭe guṇasamudaye mahālābhasakkāro udapādi. Titthiyā sūriyuggamane khajjopanakasadisā ahesuṃ hatalābhasakkārā. Te antaravīthiyaṃ ṭhatvā ‘‘kiṃ samaṇo gotamova buddho, mayampi buddhā, kiṃ tasseva dinnaṃ mahapphalaṃ, amhākampi dinnaṃ mahapphalameva, amhākampi detha sakkarothā’’ti evaṃ manusse viññāpentāpi lābhasakkāraṃ alabhitvā raho sannipatitvā ‘‘kena nu kho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmā’’ti cintayiṃsu.

Tadā sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā sobhaggappattā devaccharā viya. Assā sarīrato rasmiyo niccharanti. Atheko kharamantī evamāha – ‘‘ciñcamāṇavikaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā’’ti. Te ‘‘attheko upāyo’’ti sampaṭicchiṃsu. Atha sā titthiyārāmaṃ gantvā vanditvā aṭṭhāsi, titthiyā tāya saddhiṃ na kathesuṃ. Sā ‘‘ko nu kho me doso’’ti yāvatatiyaṃ ‘‘vandāmi, ayyā’’ti vatvā, ‘‘ayyā, ko nu kho me doso, kiṃ mayā saddhiṃ na kathethā’’ti āha. ‘‘Bhagini, samaṇaṃ gotamaṃ amhe viheṭhayantaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsī’’ti? ‘‘Na jānāmi, ayyā, kiṃ panettha mayā kattabba’’nti. ‘‘Sace tvaṃ, bhagini, amhākaṃ sukhamicchasi, attānaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehī’’ti.

Sā ‘‘sādhu, ayyā, mayhaṃveso bhāro, mā cintayitthā’’ti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchati. ‘‘Imāya velāya kuhiṃ gacchasī’’ti vutte, ‘‘kiṃ tumhākaṃ mama gamanaṭṭhānenā’’ti vatvā jetavanasamīpe titthiyārāme vasitvā pātova ‘‘aggavandanaṃ vandissāmā’’ti nagarā nikkhamante upāsakajane jetavanassa antovuṭṭhā viya hutvā nagaraṃ pavisati. ‘‘Kuhiṃ vuṭṭhāsī’’ti vutte, ‘‘kiṃ tumhākaṃ mama vuṭṭhaṭṭhānenā’’ti vatvā māsaddhamāsaccayena pucchiyamānā jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vuṭṭhāmhīti. Puthujjanānaṃ ‘‘saccaṃ nu kho etaṃ, no’’ti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā ‘‘samaṇaṃ gotamaṃ paṭicca gabbho uppanno’’ti andhabāle saddahāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari paṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyanhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā, ‘‘mahāsamaṇa, mahājanassa tāva dhammaṃ desesi, madhuro te saddo, samphusitaṃ dantāvaraṇaṃ. Ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me sūtigharaṃ jānāsi, sappitelādīni sayaṃ akaronto upaṭṭhākānampi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ upāsikaṃ vā ‘imissā ciñcamāṇavikāya kattabbayuttakaṃ karohī’ti na vadesi, abhiramituṃyeva jānāsi, gabbhaparihāraṃ na jānāsī’’ti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto, ‘‘bhagini, tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahameva ca tvañca jānāmā’’ti āha. ‘‘Āma, mahāsamaṇa, tayā ca mayā ca ñātabhāvenetaṃ jāta’’nti.

Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno ‘‘ciñcamāṇavikā tathāgataṃ abhūtena akkosatī’’ti ñatvā ‘‘idaṃ vatthuṃ sodhessāmī’’ti catūhi devaputtehi saddhiṃ āgami. Devaputtā mūsikapotakā hutvā dārumaṇḍalikassa bandhanarajjuke ekappahāreneva chindiṃsu, pārutapaṭaṃ vāto ukkhipi, dārumaṇḍalikaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati , ubho aggapādā chijjiṃsu. Manussā ‘‘dhī kāḷakaṇṇi, sammāsambuddhaṃ akkosī’’ti sīse kheḷaṃ pātetvā leḍḍudaṇḍādihattā jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle mahāpathavī bhijjitvā vivaramadāsi, avīcito aggijālā uṭṭhahi. Sā kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi, dasabalassa bhiyyosomattāya vaḍḍhi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi esā maṃ abhūtena akkositvā vināsaṃ pattāyevā’’ti vatvā –

‘‘Nādaṭṭhā parato dosaṃ, aṇuṃ thūlāni sabbaso;

Issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiyā’’ti. –

Imaṃ dvādasanipāte mahāpadumajātakaṃ (jā. 1.12.106) vitthāretvā kathesi –

Tadā kiresā mahāpadumakumārassa bodhisattassa mātu sapattī rañño aggamahesī hutvā mahāsattaṃ asaddhammena nimantetvā tassa manaṃ alabhitvā attanāva attani vippakāraṃ katvā gilānālayaṃ dassetvā ‘‘tava putto maṃ anicchantiṃ imaṃ vippakāraṃ pāpesī’’ti rañño ārocesi. Rājā kuddho mahāsattaṃ corapapāte khipi. Atha naṃ pabbatakucchiyaṃ adhivatthā devatā paṭiggahetvā nāgarājassa phaṇagabbhe patiṭṭhapesi. Nāgarājā taṃ nāgabhavanaṃ netvā upaḍḍharajjena sammānesi. So tattha saṃvaccharaṃ vasitvā pabbajitukāmo himavantappadesaṃ patvā pabbajitvā jhānābhiññāyo nibbattesi. Atha naṃ eko vanacarako disvā rañño ārocesi. Rājā tassa santikaṃ gantvā katapaṭisanthāro sabbaṃ taṃ pavattiṃ ñatvā mahāsattaṃ rajjena nimantetvā tena ‘‘mayhaṃ rajjena kiccaṃ natthi, tvaṃ pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehī’’ti ovadito uṭṭhāyāsanā roditvā nagaraṃ gacchanto antarāmagge amacce pucchi – ‘‘ahaṃ kaṃ nissāya evaṃ ācārasampannena puttena viyogaṃ patto’’ti? ‘‘Aggamahesiṃ nissāya, devā’’ti. Rājā taṃ uddhaṃpādaṃ gahetvā corapapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi. Tadā mahāpadumakumāro satthā ahosi, mātu sapattī ciñcamāṇavikāti.

Satthā imamatthaṃ pakāsetvā, ‘‘bhikkhave, ekaṃ dhammañhi saccavacanaṃ pahāya musāvāde patiṭṭhitānaṃ vissaṭṭhaparalokānaṃ akattabbapāpakammaṃ nāma natthī’’ti vatvā imaṃ gāthamāha –

176.

‘‘Ekaṃ dhammaṃ atītassa, musāvādissa jantuno;

Vitiṇṇaparalokassa, natthi pāpaṃ akāriya’’nti.

Tattha ekaṃ dhammanti saccaṃ. Musāvādissāti yassa dasasu vacanesu ekampi saccaṃ natthi, evarūpassa musāvādino . Vitiṇṇaparalokassāti vissaṭṭhaparalokassa. Evarūpo hi manussasampattiṃ devasampattiṃ avasāne nibbānasampattinti imā tissopi sampattiyo na passati. Natthi pāpanti tassa evarūpassa idaṃ nāma pāpaṃ akattabbanti natthi.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ciñcamāṇavikāvatthu navamaṃ.

10. Asadisadānavatthu

Nave kadariyāti imaṃ dhammadesanaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi.

Ekasmiñhi samaye satthā cārikaṃ caritvā pañcasatabhikkhuparivāro jetavanaṃ pāvisi. Rājā vihāraṃ gantvā satthāraṃ nimantetvā punadivase āgantukadānaṃ sajjetvā ‘‘dānaṃ me passantū’’ti nāgare pakkosi. Nāgarā āgantvā rañño dānaṃ disvā punadivase satthāraṃ nimantetvā dānaṃ sajjetvā ‘‘amhākampi dānaṃ, devo, passatū’’ti rañño pahiṇiṃsu. Rājā tesaṃ dānaṃ disvā ‘‘imehi mama dānato uttaritaraṃ kataṃ, puna dānaṃ karissāmī’’ti punadivasepi dānaṃ sajjesi. Nāgarāpi taṃ disvā punadivase sajjayiṃsu. Evaṃ neva rājā nāgare parājetuṃ sakkoti, na nāgarā rājānaṃ. Atha chaṭṭhe vāre nāgarā sataguṇaṃ sahassaguṇaṃ vaḍḍhetvā yathā na sakkā hoti ‘‘idaṃ nāma imesaṃ dāne natthī’’ti vattuṃ, evaṃ dānaṃ sajjayiṃsu. Rājā taṃ disvā ‘‘sacāhaṃ imesaṃ dānato uttaritaraṃ kātuṃ na sakkhissāmi, kiṃ me jīvitenā’’ti upāyaṃ cintento nipajji. Atha naṃ mallikā devī upasaṅkamitvā, ‘‘kasmā, mahārāja, evaṃ nipannosi, kena te indriyāni kilantāni viyā’’ti pucchi. Rājā āha – ‘‘na dāni tvaṃ, devi, jānāsī’’ti. ‘‘Na jānāmi, devā’’ti. So tassā tamatthaṃ ārocesi.

Atha naṃ mallikā āha – ‘‘deva, mā cintayi, kahaṃ tayā pathavissaro rājā nāgarehi parājiyamāno diṭṭhapubbo vā sutapubbo vā, ahaṃ te dānaṃ saṃvidahissāmī’’ti. Itissa asadisadānaṃ saṃvidahitukāmatāya evaṃ vatvā, mahārāja, sālakalyāṇipadarehi pañcannaṃ bhikkhusatānaṃ anto āvaṭṭe nisīdanamaṇḍapaṃ kārehi, sesā bahiāvaṭṭe nisīdissanti. Pañca setacchattasatāni kārehi, tāni gahetvā pañcasatā hatthī pañcannaṃ bhikkhusatānaṃ matthake dhārayamānā ṭhassanti. Aṭṭha vā dasa vā rattasuvaṇṇanāvāyo kārehi, tā maṇḍapamajjhe bhavissanti. Dvinnaṃ dvinnaṃ bhikkhūnaṃ antare ekekā khattiyadhītā nisīditvā gandhe pisissati, ekekā khattiyadhītā bījanaṃ ādāya dve dve bhikkhū bījamānā ṭhassati, sesā khattiyadhītaro pise pise gandhe haritvā suvaṇṇanāvāsu pakkhipissanti, tāsu ekaccā khattiyadhītaro nīluppalakalāpe gahetvā suvaṇṇanāvāsu pakkhittagandhe āloḷetvā vāsaṃ gāhāpessanti. Nāgarānañhineva khattiyadhītaro atthi, na setacchattāni, na hatthino ca. Imehi kāraṇehi nāgarā parājissanti, evaṃ karohi, mahārājāti. Rājā ‘‘sādhu, devi, kalyāṇaṃ te kathita’’nti tāya kathitaniyāmena sabbaṃ kāresi. Ekassa pana bhikkhuno eko hatthi nappahosi. Atha rājā mallikaṃ āha – ‘‘bhadde, ekassa bhikkhuno eko hatthi nappahoti, kiṃ karissāmā’’ti. ‘‘Kiṃ, deva, pañca hatthisatāni natthī’’ti? ‘‘Atthi, devi, avasesā duṭṭhahatthino, te bhikkhū disvāva verambhavātā viya caṇḍā hontī’’ti. ‘‘Deva, ahaṃ ekassa duṭṭhahatthipotakassa chattaṃ gahetvā tiṭṭhanaṭṭhānaṃ jānāmī’’ti. ‘‘Kattha naṃ ṭhapessāmā’’ti? ‘‘Ayyassa aṅgulimālassa santike’’ti. Rājā tathā kāresi. Hatthipotako vāladhiṃ antarasatthimhi pakkhipitvā ubho kaṇṇe pātetvā akkhīni nimiletvā aṭṭhāsi. Mahājano ‘‘evarūpassa nāma caṇḍahatthino ayamākāro’’ti hatthimeva olokesi.

Rājā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā, ‘‘bhante, yaṃ imasmiṃ dānagge kappiyabhaṇḍaṃ vā akappiyabhaṇḍaṃ vā, sabbaṃ taṃ tumhākameva dammī’’ti āha . Tasmiṃ pana dāne ekadivaseneva pariccattaṃ cuddasakoṭidhanaṃ hoti. Satthu pana setacchattaṃ nisīdanapallaṅko ādhārako pādapīṭhikāti cattāri anagghāneva. Puna evarūpaṃ katvā buddhānaṃ dānaṃ nāma dātuṃ samattho nāhosi, teneva taṃ ‘‘asadisadāna’’nti paññāyi. Taṃ kira sabbabuddhānaṃ ekavāraṃ hotiyeva, sabbesaṃ pana itthīyeva saṃvidahati. Rañño pana kāḷo ca juṇho cāti dve amaccā ahesuṃ. Tesu kāḷo cintesi – ‘‘aho rājakulassa parihāni, ekadivaseneva cuddasakoṭidhanaṃ khayaṃ gacchati, ime imaṃ dānaṃ bhuñjitvā gantvā nipannā niddāyissanti, aho naṭṭhaṃ rājakula’’nti. Juṇho cintesi – ‘‘aho rañño dānaṃ sudinnaṃ. Na hi sakkā rājabhāve aṭṭhitena evarūpaṃ dānaṃ dātuṃ, sabbasattānaṃ pattiṃ adento nāma natthi, ahaṃ panidaṃ dānaṃ anumodāmī’’ti.

Satthu bhattakiccāvasāne rājā anumodanatthāya pattaṃ gaṇhi. Satthā cintesi – ‘‘raññā mahoghaṃ pavattentena viya mahādānaṃ dinnaṃ, asakkhi nu kho mahājano cittaṃ pasādetuṃ, udāhu no’’ti. So tesaṃ amaccānaṃ cittācāraṃ ñatvā ‘‘sace rañño dānānucchavikaṃ anumodanaṃ karissāmi, kāḷassa muddhā sattadhā phalissati, juṇho sotāpattiphale patiṭṭhahissatī’’ti ñatvā kāḷe anukampaṃ paṭicca evarūpaṃ dānaṃ datvā ṭhitassa rañño catuppadikaṃ gāthameva vatvā uṭṭhāyāsanā vihāraṃ gato. Bhikkhū aṅgulimālaṃ pucchiṃsu – ‘‘na kiṃ nu kho, āvuso, duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā bhāyī’’ti? ‘‘Na bhāyiṃ, āvuso’’ti. Te satthāraṃ upasaṅkamitvā āhaṃsu – ‘‘aṅgulimālo, bhante, aññaṃ byākarosī’’ti. Satthā ‘‘na, bhikkhave , aṅgulimālo bhāyati. Khīṇāsavausabhānañhi antare jeṭṭhakausabhā mama puttasadisā bhikkhū na bhāyantī’’ti vatvā brāhmaṇavagge imaṃ gāthamāha –

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 422; su. ni. 651);

Rājāpi domanassappatto ‘‘evarūpāya nāma parisāya dānaṃ datvā ṭhitassa mayhaṃ anucchavikaṃ anumodanaṃ akatvā gāthameva vatvā satthā uṭṭhāyāsanā gato. Mayā satthu anucchavikaṃ dānaṃ akatvā ananucchavikaṃ kataṃ bhavissati , kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍaṃ vā dinnaṃ bhavissati, satthārā me kupitena bhavitabbaṃ. Evañhi asadisadānaṃ nāma, dānānurūpaṃ anumodanaṃ kātuṃ vaṭṭatī’’ti vihāraṃ gantvā satthāraṃ vanditvā etadavoca – ‘‘kiṃ nu kho me, bhante, dātabbayuttakaṃ dānaṃ na dinnaṃ, udāhu dānānurūpaṃ kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍameva dinna’’nti. ‘‘Kimetaṃ , mahārājā’’ti? ‘‘Na me tumhehi dānānucchavikā anumodanā katā’’ti? ‘‘Mahārāja, anucchavikameva te dānaṃ dinnaṃ. Etañhi asadisadānaṃ nāma, ekassa buddhassa ekavārameva sakkā dātuṃ, puna evarūpaṃ nāma dānaṃ duddada’’nti. ‘‘Atha kasmā, bhante, me dānānurūpaṃ anumodanaṃ na karitthā’’ti? ‘‘Parisāya asuddhattā, mahārājā’’ti. ‘‘Ko nu kho, bhante, parisāya doso’’ti? Athassa satthā dvinnampi amaccānaṃ cittācāraṃ ārocetvā kāḷe anukampaṃ paṭicca anumodanāya akatabhāvaṃ ācikkhi. Rājā ‘‘saccaṃ kira te, kāḷa, evaṃ cintita’’nti pucchitvā ‘‘sacca’’nti vutte ‘‘tava santakaṃ aggahetvā mama puttadārehi saddhiṃ mayi attano santakaṃ dente tuyhaṃ kā pīḷā. Gaccha, bho, yaṃ te mayā dinnaṃ, taṃ dinnameva hotu, raṭṭhato pana me nikkhamā’’ti taṃ raṭṭhā nīharitvā juṇhaṃ pakkosāpetvā ‘‘saccaṃ kira te evaṃ cintita’’nti pucchitvā ‘‘sacca’’nti vutte, ‘‘sādhu, mātula, pasannosmi, tvaṃ mama parijanaṃ gahetvā mayā dinnaniyāmeneva satta divasāni dānaṃ dehī’’ti sattāhaṃ rajjaṃ niyyādetvā satthāraṃ āha – ‘‘passatha, bhante, bālassa karaṇaṃ, mayā evaṃ dinnadāne pahāramadāsī’’ti. Satthā ‘‘āma, mahārāja, bālā nāma parassa dānaṃ anabhinanditvā duggatiparāyaṇā honti, dhīrā pana paresampi dānaṃ anumoditvā saggaparāyaṇā eva hontī’’ti vatvā imaṃ gāthamāha –

177.

‘‘Na ve kadariyā devalokaṃ vajanti, bālā have nappasaṃsanti dānaṃ;

Dhīro ca dānaṃ anumodamāno, teneva so hoti sukhī paratthā’’ti.

Tattha kadariyāti thaddhamaccharino. Bālāti idhalokaparalokaṃ ajānanakā. Dhīroti paṇḍito. Sukhī paratthāti teneva so dānānumodanapuññena paraloke dibbasampattiṃ anubhavamāno sukhī hotīti.

Desanāvasāne juṇho sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosi, juṇhopi sotāpanno hutvā sattāhaṃ raññā dinnaniyāmeneva dānaṃ adāsīti.

Asadisadānavatthu dasamaṃ.

11. Anāthapiṇḍakaputtakālavatthu

Pathabyā ekarajjenāti imaṃ dhammadesanaṃ satthā jetavane viharanto kālaṃ nāma anāthapiṇḍikassa puttaṃ ārabbha kathesi.

So kira tathāvidhassa saddhāsampannassa seṭṭhino putto hutvā neva satthu santikaṃ gantuṃ, na gehaṃ āgatakāle daṭṭhuṃ, na dhammaṃ sotuṃ, na saṅghassa veyyāvaccaṃ kātuṃ icchati. Pitarā ‘‘mā evaṃ, tāta, karī’’ti vuttopi tassa vacanaṃ na suṇāti. Athassa pitā cintesi – ‘‘ayaṃ evarūpaṃ diṭṭhiṃ gahetvā vicaranto avīciparāyaṇo bhavissati, na kho panetaṃ patirūpaṃ, yaṃ mayi passante mama putto nirayaṃ gaccheyya. Imasmiṃ kho pana loke dhanadānena abhijjanakasatto nāma natthi, dhanena naṃ bhindissāmī’’ti. Atha naṃ āha – ‘‘tāta, uposathiko hutvā vihāraṃ gantvā dhammaṃ sutvā ehi, kahāpaṇasataṃ te dassāmī’’ti. Dassatha, tātāti. Dassāmi, puttāti. So yāvatatiyaṃ paṭiññaṃ gahetvā uposathiko hutvā vihāraṃ agamāsi. Dhammassavanena panassa kiccaṃ natthi, yathāphāsukaṭṭhāne sayitvā pātova gehaṃ agamāsi. Athassa pitā ‘‘putto me uposathiko ahosi, sīghamassa yāguādīni āharathā’’ti vatvā dāpesi. So ‘‘kahāpaṇe aggahetvā na bhuñjissāmī’’ti āhaṭāhaṭaṃ paṭikkhipi. Athassa pitā pīḷaṃ asahanto kahāpaṇabhaṇḍaṃ dāpesi. So taṃ hatthena gahetvāva āhāraṃ paribhuñji.

Atha naṃ punadivase seṭṭhi, ‘‘tāta, kahāpaṇasahassaṃ te dassāmi, satthu purato ṭhatvā ekaṃ dhammapadaṃ uggaṇhitvā āgaccheyyāsī’’ti pesesi. Sopi vihāraṃ gantvā satthu purato ṭhatvāva ekameva padaṃ uggaṇhitvā palāyitukāmo ahosi. Athassa satthā asallakkhaṇākāraṃ akāsi. So taṃ padaṃ asallakkhetvā uparipadaṃ uggaṇhissāmīti ṭhatvā assosiyeva . Uggaṇhissāmīti suṇantova kira sakkaccaṃ suṇāti nāma. Evañca kira suṇantānaṃ dhammo sotāpattimaggādayo deti. Sopi uggaṇhissāmīti suṇāti, satthāpissa asallakkhaṇākāraṃ karoti. So ‘‘uparipadaṃ uggaṇhissāmī’’ti ṭhatvā suṇantova sotāpattiphale patiṭṭhāsi.

So punadivase buddhappamukhena bhikkhusaṅghena saddhiṃyeva sāvatthiṃ pāvisi. Mahāseṭṭhi taṃ disvā ‘‘ajja mama puttassa ākāro ruccatī’’ti cintesi. Tassapi etadahosi – ‘‘aho vata me pitā ajja satthu santike kahāpaṇe na dadeyya, kahāpaṇakāraṇā mayhaṃ uposathikabhāvaṃ paṭicchādeyyā’’ti. Satthā panassa hiyyova kahāpaṇassa kāraṇā uposathikabhāvaṃ aññāsi. Mahāseṭṭhi, buddhappamukhassa bhikkhusaṅghassa yāguṃ dāpetvā puttassapi dāpesi. So nisīditvā tuṇhībhūtova yāguṃ pivi, khādanīyaṃ khādi, bhattaṃ bhuñji. Mahāseṭṭhi satthu bhattakiccāvasāne puttassa purato sahassabhaṇḍikaṃ ṭhapāpetvā, ‘‘tāta, mayā te ‘sahassaṃ dassāmī’ti vatvā uposathaṃ samādāpetvā vihāraṃ pahito. Idaṃ te sahassa’’nti āha. So satthu purato kahāpaṇe diyyamāne disvā lajjanto ‘‘alaṃ me kahāpaṇehī’’ti vatvā, ‘‘gaṇha, tātā’’ti vuccamānopi na gaṇhi. Athassa pitā satthāraṃ vanditvā, ‘‘bhante, ajja me puttassa ākāro ruccatī’’ti vatvā ‘‘kiṃ, mahāseṭṭhī’’ti vutte ‘‘mayā esa purimadivase ‘kahāpaṇasataṃ te dassāmī’ti vatvā vihāraṃ pesito. Punadivase kahāpaṇe aggahetvā bhuñjituṃ na icchi, ajja pana diyyamānepi kahāpaṇe na icchatī’’ti āha. Satthā ‘‘āma, mahāseṭṭhi, ajja tava puttassa cakkavattisampattitopi devalokabrahmalokasampattīhipi sotāpattiphalameva vara’’nti vatvā imaṃ gāthamāha –

178.

‘‘Pathabyā ekarajjena, saggassa gamanena vā;

Sabbalokādhipaccena, sotāpattiphalaṃ vara’’nti.

Tattha pathabyā ekarajjenāti cakkavattirajjena. Saggassa gamanena vāti chabbīsatividhassa saggassa adhigamanena. Sabbalokādhipaccenāti na ekasmiṃ ettake loke nāgasupaṇṇavemānikapetehi saddhiṃ, sabbasmiṃ loke ādhipaccena. Sotāpattiphalaṃ varanti yasmā ettake ṭhāne rajjaṃ kāretvāpi nirayādīhi amuttova hoti, sotāpanno pana pihitāpāyadvāro hutvā sabbadubbalopi aṭṭhame bhave na nibbattati, tasmā sotāpattiphalameva varaṃ uttamanti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Anāthapiṇḍakaputtakālavatthu ekādasamaṃ.

Lokavaggavaṇṇanā niṭṭhitā.

Terasamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app