56. Yasavaggo

open all | close all

1. Yasattheraapadānaṃ

1.

‘‘Mahāsamuddaṃ oggayha, bhavanaṃ me sunimmitaṃ;

Sunimmitā pokkharaṇī, cakkavākūpakūjitā.

2.

‘‘Mandārakehi sañchannā, padumuppalakehi ca;

Nadī ca sandate tattha, supatitthā manoramā.

3.

‘‘Macchakacchapasañchannā, nānādijasamotthaṭā [nānāmigasamotthaṭā (syā.)];

Mayūrakoñcābhirudā, kokilādīhi vagguhi.

4.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Tittirā sāḷikā cettha, pāvakā [sambakā (ka.)] jīvaṃjīvakā.

5.

‘‘Haṃsākoñcābhinaditā, kosiyā piṅgalā [piṅgalī (sī.), siṅgalī, siṅghalī (ka.)] bahū;

Sattaratanasampannā, maṇimuttapavāḷikā.

6.

‘‘Sabbe soṇṇamayā rukkhā, nānākhandhasameritā;

Ujjotenti divārattiṃ, bhavanaṃ sabbakālikaṃ.

7.

‘‘Saṭṭhituriyasahassāni, sāyaṃ pāto pavajjare;

Soḷasitthisahassāni, parivārenti maṃ sadā.

8.

‘‘Abhinikkhamma bhavanā, sumedhaṃ lokanāyakaṃ;

Pasannacitto sumano, vandayiṃ taṃ [sabbadassiṃ (ka.)] mahāyasaṃ.

9.

‘‘Sambuddhaṃ abhivādetvā, sasaṅghaṃ taṃ nimantayiṃ;

Adhivāsesi so dhīro, sumedho lokanāyako.

10.

‘‘Mama dhammakathaṃ katvā, uyyojesi mahāmuni;

Sambuddhaṃ abhivādetvā, bhavanaṃ me upāgamiṃ.

11.

‘‘Āmantayiṃ parijanaṃ, sabbe sannipatuṃ tadā;

‘Pubbaṇhasamayaṃ buddho, bhavanaṃ āgamissati’.

12.

‘‘‘Lābhā amhaṃ suladdhā no, ye vasāma tavantike;

Mayampi buddhaseṭṭhassa, pūjayissāma satthuno’.

13.

‘‘Annaṃ pānaṃ paṭṭhapetvā, kālaṃ ārocayiṃ ahaṃ;

Vasīsatasahassehi, upesi lokanāyako.

14.

‘‘Pañcaṅgikehi turiyehi, paccuggamamakāsahaṃ;

Sabbasoṇṇamaye pīṭhe, nisīdi purisuttamo.

15.

‘‘Uparicchadanaṃ āsi, sabbasoṇṇamayaṃ tadā;

Bījanīyo pavāyanti, bhikkhusaṅghaṃ anuttaraṃ.

16.

‘‘Pahūtenannapānena, bhikkhusaṅghaṃ atappayiṃ;

Paccekadussayugale, bhikkhusaṅghassadāsahaṃ.

17.

‘‘Yaṃ vadeti sumedho so, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

18.

‘‘‘Yo maṃ annena pānena, sabbe ime ca tappayi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

19.

‘‘‘Aṭṭhārase kappasate, devaloke ramissati;

Sahassakkhattuṃ rājāyaṃ, cakkavattī bhavissati.

20.

‘‘‘Upagacchati yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Sabbasoṇṇamayaṃ tassa, chadanaṃ dhārayissati.

21.

‘‘‘Tiṃsakappasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

22.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

23.

‘‘‘Bhikkhusaṅghe nisīditvā, sīhanādaṃ nadissati’;

Citake chattaṃ dhārenti, heṭṭhā chattamhi ḍayhatha.

24.

‘‘Sāmaññaṃ me anuppattaṃ, kilesā jhāpitā mayā;

Maṇḍape rukkhamūle vā, santāso me na vijjati.

25.

‘‘Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, sabbadānassidaṃ phalaṃ.

26.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

27.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

28.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yaso thero imā gāthāyo abhāsitthāti.

Yasattherassāpadānaṃ paṭhamaṃ.

2. Nadīkassapattheraapadānaṃ

29.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Piṇḍacāraṃ carantassa, vārato uttamaṃ yasaṃ;

Aggaphalaṃ gahetvāna, adāsiṃ satthuno ahaṃ.

30.

‘‘Tena kammena devindo, lokajeṭṭho narāsabho;

Sampattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

31.

‘‘Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.

32.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

33.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nadīkassapo thero imā gāthāyo

Abhāsitthāti.

Nadīkassapattherassāpadānaṃ dutiyaṃ.

3. Gayākassapattheraapadānaṃ

35.

‘‘Ajinacammavatthohaṃ [ajinavattaṃ nivattohaṃ (sī.)], khāribhāradharo tadā;

Khārikaṃ hārayitvāna, kolaṃ ahāsi assamaṃ.

36.

‘‘Bhagavā tamhi samaye, eko adutiyo jino;

Mamassamaṃ upāgacchi, jotento sabbakālikaṃ.

37.

‘‘Sakaṃ cittaṃ pasādetvā, abhivādetvāna subbataṃ;

Ubho hatthehi paggayha, kolaṃ buddhassadāsahaṃ.

38.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ.

39.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

40.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gayākassapo thero imā gāthāyo

Abhāsitthāti.

Gayākassapattherassāpadānaṃ tatiyaṃ.

4. Kimilattheraapadānaṃ

42.

‘‘Nibbute kakusandhamhi, brāhmaṇamhi vusīmati;

Gahetvā salalaṃ mālaṃ, maṇḍapaṃ kārayiṃ ahaṃ.

43.

‘‘Tāvatiṃsaṃ gato santo, labhimha [labhāmi (ka.)] byamhamuttamaṃ;

Aññe devetirocāmi, puññakammassidaṃ phalaṃ.

44.

‘‘Divā vā yadi vā rattiṃ, caṅkamanto ṭhito cahaṃ;

Channo salalapupphehi, puññakammassidaṃ phalaṃ.

45.

‘‘Imasmiṃyeva kappamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

46.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

47.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kimilo [kimbilo (sī.)] thero imā gāthāyo

Abhāsitthāti.

Kimilattherassāpadānaṃ catutthaṃ.

5. Vajjīputtattheraapadānaṃ

49.

‘‘Sahassaraṃsī bhagavā, sayambhū aparājito;

Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.

50.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, savaṇṭaṃ adadiṃ phalaṃ.

51.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

52.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

53.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vajjīputto thero imā gāthāyo

Abhāsitthāti.

Vajjīputtattherassāpadānaṃ pañcamaṃ.

6. Uttarattheraapadānaṃ

55.

‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo;

Vivekakāmo bhagavā, himavantamupāgami.

56.

‘‘Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;

Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

57.

‘‘Vijjadharo tadā āsiṃ, antalikkhacaro ahaṃ;

Tisūlaṃ sugataṃ gayha, gacchāmi ambare tadā.

58.

‘‘Pabbatagge yathā aggi, puṇṇamāyeva candimā;

Vanaṃ obhāsate buddho, sālarājāva phullito.

59.

‘‘Vanaggā nikkhamitvāna, buddharaṃsībhidhāvare [buddharaṃsī vidhāvare (sī. ka.)];

Naḷaggivaṇṇasaṅkāsā [naḷaggiva nasaṅkāsaṃ (sī.)], disvā cittaṃ pasādayiṃ.

60.

‘‘Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;

Tīṇi pupphāni ādāya, buddhaseṭṭhamapūjayiṃ.

61.

‘‘Buddhassa ānubhāvena, tīṇi pupphāni me tadā;

Uddhaṃ vaṇṭā adhopattā, chāyaṃ kubbanti satthuno.

62.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

63.

‘‘Tattha me sukataṃ byamhaṃ, kaṇikārīti [kaṇikāroti (sī.)] ñāyati;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

64.

‘‘Sahassakaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;

Satasahassaniyyūhā [satasahassāni byūhāni (sī.)], byamhe pātubhaviṃsu [pāturahaṃsu (sī.), pāturahiṃsu (ka.)] me.

65.

‘‘Soṇṇamayā maṇimayā, lohitaṅkamayāpi ca;

Phalikāpi ca pallaṅkā, yenicchakā yadicchakā.

66.

‘‘Mahārahañca sayanaṃ, tūlikā vikatīyutaṃ;

Uddhalomiñca ekantaṃ, bimbohanasamāyutaṃ.

67.

‘‘Bhavanā nikkhamitvāna, caranto devacārikaṃ;

Yathā icchāmi [yathā gacchāmi (sī.)] gamanaṃ, devasaṅghapurakkhato.

68.

‘‘Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;

Samantā yojanasataṃ, kaṇikārehi chāditaṃ.

69.

‘‘Saṭṭhituriyasahassāni , sāyapātaṃ upaṭṭhahuṃ;

Parivārenti maṃ niccaṃ, rattindivamatanditā.

70.

‘‘Tattha naccehi gītehi, tālehi vāditehi ca;

Ramāmi khiḍḍā ratiyā, modāmi kāmakāmahaṃ.

71.

‘‘Tattha bhutvā pivitvā ca, modāmi tidase tadā;

Nārīgaṇehi sahito, modāmi byamhamuttame.

72.

‘‘Satānaṃ pañcakkhattuñca, devarajjamakārayiṃ;

Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

73.

‘‘Bhave bhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.

74.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

75.

‘‘Duve kule pajāyāmi [yattha pacchā pajāyāmi (sī.)], khattiye cāpi brāhmaṇe;

Nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.

76.

‘‘Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

77.

‘‘Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo samalaṅkatā;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

78.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

79.

‘‘Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

80.

‘‘Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

81.

‘‘Sabbattha pūjito homi, yaso accuggato mama;

Mahāpakkho [mahesakkho (ka.)] sadā homi, abhejjapariso sadā;

Ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.

82.

‘‘Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

83.

‘‘Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;

Vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

84.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsālesu aḍḍhake.

85.

‘‘Pañca kāmaguṇe hitvā, pabbajiṃ anagāriyaṃ;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

86.

‘‘Upasampadāyī buddho, guṇamaññāya cakkhumā;

Taruṇo pūjanīyohaṃ, buddhapūjāyidaṃ phalaṃ.

87.

‘‘Dibbacakkhuvisuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.

88.

‘‘Paṭisambhidā anuppatto, iddhipādesu kovido;

Dhammesu pāramippatto, buddhapūjāyidaṃ phalaṃ.

89.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

90.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

91.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

92.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uttaro thero imā gāthāyo

Abhāsitthāti.

Uttarattherassāpadānaṃ chaṭṭhaṃ.

7. Aparauttarattheraapadānaṃ

93.

‘‘Nibbute lokanāthamhi, siddhatthe lokanāyake;

Mama ñātī samānetvā, dhātupūjaṃ akāsahaṃ.

94.

‘‘Catunnavutito kappe, yaṃ dhātumabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dhātupūjāyidaṃ phalaṃ.

95.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

96.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

97.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aparauttaratthero imā gāthāyo

Abhāsitthāti.

Aparassa uttarattherassāpadānaṃ sattamaṃ.

8. Bhaddajittheraapadānaṃ

98.

‘‘Ogayha yaṃ pokkharaṇiṃ, nānākuñjarasevitaṃ;

Uddharāmi bhisaṃ tattha, ghāsahetu ahaṃ tadā.

99.

‘‘Bhagavā tamhi samaye, padumuttarasavhayo;

Rattambaradharo buddho, gacchate anilañjase.

100.

‘‘Dhunanto paṃsukūlāni, saddaṃ assosahaṃ tadā;

Uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.

101.

‘‘Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;

Madhuṃ bhisehi sahitaṃ, khīraṃ sappiṃ muḷālikaṃ [madhuṃ bhisehi pacati, khīrasappi mulālibhi (ka.) bhisadāyakattherāpadānepi].

102.

‘‘Paṭiggaṇhātu me buddho, anukampāya cakkhumā;

Tato kāruṇiko satthā, orohitvā mahāyaso.

103.

‘‘Paṭiggaṇhi mama bhikkhaṃ, anukampāya cakkhumā;

Paṭiggahetvā sambuddho, akā me anumodanaṃ.

104.

‘‘‘Sukhī hotu mahāpuñña, gati tuyhaṃ samijjhatu;

Iminā bhisadānena, labhassu vipulaṃ sukhaṃ’.

105.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Bhikkhamādāya sambuddho, ākāsenāgamā jino.

106.

‘‘Tato bhisaṃ gahetvāna, agacchiṃ mama assamaṃ;

Bhisaṃ rukkhe laggetvāna, mama dānaṃ anussariṃ.

107.

‘‘Mahāvāto uṭṭhahitvā, sañcālesi vanaṃ tadā;

Ākāso abhinādittha, asanī ca phalī tadā.

108.

‘‘Tato me asanīpāto, matthake nipatī tadā;

Sohaṃ nisinnako santo, tattha kālaṅkato ahaṃ.

109.

‘‘Puññakammena saññutto, tusitaṃ upapajjahaṃ;

Kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.

110.

‘‘Chaḷasītisahassāni, nāriyo samalaṅkatā;

Sāyaṃ pātaṃ upaṭṭhanti, bhisadānassidaṃ phalaṃ.

111.

‘‘Manussayonimāgantvā, sukhito homahaṃ tadā;

Bhogā me ūnatā natthi, bhisadānassidaṃ phalaṃ.

112.

‘‘Anukampitako tena, devadevena tādinā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

113.

‘‘Satasahassito kappe, yaṃ bhisaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

114.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

115.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

116.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhaddajitthero imā gāthāyo

Abhāsitthāti.

Bhaddajittherassāpadānaṃ aṭṭhamaṃ.

9. Sivakattheraapadānaṃ

117.

‘‘Esanāya carantassa, vipassissa mahesino;

Rittakaṃ pattaṃ disvāna, kummāsaṃ pūrayiṃ ahaṃ.

118.

‘‘Ekanavutito kappe, yaṃ bhikkhamadadiṃ tadā;

Duggatiṃ nābhijānāmi, kummāsassa idaṃ phalaṃ.

119.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

120.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

121.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sivakatthero imā gāthāyo

Abhāsitthāti.

Sivakattherassāpadānaṃ navamaṃ.

10. Upavānattheraapadānaṃ

122.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Jalitvā aggikkhandhova, sambuddho parinibbuto.

123.

‘‘Mahājanā samāgamma, pūjayitvā tathāgataṃ;

Citaṃ katvāna sugataṃ, sarīraṃ abhiropayuṃ.

124.

‘‘Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;

Sadevamanussā sabbe, buddhathūpaṃ akaṃsu te.

125.

‘‘Paṭhamā kañcanamayā, dutiyā ca maṇimayā;

Tatiyā rūpiyamayā, catutthī phalikāmayā.

126.

‘‘Tattha pañcamikā ceva [tattha pañcamikā ceti (sī.)], lohitaṅkamayā ahu;

Chaṭṭhā masāragallassa, sabbaṃ ratanamayūpari.

127.

‘‘Jaṅghā maṇimayā āsi, vedikā ratanāmayā;

Sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.

128.

‘‘Devā tattha samāgantvā, ekato mantayuṃ tadā;

‘Mayampi thūpaṃ kassāma, lokanāthassa tādino.

129.

‘‘‘Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;

Imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ’.

130.

‘‘Devā sattahi ratnehi, aññaṃ vaḍḍhesuṃ yojanaṃ;

Thūpo dviyojanubbedho, timiraṃ byapahanti so.

131.

‘‘Nāgā tattha samāgantvā, ekato mantayuṃ tadā;

‘Manussā ceva devā ca, buddhathūpaṃ akaṃsu te.

132.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

133.

‘‘Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;

Ekato sannipātetvā, buddhathūpaṃ achādayuṃ.

134.

‘‘Sabbaṃ maṇimayaṃ āsi, yāvatā [tāvatā (ka.)] buddhacetiyaṃ;

Tiyojanasamubbedhaṃ, ālokakaraṇaṃ tadā.

135.

‘‘Garuḷā ca samāgantvā, ekato mantayuṃ tadā;

‘Manussā devanāgā ca, buddhapūjaṃ akaṃsu te.

136.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

137.

‘‘Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ;

Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.

138.

‘‘Catuyojanamubbedho, buddhathūpo virocati;

Obhāseti disā sabbā, sataraṃsīva uggato.

139.

‘‘Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;

‘Manussā ceva devā ca, nāgā ca garuḷā tathā.

140.

‘‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

Mā no pamattā assumha, appamattā sadevakā.

141.

‘‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Ratanehi chādessāma, āyataṃ buddhacetiyaṃ’.

142.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Pañcayojanamubbedho, thūpo obhāsate tadā.

143.

‘‘Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;

‘Manussā devanāgā ca, garuḷā ca kumbhaṇḍakā.

144.

‘‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

Mā no pamattā assumha, appamattā sadevakā.

145.

‘‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Phalikā chādayissāma, āyataṃ buddhacetiyaṃ’.

146.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Chayojanikamubbedho, thūpo obhāsate tadā.

147.

‘‘Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;

‘Manujā devatā nāgā, kumbhaṇḍā garuḷā tathā [kumbhaṇḍā ca yakkhā tathā (sī.)].

148.

‘‘‘Sabbe akaṃsu buddhathūpaṃ, mayamettha akārakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

149.

‘‘Vediyo satta katvāna, dhajaṃ chattaṃ akaṃsu te;

Sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.

150.

‘‘Sattayojanamubbedho, thūpo obhāsate tadā;

Rattindivā na ñāyanti, āloko hoti sabbadā.

151.

‘‘Abhibhonti na tassābhā, candasūrā satārakā;

Samantā yojanasate, padīpopi na pajjali.

152.

‘‘Tena kālena ye keci, thūpaṃ pūjenti mānusā;

Na te thūpaṃ āruhanti, ambare ukkhipanti te.

153.

‘‘Devehi ṭhapito yakkho, abhisammatanāmako;

Dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttariṃ.

154.

‘‘Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;

Evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.

155.

‘‘Viruddhā ye pāvacane, pasannā ye ca sāsane;

Pāṭihīraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.

156.

‘‘Nagare haṃsavatiyā, ahosiṃ bhatako tadā;

Āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.

157.

‘‘‘Uḷāro bhagavā neso, yassa dhātughare disaṃ;

Imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare.

158.

‘‘‘Ahampi kāraṃ kassāmi, lokanāthassa tādino;

Tassa dhammesu dāyādo, bhavissāmi anāgate’.

159.

‘‘Sudhotaṃ rajakenāhaṃ, uttareyyaṃ paṭaṃ mama;

Veḷagge ālaggetvāna, dhajaṃ ukkhipimambare.

160.

‘‘Abhisammatako gayha, ambare hāsi me dhajaṃ;

Vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.

161.

‘‘Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;

Taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.

162.

‘‘So me kathesi ānandī, pītisañjananaṃ mama;

‘Tassa dhajassa vipākaṃ, anubhossasi sabbadā.

163.

‘‘‘Hatthiassarathāpattī, senā ca caturaṅginī;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

164.

‘‘‘Saṭṭhituriyasahassāni, bheriyo samalaṅkatā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

165.

‘‘‘Chaḷasītisahassāni , nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.

166.

‘‘‘Āḷārapamhā hasulā, susaññā [sutthanā (sī.) apa. thera 2.48.19 maṇipūjakattherāpadānepi] tanumajjhimā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

167.

‘‘‘Tiṃsakappasahassāni, devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi.

168.

‘‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

169.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

170.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Puññakammena saññutto, brahmabandhu bhavissasi.

171.

‘‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

172.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Upavānoti nāmena, hessasi satthu sāvako’.

173.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayiṃ [kilesā jhāpitā (sī.)] mama.

174.

‘‘Cakkavattissa santassa, cātuddīpissarassa me;

Tīṇi yojanāni sāmantā, ussīyanti dhajā sadā.

175.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

176.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

177.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

178.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upavānatthero imā gāthāyo

Abhāsitthāti.

Upavānattherassāpadānaṃ dasamaṃ.

11. Raṭṭhapālattheraapadānaṃ

179.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Varanāgo mayā dinno, īsādanto urūḷhavā.

180.

‘‘Setacchattopasobhito, sakappano [sīdabbano (sī.)] sahatthipo;

Agghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ.

181.

‘‘Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ;

Mahoghadānaṃ [mahagghañca (sī.), mayā bhattaṃ (ka.) apa. thera 1.2.99] karitvāna, niyyādesiṃ mahesino.

182.

‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

Sabbe jane hāsayanto, desesi amataṃ padaṃ.

183.

‘‘Taṃ me buddho viyākāsi, jalajuttamanāmako;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

184.

‘‘‘Catupaññāsasahassāni, pāsāde kārayī ayaṃ;

Kathayissāmi vipākaṃ, suṇātha mama bhāsato.

185.

‘‘‘Aṭṭhārasasahassāni, kūṭāgārā bhavissare;

Byamhuttamamhi nibbattā, sabbasoṇṇamayā ca te.

186.

‘‘‘Paññāsakkhattuṃ devindo, devarajjaṃ karissati;

Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati.

187.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

188.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Aḍḍhe kule mahābhoge, nibbattissati tāvade.

189.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Raṭṭhapāloti nāmena, hessati satthu sāvako.

190.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo’.

191.

‘‘Uṭṭhāya abhinikkhamma, jahitā bhogasampadā;

Kheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati.

192.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

193.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

194.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

195.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo

Abhāsitthāti.

Raṭṭhapālattherassāpadānaṃ ekādasamaṃ.

Yasavaggo chapaññāsamo.

Tassuddānaṃ –

Yaso nadīkassapo ca, gayākimilavajjino;

Duve uttarā bhaddajī, sivako upavāhano;

Raṭṭhapālo ekasataṃ, gāthānaṃ pañcanavuti.

Therāpadānaṃ samattaṃ.

Ettāvatā buddhāpadānañca paccekāpadānañca therāpadānañca

Samattāni.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therīapadānapāḷi

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app