54. Kaccāyanavaggo

open all | close all

1. Mahākaccāyanattheraapadānaṃ

1.

‘‘Padumuttaro nāma jino, anejo ajitaṃ jayo;

Satasahasse kappānaṃ, ito uppajji nāyako.

2.

‘‘Vīro kamalapattakkho, sasaṅkavimalānano;

Kanakācalasaṅkāso [kañcanatacasaṅkāso (syā.)], ravidittisamappabho.

3.

‘‘Sattanettamanohārī, varalakkhaṇabhūsito;

Sabbavākyapathātīto, manujāmarasakkato.

4.

‘‘Sambuddho bodhayaṃ satte, vāgīso madhurassaro;

Karuṇānibandhasantāno, parisāsu visārado.

5.

‘‘Deseti madhuraṃ dhammaṃ, catusaccūpasaṃhitaṃ;

Nimugge mohapaṅkamhi, samuddharati pāṇine.

6.

‘‘Tadā ekacaro hutvā, tāpaso himavālayo;

Nabhasā mānusaṃ lokaṃ, gacchanto jinamaddasaṃ.

7.

‘‘Upecca santikaṃ tassa, assosiṃ dhammadesanaṃ;

Vaṇṇayantassa vīrassa, sāvakassa mahāguṇaṃ.

8.

‘‘Saṅkhittena mayā vuttaṃ, vitthārena pakāsayaṃ;

Parisaṃ mañca toseti, yathā kaccāyano ayaṃ.

9.

‘‘‘Nāhaṃ evamidhekaccaṃ [evaṃvidhaṃ kañci (sī. pī.)], aññaṃ passāmi sāvakaṃ;

Tasmātadagge [tasmetadagge (sī.)] esaggo, evaṃ dhāretha bhikkhavo’.

10.

‘‘Tadāhaṃ vimhito hutvā, sutvā vākyaṃ manoramaṃ;

Himavantaṃ gamitvāna, āhitvā [āhatvā (sī. pī.)] pupphasañcayaṃ.

11.

‘‘Pūjetvā lokasaraṇaṃ, taṃ ṭhānamabhipatthayiṃ;

Tadā mamāsayaṃ ñatvā, byākāsi sa raṇañjaho.

12.

‘‘‘Passathetaṃ isivaraṃ, niddhantakanakattacaṃ;

Uddhaggalomaṃ pīṇaṃsaṃ, acalaṃ pañjaliṃ ṭhitaṃ.

13.

‘‘‘Hāsaṃ supuṇṇanayanaṃ, buddhavaṇṇagatāsayaṃ;

Dhammajaṃ uggahadayaṃ [dhammaṃva viggahavaraṃ (sī.), dhammapaṭiggahavaraṃ (pī.)], amatāsittasannibhaṃ’.

14.

‘‘Kaccānassa guṇaṃ sutvā, taṃ ṭhānaṃ patthayaṃ ṭhito;

Anāgatamhi addhāne, gotamassa mahāmune.

15.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kaccāno nāma nāmena, hessati satthu sāvako.

16.

‘‘Bahussuto mahāñāṇī, adhippāyavidū mune;

Pāpuṇissati taṃ ṭhānaṃ, yathāyaṃ byākato mayā.

17.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

18.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na gacchāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Duve kule pajāyāmi, khattiye atha brāhmaṇe;

Nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.

20.

‘‘Pacchime ca bhave dāni, jāto ujjeniyaṃ pure [jāto, ujjeniyaṃ pure rame (syā.)];

Pajjotassa ca caṇḍassa, purohitadijādhino [purohitadijātino (sī. pī.)].

21.

‘‘Putto tiriṭivacchassa [tiriṭavacchassa (sī.), tipitivacchassa (syā.)], nipuṇo vedapāragū;

Mātā ca candimā nāma, kaccānohaṃ varattaco.

22.

‘‘Vīmaṃsanatthaṃ buddhassa, bhūmipālena pesito;

Disvā mokkhapuradvāraṃ, nāyakaṃ guṇasañcayaṃ.

23.

‘‘Sutvā ca vimalaṃ vākyaṃ, gatipaṅkavisosanaṃ;

Pāpuṇiṃ amataṃ santaṃ, sesehi saha sattahi.

24.

‘‘Adhippāyavidū jāto, sugatassa mahāmate;

Ṭhapito etadagge ca, susamiddhamanoratho.

25.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

26.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

‘‘Svāgataṃ vata me āsi, mama buddhassa santike; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

27.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo

Abhāsitthāti.

Mahākaccāyanattherassāpadānaṃ paṭhamaṃ.

2. Vakkalittheraapadānaṃ

28.

‘‘Ito satasahassamhi, kappe uppajji nāyako;

Anomanāmo amito, nāmena padumuttaro.

29.

‘‘Padumākāravadano, padumāmalasucchavī;

Lokenānupalittova toyena padumaṃ yathā.

30.

‘‘Vīro padumapattakkho, kanto ca padumaṃ yathā;

Padumuttaragandhova, tasmā so padumuttaro.

31.

‘‘Lokajeṭṭho ca nimmāno, andhānaṃ nayanūpamo;

Santaveso guṇanidhi, karuṇāmatisāgaro.

32.

‘‘Sa kadāci mahāvīro, brahmāsurasuraccito;

Sadevamanujākiṇṇe, janamajjhe jinuttamo [januttamo (syā. pī.), anuttamo (ka.) vaṅgīsattherāpadānepi].

33.

‘‘Vadanena sugandhena, madhurena rutena ca;

Rañjayaṃ parisaṃ sabbaṃ, santhavī sāvakaṃ sakaṃ.

34.

‘‘Saddhādhimutto sumati, mama dassanalālaso [dassanasālayo (syā.)];

Natthi etādiso añño, yathāyaṃ bhikkhu vakkali.

35.

‘‘Tadāhaṃ haṃsavatiyaṃ, nagare brāhmaṇatrajo;

Hutvā sutvā ca taṃ vākyaṃ, taṃ ṭhānamabhirocayiṃ.

36.

‘‘Sasāvakaṃ taṃ vimalaṃ, nimantetvā tathāgataṃ;

Sattāhaṃ bhojayitvāna, dussehacchādayiṃ tadā.

37.

‘‘Nipacca sirasā tassa, anantaguṇasāgare;

Nimuggo pītisampuṇṇo, idaṃ vacanamabraviṃ.

38.

‘‘‘Yo so tayā santhavito, ito sattamake muni [idha saddhādhimutto isi (syā.), ito sattamakehani (sī. pī.)];

Bhikkhu saddhāvataṃ aggo, tādiso homahaṃ mune’.

39.

‘‘Evaṃ vutte mahāvīro, anāvaraṇadassano;

Imaṃ vākyaṃ udīresi, parisāya mahāmuni.

40.

‘‘‘Passathetaṃ māṇavakaṃ, pītamaṭṭhanivāsanaṃ;

Hemayaññopacitaṅgaṃ [hemayaññopavītaṅgaṃ (sī.)], jananettamanoharaṃ.

41.

‘‘‘Eso anāgataddhāne, gotamassa mahesino;

Aggo saddhādhimuttānaṃ, sāvakoyaṃ bhavissati.

42.

‘‘‘Devabhūto manusso vā, sabbasantāpavajjito;

Sabbabhogaparibyūḷho, sukhito saṃsarissati.

43.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

44.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Vakkali nāma nāmena, hessati satthu sāvako’.

45.

‘‘Tena kammavisesena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

46.

‘‘Sabbattha sukhito hutvā, saṃsaranto bhavābhave;

Sāvatthiyaṃ pure jāto, kule aññatare ahaṃ.

47.

‘‘Nonītasukhumālaṃ maṃ, jātapallavakomalaṃ;

Mandaṃ uttānasayanaṃ, pisācabhayatajjitā.

48.

‘‘Pādamūle mahesissa, sāyesuṃ dīnamānasā;

Imaṃ dadāma te nātha, saraṇaṃ hohi nāyaka.

49.

‘‘Tadā paṭiggahi so maṃ, bhītānaṃ saraṇo muni;

Jālinā cakkaṅkitena [saṅkalaṅkena (sī.)], mudukomalapāṇinā.

50.

‘‘Tadā pabhuti tenāhaṃ, arakkheyyena rakkhito;

Sabbaveravinimutto [sabbabyādhivinimutto (syā.), sabbūpadhivinimutto (pī.)], sukhena parivuddhito.

51.

‘‘Sugatena vinā bhūto, ukkaṇṭhāmi muhuttakaṃ;

Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ.

52.

‘‘Sabbapāramisambhūtaṃ, nīlakkhinayanaṃ [laṅkinīlayanaṃ (sī.)] varaṃ;

Rūpaṃ sabbasubhākiṇṇaṃ, atitto viharāmahaṃ [vihayāmahaṃ (sī. pī.)].

53.

‘‘Buddharūparatiṃ [buddho rūparatiṃ (sī.)] ñatvā, tadā ovadi maṃ jino;

‘Alaṃ vakkali kiṃ rūpe, ramase bālanandite.

54.

‘‘‘Yo hi passati saddhammaṃ, so maṃ passati paṇḍito;

Apassamāno saddhammaṃ, maṃ passampi na passati.

55.

‘‘‘Anantādīnavo kāyo, visarukkhasamūpamo;

Āvāso sabbarogānaṃ, puñjo dukkhassa kevalo.

56.

‘‘‘Nibbindiya tato rūpe, khandhānaṃ udayabbayaṃ;

Passa upakkilesānaṃ, sukhenantaṃ gamissati’.

57.

‘‘Evaṃ tenānusiṭṭhohaṃ, nāyakena hitesinā;

Gijjhakūṭaṃ samāruyha, jhāyāmi girikandare.

58.

‘‘Ṭhito pabbatapādamhi, assāsayi [mamāhaso (sī.)] mahāmuni;

Vakkalīti jino vācaṃ, taṃ sutvā mudito ahaṃ.

59.

‘‘Pakkhandiṃ selapabbhāre, anekasataporise;

Tadā buddhānubhāvena, sukheneva mahiṃ gato.

60.

‘‘Punopi [punāpi (syā.), muni maṃ (ka.)] dhammaṃ deseti, khandhānaṃ udayabbayaṃ;

Tamahaṃ dhammamaññāya, arahattamapāpuṇiṃ.

61.

‘‘Sumahāparisamajjhe , tadā maṃ caraṇantago;

Aggaṃ saddhādhimuttānaṃ, paññapesi mahāmati.

62.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

63.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

64.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

65.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vakkalitthero imā gāthāyo

Abhāsitthāti.

Vakkalittherassāpadānaṃ dutiyaṃ.

3. Mahākappinattheraapadānaṃ

66.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Udito ajaṭākāse [jagadākāse (sī.), jaladākāse (pī.)], ravīva saradambare.

67.

‘‘Vacanābhāya bodheti, veneyyapadumāni so;

Kilesapaṅkaṃ soseti, matiraṃsīhi nāyako.

68.

‘‘Titthiyānaṃ yase [yaso (sī. pī.)] hanti, khajjotābhā yathā ravi;

Saccatthābhaṃ pakāseti, ratanaṃva divākaro.

69.

‘‘Guṇānaṃ āyatibhūto, ratanānaṃva sāgaro;

Pajjunnoriva bhūtāni, dhammameghena vassati.

70.

‘‘Akkhadasso tadā āsiṃ, nagare haṃsasavhaye;

Upecca dhammamassosiṃ, jalajuttamanāmino.

71.

‘‘Ovādakassa bhikkhūnaṃ, sāvakassa katāvino;

Guṇaṃ pakāsayantassa, tappayantassa [tosayantassa (sī.), hāsayantassa (syā.), vāsayantassa (pī.)] me manaṃ.

72.

‘‘Sutvā patīto sumano, nimantetvā tathāgataṃ;

Sasissaṃ bhojayitvāna, taṃ ṭhānamabhipatthayiṃ.

73.

‘‘Tadā haṃsasamabhāgo, haṃsadundubhinissano [haṃsadundubhisussaro (sī.)];

Passathetaṃ mahāmattaṃ, vinicchayavisāradaṃ.

74.

‘‘Patitaṃ pādamūle me, samuggatatanūruhaṃ;

Jīmūtavaṇṇaṃ pīṇaṃsaṃ, pasannanayanānanaṃ.

75.

‘‘Parivārena mahatā, rājayuttaṃ mahāyasaṃ;

Eso katāvino ṭhānaṃ, pattheti muditāsayo.

76.

‘‘‘Iminā paṇipātena, cāgena paṇidhīhi ca [piṇḍapātena, cetanā paṇidhīhi ca (sī.)];

Kappasatasahassāni, nupapajjati duggatiṃ.

77.

‘‘‘Devesu devasobhaggaṃ, manussesu mahantataṃ;

Anubhotvāna sesena [abhutvāva sesena (sī.), anubhotvāva sesena (syā.)], nibbānaṃ pāpuṇissati.

78.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

79.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kappino nāma nāmena, hessati satthu sāvako’.

80.

‘‘Tatohaṃ sukataṃ kāraṃ, katvāna jinasāsane;

Jahitvā mānusaṃ dehaṃ, tusitaṃ agamāsahaṃ.

81.

‘‘Devamānusarajjāni, sataso anusāsiya;

Bārāṇasiyamāsanne, jāto keniyajātiyaṃ.

82.

‘‘Sahassaparivārena [satasahassaparivāro (syā.)], sapajāpatiko ahaṃ;

Pañca paccekabuddhānaṃ, satāni samupaṭṭhahiṃ.

83.

‘‘Temāsaṃ bhojayitvāna, pacchādamha ticīvaraṃ;

Tato cutā mayaṃ sabbe, ahumha tidasūpagā.

84.

‘‘Puno sabbe manussattaṃ, agamimha tato cutā;

Kukkuṭamhi pure jātā, himavantassa passato.

85.

‘‘Kappino nāmahaṃ āsiṃ, rājaputto mahāyaso;

Sesāmaccakule jātā, mameva parivārayuṃ.

86.

‘‘Mahārajjasukhaṃ patto, sabbakāmasamiddhimā;

Vāṇijehi samakkhātaṃ, buddhuppādamahaṃ suṇiṃ.

87.

‘‘‘Buddho loke samuppanno, asamo ekapuggalo;

So pakāseti saddhammaṃ, amataṃ sukhamuttamaṃ.

88.

‘‘‘Suyuttā tassa sissā ca, sumuttā ca anāsavā’;

‘‘Sutvā nesaṃ suvacanaṃ, sakkaritvāna vāṇije.

89.

‘‘Pahāya rajjaṃ sāmacco, nikkhamiṃ buddhamāmako;

Nadiṃ disvā mahācandaṃ, pūritaṃ samatittikaṃ.

90.

‘‘Appatiṭṭhaṃ anālambaṃ, duttaraṃ sīghavāhiniṃ;

Guṇaṃ saritvā buddhassa, sotthinā samatikkamiṃ.

91.

‘‘‘Bhavasotaṃ sace buddho, tiṇṇo lokantagū vidū [vibhū (ka.)];

Etena saccavajjena, gamanaṃ me samijjhatu.

92.

‘‘‘Yadi santigamo maggo, mokkho caccantikaṃ [mokkhadaṃ santikaṃ (syā.)] sukhaṃ;

Etena saccavajjena, gamanaṃ me samijjhatu.

93.

‘‘‘Saṅgho ce tiṇṇakantāro, puññakkhetto anuttaro;

Etena saccavajjena, gamanaṃ me samijjhatu’.

94.

‘‘Saha kate saccavare, maggā apagataṃ jalaṃ;

Tato sukhena uttiṇṇo, nadītīre manorame.

95.

‘‘Nisinnaṃ addasaṃ buddhaṃ, udentaṃva pabhaṅkaraṃ;

Jalantaṃ hemaselaṃva, dīparukkhaṃva jotitaṃ.

96.

‘‘Sasiṃva tārāsahitaṃ, sāvakehi purakkhataṃ;

Vāsavaṃ viya vassantaṃ, desanājaladantaraṃ [devena jalanandanaṃ (syā. pī.)].

97.

‘‘Vanditvāna sahāmacco, ekamantamupāvisiṃ;

Tato no āsayaṃ [tato ajjhāsayaṃ (syā.)] ñatvā, buddho dhammamadesayi.

98.

‘‘Sutvāna dhammaṃ vimalaṃ, avocumha mayaṃ jinaṃ;

‘Pabbājehi mahāvīra, nibbindāmha [nibbinnāmha (sī. pī.), otiṇṇamha (syā.)] mayaṃ bhave’.

99.

‘‘‘Svakkhāto bhikkhave dhammo, dukkhantakaraṇāya vo;

Caratha brahmacariyaṃ’, iccāha munisattamo.

100.

‘‘Saha vācāya sabbepi, bhikkhuvesadharā mayaṃ;

Ahumha upasampannā, sotāpannā ca sāsane.

101.

‘‘Tato jetavanaṃ gantvā, anusāsi vināyako;

Anusiṭṭho jinenāhaṃ, arahattamapāpuṇiṃ.

102.

‘‘Tato bhikkhusahassāni [bhikkhusahassaṃ taṃ (sī. pī.)], anusāsimahaṃ tadā;

Mamānusāsanakarā, tepi āsuṃ anāsavā.

103.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Bhikkhuovādakānaggo, kappinoti mahājane.

104.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Pamutto saravegova, kilese jhāpayiṃ [jhāpayī (sī.)] mama.

105.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

106.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

107.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākappino thero imā gāthāyo

Abhāsitthāti.

Mahākappinattherassāpadānaṃ tatiyaṃ.

4. Dabbamallaputtattheraapadānaṃ

108.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

109.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

110.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi [patiṭṭhahi (syā. ka.)].

111.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ [suññakaṃ (sī.) evamuparipi] titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

112.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

113.

‘‘Vassasatasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

114.

‘‘Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahāyaso;

Upetvā lokapajjotaṃ, assosiṃ dhammadesanaṃ.

115.

‘‘Senāsanāni bhikkhūnaṃ, paññāpentaṃ sasāvakaṃ;

Kittayantassa vacanaṃ, suṇitvā mudito ahaṃ.

116.

‘‘Adhikāraṃ sasaṅghassa, katvā tassa mahesino;

Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.

117.

‘‘Tadāha sa mahāvīro, mama kammaṃ pakittayaṃ;

‘Yo sasaṅghamabhojesi, sattāhaṃ lokanāyakaṃ.

118.

‘‘‘Soyaṃ kamalapattakkho, sīhaṃso kanakattaco;

Mama pādamūle nipati [patito (pī.)], patthayaṃ ṭhānamuttamaṃ.

119.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

120.

‘‘‘Sāvako tassa buddhassa, dabbo nāmena vissuto;

Senāsanapaññāpako, aggo hessatiyaṃ tadā’.

121.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

122.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

123.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.

124.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano [cārunayano (sī. syā. pī.)], sabbadhammavipassako.

125.

‘‘Duṭṭhacitto upavadiṃ, sāvakaṃ tassa tādino;

Sabbāsavaparikkhīṇaṃ, suddhoti ca vijāniya.

126.

‘‘Tasseva naravīrassa, sāvakānaṃ mahesinaṃ;

Salākañca gahetvāna [salākaṃ paggahetvāna (sī. pī.)], khīrodanamadāsahaṃ.

127.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

128.

‘‘Sāsanaṃ jotayitvāna, abhibhuyya kutitthiye;

Vineyye vinayitvāva, nibbuto so sasāvako.

129.

‘‘Sasisse nibbute nāthe, atthamentamhi sāsane;

Devā kandiṃsu saṃviggā, muttakesā rudammukhā.

130.

‘‘Nibbāyissati dhammakkho, na passissāma subbate;

Na suṇissāma saddhammaṃ, aho no appapuññatā.

131.

‘‘Tadāyaṃ pathavī sabbā, acalā sā calācalā [calācalī (sī.), pulāpulī (syā.)];

Sāgaro ca sasokova, vinadī karuṇaṃ giraṃ.

132.

‘‘Catuddisā dundubhiyo, nādayiṃsu amānusā;

Samantato asaniyo, phaliṃsu ca bhayāvahā.

133.

‘‘Ukkā patiṃsu nabhasā, dhūmaketu ca dissati;

Sadhūmā jālavaṭṭā ca [sabbathalajasattā ca (sī.)], raviṃsu karuṇaṃ migā.

134.

‘‘Uppāde dāruṇe disvā, sāsanatthaṅgasūcake;

Saṃviggā bhikkhavo satta, cintayimha mayaṃ tadā.

135.

‘‘Sāsanena vināmhākaṃ, jīvitena alaṃ mayaṃ;

Pavisitvā mahāraññaṃ, yuñjāma jinasāsanaṃ.

136.

‘‘Addasamha tadāraññe, ubbiddhaṃ selamuttamaṃ;

Nisseṇiyā tamāruyha, nisseṇiṃ pātayimhase.

137.

‘‘Tadā ovadi no thero, buddhuppādo sudullabho;

Saddhātidullabhā laddhā, thokaṃ sesañca sāsanaṃ.

138.

‘‘Nipatanti khaṇātītā, anante dukkhasāgare;

Tasmā payogo kattabbo, yāva ṭhāti mune mataṃ [yāva tiṭṭhati sāsanaṃ (syā.)].

139.

‘‘Arahā āsi so thero, anāgāmī tadānugo;

Susīlā itare yuttā, devalokaṃ agamhase.

140.

‘‘Nibbuto tiṇṇasaṃsāro, suddhāvāse ca ekako;

Ahañca pakkusāti ca, sabhiyo bāhiyo tathā.

141.

‘‘Kumārakassapo ceva, tattha tatthūpagā mayaṃ;

Saṃsārabandhanā muttā, gotamenānukampitā.

142.

‘‘Mallesu kusinārāyaṃ, jāto gabbheva me sato;

Mātā matā citāruḷhā, tato nippatito ahaṃ.

143.

‘‘Patito dabbapuñjamhi, tato dabboti vissuto;

Brahmacārībalenāhaṃ, vimutto sattavassiko.

144.

‘‘Khīrodanabalenāhaṃ , pañcahaṅgehupāgato;

Khīṇāsavopavādena, pāpehi bahucodito.

145.

‘‘Ubho puññañca pāpañca, vītivattomhi dānihaṃ;

Patvāna paramaṃ santiṃ, viharāmi anāsavo.

146.

‘‘Senāsanaṃ paññāpayiṃ, hāsayitvāna subbate;

Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.

147.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

148.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

149.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo

Abhāsitthāti.

Dabbamallaputtattherassāpadānaṃ catutthaṃ.

5. Kumārakassapattheraapadānaṃ

150.

‘‘Ito satasahassamhi, kappe uppajji nāyako;

Sabbalokahito vīro, padumuttaranāmako.

151.

‘‘Tadāhaṃ brāhmaṇo hutvā, vissuto vedapāragū;

Divāvihāraṃ vicaraṃ, addasaṃ lokanāyakaṃ.

152.

‘‘Catusaccaṃ pakāsentaṃ, bodhayantaṃ sadevakaṃ;

Vicittakathikānaggaṃ, vaṇṇayantaṃ mahājane.

153.

‘‘Tadā muditacittohaṃ, nimantetvā tathāgataṃ;

Nānārattehi vatthehi, alaṅkaritvāna maṇḍapaṃ.

154.

‘‘Nānāratanapajjotaṃ, sasaṅghaṃ bhojayiṃ tahiṃ;

Bhojayitvāna sattāhaṃ, nānaggarasabhojanaṃ.

155.

‘‘Nānācittehi [nānāvaṇṇehi (sī.)] pupphehi, pūjayitvā sasāvakaṃ [mahāvīraṃ (ka.)];

Nipacca pādamūlamhi, taṃ ṭhānaṃ patthayiṃ ahaṃ.

156.

‘‘Tadā munivaro āha, karuṇekarasāsayo [karuṇo karuṇālayo (syā.)];

‘Passathetaṃ dijavaraṃ, padumānanalocanaṃ.

157.

‘‘‘Pītipāmojjabahulaṃ, samuggatatanūruhaṃ;

Hāsamhitavisālakkhaṃ, mama sāsanalālasaṃ.

158.

‘‘‘Patitaṃ pādamūle me, ekāvatthasumānasaṃ [ekavatthaṃ sumānasaṃ (syā. ka.)];

Esa pattheti taṃ ṭhānaṃ, vicittakathikattanaṃ [vicittakathikattadaṃ (sī. pī.)].

159.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

160.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kumārakassapo nāma, hessati satthu sāvako.

161.

‘‘‘Vicittapupphadussānaṃ , ratanānañca vāhasā;

Vicittakathikānaṃ so, aggataṃ pāpuṇissati’.

162.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

163.

‘‘Paribbhamaṃ bhavābhave [bhavākāse (sī. pī.)], raṅgamajjhe yathā naṭo;

Sākhamigatrajo hutvā, migiyā kucchimokkamiṃ.

164.

‘‘Tadā mayi kucchigate, vajjhavāro upaṭṭhito;

Sākhena cattā me mātā, nigrodhaṃ saraṇaṃ gatā.

165.

‘‘Tena sā migarājena, maraṇā parimocitā;

Pariccajitvā sapāṇaṃ [saṃpāṇaṃ (sī. pī.)], mamevaṃ ovadī tadā.

166.

‘‘‘Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhamhi jīvitaṃ’.

167.

‘‘Tenānusiṭṭhā migayūthapena, ahañca mātā ca tathetare ca [citare ca (syā.), tassovādena (pī.), citare ca tassovādaṃ (ka.)];

Āgamma rammaṃ tusitādhivāsaṃ, gatā pavāsaṃ sagharaṃ yatheva.

168.

‘‘Puno kassapavīrassa, atthamentamhi sāsane;

Āruyha selasikharaṃ, yuñjitvā jinasāsanaṃ.

169.

‘‘Idānāhaṃ rājagahe, jāto seṭṭhikule ahuṃ;

Āpannasattā me mātā, pabbaji anagāriyaṃ.

170.

‘‘Sagabbhaṃ taṃ viditvāna, devadattamupānayuṃ;

So avoca ‘vināsetha, pāpikaṃ bhikkhuniṃ imaṃ’.

171.

‘‘Idānipi munindena, jinena anukampitā;

Sukhinī ajanī mayhaṃ, mātā bhikkhunupassaye.

172.

‘‘Taṃ viditvā mahīpālo, kosalo maṃ aposayi;

Kumāraparihārena, nāmenāhañca kassapo.

173.

‘‘Mahākassapamāgamma, ahaṃ kumārakassapo;

Vammikasadisaṃ kāyaṃ, sutvā buddhena desitaṃ.

174.

‘‘Tato cittaṃ vimucci me, anupādāya sabbaso;

Pāyāsiṃ damayitvāhaṃ, etadaggamapāpuṇiṃ.

175.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

176.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

177.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kumārakassapo thero imā gāthāyo

Abhāsitthāti.

Kumārakassapattherassāpadānaṃ pañcamaṃ.

Catuvīsatimaṃ bhāṇavāraṃ.

6. Bāhiyattheraapadānaṃ

178.

‘‘Ito satasahassamhi, kappe uppajji nāyako;

Mahappabho tilokaggo, nāmena padumuttaro.

179.

‘‘Khippābhiññassa bhikkhussa, guṇaṃ kittayato mune;

Sutvā udaggacittohaṃ, kāraṃ katvā mahesino.

180.

‘‘Datvā sattāhikaṃ dānaṃ, sasissassa mune ahaṃ;

Abhivādiya sambuddhaṃ, taṃ ṭhānaṃ patthayiṃ tadā.

181.

‘‘Tato maṃ byākari buddho, ‘etaṃ passatha brāhmaṇaṃ;

Patitaṃ pādamūle me, cariyaṃ paccavekkhaṇaṃ [pasannanayanānanaṃ (sī.), pīnasampannavekkhaṇaṃ (syā.), pīṇaṃsaṃ paccavekkhaṇaṃ (pī.)].

182.

‘‘‘Hemayaññopacitaṅgaṃ , avadātatanuttacaṃ;

Palambabimbatamboṭṭhaṃ, setatiṇhasamaṃ dijaṃ.

183.

‘‘‘Guṇathāmabahutaraṃ, samuggatatanūruhaṃ;

Guṇoghāyatanībhūtaṃ, pītisamphullitānanaṃ.

184.

‘‘‘Eso patthayate ṭhānaṃ, khippābhiññassa bhikkhuno;

Anāgate mahāvīro, gotamo nāma hessati.

185.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Bāhiyo nāma nāmena, hessati satthu sāvako’.

186.

‘‘Tadā hi tuṭṭho vuṭṭhāya, yāvajīvaṃ mahāmune;

Kāraṃ katvā cuto saggaṃ, agaṃ sabhavanaṃ yathā.

187.

‘‘Devabhūto manusso vā, sukhito tassa kammuno;

Vāhasā saṃsaritvāna, sampattimanubhomahaṃ.

188.

‘‘Puna kassapavīrassa, atthamentamhi [atthaṅgatamhi (syā.)] sāsane;

Āruyha selasikharaṃ, yuñjitvā jinasāsanaṃ.

189.

‘‘Visuddhasīlo sappañño, jinasāsanakārako;

Tato cutā pañca janā, devalokaṃ agamhase.

190.

‘‘Tatohaṃ bāhiyo jāto, bhārukacche puruttame;

Tato nāvāya pakkhando [pakkhanto (sī.), pakkanto (pī.)], sāgaraṃ appasiddhiyaṃ [atthasiddhiyaṃ (ka.)].

191.

‘‘Tato nāvā abhijjittha, gantvāna katipāhakaṃ;

Tadā bhīsanake ghore, patito makarākare.

192.

‘‘Tadāhaṃ vāyamitvāna, santaritvā mahodadhiṃ;

Suppādapaṭṭanavaraṃ [suppārapaṭṭanavaraṃ (sī. pī.)], sampatto mandavedhito [mandamedhiko (sī.), mandavedito (syā.), maddaverataṃ (ka.)].

193.

‘‘Dārucīraṃ nivāsetvā, gāmaṃ piṇḍāya pāvisiṃ;

Tadāha so jano tuṭṭho, arahāyamidhāgato.

194.

‘‘Imaṃ annena pānena, vatthena sayanena ca;

Bhesajjena ca sakkatvā, hessāma sukhitā mayaṃ.

195.

‘‘Paccayānaṃ tadā lābhī, tehi sakkatapūjito;

Arahāhanti saṅkappaṃ, uppādesiṃ ayoniso.

196.

‘‘Tato me cittamaññāya, codayī pubbadevatā;

‘Na tvaṃ upāyamaggaññū, kuto tvaṃ arahā bhave’.

197.

‘‘Codito tāya saṃviggo, tadāhaṃ paripucchi taṃ;

‘Ke vā ete kuhiṃ loke, arahanto naruttamā.

198.

‘‘‘Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;

So sakyaputto arahā anāsavo, deseti dhammaṃ arahattapattiyā.

199.

‘‘‘Tadassa sutvā vacanaṃ supīṇito [pīṇitvā (ka.)], nidhiṃva laddhā kapaṇoti vimhito;

Udaggacitto arahattamuttamaṃ, sudassanaṃ daṭṭhumanantagocaraṃ.

200.

‘‘‘Tadā tato nikkhamitvāna satthuno [nikkhamituna satthuvaraṃ (sī.)], sadā jinaṃ passāmi vimalānanaṃ [parājinaṃ passāmi kamalānanaṃ (ka.)];

Upecca rammaṃ vijitavhayaṃ vanaṃ, dije apucchiṃ kuhiṃ lokanandano.

201.

‘‘‘Tato avocuṃ naradevavandito, puraṃ paviṭṭho asanesanāya so;

Sasova [paccehi (sī. syā.)] khippaṃ munidassanussuko, upecca vandāhi tamaggapuggalaṃ’.

202.

‘‘Tatohaṃ tuvaṭaṃ gantvā, sāvatthiṃ puramuttamaṃ;

Vicarantaṃ tamaddakkhiṃ, piṇḍatthaṃ apihāgidhaṃ.

203.

‘‘Pattapāṇiṃ alolakkhaṃ, pācayantaṃ pītākaraṃ [bhājayantaṃ viyāmataṃ (sī.), jotayantaṃ idhāmataṃ (syā.), bhājayantaṃ idaṃmataṃ (pī.)];

Sirīnilayasaṅkāsaṃ, ravidittiharānanaṃ.

204.

‘‘Taṃ samecca nipaccāhaṃ, idaṃ vacanamabraviṃ;

‘Kupathe vippanaṭṭhassa, saraṇaṃ hohi gotama.

205.

‘‘‘Pāṇasantāraṇatthāya , piṇḍāya vicarāmahaṃ;

Na te dhammakathākālo, iccāha munisattamo’.

206.

‘‘Tadā punappunaṃ buddhaṃ, āyāciṃ dhammalālaso;

Yo me dhammamadesesi, gambhīraṃ suññataṃ padaṃ.

207.

‘‘Tassa dhammaṃ suṇitvāna, pāpuṇiṃ āsavakkhayaṃ;

Parikkhīṇāyuko santo, aho satthānukampako.

208.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

209.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

210.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ.

211.

‘‘Evaṃ thero viyākāsi, bāhiyo dārucīriyo;

Saṅkārakūṭe patito, bhūtāviṭṭhāya gāviyā.

212.

‘‘Attano pubbacariyaṃ, kittayitvā mahāmati;

Parinibbāyi so thero [vīro (sī.), dhīro (syā.)], sāvatthiyaṃ puruttame.

213.

‘‘Nagarā nikkhamanto taṃ, disvāna isisattamo;

Dārucīradharaṃ dhīraṃ, bāhiyaṃ bāhitāgamaṃ.

214.

‘‘Bhūmiyaṃ patitaṃ dantaṃ, indaketūva pātitaṃ;

Gatāyuṃ sukkhakilesaṃ [gatāyu saṃgataklesaṃ (sī. pī.), tadāyu saṅkatālesaṃ (ka.)], jinasāsanakārakaṃ.

215.

‘‘Tato āmantayī satthā, sāvake sāsane rate;

‘Gaṇhatha netvā [hutvā (syā. pī. ka.)] jhāpetha, tanuṃ sabrahmacārino.

216.

‘‘‘Thūpaṃ karotha pūjetha, nibbuto so mahāmati;

Khippābhiññānamesaggo, sāvako me vacokaro.

217.

‘‘‘Sahassamapi ce gāthā, anatthapadasañhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammati.

218.

‘‘‘Yattha āpo ca pathavī, tejo vāyo na gādhati;

Na tattha sukkā jotanti, ādicco na pakāsati.

219.

‘‘‘Na tattha candimā bhāti, tamo tattha na vijjati;

Yadā ca attanā vedi, munimonena brāhmaṇo.

220.

‘‘‘Atha rūpā arūpā ca, sukhadukkhā vimuccati’;

Iccevaṃ abhaṇī nātho, tilokasaraṇo muni’’.

Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo

Abhāsitthāti.

Bāhiyattherassāpadānaṃ chaṭṭhaṃ.

7. Mahākoṭṭhikattheraapadānaṃ

221.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

222.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

223.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

224.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

225.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

226.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

227.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;

Upecca sabbalokaggaṃ [sabbasāraggaṃ (sī.), sattapāragaṃ (pī.)], assosiṃ dhammadesanaṃ.

228.

‘‘Tadā so sāvakaṃ vīro, pabhinnamatigocaraṃ;

Atthe dhamme nirutte ca, paṭibhāne ca kovidaṃ.

229.

‘‘Ṭhapesi etadaggamhi, taṃ sutvā mudito ahaṃ;

Sasāvakaṃ jinavaraṃ, sattāhaṃ bhojayiṃ tadā.

230.

‘‘Dussehacchādayitvāna , sasissaṃ buddhisāgaraṃ [buddhasāgaraṃ (ka.)];

Nipacca pādamūlamhi, taṃ ṭhānaṃ patthayiṃ ahaṃ.

231.

‘‘Tato avoca lokaggo, ‘passathetaṃ dijuttamaṃ;

Vinataṃ pādamūle me, kamalodarasappabhaṃ.

232.

‘‘‘Buddhaseṭṭhassa [seṭṭhaṃ buddhassa (syā. ka.)] bhikkhussa, ṭhānaṃ patthayate ayaṃ;

Tāya saddhāya cāgena, saddhammassavanena [tena dhammassavena (sī. pī. ka.)] ca.

233.

‘‘‘Sabbattha sukhito hutvā, saṃsaritvā bhavābhave;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

234.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

235.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Koṭṭhiko nāma nāmena, hessati satthu sāvako’.

236.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricariṃ, sato paññāsamāhito.

237.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

238.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

239.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.

240.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na gacchāmi, suciṇṇassa idaṃ phalaṃ.

241.

‘‘Duve kule pajāyāmi, khattiye atha brāhmaṇe;

‘‘Nīce kule na jāyāmi, suciṇṇassa idaṃ phalaṃ.

242.

‘‘Pacchime bhave sampatte, brahmabandhu ahosahaṃ;

Sāvatthiyaṃ vippakule, paccājāto mahaddhane.

243.

‘‘Mātā candavatī nāma, pitā me assalāyano;

Yadā me pitaraṃ buddho, vinayī sabbasuddhiyā.

244.

‘‘Tadā pasanno sugate, pabbajiṃ anagāriyaṃ;

Moggallāno ācariyo, upajjhā sārisambhavo.

245.

‘‘Kesesu chijjamānesu, diṭṭhi chinnā samūlikā;

Nivāsento ca kāsāvaṃ, arahattamapāpuṇiṃ.

246.

‘‘Atthadhammaniruttīsu, paṭibhāne ca me mati;

Pabhinnā tena lokaggo, etadagge ṭhapesi maṃ.

247.

‘‘Asandiṭṭhaṃ viyākāsiṃ, upatissena pucchito;

Paṭisambhidāsu tenāhaṃ, aggo sambuddhasāsane.

248.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

249.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

250.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākoṭṭhiko thero imā gāthāyo

Abhāsitthāti.

Mahākoṭṭhikattherassāpadānaṃ sattamaṃ.

8. Uruveḷakassapattheraapadānaṃ

251.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

252.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

253.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

254.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

255.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

256.

‘‘Vassasatasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

257.

‘‘Tadāhaṃ haṃsavatiyā, brāhmaṇo sādhusammato;

Upecca lokapajjotaṃ, assosiṃ dhammadesanaṃ.

258.

‘‘Tadā mahāparisatiṃ, mahāparisasāvakaṃ;

Ṭhapentaṃ etadaggamhi, sutvāna mudito ahaṃ.

259.

‘‘Mahatā parivārena, nimantetvā mahājinaṃ;

Brāhmaṇānaṃ sahassena, sahadānamadāsahaṃ.

260.

‘‘Mahādānaṃ daditvāna, abhivādiya nāyakaṃ;

Ekamantaṃ ṭhito haṭṭho, idaṃ vacanamabraviṃ.

261.

‘‘‘Tayi saddhāya me vīra, adhikāraguṇena ca;

Parisā mahatī hotu, nibbattassa tahiṃ tahiṃ’.

262.

‘‘Tadā avoca parisaṃ, gajagajjitasussaro;

Karavīkaruto satthā, ‘etaṃ passatha brāhmaṇaṃ.

263.

‘‘‘Hemavaṇṇaṃ mahābāhuṃ, kamalānanalocanaṃ;

Udaggatanujaṃ haṭṭhaṃ, saddhavantaṃ guṇe mama.

264.

‘‘‘Esa patthayate ṭhānaṃ [patthayi taṃ ṭhānaṃ (syā.)], sīhaghosassa bhikkhuno;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

265.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

266.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kassapo nāma gottena, hessati satthu sāvako’.

267.

‘‘Ito dvenavute kappe, ahu satthā anuttaro;

Anūpamo asadiso, phusso lokagganāyako.

268.

‘‘So ca sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;

Vassate amataṃ vuṭṭhiṃ, tappayanto sadevakaṃ.

269.

‘‘Tadā hi bārāṇasiyaṃ, rājā paccā ahumhase;

Bhātaromha tayo sabbe, saṃvisaṭṭhāva rājino.

270.

‘‘Vīraṅgarūpā balino, saṅgāme aparājitā;

Tadā kupitapaccanto [kuppati paccanto (ka.)], amhe āha mahīpati.

271.

‘‘‘Etha gantvāna paccantaṃ, sodhetvā aṭṭavībalaṃ;

Khemaṃ vijiritaṃ katvā, puna dethāti bhāsatha’.

272.

‘‘Tato mayaṃ avocumha, yadi deyyāsi nāyakaṃ;

Upaṭṭhānāya amhākaṃ, sādhayissāma vo tato.

273.

‘‘Tato mayaṃ laddhavarā, bhūmipālena pesitā;

Nikkhittasatthaṃ paccantaṃ, katvā punarupacca taṃ.

274.

‘‘Yācitvā satthupaṭṭhānaṃ, rājānaṃ lokanāyakaṃ;

Munivīraṃ labhitvāna, yāvajīvaṃ yajimha taṃ.

275.

‘‘Mahagghāni ca vatthāni, paṇītāni rasāni ca;

Senāsanāni rammāni, bhesajjāni hitāni ca.

276.

‘‘Datvā sasaṅghamunino [sasaṃghassa mune (sī. pī.)], dhammenuppāditāni no;

Sīlavanto kāruṇikā, bhāvanāyuttamānasā.

277.

‘‘Saddhā paricaritvāna, mettacittena nāyakaṃ;

Nibbute tamhi lokagge, pūjaṃ katvā yathābalaṃ.

278.

‘‘Tato cutā santusitaṃ [tāvatiṃsaṃ (syā.)], gatā tattha mahāsukhaṃ;

Anubhūtā mayaṃ sabbe, buddhapūjāyidaṃ phalaṃ.

279.

‘‘Māyākāro yathā raṅge [laddho (syā. pī.)], dassesi vikatiṃ bahuṃ;

Tathā bhave bhamantohaṃ [gamentohaṃ (ka.), bhavantohaṃ (syā.)], videhādhipatī ahuṃ.

280.

‘‘Guṇāceḷassa vākyena, micchādiṭṭhigatāsayo;

Narakaṃ maggamārūḷho, rucāya mama dhītuyā.

281.

‘‘Ovādaṃ nādiyitvāna, brahmunā nāradenahaṃ;

Bahudhā saṃsito santo, diṭṭhiṃ hitvāna pāpikaṃ.

282.

‘‘Pūrayitvā visesena, dasa kammapathānihaṃ;

Hitvāna dehamagamiṃ, saggaṃ sabhavanaṃ yathā.

283.

‘‘Pacchime bhave sampatte, brahmabandhu ahosahaṃ;

Bārāṇasiyaṃ phītāyaṃ, jāto vippamahākule.

284.

‘‘Maccubyādhijarā bhīto, ogāhetvā mahāvanaṃ [jahitvāna mahādhanaṃ (sī.), jahitvā ca mahādhanaṃ (pī.)];

Nibbānaṃ padamesanto, jaṭilesu paribbajiṃ.

285.

‘‘Tadā dve bhātaro mayhaṃ, pabbajiṃsu mayā saha;

Uruveḷāyaṃ māpetvā, assamaṃ nivasiṃ ahaṃ.

286.

‘‘Kassapo nāma gottena, uruveḷanivāsiko [uruveḷāya nivasiṃ (syā.)];

Tato me āsi paññatti, uruveḷakassapo iti.

287.

‘‘Nadīsakāse bhātā me, nadīkassapasavhayo;

Āsī sakāsanāmena, gayāyaṃ gayākassapo.

288.

‘‘Dve satāni kaniṭṭhassa, tīṇi majjhassa bhātuno;

Mama pañca satānūnā, sissā sabbe mamānugā.

289.

‘‘Tadā upecca maṃ buddho, katvāna vividhāni me [katvā nānāvidhāni me (sī.)];

Pāṭihīrāni lokaggo, vinesi narasārathi.

290.

‘‘Sahassaparivārena, ahosiṃ ehibhikkhuko;

Teheva saha sabbehi, arahattamapāpuṇiṃ.

291.

‘‘Te cevaññe ca bahavo, sissā maṃ parivārayuṃ;

Sāsituñca samatthohaṃ, tato maṃ isisattamo.

292.

‘‘Mahāparisabhāvasmiṃ , etadagge ṭhapesi maṃ;

Aho buddhe kataṃ kāraṃ, saphalaṃ me ajāyatha.

293.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

294.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

295.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uruveḷakassapo thero imā gāthāyo

Abhāsitthāti.

Uruveḷakassapattherassāpadānaṃ aṭṭhamaṃ.

9. Rādhattheraapadānaṃ

296.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

297.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

298.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

299.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

300.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

301.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

302.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo mantapāragū;

Upecca taṃ naravaraṃ, assosiṃ dhammadesanaṃ.

303.

‘‘Paññapentaṃ mahāvīraṃ, parisāsu visāradaṃ;

Paṭibhāneyyakaṃ bhikkhuṃ, etadagge vināyakaṃ.

304.

‘‘Tadāhaṃ kāraṃ katvāna, sasaṅghe lokanāyake;

Nipacca sirasā pāde, taṃ ṭhānaṃ abhipatthayiṃ.

305.

‘‘Tato maṃ bhagavā āha, siṅgīnikkhasamappabho;

Sarena rajanīyena, kilesamalahārinā.

306.

‘‘‘Sukhī bhavassu dīghāyu, sijjhatu paṇidhī tava;

Sasaṅghe me kataṃ kāraṃ, atīva vipulaṃ tayā.

307.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

308.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Rādhoti nāmadheyyena, hessati satthu sāvako.

309.

‘‘‘Sa te hetuguṇe tuṭṭho, sakyaputto narāsabho [idaṃ pādadvayaṃ syāmamūle natthī];

Paṭibhāneyyakānaggaṃ, paññapessati nāyako’.

310.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricariṃ, sato paññāsamāhito.

311.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

312.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

313.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.

314.

‘‘Pacchime bhave sampatte, giribbajapuruttame;

Jāto vippakule niddhe, vikalacchādanāsane.

315.

‘‘Kaṭacchubhikkhaṃ pādāsiṃ, sāriputtassa tādino;

Yadā jiṇṇo ca vuddho ca, tadārāmamupāgamiṃ.

316.

‘‘Pabbajati na maṃ koci [pabbājenti na maṃ keci (sī. syā pī.)], jiṇṇadubbalathāmakaṃ;

Tena dīno vivaṇṇaṅgo [vivaṇṇako (ka.)], soko cāsiṃ tadā ahaṃ.

317.

‘‘Disvā mahākāruṇiko, mamamāha [mamāha so (sī.), mamāha ca (pī.)] mahāmuni;

‘Kimatthaṃ puttasokaṭṭo, brūhi te cittajaṃ rujaṃ’.

318.

‘‘‘Pabbajjaṃ na labhe vīra, svākkhāte tava sāsane;

Tena sokena dīnosmi, saraṇaṃ hohi nāyaka’.

319.

‘‘Tadā bhikkhū samānetvā, apucchi munisattamo;

‘Imassa adhikāraṃ ye, saranti byāharantu te’.

320.

‘‘Sāriputto tadāvoca, ‘kāramassa sarāmahaṃ;

Kaṭacchubhikkhaṃ dāpesi, piṇḍāya carato mama’.

321.

‘‘‘Sādhu sādhu kataññūsi, sāriputta imaṃ tuvaṃ;

Pabbājehi dijaṃ vuḍḍhaṃ, hessatājāniyo ayaṃ’.

322.

‘‘Tato alatthaṃ pabbajjaṃ, kammavācopasampadaṃ;

Na cireneva kālena, pāpuṇiṃ āsavakkhayaṃ.

323.

‘‘Sakkaccaṃ munino vākyaṃ, suṇāmi mudito yato;

Paṭibhāneyyakānaggaṃ, tato maṃ ṭhapayī jino.

324.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

325.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

326.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo

Abhāsitthāti.

Rādhattherassāpadānaṃ navamaṃ.

10. Mogharājattheraapadānaṃ

327.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

328.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

329.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

330.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

331.

‘‘Ratanānaṭṭhapaññāsaṃ , uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

332.

‘‘Vassasatasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

333.

‘‘Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;

Parakammāyane yutto, natthi me kiñci saṃdhanaṃ.

334.

‘‘Paṭikkamanasālāyaṃ, vasanto katabhūmiyaṃ;

Aggiṃ ujjālayiṃ tattha, daḷhaṃ kaṇhāsi sā [kaṇhā siyā (sī. pī.), ḍayhakaṇhā silā (syā.)] hī.

335.

‘‘Tadā parisatiṃ nātho, catusaccapakāsako;

Sāvakaṃ sampakittesi, lūkhacīvaradhārakaṃ.

336.

‘‘Tassa tamhi guṇe tuṭṭho, paṇipacca [patipajja (syā.)] tathāgataṃ;

Lūkhacīvaradhāraggaṃ, patthayiṃ ṭhānamuttamaṃ.

337.

‘‘Tadā avoca bhagavā, sāvake padumuttaro;

‘Passathetaṃ purisakaṃ, kucelaṃ tanudehakaṃ.

338.

‘‘‘Pītippasannavadanaṃ , saddhādhanasamanvitaṃ [saddhāsnehasamanvataṃ (ka.)];

Udaggatanujaṃ haṭṭhaṃ, acalaṃ sālapiṇḍitaṃ.

339.

‘‘‘Eso pattheti taṃ ṭhānaṃ, saccasenassa bhikkhuno;

Lūkhacīvaradhārissa, tassa vaṇṇasitāsayo [vaṇṇagatāsayo (sī. syā. pī.)].

340.

‘‘Taṃ sutvā mudito hutvā, nipacca sirasā jinaṃ;

Yāvajīvaṃ subhaṃ kammaṃ, karitvā jinasāsane.

341.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.

342.

‘‘Paṭikkamanasālāyaṃ, bhūmidāhakakammunā;

Samasahassaṃ niraye, adayhiṃ vedanāṭṭito.

343.

‘‘Tena kammāvasesena, pañca jātisatānihaṃ;

Manusso kulajo hutvā, jātiyā lakkhaṇaṅkito.

344.

‘‘Pañca jātisatāneva, kuṭṭharogasamappito;

Mahādukkhaṃ anubhaviṃ, tassa kammassa vāhasā.

345.

‘‘Imasmiṃ bhaddake kappe, upariṭṭhaṃ yasassinaṃ;

Piṇḍapātena tappesiṃ, pasannamānaso ahaṃ.

346.

‘‘Tena kammavisesena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

347.

‘‘Pacchime bhave sampatte, ajāyiṃ khattiye kule;

Pituno accayenāhaṃ, mahārajjasamappito.

348.

‘‘Kuṭṭharogādhibhūtohaṃ, na ratiṃ na sukhaṃ labhe;

Moghaṃ rajjaṃ sukhaṃ yasmā, mogharājā tato ahaṃ.

349.

‘‘Kāyassa dosaṃ disvāna, pabbajiṃ anagāriyaṃ;

Bāvarissa dijaggassa, sissattaṃ ajjhupāgamiṃ.

350.

‘‘Mahatā parivārena, upecca naranāyakaṃ;

Apucchiṃ nipuṇaṃ pañhaṃ, taṃ vīraṃ vādisūdanaṃ.

351.

‘‘‘Ayaṃ loko paro loko, brahmaloko sadevako;

Diṭṭhiṃ no [diṭṭhā no (sī.), diṭṭhaṃ no (pī.), diṭṭhiṃ te (syā.)] nābhijānāmi, gotamassa yasassino.

352.

‘‘‘Evābhikkantadassāviṃ , atthi pañhena āgamaṃ;

Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati’.

353.

‘‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ uhacca, evaṃ maccutaro siyā.

354.

‘‘‘Evaṃ lokaṃ avekkhantaṃ, maccurājā na passati’;

Iti maṃ abhaṇi buddho, sabbarogatikicchako.

355.

‘‘Saha gāthāvasānena, kesamassuvivajjito;

Kāsāvavatthavasano, āsiṃ bhikkhu tathārahā.

356.

‘‘Saṅghikesu vihāresu, na vasiṃ rogapīḷito;

Mā vihāro padussīti, vātarogehi pīḷito [vācāyābhisupīḷito (syā. pī.), vātarogī supīḷito (ka.)].

357.

‘‘Saṅkārakūṭā āhitvā, susānā rathikāhi ca;

Tato saṅghāṭiṃ karitvā, dhārayiṃ lūkhacīvaraṃ.

358.

‘‘Mahābhisakko tasmiṃ me, guṇe tuṭṭho vināyako;

Lūkhacīvaradhārīnaṃ, etadagge ṭhapesi maṃ.

359.

‘‘Puññapāpaparikkhīṇo, sabbarogavivajjito;

Sikhīva anupādāno, nibbāyissamanāsavo.

360.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

361.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

362.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo

Abhāsitthāti.

Mogharājattherassāpadānaṃ dasamaṃ.

Kaccāyanavaggo catupaññāsamo.

Tassuddānaṃ –

Kaccāno vakkalī thero, mahākappinasavhayo;

Dabbo kumāranāmo ca, bāhiyo koṭṭhiko vasī.

Uruveḷakassapo rādho, mogharājā ca paṇḍito;

Tīṇi gāthāsatānettha, bāsaṭṭhi ceva piṇḍitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app