44. Ekavihārivaggo

open all | close all

1. Ekavihārikattheraapadānaṃ

1.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

2.

‘‘Nippapañco nirālambo, ākāsasamamānaso;

Suññatābahulo tādī, animittarato vasī.

3.

‘‘Asaṅgacitto nikleso [nillepo (syā. ka.)], asaṃsaṭṭho kule gaṇe;

Mahākāruṇiko vīro, vinayopāyakovido.

4.

‘‘Uyyutto parakiccesu, vinayanto sadevake;

Nibbānagamanaṃ maggaṃ, gatiṃ paṅkavisosanaṃ.

5.

‘‘Amataṃ paramassādaṃ, jarāmaccunivāraṇaṃ;

Mahāparisamajjhe so, nisinno lokatārako.

6.

‘‘Karavīkaruto [karavīkarudo (syā. pī. ka.)] nātho, brahmaghoso tathāgato;

Uddharanto mahāduggā, vippanaṭṭhe anāyake.

7.

‘‘Desento virajaṃ dhammaṃ, diṭṭho me lokanāyako;

Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ.

8.

‘‘Pabbajitvā tadāpāhaṃ, cintento jinasāsanaṃ;

Ekakova vane ramme, vasiṃ saṃsaggapīḷito.

9.

‘‘Sakkāyavūpakāso me, hetubhūto mamābhavī [mamāgamī (syā. pī.)];

Manaso vūpakāsassa, saṃsaggabhayadassino.

10.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

11.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

12.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekavihāriko thero imā gāthāyo

Abhāsitthāti.

Ekavihārikattherassāpadānaṃ paṭhamaṃ.

2. Ekasaṅkhiyattheraapadānaṃ

13.

‘‘Vipassino bhagavato, mahābodhimaho ahu;

Mahājanā samāgamma, pūjenti bodhimuttamaṃ.

14.

‘‘Na hi taṃ orakaṃ maññe, buddhaseṭṭho bhavissati;

Yassāyaṃ īdisā bodhi, pūjanīyā [īdiso bodhi, pūjanīyo (syā.)] ca satthuno.

15.

‘‘Tato saṅkhaṃ gahetvāna, bodhirukkhamupaṭṭhahiṃ;

Dhamanto sabbadivasaṃ, avandiṃ bodhimuttamaṃ.

16.

‘‘Āsannake kataṃ kammaṃ, devalokaṃ apāpayī;

Kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.

17.

‘‘Saṭṭhituriyasahassāni , tuṭṭhahaṭṭhā pamoditā;

Sadā mayhaṃ upaṭṭhanti, buddhapūjāyidaṃ phalaṃ.

18.

‘‘Ekasattatime kappe, rājā āsiṃ sudassano;

Cāturanto vijitāvī, jambumaṇḍassa issaro.

19.

‘‘Tato aṅgasatā turiyā [tūrā (sī. ka.)], parivārenti maṃ sadā;

Anubhomi sakaṃ kammaṃ, upaṭṭhānassidaṃ phalaṃ.

20.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Mātukucchigatassāpi, vajjare bheriyo sadā.

21.

‘‘Upaṭṭhitvāna sambuddhaṃ, anubhutvāna sampadā;

Sivaṃ sukhemaṃ amataṃ, pattomhi acalaṃ padaṃ.

22.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

24.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo

Abhāsitthāti.

Ekasaṅkhiyattherassāpadānaṃ dutiyaṃ.

3. Pāṭihīrasaññakattheraapadānaṃ

26.

‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Vasīsatasahassehi, nagaraṃ pāvisī tadā.

27.

‘‘Nagaraṃ pavisantassa, upasantassa tādino;

Ratanāni pajjotiṃsu [panādiṃsu (pī.)], nigghoso āsi tāvade.

28.

‘‘Buddhassa ānubhāvena, bherī vajjumaghaṭṭitā;

Sayaṃ vīṇā pavajjanti, buddhassa pavisato puraṃ.

29.

‘‘Buddhaseṭṭhaṃ namassāmi [na passāmi (sī.)], padumuttaramahāmuniṃ;

Pāṭihīrañca passitvā, tattha cittaṃ pasādayiṃ.

30.

‘‘Aho buddho aho dhammo, aho no satthusampadā;

Acetanāpi turiyā, sayameva pavajjare.

31.

‘‘Satasahassito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

32.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

33.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāṭihīrasaññako thero imā gāthāyo

Abhāsitthāti.

Pāṭihīrasaññakattherassāpadānaṃ tatiyaṃ.

4. Ñāṇatthavikattheraapadānaṃ

35.

‘‘Kaṇikāraṃva jalitaṃ, dīparukkhaṃva jotitaṃ;

Kañcanaṃva virocantaṃ, addasaṃ dvipaduttamaṃ.

36.

‘‘Kamaṇḍaluṃ ṭhapetvāna, vākacīrañca kuṇḍikaṃ;

Ekaṃsaṃ ajinaṃ katvā, buddhaseṭṭhaṃ thaviṃ ahaṃ.

37.

‘‘‘Tamandhakāraṃ vidhamaṃ, mohajālasamākulaṃ;

Ñāṇālokaṃ dassetvāna, nittiṇṇosi mahāmuni.

38.

‘‘‘Samuddharasimaṃ lokaṃ, sabbāvantamanuttaraṃ;

Ñāṇe te upamā natthi, yāvatājagatogati [yāvatā ca gatogati (pī. ka.)].

39.

‘‘‘Tena ñāṇena sabbaññū, iti buddho pavuccati;

Vandāmi taṃ mahāvīraṃ, sabbaññutamanāvaraṃ’.

40.

‘‘Satasahassito kappe, buddhaseṭṭhaṃ thaviṃ ahaṃ;

Duggatiṃ nābhijānāmi, ñāṇatthavāyidaṃ phalaṃ;

41.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;

42.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo

Abhāsitthāti.

Ñāṇatthavikattherassāpadānaṃ catutthaṃ.

5. Ucchukhaṇḍikattheraapadānaṃ

44.

‘‘Nagare bandhumatiyā, dvārapālo ahosahaṃ;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

45.

‘‘Ucchukhaṇḍikamādāya, buddhaseṭṭhassadāsahaṃ;

Pasannacitto sumano, vipassissa mahesino.

46.

‘‘Ekanavutito kappe, yaṃ ucchumadadiṃ tadā;

Duggatiṃ nābhijānāmi, ucchukhaṇḍassidaṃ phalaṃ.

47.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

48.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ucchukhaṇḍiko thero imā gāthāyo

Abhāsitthāti.

Ucchukhaṇḍikattherassāpadānaṃ pañcamaṃ.

6. Kaḷambadāyakattheraapadānaṃ

50.

‘‘Romaso nāma sambuddho, vasate pabbatantare;

Kaḷambaṃ tassa pādāsiṃ, pasanno sehi pāṇibhi.

51.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, kaḷambassa idaṃ phalaṃ.

52.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

53.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaḷambadāyako thero imā gāthāyo

Abhāsitthāti.

Kaḷambadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Ambāṭakadāyakattheraapadānaṃ

55.

‘‘Vipine buddhaṃ disvāna, sayambhuṃ aparājitaṃ;

Ambāṭakaṃ gahetvāna, sayambhussa adāsahaṃ.

56.

‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

57.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

58.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

59.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo

Abhāsitthāti.

Ambāṭakadāyakattherassāpadānaṃ sattamaṃ.

8. Harītakadāyakattheraapadānaṃ

60.

‘‘Harītakaṃ āmalakaṃ, ambajambuvibhītakaṃ;

Kolaṃ bhallātakaṃ billaṃ, sayameva harāmahaṃ.

61.

‘‘Disvāna pabbhāragataṃ, jhāyiṃ jhānarataṃ muniṃ;

Ābādhena āpīḷentaṃ, adutīyaṃ mahāmuniṃ.

62.

‘‘Harītakaṃ gahetvāna, sayambhussa adāsahaṃ;

Khādamattamhi bhesajje, byādhi passambhi [passaddhi (ka.)] tāvade.

63.

‘‘Pahīnadaratho buddho, anumodamakāsi me;

‘Bhesajjadāneniminā, byādhivūpasamena ca.

64.

‘‘‘Devabhūto manusso vā, jāto vā aññajātiyā;

Sabbattha sukhito hotu, mā ca te byādhimāgamā’.

65.

‘‘Idaṃ vatvāna sambuddho, sayambhū aparājito;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

66.

‘‘Yato harītakaṃ dinnaṃ, sayambhussa mahesino;

Imaṃ jātiṃ upādāya, byādhi me nupapajjatha.

67.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Tisso vijjā sacchikatā, kataṃ buddhassa sāsanaṃ.

68.

‘‘Catunnavutito kappe, bhesajjamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

69.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

70.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

71.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā harītakadāyako thero imā gāthāyo

Abhāsitthāti.

Harītakadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Ambapiṇḍiyattheraapadānaṃ

72.

‘‘Hatthirājā tadā āsiṃ, īsādanto uruḷhavā;

Vicaranto brahāraññe, addasaṃ lokanāyakaṃ.

73.

‘‘Ambapiṇḍaṃ gahetvāna, adāsiṃ satthuno ahaṃ;

Paṭiggaṇhi mahāvīro, siddhattho lokanāyako.

74.

‘‘Mama nijjhāyamānassa, paribhuñji tadā jino;

Tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.

75.

‘‘Tato ahaṃ cavitvāna, cakkavattī ahosahaṃ;

Eteneva upāyena, anubhutvāna sampadā.

76.

‘‘Padhānapahitattohaṃ, upasanto nirūpadhi;

Sabbāsave pariññāya, viharāmi anāsavo.

77.

‘‘Catunnavutito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

78.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

79.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

80.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo

Abhāsitthāti.

Ambapiṇḍiyattherassāpadānaṃ navamaṃ.

10. Ambaphaliyattheraapadānaṃ

81.

‘‘Padumuttarabuddhassa , lokajeṭṭhassa tādino;

Piṇḍāya vicarantassa, dhārato uttamaṃ yasaṃ.

82.

‘‘Aggaphalaṃ gahetvāna, vippasannena cetasā;

Dakkhiṇeyyassa vīrassa, adāsiṃ satthuno ahaṃ.

83.

‘‘Tena kammena dvipadinda [dipadinda (sī. syā. pī.)], lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

84.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.

85.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

86.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

87.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambaphaliyo thero imā gāthāyo abhāsitthāti;

Ambaphaliyattherassāpadānaṃ dasamaṃ.

Ekavihārivaggo catucattālīsamo.

Tassuddānaṃ –

Thero ekavihārī ca, saṅkhiyo pāṭihīrako;

Thaviko ucchukhaṇḍī ca, kaḷambaambāṭakado.

Harītakambapiṇḍī ca, ambado dasamo yati;

Chaḷasīti ca gāthāyo, gaṇitāyo vibhāvibhi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app