55. Bhaddiyavaggo

open all | close all

1. Lakuṇḍabhaddiyattheraapadānaṃ

1.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

2.

‘‘Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahaddhano;

Jaṅghāvihāraṃ vicaraṃ, saṅghārāmaṃ agacchahaṃ.

3.

‘‘Tadā so lokapajjoto, dhammaṃ desesi nāyako;

Mañjussarānaṃ pavaraṃ, sāvakaṃ abhikittayi.

4.

‘‘Taṃ sutvā mudito hutvā, kāraṃ katvā mahesino;

Vanditvā satthuno pāde, taṃ ṭhānamabhipatthayiṃ.

5.

‘‘Tadā buddho viyākāsi, saṅghamajjhe vināyako;

‘Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

6.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

7.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Bhaddiyo nāma nāmena, hessati satthu sāvako’.

8.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

9.

‘‘Dvenavute ito kappe, phusso uppajji nāyako;

Durāsado duppasaho, sabbalokuttamo jino.

10.

‘‘Caraṇena ca sampanno, brahā uju patāpavā;

Hitesī sabbasattānaṃ [sabbapāṇīnaṃ (sī.)], bahuṃ mocesi bandhanā.

11.

‘‘Nandārāmavane tassa, ahosiṃ phussakokilo [pussakokilo (sī. syā.)];

Gandhakuṭisamāsanne, ambarukkhe vasāmahaṃ.

12.

‘‘Tadā piṇḍāya gacchantaṃ, dakkhiṇeyyaṃ jinuttamaṃ;

Disvā cittaṃ pasādetvā, mañjunābhinikūjahaṃ [mañjunādena kūjahaṃ (sī. pī.)].

13.

‘‘Rājuyyānaṃ tadā gantvā, supakkaṃ kanakattacaṃ;

Ambapiṇḍaṃ gahetvāna, sambuddhassopanāmayiṃ.

14.

‘‘Tadā me cittamaññāya, mahākāruṇiko jino;

Upaṭṭhākassa hatthato, pattaṃ paggaṇhi nāyako.

15.

‘‘Adāsiṃ haṭṭhacittohaṃ [tuṭṭhacittohaṃ (sī.)], ambapiṇḍaṃ mahāmune;

Patte pakkhippa pakkhehi, pañjaliṃ [pakkhehañjaliṃ (sī.)] katvāna mañjunā.

16.

‘‘Sarena rajanīyena, savanīyena vaggunā;

Vassanto buddhapūjatthaṃ, nīḷaṃ [niddaṃ (syā. pī.)] gantvā nipajjahaṃ.

17.

‘‘Tadā muditacittaṃ maṃ, buddhapemagatāsayaṃ;

Sakuṇagghi upāgantvā, ghātayī duṭṭhamānaso.

18.

‘‘Tato cutohaṃ tusite, anubhotvā mahāsukhaṃ;

Manussayonimāgacchiṃ, tassa kammassa vāhasā.

19.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

20.

‘‘Sāsanaṃ jotayitvā so, abhibhuyya kutitthiye;

Vinayitvāna veneyye, nibbuto so sasāvako.

21.

‘‘Nibbute tamhi lokagge, pasannā janatā bahū;

Pūjanatthāya buddhassa, thūpaṃ kubbanti satthuno.

22.

‘‘‘Sattayojanikaṃ thūpaṃ, sattaratanabhūsitaṃ;

Karissāma mahesissa’, iccevaṃ mantayanti te.

23.

‘‘Kikino kāsirājassa, tadā senāya nāyako;

Hutvāhaṃ appamāṇassa, pamāṇaṃ cetiye vadiṃ.

24.

‘‘Tadā te mama vākyena, cetiyaṃ yojanuggataṃ;

Akaṃsu naravīrassa, nānāratanabhūsitaṃ.

25.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

26.

‘‘Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

27.

‘‘Purappavese sugataṃ, disvā vimhitamānaso;

Pabbajitvāna na ciraṃ, arahattamapāpuṇiṃ.

28.

‘‘Cetiyassa pamāṇaṃ yaṃ, akariṃ tena kammunā;

Lakuṇḍakasarīrohaṃ, jāto paribhavāraho.

29.

‘‘Sarena madhurenāhaṃ, pūjitvā isisattamaṃ;

Mañjussarānaṃ bhikkhūnaṃ, aggattamanupāpuṇiṃ.

30.

‘‘Phaladānena buddhassa, guṇānussaraṇena ca;

Sāmaññaphalasampanno, viharāmi anāsavo.

31.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

32.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

33.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā lakuṇḍabhaddiyo thero imā gāthāyo

Abhāsitthāti.

Lakuṇḍabhaddiyattherassāpadānaṃ paṭhamaṃ.

2. Kaṅkhārevatattheraapadānaṃ

34.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

35.

‘‘Sīhahanu brahmagiro, haṃsadundubhinissano [haṃsadundubhinissaro (sī.) … nissavano (pī.) … sāvano (syā.)];

Nāgavikkantagamano, candasūrādikappabho.

36.

‘‘Mahāmatī mahāvīro, mahājhāyī mahābalo [mahāgati (syā.), mahāhito (pī.)];

Mahākāruṇiko nātho, mahātamapanūdano [mahātamavidhaṃsano (syā.), mahātamanisūdano (pī.)].

37.

‘‘Sa kadāci tilokaggo, veneyyaṃ vinayaṃ bahuṃ [veneyye viniyaṃ bahū (sī.)];

Dhammaṃ desesi sambuddho, sattāsayavidū muni.

38.

‘‘Jhāyiṃ jhānarataṃ vīraṃ, upasantaṃ anāvilaṃ;

Vaṇṇayanto parisatiṃ, tosesi [toseti (syā. pī. ka.)] janataṃ jino.

39.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;

Dhammaṃ sutvāna mudito, taṃ ṭhānamabhipatthayiṃ.

40.

‘‘Tadā jino viyākāsi, saṅghamajjhe vināyako;

‘Mudito hohi tvaṃ brahme, lacchase taṃ manorathaṃ.

41.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

42.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Revato nāma nāmena, hessati satthu sāvako’.

43.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

44.

‘‘Pacchime ca bhave dāni, jātohaṃ koliye pure;

Khattiye kulasampanne, iddhe phīte mahaddhane.

45.

‘‘Yadā kapilavatthusmiṃ, buddho dhammamadesayi;

Tadā pasanno sugate, pabbajiṃ anagāriyaṃ.

46.

‘‘Kaṅkhā me bahulā āsi, kappākappe tahiṃ tahiṃ;

Sabbaṃ taṃ vinayī buddho, desetvā dhammamuttamaṃ.

47.

‘‘Tatohaṃ tiṇṇasaṃsāro, sadā jhānasukhe rato;

Viharāmi tadā buddho, maṃ disvā etadabravi.

48.

‘‘‘Yā kāci kaṅkhā idha vā huraṃ vā, sakavediyā vā paravediyā vā;

Ye jhāyino tā pajahanti sabbā, ātāpino brahmacariyaṃ carantā’.

49.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova kilese jhāpayiṃ mama.

50.

‘‘Tato jhānarataṃ disvā, buddho lokantagū muni;

Jhāyīnaṃ bhikkhūnaṃ aggo, paññāpeti mahāmati.

51.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

52.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

53.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaṅkhārevato thero imā gāthāyo

Abhāsitthāti.

Kaṅkhārevatattherassāpadānaṃ dutiyaṃ.

3. Sīvalittheraapadānaṃ

54.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

55.

‘‘Sīlaṃ tassa asaṅkheyyaṃ, samādhi vajirūpamo;

Asaṅkheyyaṃ ñāṇavaraṃ, vimutti ca anopamā.

56.

‘‘Manujāmaranāgānaṃ, brahmānañca samāgame;

Samaṇabrāhmaṇākiṇṇe, dhammaṃ desesi nāyako.

57.

‘‘Sasāvakaṃ mahālābhiṃ, puññavantaṃ jutindharaṃ;

Ṭhapesi etadaggamhi, parisāsu visārado.

58.

‘‘Tadāhaṃ khattiyo āsiṃ, nagare haṃsasavhaye;

Sutvā jinassa taṃ vākyaṃ, sāvakassa guṇaṃ bahuṃ.

59.

‘‘Nimantayitvā sattāhaṃ, bhojayitvā sasāvakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.

60.

‘‘Tadā maṃ vinataṃ pāde, disvāna purisāsabho;

Sarena mahatā vīro [sussarena mahāvīro (sī. pī.)], idaṃ vacanamabravi.

61.

‘‘‘Tato jinassa vacanaṃ, sotukāmā mahājanā;

Devadānavagandhabbā, brahmāno ca mahiddhikā’.

62.

‘‘Samaṇabrāhmaṇā ceva, namassiṃsu katañjalī;

‘Namo te purisājañña, namo te purisuttama.

63.

‘‘‘Khattiyena mahādānaṃ, dinnaṃ sattāhikampi vo [sattahikaṃ mi vo (sī.), sattahikādhikaṃ (syā.), sattahikaṃ vibho (pī.)];

Sotukāmā phalaṃ tassa, byākarohi mahāmune’.

64.

‘‘Tato avoca bhagavā, ‘suṇātha mama bhāsitaṃ;

Appameyyamhi buddhamhi, sasaṅghamhi patiṭṭhitā [saṃghamhi suppatiṭṭhitā (sī. pī.)].

65.

‘‘‘Dakkhiṇā tāya [dakkhiṇādāya (syā. pī.)] ko vattā, appameyyaphalā hi sā;

Api ce sa mahābhogo, ṭhānaṃ pattheti uttamaṃ.

66.

‘‘‘Lābhī vipulalābhānaṃ, yathā bhikkhu sudassano;

Tathāhampi bhaveyyanti, lacchase taṃ anāgate.

67.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

68.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sīvali nāma nāmena, hessati satthu sāvako’.

69.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.

70.

‘‘Ekanavutito kappe, vipassī lokanāyako;

Uppajji cārudassano, sabbadhammavipassako.

71.

‘‘Tadāhaṃ bandhumatiyaṃ, kulassaññatarassa ca;

Dayito passito ceva, āsiṃ kammantavāvaṭo [kammantabyāvaṭo (sī. syā. ka.)].

72.

‘‘Tadā aññataro pūgo, vipassissa mahesino;

Parivesaṃ akārayi, mahantamativissutaṃ.

73.

‘‘Niṭṭhite ca mahādāne, daduṃ khajjakasañhitaṃ;

Navaṃ dadhiṃ madhuñceva, vicinaṃ neva addasuṃ.

74.

‘‘Tadāhaṃ taṃ gahetvāna, navaṃ dadhiṃ madhumpi ca;

Kammassāmigharaṃ gacchiṃ, tamesantā mamaddasuṃ.

75.

‘‘Sahassamapi datvāna, nālabhiṃsu ca taṃ dvayaṃ;

Tatohaṃ evaṃ cintesiṃ, ‘netaṃ hessati orakaṃ.

76.

‘‘‘Yathā ime janā sabbe, sakkaronti tathāgataṃ;

Ahampi kāraṃ kassāmi, sasaṅghe lokanāyake’.

77.

‘‘Tadāhamevaṃ cintetvā, dadhiṃ madhuñca ekato;

Madditvā lokanāthassa, sasaṅghassa adāsahaṃ.

78.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

79.

‘‘Punāhaṃ bārāṇasiyaṃ, rājā hutvā mahāyaso;

Sattukassa tadā duṭṭho, dvārarodhamakārayiṃ.

80.

‘‘Tadā tapassino ruddhā, ekāhaṃ rakkhitā ahuṃ;

Tato tassa vipākena, pāpatiṃ [pāpiṭṭhaṃ (syā.) pāpattaṃ (ka.)] nirayaṃ bhusaṃ.

81.

‘‘Pacchime ca bhave dāni, jātohaṃ koliye pure;

Suppavāsā ca me mātā, mahāli licchavī pitā.

82.

‘‘Khattiye puññakammena, dvārarodhassa vāhasā;

Satta vassāni nivasiṃ, mātukucchimhi dukkhito.

83.

‘‘Sattāhaṃ dvāramūḷhohaṃ, mahādukkhasamappito;

Mātā me chandadānena, evaṃ āsi sudukkhitā.

84.

‘‘Suvatthitohaṃ nikkhanto, buddhena anukampito;

Nikkhantadivaseyeva, pabbajiṃ anagāriyaṃ.

85.

‘‘Upajjhā sāriputto me, moggallāno mahiddhiko;

Kese oropayanto me, anusāsi mahāmati.

86.

‘‘Kesesu chijjamānesu, arahattamapāpuṇiṃ;

Devā nāgā manussā ca, paccaye upanenti me.

87.

‘‘Padumuttaranāthañca, vipassiñca vināyakaṃ;

Yaṃ pūjayiṃ pamudito, paccayehi visesato.

88.

‘‘Tato tesaṃ visesena, kammānaṃ vipuluttamaṃ;

Lābhaṃ labhāmi sabbattha, vane gāme jale thale.

89.

‘‘Revataṃ dassanatthāya, yadā yāti vināyako;

Tiṃsabhikkhusahassehi, saha lokagganāyako.

90.

‘‘Tadā devopaṇītehi, mamatthāya mahāmati;

Paccayehi mahāvīro, sasaṅgho lokanāyako.

91.

‘‘Upaṭṭhito mayā buddho, gantvā revatamaddasa;

Tato jetavanaṃ gantvā, etadagge ṭhapesi maṃ.

92.

‘‘‘Lābhīnaṃ sīvali aggo, mama sissesu bhikkhavo’;

Sabbalokahito satthā, kittayī parisāsu maṃ.

93.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

94.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

95.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīvalithero imā gāthāyo

Abhāsitthāti.

Sīvalittherassāpadānaṃ tatiyaṃ.

4. Vaṅgīsattheraapadānaṃ

96.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

97.

‘‘Yathāpi sāgare ūmi, gagane viya tārakā;

Evaṃ pāvacanaṃ tassa, arahantehi cittitaṃ.

98.

‘‘Sadevāsuranāgehi, manujehi purakkhato;

Samaṇabrāhmaṇākiṇṇe, janamajjhe jinuttamo.

99.

‘‘Pabhāhi anurañjanto, loke [lokaṃ (sī.)] lokantagū jino;

Vacanena vibodhento, veneyyapadumāni so.

100.

‘‘Vesārajjehi sampanno, catūhi purisuttamo;

Pahīnabhayasārajjo, khemappatto visārado.

101.

‘‘Āsabhaṃ pavaraṃ ṭhānaṃ, buddhabhūmiñca kevalaṃ;

Paṭijānāti lokaggo, natthi sañcodako kvaci.

102.

‘‘Sīhanādamasambhītaṃ, nadato tassa tādino;

Devo naro vā brahmā vā, paṭivattā na vijjati.

103.

‘‘Desento pavaraṃ dhammaṃ, santārento sadevakaṃ;

Dhammacakkaṃ pavatteti, parisāsu visārado.

104.

‘‘Paṭibhānavataṃ aggaṃ, sāvakaṃ sādhusammataṃ;

Guṇaṃ bahuṃ pakittetvā, etadagge ṭhapesi taṃ.

105.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo sādhusammato;

Sabbavedavidū jāto, vāgīso vādisūdano.

106.

‘‘Upecca taṃ mahāvīraṃ, sutvāhaṃ dhammadesanaṃ;

Pītivaraṃ paṭilabhiṃ, sāvakassa guṇe rato.

107.

‘‘Nimantetvāva sugataṃ, sasaṅghaṃ lokanandanaṃ;

Sattāhaṃ bhojayitvāhaṃ, dussehacchādayiṃ tadā.

108.

‘‘Nipacca sirasā pāde, katokāso katañjalī;

Ekamantaṃ ṭhito haṭṭho, santhaviṃ jinamuttamaṃ.

109.

‘‘‘Namo te vādimaddana [vādisaddula (sī. pī.), vādisūdana (syā.)], namo te isisattama [purisuttama (sī. pī.)];

Namo te sabbalokagga, namo te abhayaṅkara.

110.

‘‘‘Namo te māramathana [māramasana (aṭṭha.)], namo te diṭṭhisūdana;

Namo te santisukhada, namo te saraṇaṅkara.

111.

‘‘‘Anāthānaṃ bhavaṃ nātho, bhītānaṃ abhayappado;

Vissāmabhūmi [vissāsaṃ bhūmi (syā.), vissānabhūmi (pī.)] santānaṃ, saraṇaṃ saraṇesinaṃ’.

112.

‘‘Evamādīhi sambuddhaṃ, santhavitvā mahāguṇaṃ;

Avocaṃ vādisūdassa [vādisūrassa (sī. syā. pī.)], gatiṃ pappomi bhikkhuno.

113.

‘‘Tadā avoca bhagavā, anantapaṭibhānavā;

‘Yo so buddhaṃ abhojesi, sattāhaṃ sahasāvakaṃ.

114.

‘‘‘Guṇañca me pakittesi, pasanno sehi pāṇibhi;

Eso patthayate ṭhānaṃ, vādisūdassa bhikkhuno.

115.

‘‘‘Anāgatamhi addhāne, lacchase taṃ manorathaṃ;

Devamānusasampattiṃ, anubhotvā anappakaṃ.

116.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

117.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Vaṅgīso nāma nāmena, hessati satthu sāvako’.

118.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Paccayehi upaṭṭhāsiṃ, mettacitto tathāgataṃ.

119.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tusitaṃ [tāvatiṃsaṃ (syā.)] agamāsahaṃ.

120.

‘‘Pacchime ca bhave dāni, jāto vippakule [paribbājakule (sī. syā. pī.)] ahaṃ;

Paccājāto [sampatto ca (ka.)] yadā āsiṃ, jātiyā sattavassiko.

121.

‘‘Sabbavedavidū jāto, vādasatthavisārado;

Vādissaro [vaggussaro (syā. pī.)] cittakathī, paravādappamaddano.

122.

‘‘Vaṅge jātoti vaṅgīso, vacane issaroti vā;

Vaṅgīso iti me nāmaṃ, abhavī lokasammataṃ.

123.

‘‘Yadāhaṃ viññutaṃ patto, ṭhito paṭhamayobbane;

Tadā rājagahe ramme, sāriputtamahaddasaṃ [mathaddasaṃ (sī. pī.), ca addasaṃ (syā.)].

Pañcavīsatimaṃ bhāṇavāraṃ.

124.

‘‘Piṇḍāya vicarantaṃ taṃ, pattapāṇiṃ susaṃvutaṃ;

Alolakkhiṃ mitabhāṇiṃ, yugamattaṃ nidakkhitaṃ [nirikkhataṃ (sī. pī.), udikkhataṃ (syā.)].

125.

‘‘Taṃ disvā vimhito hutvā, avocaṃ mamanucchavaṃ [mananucchavaṃ (sī. syā.)];

Kaṇikāraṃva nicitaṃ [kaṇikāraparicitaṃ (pī.), khaṇikaṃ ṭhānaracitaṃ (sī.)], cittaṃ gāthāpadaṃ ahaṃ.

126.

‘‘Ācikkhi so me satthāraṃ, sambuddhaṃ lokanāyakaṃ;

Tadā so paṇḍito vīro, uttariṃ [uttaraṃ (sī. pī.)] samavoca me.

127.

‘‘Virāgasaṃhitaṃ vākyaṃ, katvā duddasamuttamaṃ;

Vicittapaṭibhānehi, tosito tena tādinā.

128.

‘‘Nipacca sirasā pāde, ‘pabbājehī’ti maṃ bravi;

Tato maṃ sa mahāpañño, buddhaseṭṭhamupānayi.

129.

‘‘Nipacca sirasā pāde, nisīdiṃ satthu santike;

Mamāha vadataṃ seṭṭho, kacci vaṅgīsa jānāsi [saccaṃ vaṅgīsa kacci te (syā.)].

130.

‘‘Kiñci sippanti tassāhaṃ, ‘jānāmī’ti ca abraviṃ;

Matasīsaṃ vanacchuddhaṃ, api bārasavassikaṃ;

Tava vijjāvisesena, sace sakkosi vācaya [bhāsaya (sī. pī.)].

131.

‘‘Āmoti me paṭiññāte, tīṇi sīsāni dassayi;

Nirayanaradevesu, upapanne avācayiṃ.

132.

‘‘Tadā khīṇāsavasseva [paccekabuddhassa (sī. pī.)], sīsaṃ dassesi nāyako;

Tatohaṃ vihatārabbho, pabbajjaṃ samayācisaṃ.

133.

‘‘Pabbajitvāna sugataṃ, santhavāmi tahiṃ tahiṃ;

Tato maṃ kabbavittosi [kavicittoti (syā. pī.)], ujjhāyantiha bhikkhavo.

134.

‘‘Tato vīmaṃsanatthaṃ me, āha buddho vināyako;

Takkikā panimā gāthā, ṭhānaso paṭibhanti taṃ.

135.

‘‘Na kabbavittohaṃ vīra, ṭhānaso paṭibhanti maṃ;

Tena hi dāni vaṅgīsa, ṭhānaso santhavāhi maṃ.

136.

‘‘Tadāhaṃ santhaviṃ vīraṃ, gāthāhi isisattamaṃ;

Ṭhānaso me tadā tuṭṭho, jino agge ṭhapesi maṃ.

137.

‘‘Paṭibhānena cittena, aññesamatimaññahaṃ;

Pesale tena saṃviggo, arahattamapāpuṇiṃ.

138.

‘‘‘Paṭibhānavataṃ aggo, añño koci na vijjati;

Yathāyaṃ bhikkhu vaṅgīso, evaṃ dhāretha bhikkhavo’.

139.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova kilese jhāpayiṃ mama.

140.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

141.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

142.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo

Abhāsitthāti.

Vaṅgīsattherassāpadānaṃ catutthaṃ.

5. Nandakattheraapadānaṃ

143.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

144.

‘‘Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;

Atthāya purisājañño, paṭipanno sadevake.

145.

‘‘Yasaggapatto sirimā, kittivaṇṇabhato [kittivaṇṇa bhaṭo (syā. ka.)] jino;

Pūjito sabbalokassa, disā sabbāsu vissuto.

146.

‘‘Uttiṇṇavicikiccho so, vītivattakathaṃkatho;

Paripuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.

147.

‘‘Anuppannassa maggassa, uppādetā naruttamo;

Anakkhātañca akkhāsi, asañjātañca sañjanī.

148.

‘‘Maggaññū maggavidū [so maggavidū (sī. pī.)] ca, maggakkhāyī narāsabho;

Maggassa kusalo satthā, sārathīnaṃ varuttamo [naruttamo (syā.)].

149.

‘‘Tadā mahākāruṇiko, dhammaṃ desesi nāyako;

Nimugge kāmapaṅkamhi [mohapaṅkamhi (sī. syā.), mohamaggamhi (pī.)], samuddharati pāṇine.

150.

‘‘Bhikkhunīnaṃ ovadane, sāvakaṃ seṭṭhasammataṃ;

Vaṇṇayaṃ etadaggamhi, paññapesi mahāmuni.

151.

‘‘Taṃ sutvāhaṃ pamudito, nimantetvā tathāgataṃ;

Bhojayitvā sasaṅghaṃ taṃ, patthayiṃ ṭhānamuttamaṃ.

152.

‘‘Tadā pamudito nātho, maṃ avoca mahāisi;

‘Sukhī bhavassu dīghāvu [dīghāyu (sī. syā.)], lacchase taṃ manorathaṃ.

153.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

154.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Nandako nāma nāmena, hessati satthu sāvako’.

155.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.

156.

‘‘Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ;

Sāvatthiyaṃ pure vare, iddhe phīte mahaddhane.

157.

‘‘Purappavese sugataṃ, disvā vimhitamānaso;

Jetārāmapaṭiggāhe, pabbajiṃ anagāriyaṃ.

158.

‘‘Nacireneva kālena, arahattamapāpuṇiṃ;

Tatohaṃ tiṇṇasaṃsāro, sāsito sabbadassinā.

159.

‘‘Bhikkhunīnaṃ dhammakathaṃ, paṭipucchākariṃ ahaṃ;

Sāsitā tā mayā sabbā, abhaviṃsu anāsavā.

160.

‘‘Satāni pañcanūnāni, tadā tuṭṭho mahāhito;

Bhikkhunīnaṃ ovadataṃ, aggaṭṭhāne ṭhapesi maṃ.

161.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayiṃ mama.

162.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

163.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

164.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo

Abhāsitthāti.

Nandakattherassāpadānaṃ pañcamaṃ.

6. Kāḷudāyittheraapadānaṃ

165.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

166.

‘‘Nāyakānaṃ varo satthā, guṇāguṇavidū jino;

Kataññū katavedī ca, titthe yojeti pāṇine [pāṇino (sī. syā pī.)].

167.

‘‘Sabbaññutena ñāṇena, tulayitvā dayāsayo;

Deseti pavaraṃ dhammaṃ, anantaguṇasañcayo.

168.

‘‘Sa kadāci mahāvīro, anantajinasaṃsari [anantajanasaṃsadi (sī.), anantajanasaṃsudhi (syā.), anantajanasaṃsarī (pī.)];

Deseti madhuraṃ dhammaṃ, catusaccūpasañhitaṃ.

169.

‘‘Sutvāna taṃ dhammavaraṃ, ādimajjhantasobhaṇaṃ;

Pāṇasatasahassānaṃ, dhammābhisamayo ahu.

170.

‘‘Ninnāditā tadā bhūmi, gajjiṃsu ca payodharā;

Sādhukāraṃ pavattiṃsu, devabrahmanarāsurā.

171.

‘‘‘Aho kāruṇiko satthā, aho saddhammadesanā;

Aho bhavasamuddamhi, nimugge uddharī jino’.

172.

‘‘Evaṃ pavedajātesu, sanarāmarabrahmasu;

Kulappasādakānaggaṃ, sāvakaṃ vaṇṇayī jino.

173.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātomaccakule ahuṃ;

Pāsādiko dassaniyo, pahūtadhanadhaññavā.

174.

‘‘Haṃsārāmamupeccāhaṃ , vanditvā taṃ tathāgataṃ;

Suṇitvā madhuraṃ dhammaṃ, kāraṃ katvā ca tādino.

175.

‘‘Nipacca pādamūlehaṃ, imaṃ vacanamabraviṃ;

‘Kulappasādakānaggo, yo tayā santhuto [yo tava sāsane (syā.)] mune.

176.

‘‘‘Tādiso homahaṃ vīra [tādisohaṃ mahāvīra (syā. ka.)], buddhaseṭṭhassa sāsane’;

Tadā mahākāruṇiko, siñcanto vā matena maṃ.

177.

‘‘Āha maṃ ‘putta uttiṭṭha, lacchase taṃ manorathaṃ;

Kathaṃ nāma jine kāraṃ, katvāna viphalo siyā.

178.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

179.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Udāyi nāma nāmena, hessati satthu sāvako’.

180.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricariṃ, paccayehi vināyakaṃ.

181.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

182.

‘‘Pacchime ca bhave dāni, ramme kapilavatthave;

Jāto mahāmaccakule, suddhodanamahīpate [suddhodano mahīpati (syā.)].

183.

‘‘Tadā ajāyi siddhattho, ramme lumbinikānane;

Hitāya sabbalokassa, sukhāya ca narāsabho.

184.

‘‘Tadaheva ahaṃ jāto, saha teneva vaḍḍhito;

Piyo sahāyo dayito, viyatto nītikovido.

185.

‘‘Ekūnatiṃso vayasā, nikkhamitvā agārato [nikkhanto pabbajitthaso (sī. syā.)];

Chabbassaṃ vītināmetvā, āsi buddho vināyako.

186.

‘‘Jetvā sasenakaṃ māraṃ, khepayitvāna āsave;

Bhavaṇṇavaṃ taritvāna, buddho āsi sadevake.

187.

‘‘Isivhayaṃ gamitvāna [isivhayaṃ patanaṃ gantvā (syā.)], vinetvā pañcavaggiye;

Tato vinesi bhagavā, gantvā gantvā tahiṃ tahiṃ.

188.

‘‘Veneyye vinayanto so, saṅgaṇhanto sadevakaṃ;

Upecca magadhe giriṃ [māgadagiriṃ (sī.), maṅgalāgiriṃ (pī.)], viharittha tadā jino.

189.

‘‘Tadā suddhodanenāhaṃ, bhūmipālena pesito;

Gantvā disvā dasabalaṃ, pabbajitvārahā ahuṃ.

190.

‘‘Tadā mahesiṃ yācitvā, pāpayiṃ kapilavhayaṃ;

Tato purāhaṃ gantvāna, pasādesiṃ mahākulaṃ.

191.

‘‘Jino tasmiṃ guṇe tuṭṭho, maṃ mahāparisāya so [mamāha purisāsabho (syā. pī.)];

Kulappasādakānaggaṃ, paññāpesi vināyako.

192.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

193.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

194.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kāḷudāyithero imā gāthāyo

Abhāsitthāti.

Kāḷudāyittherassāpadānaṃ chaṭṭhaṃ.

7. Abhayattheraapadānaṃ

195.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

196.

‘‘Saraṇagamane kiñci, nivesesi tathāgato;

Kiñci sīle nivesesi, dasakammapathuttame.

197.

‘‘Deti kassaci so vīro, sāmaññaphalamuttamaṃ;

Samāpattī tathā aṭṭha, tisso vijjā pavacchati.

198.

‘‘Chaḷabhiññāsu yojesi, kiñci sattaṃ naruttamo;

Deti kassaci nātho so, catasso paṭisambhidā.

199.

‘‘Bodhaneyyaṃ pajaṃ disvā, asaṅkheyyampi yojanaṃ [asaṅkheyyepi yojane sī. syā. pī.)];

Khaṇena upagantvāna, vineti narasārathi.

200.

‘‘Tadāhaṃ haṃsavatiyaṃ, ahosiṃ brāhmaṇatrajo;

Pāragū sabbavedānaṃ, veyyākaraṇasammato.

201.

‘‘Niruttiyā ca kusalo, nighaṇḍumhi visārado;

Padako keṭubhavidū, chandovicitikovido.

202.

‘‘Jaṅghāvihāraṃ vicaraṃ, haṃsārāmamupeccahaṃ;

Addasaṃ varadaṃ [vadataṃ (sī. pī.), pavaraṃ (syā.)] seṭṭhaṃ, mahājanapurakkhataṃ.

203.

‘‘Desentaṃ virajaṃ dhammaṃ, paccanīkamatī ahaṃ;

Upetvā tassa kalyāṇaṃ, sutvāna vimalaṃ ahaṃ [vākyāni, sutvāna vimalānahaṃ (sī. syā. pī.)].

204.

‘‘Byāhataṃ punaruttaṃ vā, apatthaṃ vā niratthakaṃ;

Nāddasaṃ tassa munino, tato pabbajito ahaṃ.

205.

‘‘Nacireneva kālena, sabbasattavisārado;

Nipuṇo buddhavacane, ahosiṃ guṇisammato.

206.

‘‘Tadā catasso gāthāyo, ganthayitvā subyañjanā;

Santhavitvā tilokaggaṃ, desayissaṃ dine dine.

207.

‘‘Virattosi mahāvīro, saṃsāre sabhaye vasaṃ;

Karuṇāya na nibbāyi, tato kāruṇiko muni.

208.

‘‘Puthujjano vayo santo, na kilesavaso ahu;

Sampajāno satiyutto, tasmā eso acintiyo.

209.

‘‘Dubbalāni kilesāni, yassāsayagatāni me;

Ñāṇaggiparidaḍḍhāni, na khīyiṃsu tamabbhutaṃ.

210.

‘‘Yo sabbalokassa garu, loko [loke (syā. ka.)] yassa tathā garu;

Tathāpi lokācariyo, loko tassānuvattako.

211.

‘‘Evamādīhi sambuddhaṃ, kittayaṃ dhammadesanaṃ;

Yāvajīvaṃ karitvāna, gato saggaṃ tato cuto.

212.

‘‘Satasahassito kappe, yaṃ buddhamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

213.

‘‘Devaloke mahārajjaṃ, pādesiṃ kañcanagghiyaṃ [dibbānubhojahaṃ tadā (syā.), rajjaṃ pādesi kaṃcayaṃ (sī.)];

Cakkavattī mahārajjaṃ, bahusonubhaviṃ ahaṃ.

214.

‘‘Duve bhave pajāyāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, kittanāya idaṃ phalaṃ.

215.

‘‘Duve kule pajāyāmi, khattiye atha brāhmaṇe;

Nīce kule na jāyāmi, kittanāya idaṃ phalaṃ.

216.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Raññohaṃ bimbisārassa, putto nāmena cābhayo.

217.

‘‘Pāpamittavasaṃ gantvā, nigaṇṭhena vimohito;

Pesito nāṭaputtena, buddhaseṭṭhamupeccahaṃ.

218.

‘‘Pucchitvā nipuṇaṃ pañhaṃ, sutvā byākaraṇuttamaṃ;

Pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.

219.

‘‘Kittayitvā jinavaraṃ, kittito homi sabbadā;

Sugandhadehavadano, āsiṃ sukhasamappito.

220.

‘‘Tikkhahāsalahupañño, mahāpañño tathevahaṃ;

Vicittapaṭibhāno ca, tassa kammassa vāhasā.

221.

‘‘Abhitthavitvā padumuttarāhaṃ, pasannacitto asamaṃ sayambhuṃ;

Na gacchi kappāni apāyabhūmiṃ, sataṃ sahassāni balena tassa.

222.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

223.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

224.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā abhayo thero imā gāthāyo

Abhāsitthāti.

Abhayattherassāpadānaṃ sattamaṃ.

8. Lomasakaṅgiyattheraapadānaṃ

225.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

226.

‘‘Tadāhaṃ candano ceva, pabbajitvāna sāsane;

Āpāṇakoṭikaṃ dhammaṃ, pūrayitvāna sāsane.

227.

‘‘Tato cutā santusitaṃ, upapannā ubho mayaṃ;

Tattha dibbehi naccehi, gītehi vāditehi ca.

228.

‘‘Rūpādidasahaṅgehi, abhibhotvāna sesake;

Yāvatāyuṃ vasitvāna, anubhotvā mahāsukhaṃ.

229.

‘‘Tato cavitvā tidasaṃ, candano upapajjatha;

Ahaṃ kapilavatthusmiṃ, ajāyiṃ sākiyatrajo.

230.

‘‘Yadā udāyittherena, ajjhiṭṭho lokanāyako;

Anukampiya sakyānaṃ, upesi kapilavhayaṃ.

231.

‘‘Tadātimānino sakyā, na buddhassa guṇaññuno;

Paṇamanti na sambuddhaṃ, jātithaddhā anādarā.

232.

‘‘Tesaṃ saṅkappamaññāya, ākāse caṅkamī jino;

Pajjunno viya vassittha, pajjalittha yathā sikhī.

233.

‘‘Dassetvā rūpamatulaṃ, puna antaradhāyatha;

Ekopi hutvā bahudhā, ahosi punarekako.

234.

‘‘Andhakāraṃ pakāsañca, dassayitvā anekadhā;

Pāṭiheraṃ karitvāna, vinayī ñātake muni.

235.

‘‘Cātuddīpo mahāmegho, tāvadeva pavassatha;

Tadā hi jātakaṃ buddho, vessantaramadesayi.

236.

‘‘Tadā te khattiyā sabbe, nihantvā jātijaṃ madaṃ;

Upesuṃ saraṇaṃ buddhaṃ, āha suddhodano tadā.

237.

‘‘‘Idaṃ tatiyaṃ tava bhūripañña, pādāni vandāmi samantacakkhu;

Yadābhijāto pathavī pakampayī, yadā ca taṃ najjahi jambuchāyā’.

238.

‘‘Tadā buddhānubhāvaṃ taṃ, disvā vimhitamānaso;

Pabbajitvāna tattheva, nivasiṃ mātupūjako.

239.

‘‘Candano devaputto maṃ, upagantvānupucchatha;

Bhaddekarattassa tadā, saṅkhepavitthāraṃ nayaṃ.

240.

‘‘Coditohaṃ tadā tena, upecca naranāyakaṃ;

Bhaddekarattaṃ sutvāna, saṃviggo vanamāmako.

241.

‘‘Tadā mātaramapucchiṃ, vane vacchāmi ekako;

Sukhumāloti me mātā, vārayī taṃ [te (syā. pī. ka.)] tadā vacaṃ.

242.

‘‘Kāsaṃ [dabbaṃ (sī. syā. pī.)] kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ [muñjababbajaṃ (sī. pī.)];

Urasā panudissāmi, vivekamanubrūhayaṃ.

243.

‘‘Tadā vanaṃ paviṭṭhohaṃ, saritvā jinasāsanaṃ;

Bhaddekarattaovādaṃ, arahattamapāpuṇiṃ.

244.

‘‘‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;

Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

245.

‘‘‘Paccuppannañca yo dhammaṃ, tattha tattha vipassati;

Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

246.

‘‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;

Na hi no saṅgaraṃ [saṅkaraṃ (ka.)] tena, mahāsenena maccunā.

247.

‘‘‘Evaṃvihāriṃ ātāpiṃ, ahorattamatanditaṃ;

Taṃ ve bhaddekarattoti, santo ācikkhate muni’.

248.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

249.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

250.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā lomasakaṅgiyo [lomasaṅkhiyo (syā. ka.)] thero imā gāthāyo

Abhāsitthāti.

Lomasakaṅgiyattherassāpadānaṃ aṭṭhamaṃ.

9. Vanavacchattheraapadānaṃ

251.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

252.

‘‘Tadāhaṃ pabbajitvāna, tassa buddhassa sāsane;

Yāvajīvaṃ caritvāna, brahmacāraṃ tato cuto.

253.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

254.

‘‘Tato cuto araññamhi, kapoto āsahaṃ tahiṃ;

Vasate guṇasampanno, bhikkhu jhānarato sadā.

255.

‘‘Mettacitto kāruṇiko, sadā pamuditānano;

Upekkhako mahāvīro, appamaññāsu kovido.

256.

‘‘Vinīvaraṇasaṅkappe, sabbasattahitāsaye;

Visaṭṭho nacirenāsiṃ, tasmiṃ sugatasāvake.

257.

‘‘Upecca pādamūlamhi, nisinnassa tadāssame;

Kadāci sāmisaṃ deti, dhammaṃ desesi cekadā.

258.

‘‘Tadā vipulapemena, upāsitvā jinatrajaṃ;

Tato cuto gato saggaṃ, pavāso sagharaṃ yathā.

259.

‘‘Saggā cuto manussesu, nibbatto puññakammunā;

Agāraṃ chaḍḍayitvāna, pabbajiṃ bahuso ahaṃ.

260.

‘‘Samaṇo tāpaso vippo, paribbajo tathevahaṃ;

Hutvā vasiṃ araññamhi, anekasataso ahaṃ.

261.

‘‘Pacchime ca bhave dāni, ramme kapilavatthave;

Vacchagotto dijo tassa, jāyāya ahamokkamiṃ.

262.

‘‘Mātu me dohaḷo āsi, tirokucchigatassa me;

Jāyamānasamīpamhi, vanavāsāya nicchayo.

263.

‘‘Tato me ajanī mātā, ramaṇīye vanantare;

Gabbhato nikkhamantaṃ maṃ, kāsāyena paṭiggahuṃ.

264.

‘‘Tato kumāro siddhattho, jāto sakyakuladdhajo;

Tassa mitto piyo āsiṃ, saṃvisaṭṭho sumāniyo.

265.

‘‘Sattasārebhinikkhante, ohāya vipulaṃ yasaṃ;

Ahampi pabbajitvāna, himavantamupāgamiṃ.

266.

‘‘Vanālayaṃ bhāvanīyaṃ, kassapaṃ dhutavādikaṃ;

Disvā sutvā jinuppādaṃ, upesiṃ narasārathiṃ.

267.

‘‘So me dhammamadesesi, sabbatthaṃ sampakāsayaṃ;

Tatohaṃ pabbajitvāna, vanameva punāgamaṃ [punāgamiṃ (sī. pī.), punokkamaṃ (syā.)].

268.

‘‘Tatthāppamatto viharaṃ, chaḷabhiññā aphassayiṃ [apassayiṃ (syā. ka.)];

Aho suladdhalābhomhi, sumittenānukampito.

269.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

270.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

271.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo

Abhāsitthāti.

Vanavacchattherassāpadānaṃ navamaṃ.

10. Cūḷasugandhattheraapadānaṃ

272.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

273.

‘‘Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;

Byāmappabhāparivuto, raṃsijālasamotthaṭo.

274.

‘‘Assāsetā yathā cando, sūriyova pabhaṅkaro;

Nibbāpetā yathā megho, sāgarova guṇākaro.

275.

‘‘Dharaṇīriva sīlena, himavāva samādhinā;

Ākāso viya paññāya, asaṅgo anilo yathā.

276.

‘‘Tadāhaṃ bārāṇasiyaṃ, upapanno mahākule;

Pahūtadhanadhaññasmiṃ, nānāratanasañcaye.

277.

‘‘Mahatā parivārena, nisinnaṃ lokanāyakaṃ;

Upecca dhammamassosiṃ, amataṃva manoharaṃ.

278.

‘‘Dvattiṃsalakkhaṇadharo, sanakkhattova candimā;

Anubyañjanasampanno, sālarājāva phullito.

279.

‘‘Raṃsijālaparikkhitto, dittova kanakācalo;

Byāmappabhāparivuto, sataraṃsī divākaro.

280.

‘‘Soṇṇānano jinavaro, samaṇīva [rammaṇīva (syā.)] siluccayo;

Karuṇāpuṇṇahadayo, guṇena viya sāgaro.

281.

‘‘Lokavissutakitti ca, sinerūva naguttamo;

Yasasā vitthato vīro, ākāsasadiso muni.

282.

‘‘Asaṅgacitto sabbattha, anilo viya nāyako;

Patiṭṭhā sabbabhūtānaṃ, mahīva munisattamo.

283.

‘‘Anupalitto lokena, toyena padumaṃ yathā;

Kuvādagacchadahano, aggikhandhova sobhasi [sobhati (sī.), so vasi (syā. ka.)].

284.

‘‘Agadho viya sabbattha, kilesavisanāsako;

Gandhamādanaselova, guṇagandhavibhūsito.

285.

‘‘Guṇānaṃ ākaro vīro, ratanānaṃva sāgaro;

Sindhūva vanarājīnaṃ, kilesamalahārako.

286.

‘‘Vijayīva mahāyodho, mārasenāvamaddano;

Cakkavattīva so rājā, bojjhaṅgaratanissaro.

287.

‘‘Mahābhisakkasaṅkāso, dosabyādhitikicchako;

Sallakatto yathā vejjo, diṭṭhigaṇḍaviphālako.

288.

‘‘So tadā lokapajjoto, sanarāmarasakkato;

Parisāsu narādicco, dhammaṃ desayate jino.

289.

‘‘Dānaṃ datvā mahābhogo, sīlena sugatūpago;

Bhāvanāya ca nibbāti, iccevamanusāsatha.

290.

‘‘Desanaṃ taṃ mahassādaṃ, ādimajjhantasobhaṇaṃ;

Suṇanti parisā sabbā, amataṃva mahārasaṃ.

291.

‘‘Sutvā sumadhuraṃ dhammaṃ, pasanno jinasāsane;

Sugataṃ saraṇaṃ gantvā, yāvajīvaṃ namassahaṃ.

292.

‘‘Munino gandhakuṭiyā, opuñjesiṃ [ubbaṭṭesiṃ (syā.)] tadā mahiṃ;

Catujjātena gandhena, māse aṭṭha dinesvahaṃ.

293.

‘‘Paṇidhāya sugandhattaṃ, sarīravissagandhino [sarīrassa vigandhino (sī. syā. pī.)];

Tadā jino viyākāsi, sugandhatanulābhitaṃ.

294.

‘‘‘Yo yaṃ gandhakuṭibhūmiṃ, gandhenopuñjate sakiṃ;

Tena kammavipākena, upapanno tahiṃ tahiṃ.

295.

‘‘‘Sugandhadeho sabbattha, bhavissati ayaṃ naro;

Guṇagandhayutto hutvā, nibbāyissatināsavo’.

296.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

297.

‘‘Pacchime ca bhave dāni, jāto vippakule ahaṃ;

Gabbhaṃ me vasato mātā, dehenāsi sugandhitā.

298.

‘‘Yadā ca mātukucchimhā, nikkhamāmi tadā purī [puraṃ (syā. ka.)];

Sāvatthisabbagandhehi, vāsitā viya vāyatha.

299.

‘‘Pupphavassañca surabhi, dibbagandhaṃ manoramaṃ;

Dhūpāni ca mahagghāni, upavāyiṃsu tāvade.

300.

‘‘Devā ca sabbagandhehi, dhūpapupphehi taṃ gharaṃ;

Vāsayiṃsu sugandhena, yasmiṃ jāto ahaṃ ghare.

301.

‘‘Yadā ca taruṇo bhaddo, paṭhame yobbane ṭhito;

Tadā selaṃ [sesaṃ (syā.)] saparisaṃ, vinetvā narasārathi.

302.

‘‘Tehi sabbehi parivuto [sahito (sī. syā. pī.)], sāvatthipuramāgato;

Tadā buddhānubhāvaṃ taṃ, disvā pabbajito ahaṃ.

303.

‘‘Sīlaṃ samādhipaññañca, vimuttiñca anuttaraṃ;

Bhāvetvā caturo dhamme, pāpuṇiṃ āsavakkhayaṃ.

304.

‘‘Yadā pabbajito cāhaṃ, yadā ca arahā ahuṃ;

Nibbāyissaṃ yadā cāhaṃ, gandhavasso tadā ahu.

305.

‘‘Sarīragandho ca sadātiseti [sadā vāseti (ka.)] me, mahārahaṃ candanacampakuppalaṃ;

Tatheva gandhe itare ca sabbaso, pasayha vāyāmi tato tahiṃ [yahiṃ (syā.)] tahiṃ.

306.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

307.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

308.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti;

Cūḷasugandhattherassāpadānaṃ dasamaṃ.

Bhaddiyavaggo pañcapaññāsamo.

Tassuddānaṃ –

Bhaddiyo revato thero, mahālābhī ca sīvalī;

Vaṅgīso nandako ceva, kāḷudāyī tathābhayo.

Lomaso vanavaccho ca, sugandho ceva dasamo;

Tīṇi gāthāsatā tattha, soḷasā ca taduttari.

Atha vagguddānaṃ –

Kaṇikāravhayo vaggo, phalado tiṇadāyako;

Kaccāno bhaddiyo vaggo, gāthāyo gaṇitā cimā.

Navagāthāsatānīha , caturāsītiyeva ca;

Sapaññāsaṃ pañcasataṃ, apadānā pakāsitā.

Saha udānagāthāhi, chasahassāni hontimā;

Dvesatāni ca gāthānaṃ, aṭṭhārasa taduttari.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app