Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therāpadānapāḷi

(Dutiyo bhāgo)

43. Sakiṃsammajjakavaggo

open all | close all

1. Sakiṃsammajjakattheraapadānaṃ

1.

‘‘Vipassino bhagavato, pāṭaliṃ bodhimuttamaṃ;

Disvāva taṃ pādapaggaṃ, tattha cittaṃ pasādayiṃ.

2.

‘‘Sammajjaniṃ gahetvāna, bodhiṃ sammajji tāvade;

Sammajjitvāna taṃ bodhiṃ, avandiṃ pāṭaliṃ ahaṃ.

3.

‘‘Tattha cittaṃ pasādetvā, sire katvāna añjaliṃ;

Namassamāno taṃ bodhiṃ, gañchiṃ paṭikuṭiṃ ahaṃ.

4.

‘‘Tādimaggena gacchāmi, saranto bodhimuttamaṃ;

Ajagaro maṃ pīḷesi, ghorarūpo mahabbalo.

5.

‘‘Āsanne me kataṃ kammaṃ, phalena tosayī mamaṃ;

Kaḷevaraṃ me gilati, devaloke ramāmahaṃ.

6.

‘‘Anāvilaṃ mama cittaṃ, visuddhaṃ paṇḍaraṃ sadā;

Sokasallaṃ na jānāmi, cittasantāpanaṃ mama.

7.

‘‘Kuṭṭhaṃ gaṇḍo kilāso ca, apamāro vitacchikā;

Daddu kaṇḍu ca me natthi, phalaṃ sammajjanāyidaṃ [sammajjane idaṃ (sī.)].

8.

‘‘Soko ca paridevo ca, hadaye me na vijjati;

Abhantaṃ ujukaṃ cittaṃ, phalaṃ sammajjanāyidaṃ.

9.

‘‘Samādhīsu na majjāmi [samādhīsu na sajjāmi (sī.), samādhiṃ puna pajjāmi (syā)], visadaṃ hoti mānasaṃ;

Yaṃ yaṃ samādhimicchāmi, so so sampajjate mamaṃ.

10.

‘‘Rajanīye na rajjāmi, atho dussaniyesu [dosaniyesu (sī. syā. ka.)] ca;

Mohanīye na muyhāmi, phalaṃ sammajjanāyidaṃ.

11.

‘‘Ekanavutito [ekanavute ito (sī. syā.)] kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, phalaṃ sammajjanāyidaṃ.

12.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

13.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

14.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo

Abhāsitthāti.

Sakiṃsammajjakattherassāpadānaṃ paṭhamaṃ.

2. Ekadussadāyakattheraapadānaṃ

15.

‘‘Nagare haṃsavatiyā, ahosiṃ tiṇahārako;

Tiṇahārena jīvāmi, tena posemi dārake.

16.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Tamandhakāraṃ nāsetvā, uppajji lokanāyako.

17.

‘‘Sake ghare nisīditvā, evaṃ cintesi tāvade;

‘Buddho loke samuppanno, deyyadhammo na vijjati.

18.

‘‘‘Idaṃ me sāṭakaṃ ekaṃ, natthi me koci dāyako;

Dukkho nirayasamphasso, ropayissāmi dakkhiṇaṃ’.

19.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Ekaṃ dussaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.

20.

‘‘Ekaṃ dussaṃ daditvāna, ukkuṭṭhiṃ sampavattayiṃ;

‘Yadi buddho tuvaṃ vīra, tārehi maṃ mahāmuni’.

21.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama dānaṃ pakittento, akā me anumodanaṃ.

22.

‘‘‘Iminā ekadussena, cetanāpaṇidhīhi ca;

Kappasatasahassāni, vinipātaṃ na gacchasi.

23.

‘‘‘Chattiṃsakkhattuṃ devindo, devarajjaṃ karissasi;

Tettiṃsakkhattuṃ rājā ca, cakkavattī [cakkavatti (syā.)] bhavissasi.

24.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ [asaṅkayaṃ (syā. ka.) evamuparipi];

Devaloke manusse vā, saṃsaranto tuvaṃ bhave.

25.

‘‘‘Rūpavā guṇasampanno, anavakkantadehavā [anuvattanta… (syā)];

Akkhobhaṃ amitaṃ dussaṃ, labhissasi yadicchakaṃ’.

26.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī vīro [dhīro (sī. syā.)], haṃsarājāva ambare.

27.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Bhoge me ūnatā natthi, ekadussassidaṃ phalaṃ.

28.

‘‘Paduddhāre paduddhāre, dussaṃ nibbattate mamaṃ;

Heṭṭhā dussamhi tiṭṭhāmi, uparicchadanaṃ mama.

29.

‘‘Cakkavāḷaṃ upādāya, sakānanaṃ sapabbataṃ;

Icchamāno cahaṃ ajja, dussehacchādayeyya taṃ.

30.

‘‘Teneva ekadussena, saṃsaranto bhavābhave;

Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave.

31.

‘‘Vipākaṃ viekadussassa, nājjhagaṃ katthacikkhayaṃ;

Ayaṃ me antimā jāti, vipaccati idhāpi me.

32.

‘‘Satasahassito kappe, yaṃ dussamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekadussassidaṃ phalaṃ.

33.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

34.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti;

Ekadussadāyakattherassāpadānaṃ dutiyaṃ.

3. Ekāsanadāyakattheraapadānaṃ

36.

‘‘Himavantassāvidūre , gosito nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

37.

‘‘Nārado nāma nāmena, kassapo iti maṃ vidū;

Suddhimaggaṃ gavesanto, vasāmi gosite tadā.

38.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Vivekakāmo sambuddho, agañchi anilañjasā.

39.

‘‘Vanagge gacchamānassa, disvā raṃsiṃ mahesino;

Kaṭṭhamañcaṃ paññāpetvā, ajinañca apatthariṃ.

40.

‘‘Āsanaṃ paññāpetvāna, sire katvāna añjaliṃ;

Somanassaṃ paveditvā, idaṃ vacanamabraviṃ.

41.

‘‘‘Sallakatto mahāvīra, āturānaṃ tikicchako;

Mamaṃ rogaparetassa [rāga… (syā.)], tikicchaṃ dehi nāyaka.

42.

‘‘‘Kallatthikā ye passanti, buddhaseṭṭha tuvaṃ mune;

Dhuvatthasiddhiṃ papponti, etesaṃ ajaro [jajjaro (sī. pī. ka.)] bhave.

43.

‘‘‘Na me deyyadhammo atthi, pavattaphalabhojihaṃ;

Idaṃ me āsanaṃ atthi [na me deyyaṃ tava atthi (sī. syā.)], nisīda kaṭṭhamañcake’.

44.

‘‘Nisīdi tattha bhagavā, asambhītova [acchambhitova (syā. ka.)] kesarī;

Muhuttaṃ vītināmetvā, idaṃ vacanamabravi.

45.

‘‘‘Visaṭṭho [vissattho (sī. pī), vissaṭṭho (syā. ka.)] hohi mā bhāyi, laddho jotiraso tayā;

Yaṃ tuyhaṃ patthitaṃ sabbaṃ, paripūrissatināgate [paripūrissatāsanaṃ (syā. ka.)].

46.

‘‘‘Na moghaṃ taṃ kataṃ tuyhaṃ, puññakkhette anuttare;

Sakkā uddharituṃ attā, yassa cittaṃ paṇīhitaṃ [sunīhitaṃ (syā.)].

47.

‘‘‘Imināsanadānena, cetanāpaṇidhīhi ca;

Kappasatasahassāni, vinipātaṃ na gacchasi.

48.

‘‘‘Paññāsakkhattuṃ devindo, devarajjaṃ karissasi;

Asītikkhattuṃ rājā ca, cakkavattī bhavissasi.

49.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito hutvā, saṃsāre saṃsarissasi’.

50.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

51.

‘‘Hatthiyānaṃ assayānaṃ, sarathaṃ sandamānikaṃ;

Labhāmi sabbamevetaṃ, ekāsanassidaṃ phalaṃ.

52.

‘‘Kānanaṃ pavisitvāpi, yadā icchāmi āsanaṃ;

Mama saṅkappamaññāya, pallaṅko upatiṭṭhati.

53.

‘‘Vārimajjhagato santo, yadā icchāmi āsanaṃ;

Mama saṅkappamaññāya, pallaṅko upatiṭṭhati.

54.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Pallaṅkasatasahassāni, parivārenti maṃ sadā.

55.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Duve kule pajāyāmi, khattiye atha brāhmaṇe.

56.

‘‘Ekāsanaṃ daditvāna, puññakkhette anuttare;

Dhammapallaṅkamādāya [dhammapallaṅkamaññāya (syā. ka.)], viharāmi anāsavo.

57.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.

58.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

59.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo

Abhāsitthāti.

Ekāsanadāyakattherassāpadānaṃ tatiyaṃ.

4. Sattakadambapupphiyattheraapadānaṃ

61.

‘‘Himavantassāvidūre, kukkuṭo [kadambo (sī. syā. pī.)] nāma pabbato;

Tamhi pabbatapādamhi, satta buddhā vasiṃsu te.

62.

‘‘Kadambaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;

Satta mālā gahetvāna, puññacittena [puṇṇacittena (ka.)] okiriṃ.

63.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

64.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

65.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

66.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

67.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattakadambapupphiyo thero imā

Gāthāyo abhāsitthāti.

Sattakadambapupphiyattherassāpadānaṃ catutthaṃ.

5. Koraṇḍapupphiyattheraapadānaṃ

68.

‘‘Vanakammiko pure āsiṃ, pitumātumatenahaṃ [pitupitāmahenahaṃ (sī. syā. pī.)];

Pasumārena jīvāmi, kusalaṃ me na vijjati.

69.

‘‘Mama āsayasāmantā, tisso lokagganāyako;

Padāni tīṇi dassesi, anukampāya cakkhumā.

70.

‘‘Akkante ca pade disvā, tissanāmassa satthuno;

Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.

71.

‘‘Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ.

72.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

73.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Koraṇḍavaṇṇakoyeva, suppabhāso bhavāmahaṃ.

74.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.

75.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

76.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

77.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti;

Koraṇḍapupphiyattherassāpadānaṃ pañcamaṃ.

6. Ghatamaṇḍadāyakattheraapadānaṃ

78.

‘‘Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.

79.

‘‘Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;

Katattā ācitattā ca, gaṅgā bhāgīrathī ayaṃ.

80.

‘‘Mahāsamuddā cattāro, ghataṃ sampajjare mama;

Ayañca pathavī ghorā, appamāṇā asaṅkhiyā.

81.

‘‘Mama saṅkappamaññāya, bhavate madhusakkarā;

Cātuddīpā [catuddisā (syā.)] ime rukkhā, pādapā dharaṇīruhā.

82.

‘‘Mama saṅkappamaññāya, kapparukkhā bhavanti te;

Paññāsakkhattuṃ devindo, devarajjamakārayiṃ.

83.

‘‘Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

84.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.

85.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

86.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

87.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo

Abhāsitthāti.

Ghatamaṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Ekadhammassavaniyattheraapadānaṃ

88.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Catusaccaṃ pakāsento, santāresi bahuṃ janaṃ.

89.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

90.

‘‘Buddhaseṭṭhassa upari, gantuṃ na visahāmahaṃ;

Pakkhīva selamāsajja, gamanaṃ na labhāmahaṃ.

91.

‘‘Udake vokkamitvāna, evaṃ gacchāmi ambare;

Na me idaṃ bhūtapubbaṃ, iriyāpathavikopanaṃ.

92.

‘‘Handa metaṃ gavesissaṃ, appevatthaṃ labheyyahaṃ;

Orohanto antalikkhā, saddamassosi satthuno.

93.

‘‘Sarena rajanīyena, savanīyena vaggunā;

Aniccataṃ kathentassa, taññeva uggahiṃ tadā;

Aniccasaññamuggayha , agamāsiṃ mamassamaṃ.

94.

‘‘Yāvatāyuṃ vasitvāna, tattha kālaṅkato ahaṃ;

Carime vattamānamhi, saddhammassavanaṃ sariṃ.

95.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

96.

‘‘Tiṃsakappasahassāni, devaloke ramiṃ ahaṃ;

Ekapaññāsakkhattuñca , devarajjamakārayiṃ.

97.

‘‘Ekavīsatikkhattuñca [ekatiṃsati… (syā.)], cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

98.

‘‘Anubhomi sakaṃ puññaṃ, sukhitohaṃ bhavābhave;

Anussarāmi taṃ saññaṃ, saṃsaranto bhavābhave;

Na koṭiṃ paṭivijjhāmi, nibbānaṃ accutaṃ padaṃ.

99.

‘‘Pitugehe nisīditvā, samaṇo bhāvitindriyo;

Kathaṃsa [kathayaṃ (sī. pī. ka.)] paridīpento, aniccatamudāhari.

100.

‘‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’.

101.

‘‘Saha gāthaṃ suṇitvāna, pubbasaññamanussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

102.

‘‘Jātiyā sattavassena, arahattamapāpuṇiṃ;

Upasampādayī buddho, dhammassavanassidaṃ phalaṃ.

103.

‘‘Satasahassito kappe, yaṃ dhammamasuṇiṃ tadā;

Duggatiṃ nābhijānāmi, dhammassavanassidaṃ phalaṃ.

104.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

105.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

106.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekadhammassavaniyo thero imā

Gāthāyo abhāsitthāti.

Ekadhammassavaniyattherassāpadānaṃ sattamaṃ.

8. Sucintitattheraapadānaṃ

107.

‘‘Nagare haṃsavatiyā, ahosiṃ kassako tadā;

Kasikammena jīvāmi, tena posemi dārake.

108.

‘‘Susampannaṃ tadā khettaṃ, dhaññaṃ me phalinaṃ [phalitaṃ (sī. pī.)] ahu;

Pākakāle ca sampatte, evaṃ cintesahaṃ tadā.

109.

‘‘Nacchannaṃ nappatirūpaṃ, jānantassa guṇāguṇaṃ;

Yohaṃ saṅghe adatvāna, aggaṃ bhuñjeyya ce tadā [mattanā (syā.)].

110.

‘‘Ayaṃ buddho asamasamo, dvattiṃsavaralakkhaṇo;

Tato pabhāvito saṅgho, puññakkhetto anuttaro.

111.

‘‘Tattha dassāmahaṃ dānaṃ, navasassaṃ pure pure;

Evāhaṃ cintayitvāna, haṭṭho pīṇitamānaso [pītika… (syā.)].

112.

‘‘Khettato dhaññamāhatvā, sambuddhaṃ upasaṅkamiṃ;

Upasaṅkamma sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Vanditvā satthuno pāde, idaṃ vacanamabraviṃ.

113.

‘‘‘Navasassañca sampannaṃ, āyāgosi [idha hosi (syā.)] ca tvaṃ mune;

Anukampamupādāya , adhivāsehi cakkhuma’.

114.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama saṅkappamaññāya, idaṃ vacanamabravi.

115.

‘‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito;

Yajantānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ.

116.

‘‘‘Karotopadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ;

Tasmiṃ saṅgheva [saṃghe ca (syā. pī.)] dātabbaṃ, tava sassaṃ tathetaraṃ.

117.

‘‘‘Saṅghato uddisitvāna, bhikkhū netvāna saṃgharaṃ;

Paṭiyattaṃ ghare santaṃ, bhikkhusaṅghassa dehi tvaṃ’.

118.

‘‘Saṅghato uddisitvāna, bhikkhū netvāna saṃgharaṃ;

Yaṃ ghare paṭiyattaṃ me, bhikkhusaṅghassadāsahaṃ.

119.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

120.

‘‘Tattha me sukataṃ byamhaṃ, sovaṇṇaṃ sappabhassaraṃ;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

Ekūnavīsatimaṃ bhāṇavāraṃ.

121.

‘‘Ākiṇṇaṃ bhavanaṃ mayhaṃ, nārīgaṇasamākulaṃ;

Tattha bhutvā pivitvā ca, vasāmi tidase ahaṃ.

122.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

123.

‘‘Bhavābhave saṃsaranto, labhāmi amitaṃ dhanaṃ;

Bhoge me ūnatā natthi, navasassassidaṃ phalaṃ.

124.

‘‘Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

Labhāmi sabbamevetaṃ [sabbametampi (ka.)], navasassassidaṃ phalaṃ.

125.

‘‘Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

Labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.

126.

‘‘Koseyyakambaliyāni , khomakappāsikāni ca;

Labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.

127.

‘‘Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo ca alaṅkatā;

Labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.

128.

‘‘Na maṃ sītaṃ vā uṇhaṃ vā, pariḷāho na vijjati;

Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

129.

‘‘Idaṃ khāda idaṃ bhuñja, imamhi sayane saya;

Labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.

130.

‘‘Ayaṃ pacchimako dāni, carimo vattate bhavo;

Ajjāpi deyyadhammo me, phalaṃ tosesi sabbadā.

131.

‘‘Navasassaṃ daditvāna, saṅghe gaṇavaruttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

132.

‘‘Vaṇṇavā yasavā homi, mahābhogo anītiko;

Mahāpakkho [mahābhakkho (syā. ka.)] sadā homi, abhejjapariso sadā.

133.

‘‘Sabbe maṃ apacāyanti, ye keci pathavissitā;

Deyyadhammā ca ye keci, pure pure labhāmahaṃ.

134.

‘‘Bhikkhusaṅghassa vā majjhe, buddhaseṭṭhassa sammukhā;

Sabbepi samatikkamma, denti mameva dāyakā.

135.

‘‘Paṭhamaṃ navasassañhi, datvā saṅghe gaṇuttame;

Imānisaṃse anubhomi, navasassassidaṃ phalaṃ.

136.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, navasassassidaṃ phalaṃ.

137.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;

138.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

139.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo

Abhāsitthāti.

Sucintitattherassāpadānaṃ aṭṭhamaṃ.

9. Sovaṇṇakiṅkaṇiyattheraapadānaṃ

140.

‘‘Saddhāya abhinikkhamma, pabbajiṃ anagāriyaṃ;

Vākacīradharo āsiṃ, tapokammamapassito.

141.

‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Uppajji tamhi samaye, tārayanto mahājanaṃ.

142.

‘‘Balañca vata me khīṇaṃ, byādhinā paramena taṃ;

Buddhaseṭṭhaṃ saritvāna, puline thūpamuttamaṃ.

143.

‘‘Karitvā haṭṭhacittohaṃ, sahatthena [pasādena (ka.)] samokiriṃ;

Soṇṇakiṅkaṇipupphāni, udaggamanaso ahaṃ.

144.

‘‘Sammukhā viya sambuddhaṃ, thūpaṃ paricariṃ ahaṃ;

Tena cetopasādena, atthadassissa tādino.

145.

‘‘Devalokaṃ gato santo, labhāmi vipulaṃ sukhaṃ;

Suvaṇṇavaṇṇo tatthāsiṃ, buddhapūjāyidaṃ phalaṃ.

146.

‘‘Asītikoṭiyo mayhaṃ, nāriyo samalaṅkatā;

Sadā mayhaṃ upaṭṭhanti, buddhapūjāyidaṃ phalaṃ.

147.

‘‘Saṭṭhituriyasahassāni [saṭṭhitūriya… (ka.)], bheriyo paṇavāni ca;

Saṅkhā ca ḍiṇḍimā tattha, vaggū vajjanti [nadanti (sī.), vadanti (pī.)] dundubhī.

148.

‘‘Cullāsītisahassāni , hatthino samalaṅkatā;

Tidhāpabhinnamātaṅgā, kuñjarā saṭṭhihāyanā.

149.

‘‘Hemajālābhisañchannā , upaṭṭhānaṃ karonti me;

Balakāye gaje ceva, ūnatā me na vijjati.

150.

‘‘Soṇṇakiṅkaṇipupphānaṃ, vipākaṃ anubhomahaṃ;

Aṭṭhapaññāsakkhattuñca, devarajjamakārayiṃ.

151.

‘‘Ekasattatikkhattuñca, cakkavattī ahosahaṃ;

Pathabyā rajjaṃ ekasataṃ, mahiyā kārayiṃ ahaṃ.

152.

‘‘So dāni amataṃ patto, asaṅkhataṃ sududdasaṃ [gambhīraṃ duddasaṃ padaṃ (syā.)];

Saṃyojanaparikkhīṇo, natthi dāni punabbhavo.

153.

‘‘Aṭṭhārase kappasate, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

154.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

155.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

156.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sovaṇṇakiṅkaṇiyo thero imā

Gāthāyo abhāsitthāti.

Sovaṇṇakiṅkaṇiyattherassāpadānaṃ navamaṃ.

10. Soṇṇakontarikattheraapadānaṃ

157.

‘‘Manobhāvaniyaṃ buddhaṃ, attadantaṃ samāhitaṃ;

Iriyamānaṃ brahmapathe, cittavūpasame rataṃ.

158.

‘‘Nittiṇṇaoghaṃ sambuddhaṃ, jhāyiṃ jhānarataṃ muniṃ;

Upatitthaṃ samāpannaṃ, indivaradalappabhaṃ.

159.

‘‘Alābunodakaṃ gayha, buddhaseṭṭhaṃ upāgamiṃ;

Buddhassa pāde dhovitvā, alābukamadāsahaṃ.

160.

‘‘Āṇāpesi ca sambuddho, padumuttaranāmako;

‘Iminā dakamāhatvā, pādamūle ṭhapehi me’.

161.

‘‘Sādhūtihaṃ paṭissutvā, satthugāravatāya ca;

Dakaṃ alābunāhatvā, buddhaseṭṭhaṃ upāgamiṃ.

162.

‘‘Anumodi mahāvīro, cittaṃ nibbāpayaṃ mama;

‘Iminālābudānena, saṅkappo te samijjhatu’.

163.

‘‘Pannarasesu kappesu, devaloke ramiṃ ahaṃ;

Tiṃsatikkhattuṃ rājā ca, cakkavattī ahosahaṃ.

164.

‘‘Divā vā yadi vā rattiṃ, caṅkamantassa tiṭṭhato;

Sovaṇṇaṃ kontaraṃ gayha, tiṭṭhate purato mama.

165.

‘‘Buddhassa datvānalābuṃ, labhāmi soṇṇakontaraṃ;

Appakampi kataṃ kāraṃ, vipulaṃ hoti tādisu.

166.

‘‘Satasahassito kappe, yaṃlābumadadiṃ tadā;

Duggatiṃ nābhijānāmi, alābussa idaṃ phalaṃ.

167.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

168.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

169.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā soṇṇakontariko thero imā

Gāthāyo abhāsitthāti.

Soṇṇakontarikattherassāpadānaṃ dasamaṃ.

Sakiṃsammajjakavaggo tecattālīsamo.

Tassuddānaṃ –

Sakiṃsammajjako thero, ekadussī ekāsanī;

Kadambakoraṇḍakado, ghatassavanikopi ca.

Sucintiko kiṅkaṇiko, soṇṇakontarikopi ca;

Ekagāthāsatañcettha, ekasattatimeva ca.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app