46. Jagatidāyakavaggo

open all | close all

1. Jagatidāyakattheraapadānaṃ

1.

‘‘Dhammadassissa munino, bodhiyā pādaputtame;

Pasannacitto sumano, jagatiṃ kārayiṃ ahaṃ.

2.

‘‘Darito pabbatato vā, rukkhato patito ahaṃ;

Cuto patiṭṭhaṃ vindāmi, jagatiyā idaṃ phalaṃ.

3.

‘‘Na me corā vihesanti, nātimaññanti khattiyā [pasahanti, nātimaññati khattiyo (sī. pī.)];

Sabbāmittetikkamāmi, jagatiyā idaṃ phalaṃ.

4.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbattha pūjito homi, jagatiyā idaṃ phalaṃ.

5.

‘‘Aṭṭhārase kappasate, jagatiṃ kārayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, jagatidānassidaṃ phalaṃ.

6.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

7.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

8.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo

Abhāsitthāti.

Jagatidāyakattherassāpadānaṃ paṭhamaṃ.

2. Morahatthiyattheraapadānaṃ

9.

‘‘Morahatthaṃ gahetvāna, upesiṃ lokanāyakaṃ;

Pasannacitto sumano, morahatthamadāsahaṃ.

10.

‘‘Iminā morahatthena, cetanāpaṇidhīhi ca;

Nibbāyiṃsu tayo aggī, labhāmi vipulaṃ sukhaṃ.

11.

‘‘Aho buddho aho dhammo, aho no satthusampadā;

Datvānahaṃ morahatthaṃ, labhāmi vipulaṃ sukhaṃ.

12.

‘‘Tiyaggī [tidhaggī (syā. ka.), tivaggī (pī.)] nibbutā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

13.

‘‘Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, morahatthassidaṃ phalaṃ.

14.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

15.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo

Abhāsitthāti.

Morahatthiyattherassāpadānaṃ dutiyaṃ.

3. Sīhāsanabījiyattheraapadānaṃ

17.

‘‘Tissassāhaṃ bhagavato, bodhirukkhamavandiyaṃ;

Paggayha bījaniṃ tattha, sīhāsanamabījahaṃ [mabījayiṃ (sī.), mavijjahaṃ (syā.)].

18.

‘‘Dvenavute ito kappe, sīhāsanamabījahaṃ;

Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.

19.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

20.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīhāsanabījiyo thero imā

Gāthāyo abhāsitthāti.

Sīhāsanabījiyattherassāpadānaṃ tatiyaṃ.

4. Tiṇukkadhāriyattheraapadānaṃ

22.

‘‘Padumuttarabuddhassa , bodhiyā pādaputtame;

Pasannacitto sumano, tayo ukke adhārayiṃ.

23.

‘‘Satasahassito kappe, sohaṃ ukkamadhārayiṃ;

Duggatiṃ nābhijānāmi, ukkadānassidaṃ phalaṃ.

24.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

25.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇukkadhāriyo thero imā gāthāyo

Abhāsitthāti.

Tiṇukkadhāriyattherassāpadānaṃ catutthaṃ.

5. Akkamanadāyakattheraapadānaṃ

27.

‘‘Kakusandhassa munino, brāhmaṇassa vusīmato;

Divāvihāraṃ vajato, akkamanamadāsahaṃ.

28.

‘‘Imasmiṃyeva kappamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, akkamanassidaṃ phalaṃ.

29.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

30.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

31.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā akkamanadāyako thero imā gāthāyo

Abhāsitthāti.

Akkamanadāyakattherassāpadānaṃ pañcamaṃ.

6. Vanakoraṇḍiyattheraapadānaṃ

32.

‘‘Siddhatthassa bhagavato, lokajeṭṭhassa tādino;

Vanakoraṇḍamādāya, buddhassa abhiropayiṃ.

33.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vanakoraṇḍiyo thero imā gāthāyo

Abhāsitthāti.

Vanakoraṇḍiyattherassāpadānaṃ chaṭṭhaṃ.

Vīsatimaṃ bhāṇavāraṃ.

7. Ekachattiyattheraapadānaṃ

37.

‘‘Aṅgārajātā pathavī, kukkuḷānugatā mahī;

Padumuttaro bhagavā, abbhokāsamhi caṅkami.

38.

‘‘Paṇḍaraṃ chattamādāya, addhānaṃ paṭipajjahaṃ;

Tattha disvāna sambuddhaṃ, vitti me upapajjatha.

39.

‘‘Marīciyotthaṭā [maricimophunā (syā.), marīcivophuṭā (pī.)] bhūmi, aṅgārāva mahī ayaṃ;

Upahanti [upavāyanti (sī. pī.)] mahāvātā, sarīrassāsukhepanā [sarīrakāyukhepanā (syā.)].

40.

‘‘Sītaṃ uṇhaṃ vihanantaṃ [vihanati (syā. ka.)], vātātapanivāraṇaṃ;

Paṭiggaṇha imaṃ chattaṃ, phassayissāmi [passayissāmi (ka.)] nibbutiṃ.

41.

‘‘Anukampako kāruṇiko, padumuttaro mahāyaso;

Mama saṅkappamaññāya, paṭiggaṇhi tadā jino.

42.

‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

43.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

44.

‘‘Ayaṃ me pacchimā jāti, carimo vattate bhavo;

Ajjāpi setacchattaṃ me, sabbakālaṃ dharīyati.

45.

‘‘Satasahassito kappe, yaṃ chattamadadiṃ tadā;

Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.

46.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

47.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo

Abhāsitthāti.

Ekachattiyattherassāpadānaṃ sattamaṃ.

8. Jātipupphiyattheraapadānaṃ

49.

‘‘Parinibbute bhagavati, padumuttare mahāyase;

Pupphavaṭaṃsake katvā [pupphacaṅkoṭake gahetvā (syā.)], sarīramabhiropayiṃ.

50.

‘‘Tattha cittaṃ pasādetvā, nimmānaṃ agamāsahaṃ;

Devalokagato santo, puññakammaṃ sarāmahaṃ.

51.

‘‘Ambarā pupphavasso me, sabbakālaṃ pavassati;

Saṃsarāmi manusse ce [ve (syā.)], rājā homi mahāyaso.

52.

‘‘Tahiṃ kusumavasso me, abhivassati sabbadā;

Tasseva [kāyesu (syā.), kāyeva (pī.)] pupphapūjāya, vāhasā sabbadassino.

53.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Ajjāpi pupphavasso me, abhivassati sabbadā.

54.

‘‘Satasahassito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.

55.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

56.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

57.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jātipupphiyo thero imā gāthāyo

Abhāsitthāti.

Jātipupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Paṭṭipupphiyattheraapadānaṃ

58.

‘‘Nīharante sarīramhi, vajjamānāsu bherisu;

Pasannacitto sumano, paṭṭipupphamapūjayiṃ [satti… (syā. pī.)].

59.

‘‘Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.

60.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

61.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṭṭipupphiyo [sattipaṇṇiyo (syā. pī.)] thero imā gāthāyo

Abhāsitthāti.

Paṭṭipupphiyattherassāpadānaṃ navamaṃ.

10. Gandhapūjakattheraapadānaṃ

63.

‘‘Citāsu kurumānāsu [cittesu kayiramānesu (sī.)], nānāgandhe samāhaṭe;

Pasannacitto sumano, gandhamuṭṭhimapūjayiṃ.

64.

‘‘Satasahassito kappe, citakaṃ yamapūjayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

65.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

66.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

67.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo

Abhāsitthāti.

Gandhapūjakattherassāpadānaṃ dasamaṃ.

Jagatidāyakavaggo chacattālīsamo.

Tassuddānaṃ –

Jagatī morahatthī ca, āsanī ukkadhārako;

Akkami vanakoraṇḍi, chattado jātipūjako.

Paṭṭipupphī ca yo thero, dasamo gandhapūjako;

Sattasaṭṭhi ca gāthāyo, gaṇitāyo vibhāvibhi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app