1. Sumedhāvaggo

open all | close all

1. Sumedhātherīapadānaṃ

Atha therikāpadānāni suṇātha –

1.

‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesanamhi [nivesamhi (syā.)];

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

2.

‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satānañca satakkhattuṃ [satāni ca sattakkhattuṃ (sī. ka.)];

Devesu upapajjimha, ko vādo mānuse bhave.

3.

‘‘Deve mahiddhikā ahumha, mānusakamhi ko vādo;

Sattaratanamahesī [sattaratanassa mahesī (sī. pī.)], itthiratanaṃ ahaṃ bhaviṃ.

4.

‘‘Idha sañcitakusalā [tattha sañcitaṃ kusalaṃ (syā.)], susamiddhakulappajā;

Dhanañjānī ca khemā ca, ahampi ca tayo janā.

5.

‘‘Ārāmaṃ sukataṃ katvā, sabbāvayavamaṇḍitaṃ;

Buddhappamukhasaṅghassa, niyyādetvā samoditā.

6.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Devesu aggataṃ pattā, manussesu tatheva ca.

7.

‘‘Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

8.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

9.

‘‘Tassāsuṃ satta dhītaro, rājakaññā sukhedhitā [sukhethitā (syā.)];

Buddhopaṭṭhānaniratā, brahmacariyaṃ cariṃsu tā.

10.

‘‘Tāsaṃ sahāyikā hutvā, sīlesu susamāhitā;

Datvā dānāni sakkaccaṃ, agāreva vataṃ [agāreva vattaṃ (syā.)] cariṃ.

11.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

12.

‘‘Tato cutā yāmamagaṃ [yāmasaggaṃ (syā.)], tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

13.

‘‘Yattha yatthūpapajjāmi, puññakammasamohitā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

14.

‘‘Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

15.

‘‘Sampattimanubhotvāna, devesu mānusesu ca;

Sabbattha sukhitā hutvā, nekajātīsu saṃsariṃ.

16.

‘‘So hetu ca so pabhavo, tammūlaṃ sāsane khamaṃ [tammūlaṃ sā ca sāsane khanti (sī. pī. ka.)];

Paṭhamaṃ taṃ samodhānaṃ, taṃ dhammaratāya nibbānaṃ [nibbutaṃ (syā.)].

17.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

18.

‘‘Svāgataṃ vata me āsi, mama buddhassa [buddhaseṭṭhassa (sī. syā. ka.)] santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

19.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti.

Sumedhātheriyāpadānaṃ paṭhamaṃ.

2. Mekhalādāyikātherīapadānaṃ

20.

‘‘Siddhatthassa bhagavato, thūpakārāpikā ahuṃ [thūpakāra makāsahaṃ (syā.)];

Mekhalikā mayā dinnā, navakammāya satthuno.

21.

‘‘Niṭṭhite ca mahāthūpe, mekhalaṃ punadāsahaṃ;

Lokanāthassa munino, pasannā sehi pāṇibhi.

22.

‘‘Catunnavutito kappe, yaṃ mekhalamadaṃ tadā;

Duggatiṃ nābhijānāmi, thūpakārassidaṃ phalaṃ.

23.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

24.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ mekhalādāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Mekhalādāyikātheriyāpadānaṃ dutiyaṃ.

3. Maṇḍapadāyikātherīapadānaṃ

26.

‘‘Koṇāgamanabuddhassa , maṇḍapo kārito mayā;

Dhuvaṃ ticīvaraṃdāsiṃ [thūpañca pavaramadaṃ (syā.), dhuvañca cīvaraṃ adaṃ (pī.)], buddhassa lokabandhuno.

27.

‘‘Yaṃ yaṃ janapadaṃ yāmi, nigame rājadhāniyo;

Sabbattha pūjito homi, puññakammassidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ maṇḍapadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Maṇḍapadāyikātheriyāpadānaṃ tatiyaṃ.

4. Saṅkamanatthātherīapadānaṃ

31.

‘‘Vipassissa bhagavato [koṇḍaññassa bhagavato (syā. pī.)], lokajeṭṭhassa tādino;

Rathiyaṃ paṭipannassa, tārayantassa pāṇino.

32.

‘‘Gharato nikkhamitvāna, avakujjā nipajjahaṃ;

Anukampako lokanātho, sirasi [sīsante (sī. ka.)] akkamī mama [tadā (syā. pī.)].

33.

‘‘Akkamitvāna sirasi [sambuddho (ka.)], agamā lokanāyako;

Tena cittappasādena, tusitaṃ agamāsahaṃ.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ saṅkamanatthā [saṅkamanadā (syā.)] bhikkhunī imā gāthāyo abhāsitthāti.

Saṅkamanatthātheriyāpadānaṃ catutthaṃ.

5. Naḷamālikātherīapadānaṃ

37.

‘‘Candabhāgānadītīre , ahosiṃ kinnarī tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

38.

‘‘Pasannacittā sumanā, vedajātā katañjalī;

Naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.

39.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.

40.

‘‘Chattiṃsadevarājūnaṃ , mahesittamakārayiṃ;

Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Saṃvejetvāna me cittaṃ [vedayitvāna kusalaṃ (syā.), saṃvedayitvā kusalaṃ (pī.)], pabbajiṃ anagāriyaṃ.

41.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā [bhavā saṃghātitā mama (ka.)];

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

42.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

43.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

44.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ naḷamālikā therī imā gāthāyo abhāsitthāti.

Naḷamālikātheriyāpadānaṃ pañcamaṃ.

6. Ekapiṇḍapātadāyikātherīapadānaṃ

46.

‘‘Nagare bandhumatiyā, bandhumā nāma khattiyo;

Tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ [ekaccaṃ vādayāmahaṃ (syā.)].

47.

‘‘Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;

‘Ādāya gamanīyañhi, kusalaṃ natthi me kataṃ.

48.

‘‘‘Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;

Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo’.

49.

‘‘Rājānaṃ upasaṅkamma, idaṃ vacanamabraviṃ;

‘Ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya’.

50.

‘‘Adāsi me mahārājā, samaṇaṃ bhāvitindriyaṃ;

Tassa pattaṃ gahetvāna, paramannena pūrayiṃ [tappayiṃ (sī.)].

51.

‘‘Pūrayitvā paramannaṃ, gandhālepaṃ akāsahaṃ;

Jālena pidahitvāna, vatthayugena [pītacoḷena (syā.), mahānelena (pī.)] chādayiṃ.

52.

‘‘Ārammaṇaṃ mamaṃ etaṃ, sarāmi yāvajīvihaṃ;

Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.

53.

‘‘Tiṃsānaṃ devarājūnaṃ, mahesittamakārayiṃ;

Manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ [yaticchakaṃ (syā.), yadicchakaṃ (pī. ka.)].

54.

‘‘Vīsānaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Ocitattāva [upacitattā (syā.)] hutvāna, saṃsarāmi bhavesvahaṃ.

55.

‘‘Sabbabandhanamuttāhaṃ, apetā me upādikā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

56.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

57.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

58.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

59.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Ekapiṇḍapātadāyikātheriyāpadānaṃ chaṭṭhaṃ.

7. Kaṭacchubhikkhādāyikātherīapadānaṃ

60.

‘‘Piṇḍacāraṃ carantassa, tissanāmassa satthuno;

Kaṭacchubhikkhaṃ paggayha, buddhaseṭṭhassa dāsahaṃ.

61.

‘‘Paṭiggahetvā sambuddho, tisso lokagganāyako;

Vīthiyā saṇṭhito satthā, akā me anumodanaṃ.

62.

‘‘‘Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;

Chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.

63.

‘‘‘Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;

Manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.

64.

‘‘‘Sampattiṃ anubhotvāna, pabbajissasikiñcanā;

Sabbāsave pariññāya, nibbāyissasināsavā’.

65.

‘‘Idaṃ vatvāna sambuddho, tisso lokagganāyako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

66.

‘‘Sudinnaṃ me dānavaraṃ [sudinnameva me dānaṃ (syā.)], suyiṭṭhā yāgasampadā;

Kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.

67.

‘‘Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

68.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

69.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

70.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ kaṭacchubhikkhādāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Kaṭacchubhikkhādāyikātheriyāpadānaṃ sattamaṃ.

8. Sattuppalamālikātherīapadānaṃ

71.

‘‘Nagare aruṇavatiyā, aruṇo nāma [aruṇavā nāma (sī. pī.)] ttiyo;

Tassa rañño ahuṃ bhariyā, vāritaṃ vārayāmahaṃ [cārikaṃ cārayāmahaṃ (sī.), na gulaṃ pādayāmahaṃ (syā.), na mālaṃ pādayāmahaṃ (pī.)].

72.

‘‘Sattamālaṃ gahetvāna, uppalā devagandhikā;

Nisajja pāsādavare, evaṃ cintesi tāvade.

73.

‘‘‘Kiṃ me imāhi mālāhi, sirasāropitāhi me;

Varaṃ me buddhaseṭṭhassa, ñāṇamhi abhiropitaṃ’.

74.

‘‘Sambuddhaṃ paṭimānentī, dvārāsanne nisīdahaṃ;

‘Yadā ehiti sambuddho, pūjayissaṃ mahāmuniṃ’.

75.

‘‘Kakudho vilasantova, migarājāva kesarī;

Bhikkhusaṅghena sahito, āgacchi vīthiyā jino.

76.

‘‘Buddhassa raṃsiṃ disvāna, haṭṭhā saṃviggamānasā;

Dvāraṃ avāpuritvāna [apāpuṇitvā (syā.)], buddhaseṭṭhamapūjayiṃ.

77.

‘‘Satta uppalapupphāni, parikiṇṇāni [suvitthiṇṇāni (syā.)] ambare;

Chadiṃ karonto buddhassa, matthake dhārayanti te.

78.

‘‘Udaggacittā sumanā, vedajātā katañjalī;

Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.

79.

‘‘Mahānelassa chādanaṃ, dhārenti mama muddhani;

Dibbagandhaṃ pavāyāmi, sattuppalassidaṃ phalaṃ.

80.

‘‘Kadāci nīyamānāya, ñātisaṅghena me tadā;

Yāvatā parisā mayhaṃ, mahānelaṃ dharīyati.

81.

‘‘Sattati devarājūnaṃ, mahesittamakārayiṃ;

Sabbattha issarā hutvā, saṃsarāmi bhavābhave.

82.

‘‘Tesaṭṭhi cakkavattīnaṃ, mahesittamakārayiṃ;

Sabbe mamanuvattanti, ādeyyavacanā ahuṃ.

83.

‘‘Uppalasseva me vaṇṇo, gandho ceva pavāyati;

Dubbaṇṇiyaṃ na jānāmi [duggatiṃ nābhijānāmi (syā. pī.)], buddhapūjāyidaṃ phalaṃ.

84.

‘‘Iddhipādesu kusalā, bojjhaṅgabhāvanā ratā;

Abhiññāpāramippattā, buddhapūjāyidaṃ phalaṃ.

85.

‘‘Satipaṭṭhānakusalā, samādhijhānagocarā;

Sammappadhānamanuyuttā, buddhapūjāyidaṃ phalaṃ.

86.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

87.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

88.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

89.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

90.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ sattuppalamālikā bhikkhunī imā gāthāyo abhāsitthāti.

Sattuppalamālikātheriyāpadānaṃ aṭṭhamaṃ.

9. Pañcadīpikātherīapadānaṃ

91.

‘‘Nagare haṃsavatiyā, cārikī [cāriniṃ (syā.)] āsahaṃ tadā;

Ārāmena ca ārāmaṃ, carāmi kusalatthikā.

92.

‘‘Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;

Tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.

93.

‘‘Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;

Somanassaṃ pavedetvā, evaṃ cintesi tāvade.

94.

‘‘‘Yadi buddho amitaguṇo, asamappaṭipuggalo;

Dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ’.

95.

‘‘Saha āvajjite mayhaṃ, bodhi pajjali tāvade;

Sabbasoṇṇamayā āsi, disā sabbā virocati.

96.

‘‘Sattarattindivaṃ [sattarattidivaṃ (pī. ka.)] tattha, bodhimūle nisīdahaṃ;

Sattame divase patte, dīpapūjaṃ akāsahaṃ.

97.

‘‘Āsanaṃ parivāretvā, pañcadīpāni pajjaluṃ;

Yāva udeti sūriyo, dīpā me pajjaluṃ tadā.

98.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

99.

‘‘Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;

Saṭṭhiyojanamubbedhaṃ [satayojanamubbedhaṃ (sī. syā. pī.)], tiṃsayojanavitthataṃ [saṭṭhi… (syā. pī.)].

100.

‘‘Asaṅkhiyāni dīpāni, parivāre jalanti me;

Yāvatā devabhavanaṃ, dīpālokena jotati.

101.

‘‘Parammukhā nisīditvā [puratthābhimukhā santi (syā.), puratthābhimukhā thitā (pī.)], yadi icchāmi passituṃ;

Uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.

102.

‘‘Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate [sukatadukkate (pī.];

Tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.

103.

‘‘Asīti devarājūnaṃ, mahesittamakārayiṃ;

Satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.

104.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Dīpasatasahassāni, parivāre jalanti me.

105.

‘‘Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;

Mātukucchigatā santī [mātukucchigataṃ santiṃ (sī.)], akkhi me na nimīlati.

106.

‘‘Dīpasatasahassāni, puññakammasamaṅgitā;

Jalanti sūtikāgehe [sūtighare pajjalanti (sabbattha)], pañcadīpānidaṃ phalaṃ.

107.

‘‘Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;

Ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.

108.

‘‘Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;

Upasampādayī buddho, guṇamaññāya gotamo.

109.

‘‘Maṇḍape rukkhamūle vā, pāsādesu guhāsu vā;

Suññāgāre vasantiyā [ca jhāyante (sī.), ca jhāyantā (pī.), pajjhāyantā (syā.)], pañcadīpā jalanti me.

110.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalā ahaṃ;

Abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.

111.

‘‘Sabbavositavosānā, katakiccā anāsavā;

Pañcadīpā mahāvīra, pāde vandāmi [vandati (sī. ka.)] cakkhuma.

112.

‘‘Satasahassito kappe, yaṃ dīpamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.

113.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

114.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

115.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ pañcadīpikā bhikkhunī imā gāthāyo abhāsitthāti.

Pañcadīpikātheriyāpadānaṃ navamaṃ.

10. Udakadāyikātherīapadānaṃ

116.

‘‘Nagare bandhumatiyā, ahosiṃ udahārikā;

Udahārena jīvāmi, tena posemi dārake.

117.

‘‘Deyyadhammo ca me natthi, puññakkhette anuttare;

Koṭṭhakaṃ upasaṅkamma, udakaṃ paṭṭhapesahaṃ.

118.

‘‘Tena kammena sukatena, tāvatiṃsamagacchahaṃ;

Tattha me sukataṃ byamhaṃ, udahārena nimmitaṃ.

119.

‘‘Accharānaṃ sahassassa, ahañhi pavarā tadā;

Dasaṭṭhānehi tā sabbā, abhibhomi sadā ahaṃ.

120.

‘‘Paññāsaṃ devarājūnaṃ, mahesittamakārayiṃ;

Vīsaticakkavattīnaṃ, mahesittamakārayiṃ.

121.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

122.

‘‘Pabbatagge dumagge vā, antalikkhe ca bhūmiyaṃ;

Yadā udakamicchāmi, khippaṃ paṭilabhāmahaṃ.

123.

‘‘Avuṭṭhikā disā natthi, santattā kuthitāpi [santattā kuthitā na ca (sī. pī.), santattā khuppitā hi me (syā.)] ca;

Mama saṅkappamaññāya, mahāmegho pavassati.

124.

‘‘Kadāci nīyamānāya, ñātisaṅghena me tadā;

Yadā icchāmahaṃ vassaṃ, mahāmegho ajāyatha.

125.

‘‘Uṇhaṃ vā pariḷāho vā, sarīre me na vijjati;

Kāye ca me rajo natthi, dakadānassidaṃ phalaṃ.

126.

‘‘Visuddhamanasā ajja, apetamanapāpikā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

127.

‘‘Ekanavutito kappe, yaṃ dakaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

128.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

129.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

130.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Udakadāyikātheriyāpadānaṃ dasamaṃ.

Sumedhāvaggo paṭhamo.

Tassuddānaṃ –

Sumedhā mekhalādāyī, maṇḍapaṃ saṅkamaṃ dadā;

Naḷamālī piṇḍadadā, kaṭacchu uppalappadā.

Dīpadā dakadā ceva, gāthāyo gaṇitā iha;

Ekagāthāsatañceva, tiṃsati ca taduttari [sattarasaṃ taduttari (syā.), sattādasa taduttariṃ (pī.)].

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app