2. Ekūposathikavaggo

open all | close all

1. Ekūposathikātherīapadānaṃ

1.

‘‘Nagare bandhumatiyā, bandhumā nāma khattiyo;

Divase puṇṇamāya so, upavasi uposathaṃ.

2.

‘‘Ahaṃ tena samayena, kumbhadāsī ahaṃ tahiṃ;

Disvā sarājakaṃ senaṃ, evāhaṃ cintayiṃ tadā.

3.

‘Rājāpi rajjaṃ chaḍḍetvā, upavasi uposathaṃ;

Saphalaṃ nūna taṃ kammaṃ, janakāyo pamodito’.

4.

‘‘Yoniso paccavekkhitvā, duggaccañca [duggatiñca (syā.)] daliddataṃ [daḷiddataṃ (sī.)];

Mānasaṃ sampahaṃsitvā, upavasiṃ uposathaṃ.

5.

‘‘Ahaṃ uposathaṃ katvā, sammāsambuddhasāsane;

Tena kammena sukatena, tāvatiṃsamagacchahaṃ.

6.

‘‘Tattha me sukataṃ byamhaṃ, ubbhayojanamuggataṃ [uddhaṃ yojanamuggataṃ (sī. syā. pī.)];

Kūṭāgāravarūpetaṃ, mahāsanasubhūsitaṃ.

7.

‘‘Accharā satasahassā, upatiṭṭhanti maṃ sadā;

Aññe deve atikkamma, atirocāmi sabbadā.

8.

‘‘Catusaṭṭhi devarājūnaṃ, mahesittamakārayiṃ;

Tesaṭṭhi cakkavattīnaṃ, mahesittamakārayiṃ.

9.

‘‘Suvaṇṇavaṇṇā hutvāna, bhavesu saṃsarāmahaṃ;

Sabbattha pavarā homi, uposathassidaṃ phalaṃ.

10.

‘‘Hatthiyānaṃ assayānaṃ, rathayānañca sīvikaṃ [kevalaṃ (sī. syā. pī.)];

Labhāmi sabbamevetaṃ, uposathassidaṃ phalaṃ.

11.

‘‘Soṇṇamayaṃ rūpimayaṃ, athopi phalikāmayaṃ;

Lohitaṅgamayañceva, sabbaṃ paṭilabhāmahaṃ.

12.

‘‘Koseyyakambaliyāni , khomakappāsikāni ca;

Mahagghāni ca vatthāni, sabbaṃ paṭilabhāmahaṃ.

13.

‘‘Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

14.

‘‘Varagandhañca mālañca, cuṇṇakañca vilepanaṃ;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

15.

‘‘Kūṭāgārañca pāsādaṃ, maṇḍapaṃ hammiyaṃ guhaṃ;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

16.

‘‘Jātiyā sattavassāhaṃ, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, arahattamapāpuṇiṃ.

17.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

18.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, uposathassidaṃ phalaṃ.

19.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

20.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ ekūposathikā bhikkhunī imā gāthāyo abhāsitthāti.

Ekūposathikātheriyāpadānaṃ paṭhamaṃ.

2. Saḷalapupphikātherīapadānaṃ

22.

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasāhaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.

23.

‘‘Ocinitvāna saḷalaṃ, buddhaseṭṭhassadāsahaṃ;

Upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.

24.

‘‘Paṭiggahetvā sambuddho, vipassī lokanāyako;

Upasiṅghi mahāvīro, pekkhamānāya me tadā.

25.

‘‘Añjaliṃ paggahetvāna, vanditvā dvipaduttamaṃ [dipaduttamaṃ (sī. syā. pī.)];

Sakaṃ cittaṃ pasādetvā, tato pabbatamāruhiṃ.

26.

‘‘Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

27.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

28.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ saḷalapupphikā bhikkhunī imā gāthāyo abhāsitthāti.

Saḷalapupphikātheriyāpadānaṃ dutiyaṃ.

3. Modakadāyikātherīapadānaṃ

30.

‘‘Nagare bandhumatiyā, kumbhadāsī ahosahaṃ;

Mama bhāgaṃ gahetvāna, gacchaṃ udakahārikā [udakahārikaṃ (sī.), udakahārike (syā.)].

31.

‘‘Panthamhi samaṇaṃ disvā, santacittaṃ samāhataṃ;

Pasannacittā sumanā, modake tīṇidāsahaṃ.

32.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Ekanavutikappāni [ekūnatiṃsakappāni (syā.)], vinipātaṃ nagacchahaṃ.

33.

‘‘Sampatti taṃ [sampattiñca (syā.), sampattikaṃ (ka.)] karitvāna, sabbaṃ anubhaviṃ ahaṃ;

Modake tīṇi datvāna, pattāhaṃ acalaṃ padaṃ.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ modakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Modakadāyikātheriyāpadānaṃ tatiyaṃ.

4. Ekāsanadāyikātherīapadānaṃ

37.

‘‘Nagare haṃsavatiyā, ahosiṃ bālikā [mālikā (syā. pī.)] tadā;

Mātā ca me pitā ceva, kammantaṃ agamaṃsu te.

38.

‘‘Majjhanhikamhi sūriye, addasaṃ samaṇaṃ ahaṃ;

Vīthiyā anugacchantaṃ, āsanaṃ paññapesahaṃ.

39.

‘‘Gonakāvikatikāhi [gonakacittakādīhi (sī.)], paññapetvā mamāsanaṃ;

Pasannacittā sumanā, idaṃ vacanamabraviṃ.

40.

‘‘‘Santattā kuthitā bhūmi, sūro majjhanhike ṭhito;

Mālutā ca na vāyanti, kālo cevettha mehiti [cettha upaṭṭhito (sī.), cevatthaṃ eti taṃ (pī.)].

41.

‘‘‘Paññattamāsanamidaṃ, tavatthāya mahāmuni;

Anukampaṃ upādāya, nisīda mama āsane’.

42.

‘‘Nisīdi tattha samaṇo, sudanto suddhamānaso;

Tassa pattaṃ gahetvāna, yathārandhaṃ adāsahaṃ.

43.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

44.

‘‘Tattha me sukataṃ byamhaṃ, āsanena sunimmitaṃ;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

45.

‘‘Soṇṇamayā maṇimayā, athopi phalikāmayā;

Lohitaṅgamayā ceva, pallaṅkā vividhā mama.

46.

‘‘Tūlikā vikatikāhi, kaṭṭissacittakāhi ca;

Uddaekantalomī ca, pallaṅkā me susaṇṭhitā [susanthatā (sī.)].

47.

‘‘Yadā icchāmi gamanaṃ, hāsakhiḍḍasamappitā;

Saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.

48.

‘‘Asīti devarājūnaṃ, mahesittamakārayiṃ;

Sattati cakkavattīnaṃ, mahesittamakārayiṃ.

49.

‘‘Bhavābhave saṃsarantī, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, ekāsanassidaṃ phalaṃ [ekāsanaphalaṃ idaṃ (sabbattha) evamuparipi].

50.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññe bhave na jānāmi, ekāsanassidaṃ phalaṃ.

51.

‘‘Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;

Uccākulīnā [uccākulikā (syā. pī. ka.)] sabbattha, ekāsanassidaṃ phalaṃ.

52.

‘‘Domanassaṃ na jānāmi, cittasantāpanaṃ mama;

Vevaṇṇiyaṃ na jānāmi, ekāsanassidaṃ phalaṃ.

53.

‘‘Dhātiyo maṃ upaṭṭhanti, khujjā celāpikā [khelāpikā (sī.), celāvikā (pī.)] bahū;

Aṅkena aṅkaṃ gacchāmi, ekāsanassidaṃ phalaṃ.

54.

‘‘Aññā nhāpenti bhojenti, aññā ramenti maṃ sadā;

Aññā gandhaṃ vilimpanti, ekāsanassidaṃ phalaṃ [aññā mameva nhāpenti, aññā bhojenti bhojanaṃ; aññā maṃ alaṅkaronti, aññā ramenti maṃ saddhā; (syā.)].

55.

‘‘Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;

Mama saṅkappamaññāya, pallaṅko upatiṭṭhati.

56.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Ajjāpi rajjaṃ chaḍḍetvā, pabbajiṃ anagāriyaṃ.

57.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.

58.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

59.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Ekāsanadāyikātheriyāpadānaṃ catutthaṃ.

5. Pañcadīpadāyikātherīapadānaṃ

61.

‘‘Nagare haṃsavatiyā, cārikī [cārikā (sī. syā.)] āsahaṃ tadā;

Ārāmena ca ārāmaṃ [ārāmena vihārena (syā. pī.)], carāmi kusalatthikā.

62.

‘‘Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;

Tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.

63.

‘‘Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;

Somanassaṃ pavedetvā, evaṃ cintesi tāvade.

64.

‘‘‘Yadi buddho amitaguṇo, asamappaṭipuggalo;

Dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ’.

65.

‘‘Saha āvajjite mayhaṃ, bodhi pajjali tāvade;

Sabbasoṇṇamayā āsi, disā sabbā virocati.

66.

‘‘Sattarattindivaṃ tattha, bodhimūle nisīdahaṃ;

Sattame divase patte, dīpapūjaṃ akāsahaṃ.

67.

‘‘Āsanaṃ parivāretvā, pañca dīpāni pajjaluṃ;

Yāva udeti sūriyo, dīpā me pajjaluṃ tadā.

68.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

69.

‘‘Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

70.

‘‘Asaṅkhiyāni dīpāni, parivāre jaliṃsu me;

Yāvatā devabhavanaṃ, dīpālokena jotati.

71.

‘‘Parammukhā [pubbamukhā (syā.)] nisīditvā, yadi icchāmi passituṃ;

Uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.

72.

‘‘Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate [sukatadukkaṭe (pī.)];

Tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.

73.

‘‘Asīti devarājūnaṃ, mahesittamakārayiṃ;

Satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.

74.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Dīpasatasahassāni, parivāre jalanti me.

75.

‘‘Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;

Mātukucchigatā santī, akkhi me na nimīlati.

76.

‘‘Dīpasatasahassāni, puññakammasamaṅgitā;

Jalanti sūtikāgehe, pañcadīpānidaṃ phalaṃ.

77.

‘‘Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;

Ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.

78.

‘‘Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;

Upasampādayī buddho, guṇamaññāya gotamo.

79.

‘‘Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;

Sadā pajjalate dīpaṃ, pañcadīpānidaṃ phalaṃ.

80.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalā ahaṃ;

Abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.

81.

‘‘Sabbavositavosānā, katakiccā anāsavā;

Pañcadīpā mahāvīra, pāde vandāmi cakkhuma.

82.

‘‘Satasahassito kappe, yaṃ dīpamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.

83.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

84.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

85.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ pañcadīpadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Pañcadīpadāyikātheriyāpadānaṃ pañcamaṃ.

6. Naḷamālikātherīapadānaṃ

86.

‘‘Candabhāgānadītīre , ahosiṃ kinnarī tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

87.

‘‘Pasannacittā sumanā, vedajātā katañjalī;

Naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.

88.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṃ [mānasaṃ dehaṃ (sī. pī. ka.) sumedhāvaggepi], tāvatiṃsamagacchahaṃ.

89.

‘‘Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;

Manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.

90.

‘‘Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Ocitattāva [sucitattāva (pī.)] hutvāna, saṃsarāmi bhavesvahaṃ.

91.

‘‘Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;

Pūjārahā ahaṃ ajja, sakyaputtassa sāsane.

92.

‘‘Visuddhamanasā ajja, apetamanapāpikā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

93.

‘‘Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, naḷamālāyidaṃ phalaṃ.

94.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

95.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

96.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.

Naḷamālikātheriyāpadānaṃ chaṭṭhaṃ.

7. Mahāpajāpatigotamītherīapadānaṃ

97.

‘‘Ekadā lokapajjoto, vesāliyaṃ mahāvane;

Kūṭāgāre susālāyaṃ, vasate narasārathi.

98.

‘‘Tadā jinassa mātucchā, mahāgotami bhikkhunī;

Tahiṃ kate [tahiṃyeva (syā.)] pure ramme, vasī bhikkhunupassaye.

99.

‘‘Bhikkhunīhi vimuttāhi, satehi saha pañcahi;

Rahogatāya tassevaṃ, citassāsi [cittassāpi (syā.)] vitakkitaṃ.

100.

‘‘Buddhassa parinibbānaṃ, sāvakaggayugassa vā;

Rāhulānandanandānaṃ, nāhaṃ lacchāmi passituṃ.

101.

‘‘Buddhassa parinibbānā, sāvakaggayugassa vā;

Mahākassapanandānaṃ, ānandarāhulāna ca.

102.

‘‘Paṭikaccāyusaṅkhāraṃ [paṭigaccāyusaṅkhāre (sī.)], osajjitvāna nibbutiṃ;

Gaccheyyaṃ lokanāthena, anuññātā mahesinā.

103.

‘‘Tathā pañcasatānampi, bhikkhunīnaṃ vitakkitaṃ;

Āsi khemādikānampi, etadeva vitakkitaṃ.

104.

‘‘Bhūmicālo tadā āsi, nāditā devadundubhī;

Upassayādhivatthāyo, devatā sokapīḷitā.

105.

‘‘Vilapantā sukaruṇaṃ [sakaruṇaṃ (sī. syā. pī.)], tatthassūni pavattayuṃ;

Mittā [sabbā (syā. pī.)] bhikkhuniyo tāhi, upagantvāna gotamiṃ.

106.

‘‘Nipacca sirasā pāde, idaṃ vacanamabravuṃ;

‘Tattha toyalavāsittā, mayamayye rahogatā.

107.

‘‘‘Sā calā calitā bhūmi, nāditā devadundubhī;

Paridevā ca suyyante, kimatthaṃ nūna gotamī’.

108.

‘‘Tadā avoca sā sabbaṃ, yathāparivitakkitaṃ;

Tāyopi sabbā āhaṃsu, yathāparivitakkitaṃ.

109.

‘‘‘Yadi te rucitaṃ ayye, nibbānaṃ paramaṃ sivaṃ;

Nibbāyissāma sabbāpi, buddhānuññāya subbate.

110.

‘‘‘Mayaṃ sahāva nikkhantā, gharāpi ca bhavāpi ca;

Sahāyeva gamissāma, nibbānaṃ padamuttamaṃ’.

111.

‘‘‘Nibbānāya vajantīnaṃ, kiṃ vakkhāmī’ti sā vadaṃ;

Saha sabbāhi niggañchi, bhikkhunīnilayā tadā.

112.

‘‘Upassaye yādhivatthā, devatā tā khamantu me;

Bhikkhunīnilayassedaṃ, pacchimaṃ dassanaṃ mama.

113.

‘‘Na jarā maccu vā yattha, appiyehi samāgamo;

Piyehi na viyogotthi, taṃ vajissaṃ [taṃ vajjiyaṃ (syā.)] asaṅkhataṃ.

114.

‘‘Avītarāgā taṃ sutvā, vacanaṃ sugatorasā;

Sokaṭṭā parideviṃsu, aho no appapuññatā.

115.

‘‘Bhikkhunīnilayo suñño, bhūto tāhi vinā ayaṃ;

Pabhāte viya tārāyo, na dissanti jinorasā.

116.

‘‘Nibbānaṃ gotamī yāti, satehi saha pañcahi;

Nadīsatehiva saha, gaṅgā pañcahi sāgaraṃ.

117.

‘‘Rathiyāya vajantiyo [vajantiṃ taṃ (sī.), vajanti taṃ (syā.), vajantānaṃ (pī.)], disvā saddhā upāsikā;

Gharā nikkhamma pādesu, nipacca idamabravuṃ.

118.

‘‘‘Pasīdassu mahābhoge, anāthāyo vihāya no;

Tayā na yuttā [yuttaṃ (sī. syā. pī.)] nibbātuṃ, icchaṭṭā vilapiṃsu tā’.

119.

‘‘Tāsaṃ sokapahānatthaṃ, avoca madhuraṃ giraṃ;

‘Ruditena alaṃ puttā, hāsakāloyamajja vo.

120.

‘‘‘Pariññātaṃ mayā dukkhaṃ, dukkhahetu vivajjito;

Nirodho me sacchikato, maggo cāpi subhāvito.

Paṭhamaṃ bhāṇavāraṃ.

121.

‘‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

122.

‘‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

123.

‘‘‘Buddho tassa ca saddhammo, anūno yāva tiṭṭhati;

Nibbātuṃ tāva kālo me, mā maṃ socatha puttikā.

124.

‘‘‘Koṇḍaññānandanandādī , tiṭṭhanti rāhulo jino;

Sukhito sahito saṅgho, hatadabbā ca titthiyā.

125.

‘‘‘Okkākavaṃsassa yaso, ussito māramaddano;

Nanu sampati kālo me, nibbānatthāya puttikā.

126.

‘‘‘Cirappabhuti yaṃ mayhaṃ, patthitaṃ ajja sijjhate;

Ānandabherikāloyaṃ, kiṃ vo assūhi puttikā.

127.

‘‘‘Sace mayi dayā atthi, yadi catthi kataññutā;

Saddhammaṭṭhitiyā sabbā, karotha vīriyaṃ daḷhaṃ.

128.

‘‘‘Thīnaṃ adāsi pabbajjaṃ, sambuddho yācito mayā;

Tasmā yathāhaṃ nandissaṃ, tathā tamanutiṭṭhatha’.

129.

‘‘Tā evamanusāsitvā, bhikkhunīhi purakkhatā;

Upecca buddhaṃ vanditvā, idaṃ vacanamabravi.

130.

‘‘‘Ahaṃ sugata te mātā, tvañca vīra pitā mama;

Saddhammasukhada [saddhammasukhado (sī. syā. pī.)] nātha, tayā jātāmhi gotama.

131.

‘‘‘Saṃvaddhitoyaṃ sugata, rūpakāyo mayā tava;

Anindito [ānandiyo (syā.), anindiyo (pī.)] dhammakāyo [dhammatanu (sī. pī. ka.)], mama saṃvaddhito tayā.

132.

‘‘‘Muhuttaṃ taṇhāsamaṇaṃ, khīraṃ tvaṃ pāyito mayā;

Tayāhaṃ santamaccantaṃ, dhammakhīrañhi [dhammakhīrampi (syā., ka.)] pāyitā.

133.

‘‘‘Bandhanārakkhane mayhaṃ, aṇaṇo [anaṇo (sī. syā. pī.)] tvaṃ mahāmune;

Puttakāmā thiyo yācaṃ, labhanti tādisaṃ sutaṃ.

134.

‘‘‘Mandhātādinarindānaṃ, yā mātā sā bhavaṇṇave;

Nimuggāhaṃ tayā putta, tāritā bhavasāgarā.

135.

‘‘‘Rañño mātā mahesīti, sulabhaṃ nāmamitthinaṃ;

Buddhamātāti yaṃ nāmaṃ, etaṃ paramadullabhaṃ.

136.

‘‘‘Tañca laddhaṃ mahāvīra, paṇidhānaṃ mamaṃ tayā;

Aṇukaṃ vā mahantaṃ vā, taṃ sabbaṃ pūritaṃ mayā.

137.

‘‘‘Parinibbātumicchāmi , vihāyemaṃ kaḷevaraṃ;

Anujānāhi me vīra, dukkhantakara nāyaka.

138.

‘‘‘Cakkaṅkusadhajākiṇṇe, pāde kamalakomale;

Pasārehi paṇāmaṃ te, karissaṃ puttauttame [puttapemasā (sī. pī.), puttapemahaṃ (syā.)].

139.

‘‘‘Suvaṇṇarāsisaṅkāsaṃ, sarīraṃ kuru pākaṭaṃ;

Katvā dehaṃ sudiṭṭhaṃ te, santiṃ gacchāmi nāyaka’.

140.

‘‘Dvattiṃsalakkhaṇūpetaṃ, suppabhālaṅkataṃ tanuṃ;

Sañjhāghanāva bālakkaṃ, mātucchaṃ dassayī jino.

141.

‘‘Phullāravindasaṃkāse, taruṇādiccasappabhe;

Cakkaṅkite pādatale, tato sā sirasā pati.

142.

‘‘‘Paṇamāmi narādicca, ādiccakulaketukaṃ;

Pacchime maraṇe mayhaṃ [saraṇaṃ mayhaṃ (syā.)], na taṃ ikkhāmahaṃ puno.

143.

‘‘‘Itthiyo nāma lokagga, sabbadosākarā matā;

Yadi ko catthi doso me, khamassu karuṇākara.

144.

‘‘‘Itthikānañca pabbajjaṃ, haṃ taṃ yāciṃ punappunaṃ;

Tattha ce atthi doso me, taṃ khamassu narāsabha.

145.

‘‘‘Mayā bhikkhuniyo vīra, tavānuññāya sāsitā;

Tatra ce atthi dunnītaṃ, taṃ khamassu khamādhipa [khamādhiti (syā.), khamāpito (ka.)].

146.

‘‘‘Akkhante nāma khantabbaṃ, kiṃ bhave guṇabhūsane;

Kimuttaraṃ te vakkhāmi, nibbānāya vajantiyā.

147.

‘‘‘Suddhe anūne mama bhikkhusaṅghe, lokā ito nissarituṃ khamante;

Pabhātakāle byasanaṅgatānaṃ, disvāna niyyātiva candalekhā’.

148.

‘‘‘Tadetarā bhikkhuniyo jinaggaṃ, tārāva candānugatā sumeruṃ;

Padakkhiṇaṃ kacca nipacca pāde, ṭhitā mukhantaṃ samudikkhamānā.

149.

‘‘‘Na tittipubbaṃ tava dassanena, cakkhuṃ na sotaṃ tava bhāsitena;

Cittaṃ mamaṃ kevalamekameva, pappuyya taṃ dhammarasena titti.

150.

‘‘‘Nadato parisāyaṃ te, vāditabbapahārino;

Ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.

151.

‘‘‘Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;

Ye pāde paṇamissanti [paṇamāyanti (syā.)], tepi dhaññā guṇandhara.

152.

‘‘‘Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;

Ye te vākyāni suyyanti, tepi dhaññā naruttama.

153.

‘‘‘Dhaññāhaṃ te mahāvīra, pādapūjanatapparā [mānapūjanatapparā (ka.)];

Tiṇṇasaṃsārakantārā, suvākyena sirīmato’.

154.

‘‘Tato sā anusāvetvā [anumāne tvā (ka.)], bhikkhusaṅghampi subbatā;

Rāhulānandanande ca, vanditvā idamabravi.

155.

‘‘‘Āsīvisālayasame, rogāvāse kaḷevare;

Nibbindā dukkhasaṅghāṭe, jarāmaraṇagocare.

156.

‘‘‘Nānākalimalākiṇṇe [nānākuṇapamalākiṇṇe (syā.), nānākāḷamalākiṇṇe (ka.)], parāyatte nirīhake;

Tena nibbātumicchāmi, anumaññatha puttakā’.

157.

‘‘Nando rāhulabhaddo ca, vītasokā nirāsavā;

Ṭhitācalaṭṭhiti thirā, dhammatamanucintayuṃ.

158.

‘‘‘Dhiratthu saṅkhataṃ lolaṃ, asāraṃ kadalūpamaṃ;

Māyāmarīcisadisaṃ, itaraṃ anavaṭṭhitaṃ.

159.

‘‘‘Yattha nāma jinassāyaṃ, mātucchā buddhaposikā;

Gotamī nidhanaṃ yāti, aniccaṃ sabbasaṅkhataṃ’.

160.

‘‘Ānando ca tadā sekho, sokaṭṭo [kaniṭṭho (syā.)] jinavacchalo;

Tatthassūni karonto so, karuṇaṃ paridevati.

161.

‘‘Hā santiṃ [bhāsantī (syā.)] gotamī yāti, nūna buddhopi nibbutiṃ;

Gacchati na cireneva, aggiriva nirindhano.

162.

‘‘Evaṃ vilāpamānaṃ taṃ, ānandaṃ āha gotamī;

Sutasāgaragambhīra , buddhopaṭṭhānatappara.

163.

‘‘‘Na yuttaṃ socituṃ putta, hāsakāle upaṭṭhite;

Tayā me saraṇaṃ putta, nibbānaṃ tamupāgataṃ.

164.

‘‘‘Tayā tāta samajjhiṭṭho, pabbajjaṃ anujāni no;

Mā putta vimano hohi, saphalo te parissamo.

165.

‘‘‘Yaṃ na diṭṭhaṃ purāṇehi, titthikācariyehipi;

Taṃ padaṃ sukumārīhi, sattavassāhi veditaṃ.

166.

‘‘‘Buddhasāsanapāleta, pacchimaṃ dassanaṃ tava;

Tattha gacchāmahaṃ putta, gato yattha na dissate.

167.

‘‘‘Kadāci dhammaṃ desento, khipī lokagganāyako;

Tadāhaṃ āsīsavācaṃ, avocaṃ anukampikā.

168.

‘‘‘Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmune;

Sabbalokassa atthāya, bhavassu ajarāmaro.

169.

‘‘‘Taṃ tathāvādiniṃ buddho, mamaṃ so etadabravi;

‘Na hevaṃ vandiyā buddhā, yathā vandasi gotamī.

170.

‘‘‘Kathaṃ carahi sabbaññū, vanditabbā tathāgatā;

Kathaṃ avandiyā buddhā, taṃ me akkhāhi pucchito.

171.

‘‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passa, etaṃ buddhānavandanaṃ.

172.

‘‘‘Tato upassayaṃ gantvā, ekikāhaṃ vicintayiṃ;

Samaggaparisaṃ nātho, rodhesi tibhavantago.

173.

‘‘‘Handāhaṃ parinibbissaṃ, mā vipattitamaddasaṃ;

Evāhaṃ cintayitvāna, disvāna isisattamaṃ.

174.

‘‘‘Parinibbānakālaṃ me, ārocesiṃ [ārocemi (syā.)] vināyakaṃ;

Tato so samanuññāsi, kālaṃ jānāhi gotamī.

175.

‘‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

176.

‘‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

177.

‘‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ.

178.

‘‘‘Thīnaṃ dhammābhisamaye, ye bālā vimatiṃ gatā;

Tesaṃ diṭṭhippahānatthaṃ, iddhiṃ dassehi gotamī’.

179.

‘‘Tadā nipacca sambuddhaṃ, uppatitvāna ambaraṃ;

Iddhī anekā dassesi, buddhānuññāya gotamī.

180.

‘‘Ekikā bahudhā āsi, bahukā cetikā tathā;

Āvibhāvaṃ tirobhāvaṃ, tirokuṭṭaṃ [tirokuḍḍaṃ (syā.)] tironagaṃ.

181.

‘‘Asajjamānā agamā, bhūmiyampi nimujjatha;

Abhijjamāne udake, agañchi mahiyā yathā.

182.

‘‘Sakuṇīva tathākāse, pallaṅkena kamī tadā;

Vasaṃ vattesi kāyena, yāva brahmanivesanaṃ.

183.

‘‘Sineruṃ daṇḍaṃ katvāna, chattaṃ katvā mahāmahiṃ;

Samūlaṃ parivattetvā, dhārayaṃ caṅkamī nabhe.

184.

‘‘Chassūrodayakāleva, lokañcākāsi dhūmikaṃ;

Yugante viya lokaṃ sā, jālāmālākulaṃ akā.

185.

‘‘Mucalindaṃ mahāselaṃ, merumūlanadantare [merumandāradaddare (sī. pī.), meruṃ mandāradantare (syā.)];

Sāsapāriva sabbāni, ekenaggahi muṭṭhinā.

186.

‘‘Aṅgulaggena chādesi, bhākaraṃ sanisākaraṃ;

Candasūrasahassāni, āveḷamiva dhārayi.

187.

‘‘Catusāgaratoyāni, dhārayī ekapāṇinā;

Yugantajaladākāraṃ, mahāvassaṃ pavassatha.

188.

‘‘Cakkavattiṃ saparisaṃ, māpayī sā nabhattale;

Garuḷaṃ dviradaṃ sīhaṃ, vinadantaṃ padassayi.

189.

‘‘Ekikā abhinimmitvā, appameyyaṃ bhikkhunīgaṇaṃ;

Puna antaradhāpetvā, ekikā munimabravi.

190.

‘‘‘Mātucchā te mahāvīra, tava sāsanakārikā;

Anuppattā sakaṃ atthaṃ, pāde vandāmi cakkhuma’.

191.

‘‘Dassetvā vividhā iddhī, orohitvā nabhattalā;

Vanditvā lokapajjotaṃ, ekamantaṃ nisīdi sā.

192.

‘‘Sā vīsavassasatikā, jātiyāhaṃ mahāmune;

Alamettāvatā vīra, nibbāyissāmi nāyaka.

193.

‘‘Tadātivimhitā sabbā, parisā sā katañjalī;

Avocayye kathaṃ āsi, atuliddhiparakkamā.

194.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

195.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;

Sabbopakārasampanne, iddhe phīte mahaddhane.

196.

‘‘Kadāci pitunā saddhiṃ, dāsigaṇapurakkhatā;

Mahatā parivārena, taṃ upecca narāsabhaṃ.

197.

‘‘Vāsavaṃ viya vassantaṃ, dhammameghaṃ anāsavaṃ [pavassayaṃ (ka.)];

Saradādiccasadisaṃ, raṃsijālasamujjalaṃ [raṃsimālākulaṃ jinaṃ (sī. syā.), raṃsijālākulaṃ jinaṃ (pī.)].

198.

‘‘Disvā cittaṃ pasādetvā, sutvā cassa subhāsitaṃ;

Mātucchaṃ bhikkhuniṃ agge, ṭhapentaṃ naranāyakaṃ.

199.

‘‘Sutvā datvā mahādānaṃ, sattāhaṃ tassa tādino;

Sasaṅghassa naraggassa, paccayāni bahūni ca.

200.

‘‘Nipacca pādamūlamhi, taṃ ṭhānamabhipatthayiṃ;

Tato mahāparisatiṃ, avoca isisattamo.

201.

‘‘‘Yā sasaṅghaṃ abhojesi, sattāhaṃ lokanāyakaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

202.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

203.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Gotamī nāma nāmena, hessati satthu sāvikā.

204.

‘‘‘Tassa buddhassa mātucchā, jīvitāpādikā [jīvitapālikā (syā.)] ayaṃ;

Rattaññūnañca aggattaṃ, bhikkhunīnaṃ labhissati’.

205.

‘‘Taṃ sutvāna pamoditvā [taṃ sutvāhaṃ pamuditā (sī. syā. pī.)], yāvajīvaṃ tadā jinaṃ;

Paccayehi upaṭṭhitvā, tato kālaṅkatā ahaṃ.

206.

‘‘Tāvatiṃsesu devesu, sabbakāmasamiddhisu;

Nibbattā dasahaṅgehi, aññe abhibhaviṃ ahaṃ.

207.

‘‘Rūpasaddehi gandhehi, rasehi phusanehi ca;

Āyunāpi ca vaṇṇena, sukhena yasasāpi ca.

208.

‘‘Tathevādhipateyyena, adhigayha virocahaṃ;

Ahosiṃ amarindassa, mahesī dayitā tahiṃ.

209.

‘‘Saṃsāre saṃsarantīhaṃ, kammavāyusameritā;

Kāsissa rañño visaye, ajāyiṃ dāsagāmake.

210.

‘‘Pañcadāsasatānūnā, nivasanti tahiṃ tadā;

Sabbesaṃ tattha yo jeṭṭho, tassa jāyā ahosahaṃ.

211.

‘‘Sayambhuno pañcasatā, gāmaṃ piṇḍāya pāvisuṃ;

Te disvāna ahaṃ tuṭṭhā, saha sabbāhi itthibhi [ñātibhi (sī. syā. pī.)].

212.

‘‘Pūgā hutvāva sabbāyo [katvā pañcasatakuṭī (sī. syā.)], catumāse upaṭṭhahuṃ [upaṭṭhiya (sī. syā. pī.)];

Ticīvarāni datvāna, saṃsarimha [pasannāmha (syā.)] sasāmikā.

213.

‘‘Tato cutā sabbāpi tā, tāvatiṃsagatā mayaṃ;

Pacchime ca bhave dāni, jātā devadahe pure.

214.

‘‘Pitā añjanasakko me, mātā mama sulakkhaṇā;

Tato kapilavatthusmiṃ, suddhodanagharaṃ gatā.

215.

‘‘Sesā [sabbā (syā.)] sakyakule jātā, sakyānaṃ gharamāgamuṃ;

Ahaṃ visiṭṭhā sabbāsaṃ, jinassāpādikā ahuṃ.

216.

‘‘Mama puttobhinikkhamma [sa me putto… (syā.)], buddho āsi vināyako;

Pacchāhaṃ pabbajitvāna, satehi saha pañcahi.

217.

‘‘Sākiyānīhi dhīrāhi, saha santisukhaṃ phusiṃ;

Ye tadā pubbajātiyaṃ, amhākaṃ āsu sāmino.

218.

‘‘Sahapuññassa kattāro, mahāsamayakārakā;

Phusiṃsu arahattaṃ te, sugatenānukampitā.

219.

‘‘Tadetarā bhikkhuniyo, āruhiṃsu nabhattalaṃ;

Saṃgatā [khagatā (sī.)] viya tārāyo, virociṃsu mahiddhikā.

220.

‘‘Iddhī anekā dassesuṃ, piḷandhavikatiṃ yathā;

Kammāro kanakasseva, kammaññassa susikkhito [puṇṇakammesu sikkhitā (syā.)].

221.

‘‘Dassetvā pāṭihīrāni, vicittāni [vividhāni (syā.)] bahūni ca;

Tosetvā vādipavaraṃ, muniṃ saparisaṃ tadā.

222.

‘‘Orohitvāna gaganā, vanditvā isisattamaṃ;

Anuññātā naraggena, yathāṭhāne nisīdisuṃ.

223.

‘‘‘Ahonukampikā amhaṃ, sabbāsaṃ cira gotamī;

Vāsitā tava puññehi, pattā no āsavakkhayaṃ.

224.

‘‘‘Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāma anāsavā.

225.

‘‘‘Svāgataṃ vata no āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

226.

‘‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

227.

‘‘‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homa mahāmune.

228.

‘‘‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

229.

‘‘‘Atthe dhamme ca nerutte, paṭibhāne [paṭibhāṇe (sī. syā.)] ca vijjati;

Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.

230.

‘‘‘Asmābhi pariciṇṇosi, mettacittāhi nāyaka;

Anujānāhi sabbāsaṃ [sabbāyo (syā. pī.)], nibbānāya mahāmune’.

231.

‘‘Nibbāyissāma iccevaṃ, kiṃ vakkhāmi vadantiyo;

Yassa dāni ca vo kālaṃ, maññathāti jinobravi.

232.

‘‘Gotamīādikā tāyo, tadā bhikkhuniyo jinaṃ;

Vanditvā āsanā tamhā, vuṭṭhāya agamiṃsu tā.

233.

‘‘Mahatā janakāyena, saha lokagganāyako;

Anusaṃyāyī so [anusaṃsāvayī (syā. ka.)] vīro, mātucchaṃ yāvakoṭṭhakaṃ.

234.

‘‘Tadā nipati pādesu, gotamī lokabandhuno;

Saheva tāhi sabbāhi, pacchimaṃ pādavandanaṃ.

235.

‘‘‘Idaṃ pacchimakaṃ mayhaṃ, lokanāthassa dassanaṃ;

Na puno amatākāraṃ, passissāmi mukhaṃ tava.

236.

‘‘‘Na ca me vandanaṃ [vadanaṃ (ka.)] vīra, tava pāde sukomale;

Samphusissati lokagga, ajja gacchāmi nibbutiṃ’.

237.

‘‘Rūpena kiṃ tavānena, diṭṭhe dhamme yathātathe;

Sabbaṃ saṅkhatamevetaṃ, anassāsikamittaraṃ.

238.

‘‘Sā saha tāhi gantvāna, bhikkhunupassayaṃ sakaṃ;

Aḍḍhapallaṅkamābhujja, nisīdi paramāsane.

239.

‘‘Tadā upāsikā tattha, buddhasāsanavacchalā;

Tassā pavattiṃ sutvāna, upesuṃ pādavandikā.

240.

‘‘Karehi uraṃ pahantā, chinnamūlā yathā latā;

Rodantā karuṇaṃ ravaṃ, sokaṭṭā bhūmipātitā.

241.

‘‘Mā no saraṇade nāthe, vihāya gami nibbutiṃ;

Nipatitvāna yācāma, sabbāyo sirasā mayaṃ.

242.

‘‘Yā padhānatamā tāsaṃ, saddhā paññā upāsikā;

Tassā sīsaṃ pamajjantī, idaṃ vacanamabravi.

243.

‘‘‘Alaṃ puttā visādena, mārapāsānuvattinā;

Aniccaṃ saṅkhataṃ sabbaṃ, viyogantaṃ calācalaṃ’.

244.

‘‘Tato sā tā visajjitvā, paṭhamaṃ jhānamuttamaṃ;

Dutiyañca tatiyañca, samāpajji catutthakaṃ.

245.

‘‘Ākāsāyatanañceva, viññāṇāyatanaṃ tathā;

Ākiñcaṃ nevasaññañca, samāpajji yathākkamaṃ.

246.

‘‘Paṭilomena jhānāni, samāpajjittha gotamī;

Yāvatā paṭhamaṃ jhānaṃ, tato yāvacatutthakaṃ.

247.

‘‘Tato vuṭṭhāya nibbāyi, dīpaccīva nirāsavā [nirāsanā (sī. pī.)];

Bhūmicālo mahā āsi, nabhasā vijjutā pati.

248.

‘‘Panāditā dundubhiyo, parideviṃsu devatā;

Pupphavuṭṭhī ca gaganā, abhivassatha medaniṃ.

249.

‘‘Kampito merurājāpi, raṅgamajjhe yathā naṭo;

Sokena cātidīnova viravo āsi sāgaro.

250.

‘‘Devā nāgāsurā brahmā, saṃviggāhiṃsu taṅkhaṇe;

‘Aniccā vata saṅkhārā, yathāyaṃ vilayaṃ gatā’.

251.

‘‘Yā ce maṃ parivāriṃsu, satthu sāsanakārikā;

Tāyopi anupādānā, dīpacci viya [dīpasikhā viya (syā.)] nibbutā.

252.

‘‘Hā yogā vippayogantā, hāniccaṃ sabbasaṅkhataṃ;

Hā jīvitaṃ vināsantaṃ, iccāsi paridevanā.

253.

‘‘Tato devā ca brahmā ca, lokadhammānuvattanaṃ;

Kālānurūpaṃ kubbanti, upetvā isisattamaṃ.

254.

‘‘Tadā āmantayī satthā, ānandaṃ sutasāgaraṃ [sutisāgaraṃ (sī. syā. pī.)];

‘Gacchānanda nivedehi, bhikkhūnaṃ mātu nibbutiṃ’.

255.

‘‘Tadānando nirānando, assunā puṇṇalocano;

Gaggarena sarenāha, ‘samāgacchantu bhikkhavo.

256.

‘‘‘Pubbadakkhiṇapacchāsu, uttarāya ca santike;

Suṇantu bhāsitaṃ mayhaṃ, bhikkhavo sugatorasā.

257.

‘‘‘Yā vaḍḍhayi payattena, sarīraṃ pacchimaṃ mune;

Sā gotamī gatā santiṃ, tārāva sūriyodaye.

258.

‘‘‘Buddhamātāti paññattiṃ [saññattiṃ (syā.)], ṭhapayitvā gatāsamaṃ;

Na yattha pañcanettopi, gatiṃ [gataṃ (sī. pī.), tattha (syā.)] dakkhati nāyako.

259.

‘‘‘Yassatthi sugate saddhā, yo ca piyo mahāmune;

Buddhamātussa [buddhamātari (sī.), buddhassa mātu (syā.)] sakkāraṃ, karotu sugatoraso’.

260.

‘‘Sudūraṭṭhāpi taṃ sutvā, sīghamāgacchu bhikkhavo;

Keci buddhānubhāvena, keci iddhīsu kovidā.

261.

‘‘Kūṭāgāravare ramme, sabbasoṇṇamaye subhe;

Mañcakaṃ samāropesuṃ, yattha suttāsi gotamī.

262.

‘‘Cattāro lokapālā te, aṃsehi samadhārayuṃ;

Sesā sakkādikā devā, kūṭāgāre samaggahuṃ.

263.

‘‘Kūṭāgārāni sabbāni, āsuṃ pañcasatānipi;

Saradādiccavaṇṇāni, vissakammakatāni hi.

264.

‘‘Sabbā tāpi bhikkhuniyo, āsuṃ mañcesu sāyitā;

Devānaṃ khandhamāruḷhā, niyyanti anupubbaso.

265.

‘‘Sabbaso chāditaṃ āsi, vitānena nabhattalaṃ;

Satārā candasūrā ca, lañchitā kanakāmayā.

266.

‘‘Paṭākā ussitānekā, vitatā pupphakañcukā;

Ogatākāsapadumā [ogatākāsadhūmāva (pī.)], mahiyā pupphamuggataṃ.

267.

‘‘Dassanti candasūriyā, pajjalanti ca tārakā;

Majjhaṃ gatopi cādicco, na tāpesi sasī yathā.

268.

‘‘Devā dibbehi gandhehi, mālehi surabhīhi ca;

Vāditehi ca naccehi, saṅgītīhi ca pūjayuṃ.

269.

‘‘Nāgāsurā ca brahmāno, yathāsatti yathābalaṃ;

Pūjayiṃsu ca niyyantiṃ, nibbutaṃ buddhamātaraṃ.

270.

‘‘Sabbāyo purato nītā, nibbutā sugatorasā;

Gotamī niyyate pacchā, sakkatā buddhaposikā.

271.

‘‘Purato devamanujā, sanāgāsurabrahmakā;

Pacchā sasāvako buddho, pūjatthaṃ yāti mātuyā.

272.

‘‘Buddhassa parinibbānaṃ, nedisaṃ āsi yādisaṃ;

Gotamīparinibbānaṃ, atevacchariyaṃ [atīvacchariyaṃ (sabbattha) mogallānabyākaraṇaṃ oloketabbaṃ] ahu.

273.

‘‘Buddho buddhassa nibbāne [na buddho buddhanibbāne (syā. pī.)], nopaṭiyādi [nopadissati (sī. pī.), sāriputtādi (syā.)] bhikkhavo;

Buddho gotaminibbāne, sāriputtādikā tathā [yathā (syā.)].

274.

‘‘Citakāni karitvāna, sabbagandhamayāni te;

Gandhacuṇṇapakiṇṇāni, jhāpayiṃsu ca tā tahiṃ.

275.

‘‘Sesabhāgāni ḍayhiṃsu, aṭṭhī sesāni sabbaso;

Ānando ca tadāvoca, saṃvegajanakaṃ vaco.

276.

‘‘‘Gotamī nidhanaṃ yātā, ḍayhañcassā sarīrakaṃ;

Saṅketaṃ buddhanibbānaṃ, na cirena bhavissati’.

277.

‘‘Tato gotamidhātūni, tassā pattagatāni so;

Upanāmesi nāthassa, ānando buddhacodito.

278.

‘‘Pāṇinā tāni paggayha, avoca isisattamo;

‘Mahato sāravantassa, yathā rukkhassa tiṭṭhato.

279.

‘‘‘Yo so mahattaro khandho, palujjeyya aniccatā;

Tathā bhikkhunisaṅghassa, gotamī parinibbutā.

280.

‘‘‘Aho acchariyaṃ mayhaṃ [ānanda passa buddhassa (syā.)], nibbutāyapi mātuyā;

Sarīramattasesāya, natthi sokapariddavo [na sokaparidevanā (syā.)].

281.

‘‘‘Na sociyā paresaṃ sā, tiṇṇasaṃsārasāgarā;

Parivajjitasantāpā, sītibhūtā sunibbutā.

282.

‘‘‘Paṇḍitāsi mahāpaññā, puthupaññā tatheva ca;

Rattaññū bhikkhunīnaṃ sā, evaṃ dhāretha bhikkhavo.

283.

‘‘‘Iddhīsu ca vasī āsi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī āsi ca gotamī.

284.

‘‘‘Pubbenivāsamaññāsi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi tassā punabbhavo.

285.

‘‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Parisuddhaṃ ahu ñāṇaṃ, tasmā socaniyā na sā.

286.

‘‘‘Ayoghanahatasseva, jalato jātavedassa;

Anupubbūpasantassa, yathā na ñāyate gati.

287.

‘‘‘Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.

288.

‘‘‘Attadīpā tato hotha, satipaṭṭhānagocarā;

Bhāvetvā sattabojjhaṅge, dukkhassantaṃ karissatha’’’.

Itthaṃ sudaṃ mahāpajāpatigotamī imā gāthāyo abhāsitthāti.

Mahāpajāpatigotamītheriyāpadānaṃ sattamaṃ.

8. Khemātherīapadānaṃ

289.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

290.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ [ahu (syā.)];

Nānāratanapajjote, mahāsukhasamappitā.

291.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.

292.

‘‘Mātaraṃ pitaraṃ cāhaṃ, āyācitvā vināyakaṃ;

Nimantayitvā sattāhaṃ, bhojayiṃ sahasāvakaṃ.

293.

‘‘Atikkante ca sattāhe, mahāpaññānamuttamaṃ;

Bhikkhuniṃ etadaggamhi, ṭhapesi narasārathi.

294.

‘‘Taṃ sutvā muditā hutvā, puno tassa mahesino;

Kāraṃ katvāna taṃ ṭhānaṃ, paṇipacca paṇīdahiṃ.

295.

‘‘Tato mama jino [maṃ sa jino (syā.)] āha, ‘sijjhataṃ paṇidhī tava;

Sasaṅghe me kataṃ kāraṃ, appameyyaphalaṃ tayā.

296.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

297.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Etadaggamanuppattā, khemā nāma bhavissati’.

298.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

299.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

300.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

301.

‘‘Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

302.

‘‘Sampattiṃ anubhotvāna, devesu manujesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

303.

‘‘Ekanavutito kappe, vipassī lokanāyako;

Uppajji cārudassano [cārunayano (sī. pī.)], sabbadhammavipassako.

304.

‘‘Tamahaṃ lokanāyakaṃ, upetvā narasārathiṃ;

Dhammaṃ bhaṇitaṃ sutvāna, pabbajiṃ anagāriyaṃ.

305.

‘‘Dasavassasahassāni , tassa vīrassa sāsane;

Brahmacariyaṃ caritvāna, yuttayogā bahussutā.

306.

‘‘Paccayākārakusalā, catusaccavisāradā;

Nipuṇā cittakathikā, satthusāsanakārikā.

307.

‘‘Tato cutāhaṃ tusitaṃ, upapannā yasassinī;

Abhibhomi tahiṃ aññe, brahmacārīphalenahaṃ.

308.

‘‘Yattha yatthūpapannāhaṃ, mahābhogā mahaddhanā;

Medhāvinī sīlavatī [rūpavatī (sī. syā. pī.)], vinītaparisāpi ca.

309.

‘‘Bhavāmi tena kammena, yogena jinasāsane;

Sabbā sampattiyo mayhaṃ, sulabhā manaso piyā.

310.

‘‘Yopi me bhavate bhattā, yattha yattha gatāyapi;

Vimāneti na maṃ koci, paṭipattibalena me.

311.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Nāmena koṇāgamano, uppajji vadataṃ varo.

312.

‘‘Tadā hi bārāṇasiyaṃ, susamiddhakulappajā [susamiddhi… (syā.)];

Dhanañjānī sumedhā ca, ahampi ca tayo janā.

313.

‘‘Saṅghārāmamadāsimha, dānasahāyikā pure [neke sahassike mune (syā.), dānaṃ sahassikaṃ mune (pī.)];

Saṅghassa ca vihārampi [sasaṃghassa vihāraṃ hi (syā. pī.)], uddissa kārikā [dāyikā (pī.)] mayaṃ.

314.

‘‘Tato cutā mayaṃ sabbā, tāvatiṃsūpagā ahuṃ;

Yasasā aggataṃ pattā, manussesu tatheva ca.

315.

‘‘Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

316.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

317.

‘‘Tassāsiṃ jeṭṭhikā dhītā, samaṇī iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

318.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

319.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

320.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

321.

‘‘Ahaṃ uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

322.

‘‘Kadāci so narādicco, dhammaṃ desesi abbhutaṃ;

Mahānidānasuttantaṃ, sutvā taṃ pariyāpuṇiṃ.

323.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

324.

‘‘Pacchime ca bhave dāni, sākalāya puruttame;

Rañño maddassa dhītāmhi, manāpā dayitā piyā.

325.

‘‘Saha me jātamattamhi, khemaṃ tamhi pure ahu;

Tato khemāti nāmaṃ me, guṇato upapajjatha.

326.

‘‘Yadāhaṃ yobbanaṃ pattā, rūpalāvaññabhūsitā [rūpavaṇṇavibhūsitā (syā.), rūpavantā vibhūsitā (pī.), rūpavilāsabhūsitā (ka.)];

Tadā adāsi maṃ tāto, bimbisārassa rājino.

327.

‘‘Tassāhaṃ suppiyā āsiṃ, rūpake lāyane ratā;

Rūpānaṃ dosavādīti, na upesiṃ mahādayaṃ.

328.

‘‘Bimbisāro tadā rājā, mamānuggahabuddhiyā;

Vaṇṇayitvā veḷuvanaṃ, gāyake gāpayī mamaṃ.

329.

‘‘Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;

Na tena nandanaṃ diṭṭhaṃ, iti maññāmase mayaṃ.

330.

‘‘Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;

Sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.

331.

‘‘Vihāya nandanaṃ devā, otaritvā mahītalaṃ [mahītale (syā. pī.)];

Rammaṃ veḷuvanaṃ disvā, na tappanti suvimhitā.

332.

‘‘Rājapuññena nibbattaṃ, buddhapuññena bhūsitaṃ;

Ko vattā tassa nissesaṃ, vanassa guṇasañcayaṃ.

333.

‘‘Taṃ sutvā vanasamiddhaṃ, mama sotamanoharaṃ;

Daṭṭhukāmā tamuyyānaṃ, rañño ārocayiṃ tadā.

334.

‘‘Mahatā parivārena, tadā ca so [tadā maṃ so (syā. pī.)] mahīpati;

Maṃ pesesi [saṃpesesi (syā.), sampāpesi (pī.)] tamuyyānaṃ, dassanāya samussukaṃ.

335.

‘‘Gaccha passa mahābhoge, vanaṃ nettarasāyanaṃ;

Yaṃ sadā bhāti siriyā, sugatābhānurañjitaṃ.

336.

‘‘Yadā ca piṇḍāya muni, giribbajapuruttamaṃ;

Paviṭṭhohaṃ tadāyeva, vanaṃ daṭṭhumupāgamiṃ.

337.

‘‘Tadā taṃ phullavipinaṃ, nānābhamarakūjitaṃ;

Kokilāgītasahitaṃ, mayūragaṇanaccitaṃ.

338.

‘‘Appasaddamanākiṇṇaṃ, nānācaṅkamabhūsitaṃ;

Kuṭimaṇḍapasaṅkiṇṇaṃ, yogīvaravirājitaṃ.

339.

‘‘Vicarantī amaññissaṃ, saphalaṃ nayanaṃ mama;

Tatthāpi taruṇaṃ bhikkhuṃ, yuttaṃ disvā vicintayiṃ.

340.

‘‘‘Īdise vipine ramme, ṭhitoyaṃ navayobbane;

Vasantamiva kantena, rūpena ca samanvito.

341.

‘‘‘Nisinno rukkhamūlamhi, muṇḍo saṅghāṭipāruto;

Jhāyate vatayaṃ bhikkhu, hitvā visayajaṃ ratiṃ.

342.

‘‘‘Nanu nāma gahaṭṭhena, kāmaṃ bhutvā yathāsukhaṃ;

Pacchā jiṇṇena dhammoyaṃ, caritabbo subhaddako’.

343.

‘‘Suññakanti viditvāna, gandhagehaṃ jinālayaṃ;

Upetvā jinamaddakkhaṃ, udayantaṃva bhākaraṃ.

344.

‘‘Ekakaṃ sukhamāsīnaṃ, bījamānaṃ varitthiyā;

Disvānevaṃ vicintesiṃ, nāyaṃ lūkho narāsabho.

345.

‘‘Sā kaññā kanakābhāsā, padumānanalocanā;

Bimboṭṭhī kundadasanā, manonettarasāyanā.

346.

‘‘Hemadolābhasavanā [hemadolā suvadīnā (syā.)], kalikākārasutthanī [kalasākārasuttanī (sī. pī.), kamalākārasuttanī (syā.)];

Vedimajjhāva sussoṇī [kanumajjhāva sussoṇī (sī.), vedimajjhā varasoṇī (syā. pī.)], rambhoru cārubhūsanā.

347.

‘‘Rattaṃsakupasaṃbyānā, nīlamaṭṭhanivāsanā;

Atappaneyyarūpena, hāsabhāvasamanvitā [hāvabhāvasamanvitā (sī.), sabbābharaṇamaṇḍitā (syā.)].

348.

‘‘Disvā tamevaṃ cintesiṃ, ahoyamabhirūpinī;

Na mayānena nettena, diṭṭhapubbā kudācanaṃ.

349.

‘‘Tato jarābhibhūtā sā, vivaṇṇā vikatānanā;

Bhinnadantā setasirā, salālā vadanāsuci.

350.

‘‘Saṅkhittakaṇṇā setakkhī, lambāsubhapayodharā;

Valivitatasabbaṅgī, sirāvitatadehinī.

351.

‘‘Nataṅgā daṇḍadutiyā, upphāsulikatā [uppaṇḍupaṇḍukā (sī. syā.)] kisā;

Pavedhamānā patitā, nissasantī muhuṃ muhuṃ.

352.

‘‘Tato me āsi saṃvego, abbhuto lomahaṃsano;

Dhiratthu rūpaṃ asuciṃ, ramante yattha bālisā.

353.

‘‘Tadā mahākāruṇiko, disvā saṃviggamānasaṃ;

Udaggacitto sugato, imā gāthā abhāsatha.

354.

‘‘‘Āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.

355.

‘‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidā bahulā bhava.

356.

‘‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Ajjhattañca bahiddhā ca, kāye chandaṃ virājaya.

357.

‘‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasantā carissasi.

358.

‘‘‘Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;

Etampi chetvāna paribbajanti, na pekkhino [anapekkhino (sī. syā. pī.)] kāmasukhaṃ pahāya’.

359.

‘‘Tato kallitacittaṃ [kallikacittaṃ (syā.), kalikacittaṃ (pī.)] maṃ, ñatvāna narasārathi;

Mahānidānaṃ desesi, suttantaṃ vinayāya me.

360.

‘‘Sutvā suttantaseṭṭhaṃ taṃ, pubbasaññamanussariṃ;

Tattha ṭhitāvahaṃ santī, dhammacakkhuṃ visodhayiṃ.

361.

‘‘Nipatitvā mahesissa, pādamūlamhi tāvade;

Accayaṃ desanatthāya, idaṃ vacanamabraviṃ.

362.

‘‘‘Namo te sabbadassāvī, namo te karuṇākara;

Namo te tiṇṇasaṃsāra, namo te amataṃ dada.

363.

‘‘‘Diṭṭhigahanapakkhandā [… pakkhantā (sī. syā.)], kāmarāgavimohitā;

Tayā sammā upāyena, vinītā vinaye ratā.

364.

‘‘‘Adassanena vibhogā [vibbhogā (sī.), vihitā (syā.)], tādisānaṃ mahesinaṃ;

Anubhonti mahādukkhaṃ, sattā saṃsārasāgare.

365.

‘‘‘Yadāhaṃ lokasaraṇaṃ, araṇaṃ araṇantaguṃ [maraṇantagaṃ (syā.)];

Nāddasāmi adūraṭṭhaṃ, desayāmi [desessāmi (syā.)] tamaccayaṃ.

366.

‘‘‘Mahāhitaṃ varadadaṃ, ahitoti visaṅkitā;

Nopesiṃ rūpaniratā, desayāmi tamaccayaṃ’.

367.

‘‘Tadā madhuranigghoso, mahākāruṇiko jino;

Avoca tiṭṭha khemeti, siñcanto amatena maṃ.

368.

‘‘Tadā paṇamya sirasā, katvā ca naṃ padakkhiṇaṃ;

Gantvā disvā narapatiṃ, idaṃ vacanamabraviṃ.

369.

‘‘‘Aho sammā upāyo te, cintitoyamarindama;

Vanadassanakāmāya, diṭṭho nibbānato muni.

370.

‘‘‘Yadi te ruccate rāja [rājā (syā.)], sāsane tassa tādino;

Pabbajissāmi rūpehaṃ, nibbinnā munivāṇinā’ [munibhāṇinā (syā. pī.)].

Dutiyaṃ bhāṇavāraṃ.

371.

‘‘Añjaliṃ paggahetvāna, tadāha sa mahīpati;

‘Anujānāmi te bhadde, pabbajjā tava sijjhatu’.

372.

‘‘Pabbajitvā tadā cāhaṃ, addhamāse [sattamāse (syā.)] upaṭṭhite;

Dīpodayañca bhedañca, disvā saṃviggamānasā.

373.

‘‘Nibbinnā sabbasaṅkhāre, paccayākārakovidā;

Caturoghe atikkamma, arahattamapāpuṇiṃ.

374.

‘‘Iddhīsu ca vasī āsiṃ, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī cāpi bhavāmahaṃ.

375.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

376.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Parisuddhaṃ mama ñāṇaṃ, uppannaṃ buddhasāsane.

377.

‘‘Kusalāhaṃ visuddhīsu, kathāvatthuvisāradā;

Abhidhammanayaññū ca, vasippattāmhi sāsane.

378.

‘‘Tato toraṇavatthusmiṃ, raññā kosalasāminā;

Pucchitā nipuṇe pañhe, byākarontī yathātathaṃ.

379.

‘‘Tadā sa rājā sugataṃ, upasaṅkamma pucchatha;

Tatheva buddho byākāsi, yathā te byākatā mayā.

380.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Mahāpaññānamaggāti, bhikkhunīnaṃ naruttamo.

381.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

382.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

383.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti.

Khemātheriyāpadānaṃ aṭṭhamaṃ.

9. Uppalavaṇṇātherīapadānaṃ

384.

‘‘Bhikkhunī uppalavaṇṇā, iddhiyā pāramiṃ gatā;

Vanditvā satthuno pāde, idaṃ vacanamabravi.

385.

‘‘‘Nitthiṇṇā jātisaṃsāraṃ [jātisaṃsārā (pī.)], pattāhaṃ acalaṃ padaṃ;

Sabbadukkhaṃ mayā khīṇaṃ, ārocemi mahāmuni.

386.

‘‘‘Yāvatā parisā atthi, pasannā jinasāsane;

Yassā ca meparādhotthi, khamantu jinasammukhā.

387.

‘‘‘Saṃsāre saṃsarantiyā [saṃsarantā me (syā.)], khalitaṃ me sace bhave;

Ārocemi mahāvīra, aparādhaṃ khamassu taṃ [me (syā.)].

388.

‘‘‘Iddhiñcāpi nidassehi, mama sāsanakārike;

Catasso parisā ajja, kaṅkhaṃ chindāhi yāvatā.

389.

‘‘‘Dhītā tuyhaṃ mahāvīra, paññavanta jutindhara;

Bahuñca dukkaraṃ kammaṃ, kataṃ me atidukkaraṃ.

390.

‘‘‘Uppalasseva me vaṇṇo, nāmenuppalanāmikā;

Sāvikā te mahāvīra, pāde vandāmi cakkhuma.

391.

‘‘‘Rāhulo ca ahañceva, nekajātisate bahū;

Ekasmiṃ sambhave jātā, samānachandamānasā.

392.

‘‘‘Nibbatti ekato hoti, jātiyāpi ca ekato [jātīsu bahuso mama (sī.)];

Pacchime bhave sampatte, ubhopi nānāsambhavā.

393.

‘‘‘Putto ca rāhulo nāma, dhītā uppalasavhayā;

Passa vīra mamaṃ iddhiṃ, balaṃ dassemi satthuno.

394.

‘‘‘Mahāsamudde caturo, pakkhipi hatthapātiyaṃ;

Telaṃ hatthagatañceva, khiḍḍo [vejjo (sī. pī.)] komārako yathā.

395.

‘‘‘Ubbattayitvā pathaviṃ, pakkhipi hatthapātiyaṃ;

Cittaṃ muñjaṃ yathā nāma, luñci komārako yuvā.

396.

‘‘‘Cakkavāḷasamaṃ pāṇiṃ, chādayitvāna matthake;

Vassāpetvāna phusitaṃ, nānāvaṇṇaṃ punappunaṃ.

397.

‘‘‘Bhūmiṃ udukkhalaṃ katvā, dhaññaṃ katvāna sakkharaṃ;

Sineruṃ musalaṃ katvā, maddi komārikā yathā.

398.

‘‘‘Dhītāhaṃ buddhaseṭṭhassa, nāmenuppalasavhayā;

Abhiññāsu vasībhūtā, tava sāsanakārikā.

399.

‘‘‘Nānāvikubbanaṃ katvā, dassetvā lokanāyakaṃ;

Nāmagottañca sāvetvā [pakāsetvā (syā.)], pāde vandāmi cakkhuma.

400.

‘‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

401.

‘‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

402.

‘‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ [vipulaṃ (syā.)] suddhaṃ, sabhāvena mahesino.

403.

‘‘‘Purimānaṃ jinaggānaṃ, saṅgamaṃ te nidassitaṃ [sammukhā ca parammukhā (sī.)];

Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni.

404.

‘‘‘Yaṃ mayā pūritaṃ kammaṃ, kusalaṃ sara me muni;

Tavatthāya mahāvīra, puññaṃ upacitaṃ mayā.

405.

‘‘‘Abhabbaṭṭhāne vajjetvā, vārayantī [parivajjanti (sī.), paripācento (syā.)] anācaraṃ;

Tavatthāya mahāvīra, cattaṃ me jīvituttamaṃ.

406.

‘‘‘Dasakoṭisahassāni , adāsiṃ mama jīvitaṃ;

Pariccattā ca me homi, tavatthāya mahāmuni.

407.

‘‘‘Tadātivimhitā sabbā, sirasāva katañjalī;

Avocayye kathaṃ āsi, atuliddhiparakkamā’.

408.

‘‘Satasahassito kappe, nāgakaññā ahaṃ tadā;

Vimalā nāma nāmena, kaññānaṃ sādhusammatā.

409.

‘‘Mahorago mahānāgo, pasanno jinasāsane;

Padumuttaraṃ mahātejaṃ, nimantesi sasāvakaṃ.

410.

‘‘Ratanamayaṃ maṇḍapaṃ, pallaṅkaṃ ratanāmayaṃ;

Ratanaṃ vālukākiṇṇaṃ, upabhogaṃ ratanāmayaṃ.

411.

‘‘Maggañca paṭiyādesi, ratanaddhajabhūsitaṃ;

Paccuggantvāna sambuddhaṃ, vajjanto tūriyehi so.

412.

‘‘Parisāhi ca catūhi [parisāhi catūhi so (sī.), parisāhi catasso hi (pī.)], parivuto [sahito (sī.), pharate (syā.), pareto (pī.)] lokanāyako;

Mahoragassa bhavane, nisīdi paramāsane.

413.

‘‘Annaṃ pānaṃ khādanīyaṃ, bhojanañca mahārahaṃ;

Varaṃ varañca pādāsi, nāgarājā mahāyasaṃ.

414.

‘‘Bhuñjitvāna sambuddho, pattaṃ dhovitvā yoniso;

Anumodanīyaṃkāsi, nāgakaññā mahiddhikā.

415.

‘‘Sabbaññuṃ phullitaṃ disvā, nāgakaññā mahāyasaṃ;

Pasannaṃ satthuno cittaṃ, sunibandhañca mānasaṃ.

416.

‘‘Mamañca cittamaññāya, jalajuttamanāmako;

Tasmiṃ khaṇe mahāvīro, bhikkhuniṃ dassayiddhiyā.

417.

‘‘Iddhī anekā dassesi, bhikkhunī sā visāradā;

Pamoditā vedajātā, satthāraṃ idamabravi [etadabraviṃ (syā. pī.)].

418.

‘‘‘Addasāhaṃ imaṃ iddhiṃ, sumanaṃ itarāyapi;

Kathaṃ ahosi sā vīra, iddhiyā suvisāradā’.

419.

‘‘‘Orasā mukhato jātā, dhītā mama mahiddhikā;

Mamānusāsanikarā, iddhiyā suvisāradā’.

420.

‘‘Buddhassa vacanaṃ sutvā, evaṃ patthesahaṃ tadā [tuṭṭhā evaṃ avocahaṃ (syā.), evamahosahaṃ tadā (ka.)];

Ahampi tādisā homi, iddhiyā suvisāradā.

421.

‘‘Pamoditāhaṃ sumanā, patthe uttamamānasā [pattauttamamānasā (sī. syā. pī.)];

Anāgatamhi addhāne, īdisā homi nāyaka.

422.

‘‘Maṇimayamhi pallaṅke, maṇḍapamhi pabhassare;

Annapānena tappetvā, sasaṅghaṃ lokanāyakaṃ.

423.

‘‘Nāgānaṃ pavaraṃ pupphaṃ, aruṇaṃ nāma uppalaṃ;

Vaṇṇaṃ me īdisaṃ hotu, pūjesiṃ lokanāyakaṃ.

424.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

425.

‘‘Tato cutāhaṃ manuje, upapannā sayambhuno;

Uppalehi paṭicchannaṃ, piṇḍapātamadāsahaṃ.

426.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammesu cakkhumā.

427.

‘‘Seṭṭhidhītā tadā hutvā, bārāṇasipuruttame;

Nimantetvāna sambuddhaṃ, sasaṅghaṃ lokanāyakaṃ.

428.

‘‘Mahādānaṃ daditvāna, uppalehi vināyakaṃ;

Pūjayitvā cetasāva [ca teheva (syā. pī.)], vaṇṇasobhaṃ apatthayiṃ.

429.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

430.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

431.

‘‘Tassāsiṃ dutiyā dhītā, samaṇaguttasavhayā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

432.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

433.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā sattadhītaro.

434.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā [bhikkhudāsikā (sī. syā.)];

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā [saṃghadāsikā (sī. syā.)].

435.

‘‘Ahaṃ khemā ca sappaññā, paṭācārā ca kuṇḍalā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

436.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

437.

‘‘Tato cutā manussesu, upapannā mahākule;

Pītaṃ maṭṭhaṃ varaṃ dussaṃ, adaṃ arahato ahaṃ.

438.

‘‘Tato cutāriṭṭhapure, jātā vippakule ahaṃ;

Dhītā tiriṭivacchassa, ummādantī manoharā.

439.

‘‘Tato cutā janapade, kule aññatare ahaṃ;

Pasūtā nātiphītamhi, sāliṃ gopemahaṃ tadā.

440.

‘‘Disvā paccekasambuddhaṃ, pañcalājāsatānihaṃ;

Datvā padumacchannāni, pañca puttasatānihaṃ.

441.

‘‘Patthayiṃ tepi patthesuṃ, madhuṃ datvā sayambhuno;

Tato cutā araññehaṃ, ajāyiṃ padumodare.

442.

‘‘Kāsirañño mahesīhaṃ, hutvā sakkatapūjitā;

Ajaniṃ rājaputtānaṃ, anūnaṃ satapañcakaṃ.

443.

‘‘Yadā te yobbanappattā, kīḷantā jalakīḷitaṃ;

Disvā opattapadumaṃ, āsuṃ paccekanāyakā.

444.

‘‘Sāhaṃ tehi vinābhūtā, sutavīrehi sokinī [sutavarehi sokinī (sī. syā.)];

Cutā isigilipasse, gāmakamhi ajāyihaṃ.

445.

‘‘Yadā buddhā sutamatī, sutānaṃ bhattunopi ca [kasataṃ tadā (sī.), attanopi ca (syā.)];

Yāguṃ ādāya gacchantī, aṭṭha paccekanāyake.

446.

‘‘Bhikkhāya gāmaṃ gacchante, disvā putte anussariṃ;

Khīradhārā viniggacchi, tadā me puttapemasā.

447.

‘‘Tato tesaṃ adaṃ yāguṃ, pasannā sehi pāṇibhi;

Tato cutāhaṃ tidasaṃ, nandanaṃ upapajjahaṃ.

448.

‘‘Anubhotvā sukhaṃ dukkhaṃ, saṃsaritvā bhavābhave;

Tavatthāya mahāvīra, pariccattañca jīvitaṃ.

449.

‘‘Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Pacchime bhave sampatte, jātā sāvatthiyaṃ pure.

450.

‘‘Mahādhanaseṭṭhikule, sukhite sajjite tathā;

Nānāratanapajjote, sabbakāmasamiddhine.

451.

‘‘Sakkatā pūjitā ceva, mānitāpacitā tathā;

Rūpasīrimanuppattā [rūpasobhaggasampannā (sī.)], kulesu atisakkatā [abhisammatā (sī.)].

452.

‘‘Atīva patthitā cāsiṃ, rūpabhogasirīhi ca;

Patthitā seṭṭhiputtehi, anekehi satehipi.

453.

‘‘Agāraṃ pajahitvāna, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.

454.

‘‘Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;

Buddhassa pāde vandissaṃ, lokanāthassa tādino.

455.

‘‘‘Supupphitaggaṃ upagamma pādapaṃ [bhikkhunī (sī. pī. ka.) therīgā. 230], ekā tuvaṃ tiṭṭhasi sālamūle;

Na cāpi te dutiyo atthi koci [na catthi te dutiyā vaṇṇadhātu (sī. pī. ka.)], bāle na tvaṃ bhāyasi dhuttakānaṃ’.

456.

‘‘‘Sataṃ sahassānipi dhuttakānaṃ [sahassānampi dhuttakānaṃ (pī.) therīgā. 231], samāgatā edisakā bhaveyyuṃ;

Lomaṃ na iñje na sampavedhe, kiṃ me tuvaṃ māra karissaseko [na māra bhāyāmi tavekikāpi (sī. ka.) … tamekikāsiṃ (pī.)].

457.

‘‘‘Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;

Bhamukantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.

458.

‘‘‘Cittasmiṃ vasībhūtāmhi, iddhipādā subhāvitā;

Sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso.

459.

‘‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.

460.

‘‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka’.

461.

‘‘Jino tamhi guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Aggā iddhimatīnanti, parisāsu vināyako.

462.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

463.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

464.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Khaṇena upanāmenti, sahassāni samantato.

465.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;

466.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

467.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.

Uppalavaṇṇātheriyāpadānaṃ navamaṃ.

10. Paṭācārātherīapadānaṃ

468.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

469.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

470.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātapasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

471.

‘‘Tato vinayadhārīnaṃ, aggaṃ vaṇṇesi nāyako;

Bhikkhuniṃ lajjiniṃ tādiṃ, kappākappavisāradaṃ.

472.

‘‘Tadā muditacittāhaṃ, taṃ ṭhānamabhikaṅkhinī;

Nimantetvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.

473.

‘‘Bhojayitvāna sattāhaṃ, daditvāva ticīvaraṃ [daditvā pattacīvaraṃ (syā.)];

Nipacca sirasā pāde, idaṃ vacanamabraviṃ.

474.

‘‘‘Yā tayā vaṇṇitā vīra, ito aṭṭhamake muni;

Tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka’.

475.

‘‘Tadā avoca maṃ satthā, ‘bhadde mā bhāyi assasa;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

476.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

477.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Paṭācārāti nāmena, hessati satthu sāvikā’.

478.

‘‘Tadāhaṃ muditā [pamudī (ka.)] hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.

479.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

480.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

481.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

482.

‘‘Tassāsiṃ tatiyā dhītā, bhikkhunī iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

483.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

484.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā sattadhītaro.

485.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

486.

‘‘Ahaṃ uppalavaṇṇā ca, khemā bhaddā ca bhikkhunī;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

487.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

488.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

489.

‘‘Yadā ca yobbanūpetā, vitakkavasagā ahaṃ;

Naraṃ jārapatiṃ disvā, tena saddhiṃ agacchahaṃ.

490.

‘‘Ekaputtapasūtāhaṃ , dutiyo kucchiyā mamaṃ;

Tadāhaṃ mātāpitaro, okkhāmīti [ikkhāmīti (syā.), dakkhāmīti (sī.)] sunicchitā.

491.

‘‘Nārocesiṃ patiṃ mayhaṃ, tadā tamhi pavāsite;

Ekikā niggatā gehā, gantuṃ sāvatthimuttamaṃ.

492.

‘‘Tato me sāmi āgantvā, sambhāvesi pathe mamaṃ;

Tadā me kammajā vātā, uppannā atidāruṇā.

493.

‘‘Uṭṭhito ca mahāmegho, pasūtisamaye mama;

Dabbatthāya tadā gantvā, sāmi sappena mārito.

494.

‘‘Tadā vijātadukkhena, anāthā kapaṇā ahaṃ;

Kunnadiṃ pūritaṃ disvā, gacchantī sakulālayaṃ.

495.

‘‘Bālaṃ ādāya atariṃ, pārakūle ca ekakaṃ;

Sāyetvā [pāyetvā (syā.), pātetvā (ka.)] bālakaṃ puttaṃ, itaraṃ taraṇāyahaṃ.

496.

‘‘Nivattā ukkuso hāsi, taruṇaṃ vilapantakaṃ;

Itarañca vahī soto, sāhaṃ sokasamappitā.

497.

‘‘Sāvatthinagaraṃ gantvā, assosiṃ sajane mate;

Tadā avocaṃ sokaṭṭā, mahāsokasamappitā.

498.

‘‘Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare.

499.

‘‘Tadā kisā ca paṇḍu ca, anāthā dīnamānasā;

Ito tato bhamantīhaṃ [gacchantīhaṃ (syā.), gamentīhaṃ (ka.)], addasaṃ narasārathiṃ.

500.

‘‘Tato avoca maṃ satthā, ‘putte mā soci assasa;

Attānaṃ te gavesassu, kiṃ niratthaṃ vihaññasi.

501.

‘‘‘Na santi puttā tāṇāya, na ñātī napi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā’.

502.

‘‘Taṃ sutvā munino vākyaṃ, paṭhamaṃ phalamajjhagaṃ;

Pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.

503.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

504.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

505.

‘‘Tatohaṃ vinayaṃ sabbaṃ, santike sabbadassino;

Uggahiṃ sabbavitthāraṃ, byāhariñca yathātathaṃ.

506.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Aggā vinayadhārīnaṃ, paṭācārāva ekikā.

507.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

508.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

509.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

510.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

511.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.

Paṭācārātheriyāpadānaṃ dasamaṃ.

Ekūposathikavaggo dutiyo.

Tassuddānaṃ –

Ekūposathikā ceva, saḷalā cātha modakā;

Ekāsanā pañcadīpā, naḷamālī ca gotamī.

Khemā uppalavaṇṇā ca, paṭācārā ca bhikkhunī;

Gāthā satāni pañceva, nava cāpi taduttari.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app