45. Vibhītakavaggo

open all | close all

1. Vibhītakamiñjiyattheraapadānaṃ

1.

‘‘Kakusandho mahāvīro, sabbadhammāna pāragū;

Gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ.

2.

‘‘Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ;

Bhagavā tamhi samaye, jhāyate pabbatantare.

3.

‘‘Disvānahaṃ devadevaṃ, vippasannena cetasā;

Dakkhiṇeyyassa vīrassa, bījamiñjamadāsahaṃ.

4.

‘‘Imasmiṃyeva kappamhi, yaṃ miñjamadadiṃ [phalamadadiṃ (sī. pī.), bījamadadiṃ (syā.)] tadā;

Duggatiṃ nābhijānāmi, bījamiñjassidaṃ phalaṃ.

5.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

6.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vibhītakamiñjiyo [vibhedaka… (syā. ka.)] thero imā

Gāthāyo abhāsitthāti.

Vibhītakamiñjiyattherassāpadānaṃ paṭhamaṃ.

2. Koladāyakattheraapadānaṃ

8.

‘‘Ajinena nivatthohaṃ, vākacīradharo tadā;

Khāriyā pūrayitvāna, kolaṃhāsiṃ mamassamaṃ [khāribhāraṃ haritvāna, kolamāharimassamaṃ (sī. pī.)].

9.

‘‘Tamhi kāle sikhī buddho, eko adutiyo ahu;

Mamassamaṃ upāgacchi, jānanto sabbakālikaṃ.

10.

‘‘Sakaṃ cittaṃ pasādetvā, vanditvāna ca subbataṃ;

Ubho hatthehi paggayha, kolaṃ buddhassadāsahaṃ.

11.

‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ.

12.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

13.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo

Abhāsitthāti.

Koladāyakattherassāpadānaṃ dutiyaṃ.

3. Billiyattheraapadānaṃ

15.

‘‘Candabhāgānadītīre , assamo sukato mama;

Billarukkhehi [beluvarukkhehi (syā.)] ākiṇṇo, nānādumanisevito.

16.

‘‘Sugandhaṃ beluvaṃ disvā, buddhaseṭṭhamanussariṃ;

Khāribhāraṃ pūrayitvā, tuṭṭho saṃviggamānaso.

17.

‘‘Kakusandhaṃ upāgamma, billapakkamadāsahaṃ;

Puññakkhettassa vīrassa, vippasannena cetasā.

18.

‘‘Imasmiṃyeva kappasmiṃ, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

19.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

20.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā billiyo thero imā gāthāyo

Abhāsitthāti.

Billiyattherassāpadānaṃ tatiyaṃ.

4. Bhallātadāyakattheraapadānaṃ

22.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;

Vipinaggena [pavanaggena (sī. syā. pī.)] gacchantaṃ, sālarājaṃva phullitaṃ.

23.

‘‘Tiṇattharaṃ paññāpetvā, buddhaseṭṭhaṃ ayācahaṃ;

‘Anukampatu maṃ buddho, bhikkhaṃ icchāmi dātave’.

24.

‘‘Anukampako kāruṇiko, atthadassī mahāyaso;

Mama saṅkappamaññāya, orūhi mama assame.

25.

‘‘Orohitvāna sambuddho, nisīdi paṇṇasanthare;

Bhallātakaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.

26.

‘‘Mama nijjhāyamānassa, paribhuñji tadā jino;

Tattha cittaṃ pasādetvā, abhivandiṃ tadā jinaṃ.

27.

‘‘Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhallātadāyako thero imā gāthāyo

Abhāsitthāti.

Bhallātadāyakattherassāpadānaṃ catutthaṃ.

5. Uttalipupphiyattheraapadānaṃ

31.

‘‘Nigrodhe haritobhāse, saṃviruḷhamhi pādape;

Uttalimālaṃ [ummā mālaṃ hi (syā.)] paggayha, bodhiyā abhiropayiṃ.

32.

‘‘Imasmiṃyeva kappamhi, yaṃ bodhimabhipūjayiṃ;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

33.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

34.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uttalipupphiyo thero imā gāthāyo

Abhāsitthāti.

Uttalipupphiyattherassāpadānaṃ pañcamaṃ.

6. Ambāṭakiyattheraapadānaṃ

36.

‘‘Supupphitaṃ sālavanaṃ, ogayha vessabhū muni;

Nisīdi giriduggesu, abhijātova kesarī.

37.

‘‘Pasannacitto sumano, ambāṭakamapūjayiṃ;

Puññakkhettaṃ anuttaraṃ [mahāvīraṃ (sī. syā.)], pasanno sehi pāṇibhi.

38.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggati nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

39.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

40.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambāṭakiyo thero imā gāthāyo

Abhāsitthāti.

Ambāṭakiyattherassāpadānaṃ chaṭṭhaṃ.

7. Sīhāsanikattheraapadānaṃ

42.

‘‘Padumuttarassa bhagavato, sabbabhūtahitesino;

Pasannacitto sumano, sīhāsanamadāsahaṃ.

43.

‘‘Devaloke manusse vā, yattha yattha vasāmahaṃ;

Labhāmi vipulaṃ byamhaṃ, sīhāsanassidaṃ phalaṃ.

44.

‘‘Soṇṇamayā rūpimayā, lohitaṅgamayā [lohitaṅkamayā (sī. syā. pī.)] bahū;

Maṇimayā ca pallaṅkā, nibbattanti mamaṃ sadā.

45.

‘‘Bodhiyā āsanaṃ katvā, jalajuttamanāmino;

Ucce kule pajāyāmi, aho dhammasudhammatā.

46.

‘‘Satasahassito kappe, sīhāsanamakāsahaṃ;

Duggatiṃ nābhijānāmi, sīhāsanassidaṃ phalaṃ.

47.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

48.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo

Abhāsitthāti.

Sīhāsanikattherassāpadānaṃ sattamaṃ.

8. Pādapīṭhiyattheraapadānaṃ

50.

‘‘Sumedho nāma sambuddho, aggo kāruṇiko muni;

Tārayitvā bahū satte, nibbuto so mahāyaso.

51.

‘‘Sīhāsanassa sāmantā, sumedhassa mahesino;

Pasannacitto sumano, pādapīṭhamakārayiṃ.

52.

‘‘Katvāna kusalaṃ kammaṃ, sukhapākaṃ sukhudrayaṃ;

Puññakammena saṃyutto, tāvatiṃsamagacchahaṃ.

53.

‘‘Tattha me vasamānassa, puññakammasamaṅgino;

Padāni uddharantassa, soṇṇapīṭhā bhavanti me.

54.

‘‘Lābhā tesaṃ suladdhaṃ vo, ye labhanti upassutiṃ;

Nibbute kāraṃ katvāna, labhanti vipulaṃ sukhaṃ.

55.

‘‘Mayāpi sukataṃ kammaṃ, vāṇijjaṃ suppayojitaṃ;

Pādapīṭhaṃ karitvāna, soṇṇapīṭhaṃ labhāmahaṃ.

56.

‘‘Yaṃ yaṃ disaṃ pakkamāmi, kenaci kiccayenahaṃ [paccayenahaṃ (sī. pī.)];

Soṇṇapīṭhe akkamāmi [soṇṇapīṭhena kamāmi (ka.)], puññakammassidaṃ phalaṃ.

57.

‘‘Tiṃsakappasahassamhi, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pādapīṭhassidaṃ phalaṃ.

58.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

59.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo

Abhāsitthāti.

Pādapīṭhiyattherassāpadānaṃ aṭṭhamaṃ.

9. Vedikārakattheraapadānaṃ

61.

‘‘Padumuttarassa bhagavato, bodhiyā pādaputtame;

Vedikaṃ sukataṃ katvā, sakaṃ cittaṃ pasādayiṃ.

62.

‘‘Atoḷārāni [athoḷārāni (sī. pī.), aggoḷārāni (syā.)] bhaṇḍāni, katāni akatāni ca;

Antalikkhā pavassanti, vedikāya idaṃ phalaṃ.

63.

‘‘Ubhato byūḷhasaṅgāme, pakkhandanto bhayānake;

Bhayabheravaṃ na passāmi, vedikāya idaṃ phalaṃ.

64.

‘‘Mama saṅkappamaññāya, byamhaṃ nibbattate subhaṃ;

Sayanāni mahagghāni, vedikāya idaṃ phalaṃ.

65.

‘‘Satasahassito kappe, yaṃ vedikamakārayiṃ;

Duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.

66.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

67.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

68.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo

Abhāsitthāti.

Vedikārakattherassāpadānaṃ navamaṃ.

10. Bodhigharadāyakattheraapadānaṃ

69.

‘‘Siddhatthassa bhagavato, dvipadindassa tādino;

Pasannacitto sumano, bodhigharamakārayiṃ.

70.

‘‘Tusitaṃ upapannomhi, vasāmi ratane ghare;

Na me sītaṃ vā uṇhaṃ vā, vāto gatte na samphuse.

71.

‘‘Pañcasaṭṭhimhito kappe, cakkavattī ahosahaṃ;

Kāsikaṃ nāma nagaraṃ, vissakammena [visukammena (syā. ka.)] māpitaṃ.

72.

‘‘Dasayojanaāyāmaṃ, aṭṭhayojanavitthataṃ;

Na tamhi nagare atthi, kaṭṭhaṃ vallī ca mattikā.

73.

‘‘Tiriyaṃ yojanaṃ āsi, addhayojanavitthataṃ;

Maṅgalo nāma pāsādo, vissakammena māpito.

74.

‘‘Cullāsītisahassāni, thambhā soṇṇamayā ahuṃ;

Maṇimayā ca niyyūhā, chadanaṃ rūpiyaṃ ahu.

75.

‘‘Sabbasoṇṇamayaṃ gharaṃ, vissakammena māpitaṃ;

Ajjhāvutthaṃ mayā etaṃ, gharadānassidaṃ phalaṃ.

76.

‘‘Te sabbe anubhotvāna, devamānusake bhave;

Ajjhapattomhi nibbānaṃ, santipadamanuttaraṃ.

77.

‘‘Tiṃsakappasahassamhi, bodhigharamakārayiṃ;

Duggatiṃ nābhijānāmi, gharadānassidaṃ phalaṃ.

78.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

79.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

80.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhigharadāyako thero imā gāthāyo

Abhāsitthāti.

Bodhigharadāyakattherassāpadānaṃ dasamaṃ.

Vibhītakavaggo pañcacattālīsamo.

Tassuddānaṃ –

Vibhītakī kolaphalī, billabhallātakappado;

Uttalambaṭakī ceva, āsanī pādapīṭhako.

Vediko bodhighariko, gāthāyo gaṇitāpi ca;

Ekūnāsītikā sabbā, asmiṃ vagge pakittitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app