52. Phaladāyakavaggo

open all | close all

1. Kurañciyaphaladāyakattheraapadānaṃ

1.

‘‘Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

2.

‘‘Kurañciyaphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;

Puññakkhettassa tādino, pasanno sehi pāṇibhi.

3.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

4.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

5.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kurañciyaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Kurañciyaphaladāyakattherassāpadānaṃ paṭhamaṃ.

2. Kapitthaphaladāyakattheraapadānaṃ

7.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, kapitthaṃ [kapiṭṭhaṃ (syā.)] adadiṃ phalaṃ.

8.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

9.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

10.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kapitthaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Kapitthaphaladāyakattherassāpadānaṃ dutiyaṃ.

3. Kosambaphaliyattheraapadānaṃ

12.

‘‘Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;

Rathiyaṃ paṭipajjantaṃ, kosambaṃ [kosumbaṃ (sī. syā. pī.)] adadiṃ tadā.

13.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

14.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

15.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kosambaphaliyo thero imā gāthāyo

Abhāsitthāti.

Kosambaphaliyattherassāpadānaṃ tatiyaṃ.

4. Ketakapupphiyattheraapadānaṃ

17.

‘‘Vinatānadiyā tīre, vihāsi purisuttamo;

Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.

18.

‘‘Madhugandhassa pupphena, ketakassa ahaṃ tadā;

Pasannacitto sumano, buddhaseṭṭhamapūjayiṃ.

19.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

20.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

21.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo

Abhāsitthāti.

Ketakapupphiyattherassāpadānaṃ catutthaṃ.

5. Nāgapupphiyattheraapadānaṃ

23.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, nāgapupphaṃ apūjayiṃ.

24.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

25.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

26.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo

Abhāsitthāti.

Nāgapupphiyattherassāpadānaṃ pañcamaṃ.

6. Ajjunapupphiyattheraapadānaṃ

28.

‘‘Candabhāgānadītīre , ahosiṃ kinnaro tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

29.

‘‘Pasannacitto sumano, vedajāto katañjalī;

Gahetvā ajjunaṃ pupphaṃ, sayambhuṃ abhipūjayiṃ.

30.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnaraṃ dehaṃ, tāvatiṃsamagacchahaṃ.

31.

‘‘Chattiṃsakkhattuṃ devindo, devarajjamakārayiṃ;

Dasakkhattuṃ cakkavattī, mahārajjamakārayiṃ.

32.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sukhette vappitaṃ bījaṃ, sayambhumhi aho mama [ahosi me (syā.)].

33.

‘‘Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;

Pūjāraho ahaṃ ajja, sakyaputtassa sāsane.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo

Abhāsitthāti.

Ajjunapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Kuṭajapupphiyattheraapadānaṃ

37.

‘‘Himavantassāvidūre, vasalo [cāvalo (sī. pī.), accayo (syā.)] nāma pabbato;

Buddho sudassano nāma, vasate pabbatantare.

38.

‘‘Pupphaṃ hemavantaṃ gayha, vehāsaṃ agamāsahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

39.

‘‘Pupphaṃ kuṭajamādāya, sire katvāna añjaliṃ [katvānahaṃ tadā (syā. pī. ka.)];

Buddhassa abhiropesiṃ, sayambhussa mahesino.

40.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

41.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

42.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo

Abhāsitthāti.

Kuṭajapupphiyattherassāpadānaṃ sattamaṃ.

8. Ghosasaññakattheraapadānaṃ

44.

‘‘Migaluddo pure āsiṃ, araññe vipine ahaṃ;

Addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.

45.

‘‘Catusaccaṃ pakāsentaṃ, desentaṃ amataṃ padaṃ;

Assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.

46.

‘‘Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;

Tattha cittaṃ pasādetvā, uttariṃ [atariṃ (sī. pī.)] duttaraṃ bhavaṃ.

47.

‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.

48.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

49.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo

Abhāsitthāti.

Ghosasaññakattherassāpadānaṃ aṭṭhamaṃ.

9. Sabbaphaladāyakattheraapadānaṃ

51.

‘‘Varuṇo nāma nāmena, brāhmaṇo mantapāragū;

Chaḍḍetvā dasaputtāni, vanamajjhogahiṃ tadā.

52.

‘‘Assamaṃ sukataṃ katvā, suvibhattaṃ manoramaṃ;

Paṇṇasālaṃ karitvāna, vasāmi vipine ahaṃ.

53.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, āgacchi mama assamaṃ.

54.

‘‘Yāvatā vanasaṇḍamhi, obhāso vipulo ahu;

Buddhassa ānubhāvena, pajjalī vipinaṃ tadā.

55.

‘‘Disvāna taṃ pāṭihīraṃ, buddhaseṭṭhassa tādino;

Pattapuṭaṃ gahetvāna, phalena pūjayiṃ ahaṃ.

56.

‘‘Upagantvāna sambuddhaṃ, sahakhārimadāsahaṃ;

Anukampāya me buddho, idaṃ vacanamabravi.

57.

‘Khāribhāraṃ gahetvāna, pacchato ehi me tuvaṃ;

Paribhutte ca saṅghamhi, puññaṃ tava bhavissati’.

58.

‘‘Puṭakantaṃ gahetvāna, bhikkhusaṅghassadāsahaṃ;

Tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.

59.

‘‘Tattha dibbehi naccehi, gītehi vāditehi ca;

Puññakammena saṃyuttaṃ, anubhomi sadā sukhaṃ.

60.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.

61.

‘‘Yāvatā caturo dīpā, sasamuddā sapabbatā;

Phalaṃ buddhassa datvāna, issaraṃ kārayāmahaṃ.

62.

‘‘Yāvatā me pakkhigaṇā, ākāse uppatanti ce;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

63.

‘‘Yāvatā vanasaṇḍamhi, yakkhā bhūtā ca rakkhasā;

Kumbhaṇḍā garuḷā cāpi, pāricariyaṃ upenti me.

64.

‘‘Kumbhā soṇā madhukārā, ḍaṃsā ca makasā ubho;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

65.

‘‘Supaṇṇā nāma sakuṇā, pakkhijātā mahabbalā;

Tepi maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.

66.

‘‘Yepi dīghāyukā nāgā, iddhimanto mahāyasā;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

67.

‘‘Sīhā byagghā ca dīpī ca, acchakokataracchakā;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

68.

‘‘Osadhītiṇavāsī ca, ye ca ākāsavāsino;

Sabbe maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.

69.

‘‘Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;

Phassayitvā [phusayitvā (ka.)] viharāmi, phaladānassidaṃ phalaṃ.

70.

‘‘Vimokkhe aṭṭha phusitvā, viharāmi anāsavo;

Ātāpī nipako cāhaṃ, phaladānassidaṃ phalaṃ.

71.

‘‘Ye phalaṭṭhā buddhaputtā, khīṇadosā mahāyasā;

Ahamaññataro tesaṃ, phaladānassidaṃ phalaṃ.

72.

‘‘Abhiññāpāramiṃ gantvā, sukkamūlena codito;

Sabbāsave pariññāya, viharāmi anāsavo.

73.

‘‘Tevijjā iddhipattā ca, buddhaputtā mahāyasā;

Dibbasotasamāpannā, tesaṃ aññataro ahaṃ.

74.

‘‘Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

75.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

76.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

77.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo

Abhāsitthāti.

Sabbaphaladāyakattherassāpadānaṃ navamaṃ.

10. Padumadhārikattheraapadānaṃ

78.

‘‘Himavantassāvidūre , romaso nāma pabbato;

Buddhopi sambhavo nāma, abbhokāse vasī tadā.

79.

‘‘Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;

Ekāhaṃ dhārayitvāna, bhavanaṃ punarāgamiṃ.

80.

‘‘Ekatiṃse ito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

81.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

82.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

83.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumadhāriko thero imā gāthāyo

Abhāsitthāti.

Padumadhārikattherassāpadānaṃ dasamaṃ.

Phaladāyakavaggo dvepaññāsamo.

Tassuddānaṃ –

Kurañciyaṃ kapitthañca, kosambamatha ketakaṃ;

Nāgapupphajjunañceva, kuṭajī ghosasaññako.

Thero ca sabbaphalado, tathā padumadhāriko;

Asīti cettha gāthāyo, tisso gāthā taduttari.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app