47. Sālakusumiyavaggo

open all | close all

1. Sālakusumiyattheraapadānaṃ

1.

‘‘Parinibbute bhagavati, jalajuttamanāmake;

Āropitamhi citake, sālapupphamapūjayiṃ.

2.

‘‘Satasahassito kappe, yaṃ pupphamabhiropayiṃ [pupphamabhipujayiṃ (syā.)];

Duggatiṃ nābhijānāmi, citapūjāyidaṃ [buddhapūjāyidaṃ (syā.)] phalaṃ.

3.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

4.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo

Abhāsitthāti.

Sālakusumiyattherassāpadānaṃ paṭhamaṃ.

2. Citakapūjakattheraapadānaṃ

6.

‘‘Jhāyamānassa bhagavato, sikhino lokabandhuno;

Aṭṭha campakapupphāni, citakaṃ abhiropayiṃ.

7.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

8.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

9.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo

Abhāsitthāti.

Citakapūjakattherassāpadānaṃ dutiyaṃ.

3. Citakanibbāpakattheraapadānaṃ

11.

‘‘Dayhamāne sarīramhi, vessabhussa mahesino;

Gandhodakaṃ gahetvāna, citaṃ nibbāpayiṃ ahaṃ.

12.

‘‘Ekatiṃse ito kappe, citaṃ nibbāpayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, gandhodakassidaṃ phalaṃ.

13.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

14.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

15.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakanibbāpako thero imā

Gāthāyo abhāsitthāti.

Citakanibbāpakattherassāpadānaṃ tatiyaṃ.

4. Setudāyakattheraapadānaṃ

16.

‘‘Vipassino bhagavato, caṅkamantassa sammukhā;

Pasannacitto sumano, setuṃ kārāpayiṃ ahaṃ.

17.

‘‘Ekanavutito kappe, yaṃ setuṃ kārayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.

18.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

19.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā setudāyako thero imā gāthāyo

Abhāsitthāti.

Setudāyakattherassāpadānaṃ catutthaṃ.

5. Sumanatālavaṇṭiyattheraapadānaṃ

21.

‘‘Siddhatthassa bhagavato, tālavaṇṭamadāsahaṃ;

Sumanehi paṭicchannaṃ, dhārayāmi mahāyasaṃ.

22.

‘‘Catunnavutito kappe, tālavaṇṭamadāsahaṃ;

Duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.

23.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

24.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā

Gāthāyo abhāsitthāti.

Sumanatālavaṇṭiyattherassāpadānaṃ pañcamaṃ.

6. Avaṭaphaliyattheraapadānaṃ

26.

‘‘Sataraṃsī nāma bhagavā, sayambhū aparājito;

Vivekakāmo sambuddho, gocarāyābhinikkhami.

27.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, adāsiṃ avaṭaṃ phalaṃ.

28.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

29.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

30.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

31.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo

Abhāsitthāti.

Avaṭaphaliyattherassāpadānaṃ chaṭṭhaṃ.

7. Labujaphaladāyakattheraapadānaṃ

32.

‘‘Nagare bandhumatiyā, ārāmiko ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.

33.

‘‘Labujaṃ phalamādāya, buddhaseṭṭhassadāsahaṃ;

Ākāseva ṭhito santo, paṭiggaṇhi mahāyaso.

34.

‘‘Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;

Phalaṃ buddhassa datvāna, vippasannena cetasā.

35.

‘‘Adhigañchiṃ tadā pītiṃ, vipulaṃ sukhamuttamaṃ;

Uppajjateva [uppajjate me (syā.)] ratanaṃ, nibbattassa tahiṃ tahiṃ.

36.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

37.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

38.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

39.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā labujaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Labujaphaladāyakattherassāpadānaṃ sattamaṃ.

8. Pilakkhaphaladāyakattheraapadānaṃ

40.

‘‘Vanantare buddhaṃ disvā [vanante buddhaṃ disvāna (sī. pī.)], atthadassiṃ mahāyasaṃ;

Pasannacitto sumano, pilakkhassa [pilakkhussa (pī.)] phalaṃ adā.

41.

‘‘Aṭṭhārase kappasate, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

42.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

43.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Pilakkhaphaladāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Sayaṃpaṭibhāniyattheraapadānaṃ

45.

‘‘Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;

Rathiyaṃ paṭipajjantaṃ, ko disvā na pasīdati.

46.

‘‘Tamandhakāraṃ nāsetvā, santāretvā bahuṃ janaṃ;

Ñāṇālokena jotantaṃ, ko disvā na pasīdati.

47.

‘‘Vasīsatasahassehi, nīyantaṃ lokanāyakaṃ;

Uddharantaṃ bahū satte, ko disvā na pasīdati.

48.

‘‘Āhanantaṃ [āhanitvā (syā. ka.)] dhammabheriṃ, maddantaṃ titthiye gaṇe;

Sīhanādaṃ vinadantaṃ, ko disvā na pasīdati.

49.

‘‘Yāvatā brahmalokato, āgantvāna sabrahmakā;

Pucchanti nipuṇe pañhe, ko disvā na pasīdati.

50.

‘‘Yassañjaliṃ karitvāna, āyācanti sadevakā;

Tena puññaṃ anubhonti, ko disvā na pasīdati.

51.

‘‘Sabbe janā samāgantvā, sampavārenti cakkhumaṃ;

Na vikampati ajjhiṭṭho, ko disvā na pasīdati.

52.

‘‘Nagaraṃ pavisato yassa, ravanti bheriyo bahū;

Vinadanti gajā mattā, ko disvā na pasīdati.

53.

‘‘Vīthiyā [rathiyā (sī.)] gacchato yassa, sabbābhā jotate sadā;

Abbhunnatā samā honti, ko disvā na pasīdati.

54.

‘‘Byāharantassa buddhassa, cakkavāḷampi suyyati;

Sabbe satte viññāpeti, ko disvā na pasīdati.

55.

‘‘Satasahassito kappe, yaṃ buddhamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

56.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

57.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

58.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sayaṃpaṭibhāniyo thero imā gāthāyo

Abhāsitthāti.

Sayaṃpaṭibhāniyattherassāpadānaṃ navamaṃ.

10. Nimittabyākaraṇiyattheraapadānaṃ

59.

‘‘Ajjhogāhetvā himavaṃ, mante vāce mahaṃ tadā;

Catupaññāsasahassāni, sissā mayhaṃ upaṭṭhahuṃ.

60.

‘‘Adhitā vedagū sabbe, chaḷaṅge pāramiṃ gatā;

Sakavijjāhupatthaddhā, himavante vasanti te.

61.

‘‘Cavitvā tusitā kāyā, devaputto mahāyaso;

Uppajji mātukucchismiṃ, sampajāno patissato.

62.

‘‘Sambuddhe upapajjante, dasasahassi kampatha;

Andhā cakkhuṃ alabhiṃsu, uppajjantamhi nāyake.

63.

‘‘Sabbākāraṃ pakampittha, kevalā vasudhā ayaṃ;

Nigghosasaddaṃ sutvāna, ubbijjiṃsu [vimhayiṃsu (syā. ka.)] mahājanā.

64.

‘‘Sabbe janā samāgamma, āgacchuṃ mama santikaṃ;

Vasudhāyaṃ pakampittha, kiṃ vipāko bhavissati.

65.

‘‘Avacāsiṃ [vidassāmi (syā.)] tadā tesaṃ, mā bhetha [mā roda (ka.), mābhāyittha (syā.)] natthi vo bhayaṃ;

Visaṭṭhā hotha sabbepi, uppādoyaṃ suvatthiko [sukhatthiko (syā.)].

66.

‘‘Aṭṭhahetūhi samphussa [aṭṭhahetūhi samphassa (syā. pī.), atthahetu nisaṃsayaṃ (ka.)], vasudhāyaṃ pakampati;

Tathā nimittā dissanti, obhāso vipulo mahā.

67.

‘‘Asaṃsayaṃ buddhaseṭṭho, uppajjissati cakkhumā;

Saññāpetvāna janataṃ, pañcasīle kathesahaṃ.

68.

‘‘Sutvāna pañca sīlāni, buddhuppādañca dullabhaṃ;

Ubbegajātā sumanā, tuṭṭhahaṭṭhā ahaṃsu te.

69.

‘‘Dvenavute ito kappe, yaṃ nimittaṃ viyākariṃ;

Duggatiṃ nābhijānāmi, byākaraṇassidaṃ phalaṃ.

70.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

71.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

72.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā

Gāthāyo abhāsitthāti.

Nimittabyākaraṇiyattherassāpadānaṃ dasamaṃ.

Sālakusumiyavaggo sattacattālīsamo.

Tassuddānaṃ –

Sālakusumiyo thero, pūjā nibbāpakopi ca;

Setudo tālavaṇṭī ca, avaṭalabujappado.

Pilakkhapaṭibhānī ca, veyyākaraṇiyo dijo;

Dvesattati ca gāthāyo, gaṇitāyo vibhāvibhi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app