3. Bālavaggo

22. ‘‘‘Dveme , bhikkhave, bālā. Katame dve? Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhāti . Ime kho, bhikkhave, dve bālā’ti. ‘Dveme , bhikkhave, paṇḍitā. Katame dve? Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti. Ime kho, bhikkhave, dve paṇḍitā’’’ti.

23. ‘‘Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Duṭṭho vā dosantaro, saddho vā duggahitena [duggahītena (sī.)]. Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī’’ti.

24. ‘‘‘Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī’ti. ‘Dveme, bhikkhave, tathāgataṃ nābbhācikkhanti. Katame dve? Yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ nābbhācikkhantī’’’ti.

25. ‘‘Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Yo ca neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ neyyattho suttantoti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī’’ti.

26. ‘‘Dveme, bhikkhave, tathāgataṃ nābbhācikkhanti. Katame dve? Yo ca neyyatthaṃ suttantaṃ neyyattho suttantoti dīpeti , yo ca nītatthaṃ suttantaṃ nītattho suttantoti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ nābbhācikkhantī’’ti.

27. ‘‘Paṭicchannakammantassa , bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – nirayo vā tiracchānayoni vāti. Appaṭicchannakammantassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – devā vā manussā vā’’ti.

28. ‘‘Micchādiṭṭhikassa , bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – nirayo vā tiracchānayoni vā’’ti.

29. ‘‘Sammādiṭṭhikassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – devā vā manussā vā’’ti.

30. ‘‘Dussīlassa, bhikkhave, dve paṭiggāhā – nirayo vā tiracchānayoni vā. Sīlavato, bhikkhave, dve paṭiggāhā – devā vā manussā vā’’ti [devo vā manusso vāti (ka.)].

31. ‘‘Dvāhaṃ, bhikkhave, atthavase sampassamāno araññavanapatthāni [araññe pavanapatthāni (sī. pī.)] pantāni senāsanāni paṭisevāmi. Katame dve? Attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañca janataṃ anukampamāno. Ime kho ahaṃ, bhikkhave, dve atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmī’’ti.

32. ‘‘Dve me, bhikkhave, dhammā vijjābhāgiyā. Katame dve? Samatho ca vipassanā ca. Samatho, bhikkhave, bhāvito kamattha [kimattha (syā. kaṃ.), katamattha (ka.)] manubhoti? Cittaṃ bhāvīyati. Cittaṃ bhāvitaṃ kamatthamanubhoti? Yo rāgo so pahīyati. Vipassanā, bhikkhave, bhāvitā kamatthamanubhoti? Paññā bhāvīyati. Paññā bhāvitā kamatthamanubhoti? Yā avijjā sā pahīyati. Rāgupakkiliṭṭhaṃ vā, bhikkhave, cittaṃ na vimuccati, avijjupakkiliṭṭhā vā paññā na bhāvīyati. Iti kho, bhikkhave, rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī’’ti.

Bālavaggo tatiyo.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app