(14) 4. Santhāravaggo

152. ‘‘Dveme , bhikkhave, santhārā [sandhārā (ka.)]. Katame dve? Āmisasanthāro ca dhammasanthāro ca. Ime kho, bhikkhave, dve santhārā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ santhārānaṃ yadidaṃ dhammasanthāro’’ti.

153. ‘‘Dveme, bhikkhave, paṭisanthārā [paṭisandhārā (ka.)]. Katame dve? Āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Ime kho, bhikkhave, dve paṭisanthārā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ paṭisanthārānaṃ yadidaṃ dhammapaṭisanthāro’’ti.

154. ‘‘Dvemā, bhikkhave, esanā. Katamā dve? Āmisesanā ca dhammesanā ca. Imā kho, bhikkhave, dve esanā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ esanānaṃ yadidaṃ dhammesanā’’ti.

155. ‘‘Dvemā, bhikkhave, pariyesanā. Katamā dve? Āmisapariyesanā ca dhammapariyesanā ca. Imā kho, bhikkhave, dve pariyesanā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pariyesanānaṃ yadidaṃ dhammapariyesanā’’ti.

156. ‘‘Dvemā, bhikkhave, pariyeṭṭhiyo. Katamā dve? Āmisapariyeṭṭhi ca dhammapariyeṭṭhi ca. Imā kho, bhikkhave, dve pariyeṭṭhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pariyeṭṭhīnaṃ yadidaṃ dhammapariyeṭṭhī’’ti.

157. ‘‘Dvemā , bhikkhave, pūjā. Katamā dve? Āmisapūjā ca dhammapūjā ca. Imā kho bhikkhave, dve pūjā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pūjānaṃ yadidaṃ dhammapūjā’’ti.

158. ‘‘Dvemāni, bhikkhave, ātitheyyāni. Katamāni dve? Āmisātitheyyañca dhammātitheyyañca . Imāni kho, bhikkhave, dve ātitheyyāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ ātitheyyānaṃ yadidaṃ dhammātitheyya’’nti.

159. ‘‘Dvemā, bhikkhave, iddhiyo. Katamā dve? Āmisiddhi ca dhammiddhi ca. Imā kho, bhikkhave, dve iddhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ iddhīnaṃ yadidaṃ dhammiddhī’’ti.

160. ‘‘Dvemā , bhikkhave, vuddhiyo. Katamā dve? Āmisavuddhi ca dhammavuddhi ca. Imā kho, bhikkhave, dve vuddhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ vuddhīnaṃ yadidaṃ dhammavuddhī’’ti.

161. ‘‘Dvemāni , bhikkhave, ratanāni. Katamāni dve? Āmisaratanañca dhammaratanañca. Imāni kho, bhikkhave, dve ratanāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ ratanānaṃ yadidaṃ dhammaratana’’nti.

162. ‘‘Dveme, bhikkhave, sannicayā. Katame dve? Āmisasannicayo ca dhammasannicayo ca. Ime kho, bhikkhave, dve sannicayā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sannicayānaṃ yadidaṃ dhammasannicayo’’ti.

163. ‘‘Dvemāni, bhikkhave, vepullāni. Katamāni dve? Āmisavepullañca dhammavepullañca. Imāni kho, bhikkhave, dve vepullāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepulla’’nti.

Santhāravaggo catuttho.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app