(8) 3. Sanimittavaggo

78. ‘‘Sanimittā , bhikkhave, uppajjanti pāpakā akusalā dhammā, no animittā. Tasseva nimittassa pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

79. ‘‘Sanidānā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no anidānā. Tasseva nidānassa pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

80. ‘‘Sahetukā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no ahetukā. Tasseva hetussa pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

81. ‘‘Sasaṅkhārā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no asaṅkhārā. Tesaṃyeva saṅkhārānaṃ pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

82. ‘‘Sappaccayā , bhikkhave, uppajjanti pāpakā akusalā dhammā, no appaccayā. Tasseva paccayassa pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

83. ‘‘Sarūpā , bhikkhave, uppajjanti pāpakā akusalā dhammā, no arūpā. Tasseva rūpassa pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

84. ‘‘Savedanā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no avedanā. Tassāyeva vedanāya pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

85. ‘‘Sasaññā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no asaññā. Tassāyeva saññāya pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

86. ‘‘Saviññāṇā , bhikkhave, uppajjanti pāpakā akusalā dhammā, no aviññāṇā. Tasseva viññāṇassa pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

87. ‘‘Saṅkhatārammaṇā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no asaṅkhatārammaṇā. Tasseva saṅkhatassa pahānā evaṃ te pāpakā akusalā dhammā na hontī’’ti.

Sanimittavaggo tatiyo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app