37. Mandāravapupphiyavaggo

37. Mandāravapupphiyavaggo 1. Mandāravapupphiyattheraapadānaṃ 1. ‘‘Tāvatiṃsā idhāgantvā, maṅgalo nāma māṇavo; Mandāravaṃ gahetvāna, vipassissa mahesino. 2. ‘‘Samādhinā nisinnassa, matthake dhārayiṃ ahaṃ; Sattāhaṃ

ĐỌC BÀI VIẾT

38. Bodhivandanavaggo

38. Bodhivandanavaggo 1. Bodhivandakattheraapadānaṃ 1. ‘‘Pāṭaliṃ haritaṃ disvā, pādapaṃ dharaṇīruhaṃ; Ekaṃsaṃ añjaliṃ katvā, avandiṃ pāṭaliṃ ahaṃ. 2. ‘‘Añjaliṃ paggahetvāna, garuṃ katvāna

ĐỌC BÀI VIẾT

39. Avaṭaphalavaggo

39. Avaṭaphalavaggo 1. Avaṭaphaladāyakattheraapadānaṃ 1. ‘‘Sataraṃsi nāma bhagavā, sayambhū aparājito; Vivekakāmo sambuddho, gocarāyābhinikkhami. 2. ‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ; Pasannacitto sumano,

ĐỌC BÀI VIẾT

40. Pilindavacchavaggo

40. Pilindavacchavaggo 1. Pilindavacchattheraapadānaṃ 1. ‘‘Nagare haṃsavatiyā, āsiṃ dovāriko ahaṃ; Akkhobhaṃ amitaṃ bhogaṃ, ghare sannicitaṃ mama. 2. ‘‘Rahogato nisīditvā, pahaṃsitvāna mānasaṃ [sampahaṃsitva

ĐỌC BÀI VIẾT

43. Sakiṃsammajjakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Therāpadānapāḷi (Dutiyo bhāgo) 43. Sakiṃsammajjakavaggo 1. Sakiṃsammajjakattheraapadānaṃ 1. ‘‘Vipassino bhagavato, pāṭaliṃ bodhimuttamaṃ; Disvāva taṃ pādapaggaṃ,

ĐỌC BÀI VIẾT

45. Vibhītakavaggo

45. Vibhītakavaggo 1. Vibhītakamiñjiyattheraapadānaṃ 1. ‘‘Kakusandho mahāvīro, sabbadhammāna pāragū; Gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ. 2. ‘‘Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ; Bhagavā

ĐỌC BÀI VIẾT

47. Sālakusumiyavaggo

47. Sālakusumiyavaggo 1. Sālakusumiyattheraapadānaṃ 1. ‘‘Parinibbute bhagavati, jalajuttamanāmake; Āropitamhi citake, sālapupphamapūjayiṃ. 2. ‘‘Satasahassito kappe, yaṃ pupphamabhiropayiṃ [pupphamabhipujayiṃ (syā.)]; Duggatiṃ nābhijānāmi, citapūjāyidaṃ [buddhapūjāyidaṃ (syā.)] phalaṃ.

ĐỌC BÀI VIẾT

48. Naḷamālivaggo

48. Naḷamālivaggo 1. Naḷamāliyattheraapadānaṃ 1. ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ; Vipinaggena gacchantaṃ, addasaṃ lokanāyakaṃ. 2. ‘‘Naḷamālaṃ gahetvāna, nikkhamanto ca tāvade; Tatthaddasāsiṃ sambuddhaṃ,

ĐỌC BÀI VIẾT

49. Paṃsukūlavaggo

49. Paṃsukūlavaggo 1. Paṃsukūlasaññakattheraapadānaṃ 1. ‘‘Tisso nāmāsi bhagavā, sayambhū aggapuggalo; Paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino. 2. ‘‘Vinataṃ [sajjitaṃ (syā.), tiyantaṃ (pī.)] dhanumādāya, bhakkhatthāya

ĐỌC BÀI VIẾT

50. Kiṅkaṇipupphavaggo

50. Kiṅkaṇipupphavaggo 1. Tikiṅkaṇipupphiyattheraapadānaṃ 1. ‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare; Addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ. 2. ‘‘Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ; Sambuddhamabhipūjetvā, gacchāmi

ĐỌC BÀI VIẾT

51. Kaṇikāravaggo

51. Kaṇikāravaggo 1. Tikaṇikārapupphiyattheraapadānaṃ 1. ‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo; Vivekakāmo sambuddho, himavantamupāgamiṃ. 2. ‘‘Ajjhogayha himavantaṃ, aggo kāruṇiko muni; Pallaṅkamābhujitvāna, nisīdi purisuttamo.

ĐỌC BÀI VIẾT

52. Phaladāyakavaggo

52. Phaladāyakavaggo 1. Kurañciyaphaladāyakattheraapadānaṃ 1. ‘‘Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ; Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ. 2. ‘‘Kurañciyaphalaṃ gayha, buddhaseṭṭhassadāsahaṃ; Puññakkhettassa

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app