16. Bandhujīvakavaggo

16. Bandhujīvakavaggo 1. Bandhujīvakattheraapadānaṃ 1. ‘‘Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ; Nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ. 2. ‘‘Nibbāpayantaṃ janataṃ, tiṇṇaṃ [disvā (?)] tārayataṃ varaṃ [tārayataṃ muniṃ (syā.)];

ĐỌC BÀI VIẾT

19. Kuṭajapupphiyavaggo

19. Kuṭajapupphiyavaggo 1. Kuṭajapupphiyattheraapadānaṃ 1. ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva uggataṃ; Disaṃ anuvilokentaṃ, gacchantaṃ anilañjase. 2. ‘‘Kuṭajaṃ pupphitaṃ disvā, saṃvitthatasamotthataṃ; Rukkhato ocinitvāna, phussassa

ĐỌC BÀI VIẾT

20. Tamālapupphiyavaggo

20. Tamālapupphiyavaggo 1. Tamālapupphiyattheraapadānaṃ 1. ‘‘Cullāsītisahassāni , thambhā sovaṇṇayā ahū; Devalaṭṭhipaṭibhāgaṃ, vimānaṃ me sunimmitaṃ. 2. ‘‘Tamālapupphaṃ paggayha, vippasannena cetasā; Buddhassa abhiropayiṃ,

ĐỌC BÀI VIẾT

21. Kaṇikārapupphiyavaggo

21. Kaṇikārapupphiyavaggo 1. Kaṇikārapupphiyattheraapadānaṃ 1. ‘‘Kaṇikāraṃ pupphitaṃ disvā, ocinitvānahaṃ tadā; Tissassa abhiropesiṃ, oghatiṇṇassa tādino. 2. ‘‘Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ; Duggatiṃ

ĐỌC BÀI VIẾT

22. Hatthivaggo

22. Hatthivaggo 1. Hatthidāyakattheraapadānaṃ 1. ‘‘Siddhatthassa bhagavato, dvipadindassa tādino; Nāgaseṭṭho mayā dinno, īsādanto urūḷhavā. 2. ‘‘Uttamatthaṃ anubhomi, santipadamanuttaraṃ; Nāgadānaṃ [aggadānaṃ (sī. ka.)] mayā

ĐỌC BÀI VIẾT

23. Ālambaṇadāyakavaggo

23. Ālambaṇadāyakavaggo 1. Ālambaṇadāyakattheraapadānaṃ 1. ‘‘Atthadassissa bhagavato, lokajeṭṭhassa tādino; Ālambaṇaṃ mayā dinnaṃ, dvipadindassa tādino. 2. ‘‘Dharaṇiṃ paṭipajjāmi, vipulaṃ sāgarapparaṃ; Pāṇesu ca

ĐỌC BÀI VIẾT

24. Udakāsanavaggo

24. Udakāsanavaggo 1. Udakāsanadāyakattheraapadānaṃ 1. ‘‘Ārāmadvārā nikkhamma, phalakaṃ santhariṃ ahaṃ; Udakañca upaṭṭhāsiṃ, uttamatthassa pattiyā. 2. ‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

ĐỌC BÀI VIẾT

25. Tuvaradāyakavaggo

25. Tuvaradāyakavaggo 1. Tuvaradāyakattheraapadānaṃ 1. ‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ; Bharitvā tuvaramādāya [bharitvā turavamādāya (ka.), bhajjitaṃ tuvaramādāya (?) ettha tuvaranti muggakalāyasadisaṃ

ĐỌC BÀI VIẾT

27. Padumukkhipavaggo

27. Padumukkhipavaggo 1. Ākāsukkhipiyattheraapadānaṃ 1. ‘‘Suvaṇṇavaṇṇaṃ siddhatthaṃ, gacchantaṃ antarāpaṇe; Jalajagge duve gayha, upāgacchiṃ narāsabhaṃ. 2. ‘‘Ekañca pupphaṃ pādesu, buddhaseṭṭhassa nikkhipiṃ; Ekañca

ĐỌC BÀI VIẾT

28. Suvaṇṇabibbohanavaggo

28. Suvaṇṇabibbohanavaggo 1. Suvaṇṇabibbohaniyattheraapadānaṃ 1. ‘‘Ekāsanaṃ ahamadaṃ, pasanno sehi pāṇibhi; Bibbohanañca [bimbohanañca (sī. pī.)] pādāsiṃ, uttamatthassa pattiyā. 2. ‘‘Ekanavutito kappe, bibbohanamadāsahaṃ; Duggatiṃ nābhijānāmi,

ĐỌC BÀI VIẾT

29. Paṇṇadāyakavaggo

29. Paṇṇadāyakavaggo 1. Paṇṇadāyakattheraapadānaṃ 1. ‘‘Paṇṇasāle nisinnomhi, paṇṇabhojanabhojano; Upaviṭṭhañca maṃ santaṃ, upāgacchi mahāisi [mahāmuni (sī.)]. 2. ‘‘Siddhattho lokapajjoto, sabbalokatikicchako; Tassa paṇṇaṃ mayā

ĐỌC BÀI VIẾT

30. Citakapūjakavaggo

30. Citakapūjakavaggo 1. Citakapūjakattheraapadānaṃ 1. ‘‘Ajito nāma nāmena, ahosiṃ brāhmaṇo tadā; Āhutiṃ yiṭṭhukāmohaṃ, nānāpupphaṃ samānayiṃ. 2. ‘‘Jalantaṃ citakaṃ disvā, sikhino lokabandhuno;

ĐỌC BÀI VIẾT

31. Padumakesaravaggo

31. Padumakesaravaggo 1. Padumakesariyattheraapadānaṃ 1. ‘‘Isisaṅghe ahaṃ pubbe, āsiṃ mātaṅgavāraṇo; Mahesīnaṃ pasādena, padmakesaramokiriṃ. 2. ‘‘Paccekajinaseṭṭhesu, dhutarāgesu tādisu; Tesu cittaṃ pasādetvā, kappaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app