Samathakkhandhakakathāvaṇṇanā

Samathakkhandhakakathāvaṇṇanā 2760. Idāni samathavinicchayaṃ dassetuṃ yesu adhikaraṇesu santesu samathehi bhavitabbaṃ, tāni tāva dassento āha ‘‘vivādādhāratā’’tiādi. Vivādādhāratāti vivādādhikaraṇaṃ. Āpattādhāratāti etthāpi eseva

ĐỌC BÀI VIẾT

2. Vedanāsaṃyuttaṃ

2. Vedanāsaṃyuttaṃ 1. Sagāthāvaggo 1. Samādhisuttavaṇṇanā 249.Vedanāca pajānātīti saccābhisambodhavasena vuccamānavedanānaṃ pajānanaṃ sātisayasamādhānapubbakanti bhagavatā ‘‘samāhito’’ti vuttanti āha ‘‘upacārena vā appanāya vā

ĐỌC BÀI VIẾT

15. Aṭṭhānapāḷi (paṭhamavagga)

15. Aṭṭhānapāḷi (paṭhamavagga) (15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā 268. Aṭṭhānapāḷivaṇṇanāyaṃ avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti etthāpi eseva nayo. Tadatthanigamanameva

ĐỌC BÀI VIẾT

15. Aṭṭhānapāḷi (dutiyavagga)

15. Aṭṭhānapāḷi (paṭhamavagga) (15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā 268. Aṭṭhānapāḷivaṇṇanāyaṃ avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti etthāpi eseva nayo. Tadatthanigamanameva

ĐỌC BÀI VIẾT

16. Ekadhammapāḷi

16. Ekadhammapāḷi (16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā 296. Ekadhammapāḷivaṇṇanāyaṃ idha dhamma-saddo sabhāvattho ‘‘kusalā dhammā’’tiādīsu viyāti āha – ‘‘ekasabhāvo’’ti. Ekantenāti ekaṃsena, avassanti attho.

ĐỌC BÀI VIẾT

4. Upālivaggo

4. Upālivaggo 1. Upālisuttavaṇṇanā 31. Catutthassa paṭhame atthavaseti vuddhivisese, sikkhāpadapaññattihetu adhigamanīye hitaviseseti attho. Atthoyeva vā atthavaso, dasa atthe dasa kāraṇānīti

ĐỌC BÀI VIẾT

(10) 5. Upālivaggo

(10) 5. Upālivaggo 1-4. Kāmabhogīsuttādivaṇṇanā 91-94. Pañcamassa paṭhamādīni uttānatthāni. Catutthe tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī, taṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app