16. Ekadhammapāḷi

(16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā

296. Ekadhammapāḷivaṇṇanāyaṃ idha dhamma-saddo sabhāvattho ‘‘kusalā dhammā’’tiādīsu viyāti āha – ‘‘ekasabhāvo’’ti. Ekantenāti ekaṃsena, avassanti attho. Vaṭṭeti saṃsāravaṭṭe. Nibbindanatthāyāti anabhiramanatthāya. Virajjanatthāyāti arajjanatthāya. Virajjanāyāti palujjanāya. Tenevāha – ‘‘vigamāyā’’ti. Rāgādīnaṃ nirodhāyāti maggañāṇena rāgādīnaṃ nirodhanatthāya. Maggañāṇena nirodhanaṃ nāma accantaṃ appavattikaraṇanti āha – ‘‘appavattikaraṇatthāyā’’ti. Yathā khādanīyassa mukhe katvā khādanaṃ nāma yāvadeva ajjhoharaṇatthaṃ, evaṃ rāgādīnaṃ nirodhanaṃ vaṭṭanirodhanatthamevāti vuttaṃ – ‘‘vaṭṭasseva vā nirujjhanatthāyā’’ti. Yasmā kilesesu khīṇesu itaraṃ vaṭṭadvayampi khīṇameva hoti, tasmā mūlameva gaṇhanto ‘‘upasamāyāti kilesavūpasamanatthāyā’’ti āha. Saṅkhatadhammānaṃ abhijānanaṃ nāma tattha lakkhaṇattayāropanamukhenevāti āha – ‘‘aniccādi…pe… abhijānanatthāyā’’ti. Sambujjhitabbāni nāma cattāri ariyasaccāni tabbinimuttassa ñeyyassa abhāvato. ‘‘Catunnaṃ saccānaṃ bujjhanatthāyā’’ti vatvā tayidaṃ bujjhanaṃ yassa ñāṇassa vasena ijjhati, tassa ñāṇassa vasena dassetuṃ – ‘‘bodhi vuccatī’’tiādi vuttaṃ. Appaccayanibbānassāti amatadhātuyā.

Ussāhajananatthanti kammaṭṭhāne abhiruciuppādanāya. Visakaṇṭakoti guḷassa vāṇijasamaññā. ‘‘Kismiñci dese desabhāsā’’ti keci. Ucchuraso samapākapakko cuṇṇādīhi missetvā piṇḍīkato guḷo, apiṇḍīkato phāṇitaṃ. Pākavisesena khaṇḍakhaṇḍasedito khaṇḍo, malābhāvaṃ āpanno sakkarā.

Saratīti sati. Anu anu saratīti anussati, anu anurūpā satītipi anussati. Duvidhaṃ hotīti payojanavasena duvidhaṃ hoti. Cittasampahaṃsanatthanti pasādanīyavatthusmiṃ pasāduppādanena bhāvanācittassa paritosanatthaṃ. Vipassanatthanti vipassanāsukhatthaṃ. Upacārasamādhinā hi citte samāhite vipassanāsukhena ijjhati. Cittuppādoti bhāvanāvasena pavatto cittuppādo . Upahaññati patihaññati paṭikūlattā ārammaṇassa. Tato eva ukkaṇṭhati, kammaṭṭhānaṃ riñcati, nirassādo hoti bhāvanassādassa alabbhanato. Pasīdati buddhaguṇānaṃ pasādanīyattā. Tathā ca kaṅkhādicetokhilābhāvena vinīvaraṇo hoti. Dametvāti nīvaraṇanirākaraṇena nibbisevanaṃ katvā. Evaṃ kammaṭṭhānantarānuyuñjanena cittaparidamanassa upamaṃ dassento, ‘‘katha’’ntiādimāha.

Ko ayaṃ…pe… anussarīti ko ayaṃ mama abbhantare ṭhatvā anussari. Pariggaṇhantoti bāhirakaparikappitassa anussarakassa sabbaso abhāvadassanametaṃ. Tenāha – ‘‘na añño kocī’’ti. Disvāti pariyesananayena vuttappakāraṃ cittameva anussarīti disvā sabbampetanti etaṃ hadayavatthuādippabhedaṃ sabbampi. Idañca rūpaṃ purimañca arūpanti idaṃ ruppanasabhāvattā rūpaṃ, purimaṃ ataṃsabhāvattā arūpanti saṅkhepato rūpārūpaṃ vavatthapetvā. Pañcakkhandhe vavatthapetvāti yojanā. Sambhāvikāti samuṭṭhāpikā. Tassāti samudayasaccassa. Nirodhoti nirodhanimittaṃ. Appanāvāroti yathāraddhāya desanāya nigamanavāro.

297.Eseva nayoti iminā yvāyaṃ ‘‘taṃ paneta’’ntiādinā atthanayo buddhānussatiyaṃ vibhāvitoti atidisati, svāyaṃ atideso payojanavasena navasupi anussatīsu sādhāraṇavasena vuttopi ānāpānassatiādīsu tīsu vipassanatthāneva hontīti iminā apavādena nivattitoti tāsaṃ ekappayojanatāva daṭṭhabbā. Dhamme anussati dhammānussatīti samāsapadavibhāgadassanampi vacanatthadassanapakkhikamevāti āha – ‘‘ayaṃ panettha vacanattho’’ti. Dhammaṃ ārabbhāti hi dhammassa anussatiyā visayabhāvadassanametaṃ. Esa nayo sesesupi. Sīlaṃ ārabbhāti attano pārisuddhisīlaṃ ārabbha. Cāgaṃ ārabbhāti attano cāgaguṇaṃ ārabbha. Devatā ārabbhāti ettha devatāguṇasadisatāya attano saddhāsīlasutacāgapaññāsu devatāsamaññā. Bhavati hi taṃsadisepi tabbohāro yathā ‘‘tāni osadhāni, esa brahmadatto’’ti ca. Tenāha – ‘‘devatā sakkhiṭṭhāne ṭhapetvā’’tiādi. Tattha devatā sakkhiṭṭhāne ṭhapetvāti ‘‘yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena, yathārūpena sutena, yathārūpena cāgena, yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjatī’’ti evaṃ devatā sakkhiṭṭhāne ṭhapetvā. Assāsapassāsanimittaṃ nāma tattha laddhabbappaṭibhāganimittaṃ. Gatāti ārammaṇakaraṇavasena upagatā pavattā.

Upasammati ettha dukkhanti upasamo, nibbānaṃ. Accantameva ettha upasammati vaṭṭattayanti accantūpasamo, nibbānameva. Khiṇoti khepeti kileseti khayo, ariyamaggo. Te eva upasametīti upasamo, ariyamaggo eva. Khayo ca so upasamo cāti khayūpasamo. Tatracāyaṃ upasamo dhammo evāti dhammānussatiyā upasamānussati ekasaṅgahoti? Saccaṃ ekasaṅgaho dhammabhāvasāmaññe adhippete, saṅkhatadhammato pana asaṅkhatadhammo sātisayo uḷāratamapaṇītatamabhāvatoti dīpetuṃ visuṃ nīharitvā vuttaṃ. Imameva hi visesaṃ sandhāya bhagavā – ‘‘dhammānussatī’’ti vatvāpi upasamānussatiṃ avoca anussarantassa savisesaṃ santapaṇītabhāvena upaṭṭhānato. Evañca katvā idha khayūpasamaggahaṇampi samatthitanti daṭṭhabbaṃ. Yatheva hi samānepi lokuttaradhammabhāve ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’tiādivacanato (itivu. 90) maggaphaladhammehi nibbānadhammo sātisayo, evaṃ phaladhammato maggadhammo kilesappahānena acchariyadhammabhāvato, tasmā accantūpasamena saddhiṃ khayūpasamopi gahitoti daṭṭhabbaṃ. Vipassanatthāneva hontīti kasmā vuttanti? ‘‘Ekantanibbidāyātiādivacanato’’ti keci, taṃ akāraṇaṃ buddhānussatiādīsupi tathā desanāya āgatattā. Yathā pana buddhānussatiādīni kammaṭṭhānāni vipassanatthāni honti, nimittasampahaṃsanatthānipi honti, na evametāni, etāni pana vipassanatthānevāti tathā vuttaṃ.

Paṭhamavaggavaṇṇanā niṭṭhitā.

16. Ekadhammapāḷi

(16) 2. Ekadhammapāḷi-dutiyavaggavaṇṇanā

298. Micchā passati tāya, sayaṃ vā micchā passati, micchādassanameva vā tanti micchādiṭṭhi, yaṃ kiñci viparītadassanaṃ. Tenāha – ‘‘dvāsaṭṭhividhāyā’’tiādi . Micchādiṭṭhi etassāti micchādiṭṭhiko. Tassa micchādiṭṭhikassa.

299. Sammā passati tāya, sayaṃ vā sammā passati, sammādassanamattameva vā tanti sammādiṭṭhi. Pañcavidhāyāti kammassakatājhānavipassanāmaggaphalavasena pañcavidhāya. Tattha jhānacittuppādapariyāpannaṃ ñāṇaṃ jhānasammādiṭṭhi, vipassanāñāṇaṃ vipassanāsammādiṭṭhi.

302. Pañcasu khandhesu ‘‘nicca’’ntiādinā pavatto anupāyamanasikāro.

303. ‘‘Anicca’’ntiādinā pavatto upāyamanasikāro. Yāva niyāmokkamanāti yāva micchattaniyāmokkamanā. Micchattaniyāmokkamananayo pana sāmaññaphalasuttavaṇṇanāyaṃ taṭṭīkāya ca vuttanayeneva veditabbo.

304.Ayaṃ tividhā saggāvaraṇā ceva hotīti kammapathappattiyā mahāsāvajjabhāvato vuttaṃ. Saggāvaraṇāya hontiyā maggavibandhakabhāve vattabbameva natthīti vuttaṃ – ‘‘maggāvaraṇā cā’’ti. ‘‘Sassato loko’’tiādikā dasavatthukā antaggāhikā micchādiṭṭhi. Maggāvaraṇāva hoti viparītadassanabhāvato, na saggāvaraṇā akammapathapattitoti adhippāyo. Idaṃ pana vidhānaṃ paṭikkhipitvāti viparītadassanañca na maggāvaraṇañcāti viruddhametaṃ uddhammabhāvato. Tathā hi sati appahīnāya eva sakkāyadiṭṭhiyā maggādhigamena bhavitabbanti adhippāyena yathāvuttavidhānaṃ paṭikkhipitvā. ‘‘Na saggāvaraṇā’’ti saggūpapattiyā avibandhakattaṃ vadantehi diṭṭhiyā saggāvahatāpi nāma anuññātā hotīti taṃ vādaṃ paṭikkhipantena ‘‘diṭṭhi nāma saggaṃ upanetuṃ samatthā nāma natthī’’ti vuttaṃ. Kasmā? Ekantagarutarasāvajjabhāvato. Tenāha – ‘‘ekantaṃ nirayasmiṃyeva nimujjāpetī’’tiādi.

305.Vaṭṭaṃviddhaṃsetīti maggasammādiṭṭhi kilesavaṭṭaṃ kammavaṭṭañca viddhaṃseti. Vipākavaṭṭaṃ kā nu viddhaṃseti nāma. Evaṃ pana attano kāraṇena viddhastabhavaṃ phalasammādiṭṭhi paṭibāhatīti vuttaṃ avasaradānato. Iccetaṃ kusalanti arahattaṃ pāpetuṃ sace sakkoti, evametaṃ vipassanāya paṭisandhianākaḍḍhanaṃ kusalaṃ anavajjaṃ. Satta bhave detīti sotāpattimaggassa paccayabhūtā vipassanāsammādiṭṭhi tassa puggalassa satta bhave deti. Evamayanti pañcavidhampi sammādiṭṭhiṃ sandhāya vuttaṃ. Tenāha – ‘‘lokiyalokuttarā sammādiṭṭhi kathitā’’ti. Imasmiṃ panattheti ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmī’’tiādinā vutte gatimaggasaṅkhāte atthe. ‘‘Sugatiṃ saggaṃ lokaṃ upapajjantī’’ti vuttattā ‘‘lokikā bhavanipphādikāva veditabbā’’ti vuttaṃ.

306.Yathādiṭṭhīti atthabyāpanicchāyaṃ yathā-saddo, tena uttarapadatthappadhāno samāsoti āha – ‘‘yā yā diṭṭhī’’ti. Tassā tassā anurūpanti taṃtaṃdiṭṭhianurūpanti attho. Samattanti anavasesaṃ. Tenāha – ‘‘paripuṇṇa’’nti. Samādinnanti ādimajjhapariyosānesu samaṃ ekasadisaṃ katvā ādinnaṃ gahitaṃ anissaṭṭhaṃ. Tadetanti yadetaṃ ‘‘yañceva kāyakamma’’ntiādinā vuttaṃ, tadetaṃ kāyakammaṃ. Yathādiṭṭhiyaṃ ṭhitakāyakammanti yā pana diṭṭhi ‘‘natthi tatonidānaṃ pāpa’’ntiādinā pavattā, tassaṃ diṭṭhiyaṃ ṭhitakassa ṭhitamattassa anissaṭṭhassa taṃdiṭṭhikassa kāyakammaṃ. Diṭṭhisahajātaṃ kāyakammanti tassa yathādiṭṭhikassa paresaṃ hatthamuddādinā viññāpanakāle tāya diṭṭhiyā sahajātaṃ kāyakammaṃ. Na cettha vacīkammāsaṅkā uppādetabbā pāṇaghātādīnaṃyeva adhippetattā. Diṭṭhānulomikaṃ kāyakammanti yathā paresaṃ pākaṭaṃ hoti, evaṃ diṭṭhiyā anulomikaṃ katvā pavattitaṃ kāyakammaṃ. Tenāha – ‘‘samādinnaṃ gahitaṃ parāmaṭṭha’’nti. Tatthātiādi suviññeyyameva. Eseva nayoti iminā yathāvuttāya diṭṭhiyā ṭhitavacīkammaṃ, diṭṭhisahajātaṃ vacīkammaṃ, diṭṭhānulomikaṃ vacīkammanti tividhaṃ hotīti evamādi atidisati. Micchādiṭṭhikassāti kammapathappattāya micchādiṭṭhiyā micchādiṭṭhikassa. ‘‘Yāya kāyaci micchādiṭṭhiyā micchādiṭṭhikassa sato’’ti apare.

Diṭṭhisahajātāti yathāvuttāya diṭṭhiyā sahajātā cetanā. Esa nayo sesapadesupi. Patthanāti ‘‘idaṃ nāma kareyya’’nti taṇhāpatthanā. Cetanāpatthanānaṃ vasenāti yathāvuttadiṭṭhigatanissitacetasikanikāmanānaṃ vasena. Cittaṭṭhapanāti cittassa paṇidahanā. Phassādayoti cetanādiṭṭhitaṇhādivinimuttā phassādidhammā. Yasmā diṭṭhi pāpikā, tasmā tassa puggalassa sabbe te dhammā aniṭṭhāya…pe… saṃvattantīti yojanā. Purimassevāti tittakapadasseva . Tittakaṃ kaṭukanti ca ubhayaṃ idha aniṭṭhapariyāyaṃ daṭṭhabbaṃ ‘‘pacchā te kaṭukaṃ bhavissatī’’tiādīsu viya.

Amboyanti ambo ayaṃ. Tameva pūjanti tameva pubbe laddhaparisiñcanadānādipūjaṃ. Nivesareti pavisiṃsu. Asātasannivāsenāti amadhuranimbamūlasaṃsaggena.

Taṃ pana paṭikkhipitvā…pe… vuttanti sabbāpi micchādiṭṭhi ekantasāvajjattā aniṭṭhāya dukkhāya saṃvattatīti adhippāyena vuttaṃ. Anantarasutteti dasamasutte. Yojetvā veditabbānīti navamasutte viya yojetvā veditabbāni. Cittaṭṭhapanāva patthanāti ettha paṇidhi cāti vattabbaṃ.

Dutiyavaggavaṇṇanā niṭṭhitā.

16. Ekadhammapāḷi

(16) 3. Ekadhammapāḷi-tatiyavaggavaṇṇanā

308. Tatiyassa paṭhame ayāthāvadiṭṭhikoti aniccādibhāvesu dhammesu niccātiādinā uppannadiṭṭhiko. Tenāha – ‘‘tāyeva micchādiṭṭhiyā viparītadassano’’ti saddhammāti ettha santo pasattho sundaro dhammo, yo manussadhammotipi vuccati. Tato hi micchādiṭṭhiko paraṃ vuṭṭhāpeyya, na ariyadhammato. Tenāha – ‘‘dasakusalakammapathadhammato’’ti. Evarūpāti iminā pāthikaputtādike saṅgaṇhāti.

309.Sabbaññubodhisattoti sabbaññubhāgī bodhisatto. Ādi-saddena pūritapāramikā paccekabodhisattā ekaccasāvakabodhisattā ca saṅgayhanti.

310.Paramāti mahāsāvajjabhāvena paramā, ukkaṃsagatāti attho. Tesanti ānantariyakammānaṃ. Paricchedoti vipākavasena pariyosānaṃ. Vaṭṭassa mūlaṃ, tato taṃsamaṅgīpuggalo vaṭṭassa khāṇūti vuccati. Tenāha – ‘‘tāyā’’tiādi. Tañce gāhaṃ na vissajjeti, tassa punapi tabbhāvāvahattā vuttaṃ – ‘‘bhavato vuṭṭhānaṃ natthī’’ti, na pana sabbaso vuṭṭhānassa abhāvato. Yādise hi paccaye paṭicca ayaṃ taṃ dassanaṃ okkanto puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ. Akusalañhi nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya mahābalaṃ. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā, na ca micchattaniyāmo accantiko. Teneva papañcasūdaniyaṃ (ma. ni. aṭṭha. 2.100) –

‘‘Kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmimpīti? Ekasmiṃyeva niyato, āsevanavasena bhavantarepi taṃ diṭṭhiṃ roceti evā’’ti –

Vuttaṃ. Tatoyeva ca sumaṅgalavilāsiniyampi (dī. ni. aṭṭha. 1.170-172) vuttaṃ –

‘‘Ye vā pana tesaṃ laddhiṃ gahetvā rattiṭṭhāne divāṭṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ ‘karoto na karīyati pāpaṃ, natthi hetu, natthi paccayo, mato ucchijjatī’ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekicchā honti, tathā dutiyādīsu. Sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā, tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, ekasmiṃ okkantepi dvīsu tīsu okkantesupi niyatamicchādiṭṭhikova hoti. Patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassattabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ, vaṭṭakhāṇu nāmesa satto pathavigopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthī’’ti.

Piṭṭhicakkavāḷeti jhāyamānacakkavāḷassa parato ekasmiṃ okāse. Yaṃ jhāyamānānaṃ ajjhāyamānānañca cakkavāḷānamantaraṃ, yattha lokantarikanirayasamaññā, tādise ekasmiṃ okāse. Paccatiyevāti cakkavāḷe jhāyamāne ajjhāyamānepi attano kammabalena paccatiyeva.

311. Catutthe ‘‘mā khalī’’ti vacanaṃ upādāya evaṃladdhanāmoti taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ, ‘‘tāta, mā khalī’’ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā sāṭakakaṇṇe aggahesi. So sāṭakaṃ chaḍḍetvā acelako hutvā palāto paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā ‘‘ayaṃ samaṇo arahā appiccho, natthi iminā sadiso’’ti pūvabhattādīni gahetvā upasaṅkamitvā ‘‘mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna’’nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva ca pabbajjaṃ aggahesi. Tassa santike aññepi aññepīti pañcasatā manussā pabbajiṃsu. Taṃ sandhāyetaṃ vuttaṃ – ‘‘mā khalīti vacanaṃ upādāya evaṃladdhanāmo titthakaro’’ti.

Samāgataṭṭhāneti dvinnaṃ nadīnaṃ udakappavāhassa sannipātaṭṭhāne. Dvinnaṃ udakānanti dvinnaṃ udakappavāhānaṃ. Yathāvuttaṭṭhāne macchaggahaṇatthaṃ khipitabbato khippaṃ, kuminaṃ, tadeva idha khippanti vuttaṃ. Tenāha – ‘‘kumina’’nti. Ucchūhīti udakaucchūhi. Tucchapuriso ariyadhammābhāvato. Jhānamattampi hi tassa nattheva, kuto ariyamaggo. Manussakhippaṃ maññeti manussā patitvā byasanappattiatthaṃ oṭṭitaṃ kuminaṃ viya. Tenāha – ‘‘mahājanassā’’tiādi.

312. Pañcamādīsu bāhirakasāsananti avisesena vuttaṃ – tassa sabbassapi aniyyānikattā satthupaṭiññassapi asabbaññubhāvato. Tenāha – ‘‘tattha hī’’tiādi. Gaṇoti sāvakagaṇo. Tathābhāvāyāti ācariyena vuttākāratāya samaṅgibhāvatthaṃ. Jaṅghasatanti bahū aneke satte. Samakameva akusalaṃ pāpuṇātīti tesaṃ sabbesaṃ ekajjhaṃ samādapanepi tesaṃ akusalena samakameva akusalaṃ pāpuṇāti ekajjhaṃ bahūnaṃ samādapanepi tathā ussahanassa balavabhāvato. Visuṃ visuṃ samādapane vattabbameva natthi. Yathā hi dhammacariyāyaṃ samakamevāti vattabbā kalyāṇamittatā, evaṃ adhammacariyāyaṃ akalyāṇamittatāti.

313.Suṭṭhu akkhāteti ekantato niyyānikabhāvena akkhāte. Satthā ca sabbaññū hotīti asabbaññuno niyyānikabhāvena kathetuṃ asakkuṇeyyattā. Dhammo ca svākkhāto sammāsambuddhappaveditattā. Gaṇo ca suppaṭipanno satthārā suvinītattā. Samādapako hītiādi suppaṭipattiyā nidassanaṃ daṭṭhabbaṃ.

314.Pamāṇaṃ jānitabbanti ‘‘ayaṃ ettakena yāpeti, imassa ettakaṃ dātuṃ yutta’’nti evaṃ pamāṇaṃ jānitabbaṃ. Atireke…pe… nibbānasampatti vā natthi durakkhātattā dhammassa. Tassāti paṭiggāhakassa. Appicchapaṭipadā nāma natthi durakkhāte dhammavinayeti adhippāyo.

315.Dāyakassavaso nāma uḷāruḷāratābhedo ajjhāsayo. Deyyadhammassa pana thokabahutāva deyyadhammassa vaso nāma. Attano thāmoti yāpanappamāṇaṃ. Yadi hītiādi ‘‘katha’’ntiādinā saṅkhepato vuttassa atthassa vivaraṇaṃ. Anuppannassāti anuppanno assa puggalassa. Cakkhubhūto hotīti mahājanassa cakkhu viya hoti. Sāsanaṃ ciraṭṭhititaṃ karotīti anuppannalābhuppādanena mahājanassa pasāduppādanena ca ciraṭṭhitikaṃ karoti.

Kuṭumbariyavihāreti kuṭumbariyagāmasannissitavihāre. Bhuñjanatthāyāti tasmiṃyeva gehe nisīditvā bhuñjanatthāya. Gahetvā gamanatthāyāti gehato bahi gahetvā gamanatthāya. Dhurabhattānīti niccabhattāni. Cūḷupaṭṭhākanti veyyāvaccakaraṃ. Vīmaṃsitvāti yathā uddissa kataṃ na hoti, evaṃ vīmaṃsitvā . Mahājano appiccho bhavituṃ maññatīti mahājano sayaṃ appiccho bhavituṃ maññati diṭṭhānugatiṃ āpajjanena. Mahājanassāti bahujanassa. Avattharitvāti vitthārikaṃ katvā.

316.Pañcātapatappanaṃ catūsu passesu aggisantāpassa upari sūriyasantāpassa ca tappanaṃ, tañca kho gimhakāle. Chinnappapātapabbatasikharato patanaṃ maruppapātapatanaṃ. Pubbaṇhādīsu ādiccābhimukhāvaṭṭanaṃ ādiccānuparivattanaṃ.

317.Ayampīti svākkhāte dhammavinaye kusītopi. Sāmaññanti tapacaraṇaṃ. Dupparāmaṭṭhanti micchācaritaṃ saṃkiliṭṭhaṃ. Nirayāyupakaḍḍhatīti nirayadukkhāya naṃ kaḍḍhati.

318.Vuttappakāreti pañcātapatappanādike vuttappakāre.

319.Evanti vuttappakārāya cittappasādavhayasuppaṭipattiyā. Tena samaṇadhammakaraṇasukhañca saṅgaṇhāti.

320.Navakanipāteti imasmiṃyeva aṅguttaranikāye vakkhamānaṃ navakanipātaṃ sandhāyāha. Nava puggalāti sattakkhattuparamakolaṃkolādayo nava puggalā. Sabbatthāti imasmiṃ sutte vuttāvasiṭṭhesu sabbesu suttesu.

Tatiyavaggavaṇṇanā niṭṭhitā.

16. Ekadhammapāḷi

(16) 4. Ekadhammapāḷi-catutthavaggavaṇṇanā

322. Catutthassa paṭhame saññāṇabhūtāti upalakkhaṇabhūtā. Pañcadasayojanāvaṭṭakkhandhāti pañcadasayojanakkhandhaparikkhepā. Yathā cāti ca-saddena kadambarukkhādīnaṃ kappaṭṭhāyibhāvaṃ viya yojanasatubbedhādibhāvaṃ samuccinoti, na pana jambuyā jambudīpassa viya tehi aparagoyānādīnaṃ saññāṇabhāvaṃ. Rāmaṇeyyakanti ramaṇīyabhāvaṃ. Sesapadesūti vanarāmaṇeyyakādipadesu. Uggataṃ kūlaṃ ussitabhāvo etassāti ukkūlaṃ, vigataṃ apagataṃ kūlaṃ etassāti vikūlanti āha – ‘‘unnataṭṭhānaṃ ninnaṭṭhāna’’nti ca. Nandiyāvaṭṭamacchapiṭṭhenevāti kujjakakulisakamacchasaṅghātapiṭṭheneva.

323. Dutiyādīsu cattāro apāyā aññatra manussehīti adhippetā, na devā aññatra manussehīti hīnāya jātiyā adhippetattā. Upādāyupādāyāpi majjhimadeso labbhati, yattha gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ aññesampi kammavādikiriyavādiviññujātikānaṃ, yo patirūpadesoti vuccati. Tenāha – ‘‘sakalopi hī’’tiādi.

324.Eḷāti doso. Tenāha – ‘‘niddosamukhāti attho’’ti.

326. Tathāgatassa guṇe jānitvā cakkhunāpi dassanaṃ dassanameva, ajānitvā pana dassanaṃ tiracchānagatānampi hotiyevāti āha – ‘‘ye tathāgatassa guṇe jānitvā’’tiādi.

327.Pakāsetvā kathitanti saccāni pakāsetvā kathitaṃ.

328. Sutānaṃ dhammānaṃ asammoso dhāraṇanti āha – ‘‘dhārentīti na pammussantī’’ti.

329.Atthānatthaṃ upaparikkhantīti ‘‘ayaṃ imissā pāḷiyā attho, ayaṃ na attho’’ti atthānatthaṃ upaparikkhanti. Anatthaparihārena hi atthaggahaṇaṃ yathā adhammaparivajjanena dhammappaṭipatti.

330.Anulomapaṭipadanti nibbānassa anulomikaṃ paṭipadaṃ.

331.Saṃvegajanakesukāraṇesūti saṃvegajanakesu jātiādīsu kāraṇesu. Saṃvejanīyesu ṭhānesu sahottappañāṇaṃ saṃvego.

332.Upāyenāti yena upāyena vaṭṭūpacchedo, tena upāyena. Padhānavīriyaṃ karontīti sammappadhānasaṅkhātaṃ vīriyaṃ karonti uppādenti.

333. Vavassajīyanti vissajjīyanti ettha saṅkhārāti vavassaggo, asaṅkhatā dhātūti āha – ‘‘vavassaggo vuccati nibbāna’’nti.

334.Uttamannānanti uttamānaṃ pañcannaṃ bhojanānaṃ. Uttamarasānanti uttamānaṃ rasānaṃ. Uñchācārenāti uñchācariyāya kassaci apariggahabhūtassa kiñci ayācitvā gahaṇaṃ uñchācāro. Ettha cātiādinā annādīnaṃ aggabhāvo nāma manāpaparamo icchitakkhaṇalābho, na tesaṃ lābhitāmattanti dasseti. Paṭilabhantīti denti paṇītabhāvena. Bhattassa ekapātīti ekapātipūraṃ bhattaṃ. Idaṃ kiṃ nāmāti ‘‘idaṃ annaggarasaggaṃ nāma hoti, na hotī’’ti pucchati. Uñchena kapālābhatenāti missakabhattena. Yāpenteti yāpanasīsena yāpanahetuṃ bhattaṃ vadati. Upādāya aggarasaṃ nāmāti taṃ taṃ upādāyupādāya annaggarasaggaṃ daṭṭhabbanti dasseti. Cakkavattiāhārato hi cātumahārājikānaṃ āhāro aggoti evaṃ yāva paranimmitavasavattidevā netabbaṃ.

335.Attharaso nāma cattāri sāmaññaphalāni ‘‘ariyamaggānaṃ phalabhūto raso’’ti katvā. Dhammaraso nāma cattāro maggā ‘‘sāmaññaphalassa hetubhūto raso’’ti katvā vimuttiraso nāma amataṃ nibbānaṃ ‘‘sabbasaṅkhārasamatho’’ti katvā.

Catutthavaggavaṇṇanā niṭṭhitā.

Jambudīpapeyyālo niṭṭhito.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app