20. Amatavaggavaṇṇanā

20. Amatavaggavaṇṇanā 600-611. Natthi ettha mataṃ maraṇaṃ vināsoti amataṃ, nibbānanti āha – ‘‘maraṇavirahitaṃ nibbānaṃ paribhuñjantī’’ti. Amatassa vā nibbānassa adhigamahetutāya amatasadisaatappakasukhapatitatāya

ĐỌC BÀI VIẾT

19. Kāyagatāsativaggavaṇṇanā

19. Kāyagatāsativaggavaṇṇanā 563.Cetasāphuṭoti cittena pharito. Cittena pharaṇañca samuddassa dvidhā sambhavatīti āha – ‘‘duvidhaṃ pharaṇa’’ntiādi. Purimena atthenāti ‘‘sampayogavasena vijjaṃ bhajantī’’ti vuttena

ĐỌC BÀI VIẾT

18. Aparaaccharāsaṅghātavaggavaṇṇanā

18. Aparaaccharāsaṅghātavaggavaṇṇanā 382.Idampisuttanti ettha pi-saddo heṭṭhā vuttacūḷaccharāsaṅghātasuttaṃ sampiṇḍeti. Cūḷaccharāsaṅghātasutte appanaṃ appattāya mettāya tāvamahanto vipāko dassito, kimaṅgaṃ pana imissā appanāppattāya mettāyāti

ĐỌC BÀI VIẾT

17. Pasādakaradhammavaggavaṇṇanā

17. Pasādakaradhammavaggavaṇṇanā 366.Addhamidanti sandhivasena pāḷiyaṃ rassaṃ katvā vuttaṃ, ma-kāro padasandhikaroti āha – ‘‘addhā ida’’nti. Ekaṃso esāti ekaṃso hetu esa lābhānaṃ.

ĐỌC BÀI VIẾT

16. Ekadhammapāḷi

16. Ekadhammapāḷi (16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā 296. Ekadhammapāḷivaṇṇanāyaṃ idha dhamma-saddo sabhāvattho ‘‘kusalā dhammā’’tiādīsu viyāti āha – ‘‘ekasabhāvo’’ti. Ekantenāti ekaṃsena, avassanti attho.

ĐỌC BÀI VIẾT

15. Aṭṭhānapāḷi (dutiyavagga)

15. Aṭṭhānapāḷi (paṭhamavagga) (15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā 268. Aṭṭhānapāḷivaṇṇanāyaṃ avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti etthāpi eseva nayo. Tadatthanigamanameva

ĐỌC BÀI VIẾT

15. Aṭṭhānapāḷi (paṭhamavagga)

15. Aṭṭhānapāḷi (paṭhamavagga) (15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā 268. Aṭṭhānapāḷivaṇṇanāyaṃ avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti etthāpi eseva nayo. Tadatthanigamanameva

ĐỌC BÀI VIẾT

14. Etadaggavaggo

14. Etadaggavaggo (14) 1. Paṭhamaetadaggavaggo Etadaggapadavaṇṇanā 188. Etadaggesu paṭhamavaggassa paṭhame ādimhi dissatīti ettha aggasaddoti ānetvā yojetabbaṃ. Ajjataggeti ajjadivasaṃ ādiṃ katvāti

ĐỌC BÀI VIẾT

13. Ekapuggalavaggavaṇṇanā

13. Ekapuggalavaggavaṇṇanā 170.Ekapuggalassāti ekapuggalavaggassa. Tenāha – ‘‘paṭhame’’ti. Ekoti gaṇanaparicchedo, tato eva dutiyādipaṭikkhepattho. Padhānāsahāyatthopi ekasaddo hotīti tannivattanatthaṃ ‘‘gaṇanaparicchedo’’ti āha. Sammutiyā desanā

ĐỌC BÀI VIẾT

10. Dutiyapamādādivaggavaṇṇanā

10. Dutiyapamādādivaggavaṇṇanā 98-115. Dasame vagge ajjhattasantāne bhavaṃ ajjhattikaṃ. Ajjhattasantānato bahiddhā bhavaṃ bāhiraṃ. Vuttapaṭipakkhanayenāti ‘‘avināsāyā’’ti evamādinā attho gahetabbo. Catukkoṭiketi ‘‘anuyogo akusalānaṃ

ĐỌC BÀI VIẾT

8. Kalyāṇamittādivaggavaṇṇanā

8. Kalyāṇamittādivaggavaṇṇanā 71. Aṭṭhamassa paṭhame buddhā, sāriputtādayo vā kalyāṇamittā. Vuttapaṭipakkhanayenāti ‘‘pāpamittatā’’ti pade vuttassa paṭipakkhanayena. 72-73. Dutiye yogoti samaṅgībhāvo. Payogoti payuñjanaṃ

ĐỌC BÀI VIẾT

7. Vīriyārambhādivaggavaṇṇanā

7. Vīriyārambhādivaggavaṇṇanā 61. Sattamassa paṭhame vīrānaṃ kammanti vīriyaṃ, vidhinā vā īrayitabbaṃ pavattetabbanti vīriyaṃ, tadeva kusalakiriyāya padhānaṭṭhena ārambho vīriyārambho. Āraddhavīriyatā paggahitavīriyatā

ĐỌC BÀI VIẾT

6. Accharāsaṅghātavaggavaṇṇanā

6. Accharāsaṅghātavaggavaṇṇanā 51. Chaṭṭhassa paṭhame assutavāti ettha ‘‘sādhu paññāṇavā naro’’tiādīsu (jā. 2.18.101) atthitāmattassa bodhako vā-saddo. ‘‘Sīlavā hoti kalyāṇadhammo’’tiādīsu (ma. ni.

ĐỌC BÀI VIẾT

5. Paṇihitaacchavaggavaṇṇanā

5. Paṇihitaacchavaggavaṇṇanā 41. Pañcamassa paṭhame upamāva opammaṃ, so eva attho, tasmiṃ opammatthe bodhetabbe nipāto. Seyyathāpīti yathāti attho. Ettha ca tatra

ĐỌC BÀI VIẾT

4. Adantavaggavaṇṇanā

4. Adantavaggavaṇṇanā 31-36. Catutthassa paṭhame adantanti cittabhāvanāya vinā na dantaṃ. Tenāha – ‘‘satisaṃvararahita’’nti. Catutthe tatiye vuttavipariyāyena attho veditabbo. Pañcamachaṭṭhesu purimasadisoyevāti

ĐỌC BÀI VIẾT

3. Akammaniyavaggavaṇṇanā

3. Akammaniyavaggavaṇṇanā 21. Tatiyassa paṭhame abhāvitanti samathavipassanābhāvanāvasena na bhāvitaṃ tathā abhāvitattā. Tañhi ‘‘avaḍḍhita’’nti vuccati paṭipakkhābhibhavena paribrūhanābhāvato. Tenāha bhagavā – ‘‘akammaniyaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app