ABHIDHAMMAPITAKE PATTHANAPALI

Abhidhammapitake Patthanapali Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā – savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PATTHANAPALI

Abhidhammapitake Patthanapali Hetupaccayo, ārammaṇapaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahajātapaccayo, aññamaññapaccayo, nissayapaccayo, upanissayapaccayo, purejātapaccayo, pacchājātapaccayo, āsevanapaccayo, kammapaccayo, vipākapaccayo, āhārapaccayo, indriyapaccayo, jhānapaccayo, maggapaccayo,

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE KATHAVATTHUPALI

Abhidhammapitake Kathavatthupali [iminā lakkhaṇena sakavādīpucchā dassitā] Puggalo upalabbhati saccikaṭṭhaparamatthenāti [saccikaṭṭhaparamaṭṭhenāti (syā. pī. ka. sī.)]? Āmantā. Yo saccikaṭṭho paramattho, tato so

ĐỌC BÀI VIẾT

SAMYUTTANIKAYO SALAYATANAVAGGO

Samyuttanikayo Salayatanavaggo Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti.

ĐỌC BÀI VIẾT

SAMYUTTANIKAYO SAGATHAVAGGO

Samyuttanikayo Sagathavaggo Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā

ĐỌC BÀI VIẾT

SAMYUTTANIKAYO NIDANAVAGGO

Samyuttanikayo Nidanavaggo Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi –

ĐỌC BÀI VIẾT

SAMYUTTANIKAYO KHANDHAVAGGO

Samyuttanikayo Khandhavaggo Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. syā. kaṃ. pī.)] bhesakaḷāvane migadāye. Atha

ĐỌC BÀI VIẾT

MAJJHIMANIKAYO MULAPANNASAPALI

Majjhimanikayo Mulapannasapali Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti.

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE VIMANAVATTHUPALI

Khuddakanikaye Vimanavatthupali ‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ; Alaṅkate malyadhare [mālyadhare (syā.)] suvatthe, obhāsasi vijjurivabbhakūṭaṃ. Tải sách PDF tại

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE UDANAPALI

Khuddakanikaye Udanapali Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE THERIGATHAPALI

Khuddakanikaye Therigathapali ‘‘Sukhaṃ supāhi therike, katvā coḷena pārutā; Upasanto hi te rāgo, sukkhaḍākaṃ va kumbhiya’’nti. Itthaṃ sudaṃ aññatarā therī apaññātā

ĐỌC BÀI VIẾT

NIDANAGATHA – KHUDDAKANIKAYE THERAGATHAPALI

Nidanagatha – Khuddakanikaye Theragathapali Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare; Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā [attūpanāyikā (sī. ka.)]. Yathānāmā yathāgottā, yathādhammavihārino; Yathādhimuttā sappaññā,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app